📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
निरुत्तिदीपनीपाठ
गन्थारम्भ
चतुरासीतिसहस्स ¶ , धम्मक्खन्धापभङ्करा;
लोकम्हि यस्स जोतन्ति, नन्तवण्णपभस्सरा.
अनन्तवण्णं सम्बुद्धं, वन्दे निरुत्तिपारगुं;
सद्धम्मञ्चस्स सङ्घञ्च, विसुद्धवण्णभाजनं.
मोग्गल्लानो महाञाणी, निरुत्तारञ्ञकेसरी;
नदि ब्याकरणंनादं, सोगतारञ्ञब्यापनं.
तस्सत्थं दीपयिस्सामि, नानारासिंविभाजयं;
ओगाय्ह सद्दसत्थानि, नवङ्गं सत्थुसासनन्ति.
१. सन्धिकण्ड
सञ्ञारासि
गरुसञ्ञारासि
वण्णो ¶ , सरो, सवण्णो, दीघो, रस्सो, ब्यञ्जनो, वग्गो, निग्गहीतं.
१. अआदयो तितालीसं[तितालीस (बहूसु)]वण्णा[क. २; रू. २; नी. १, २].
अआदयो बिन्दन्ता तेचत्तालीसक्खरा वण्णा नाम होन्ति.
अ, आ, इ, ई, उ, ऊ, एत, ए, ओत, ओ. क, ख, ग, घ, ङ, च, छ, ज, झ, ञ, ट, ठ, ड, ढ, ण, त, थ, द, ध, न, प, फ, ब, भ, म, य, र, ल,व स, ह, ळ, अं. अत्थं वण्णेन्ति पकासेन्तीति वण्णा, अक्खराति च वुच्चन्ति, नामपञ्ञत्तिरूपत्ता नक्खरन्ति खयवयं न गच्छन्तीति अक्खरा. ‘‘नामगोत्तं न जीरती’’ति [सं. नि. १.७६] हि वुत्तं.
२. दसादो सरा[क. ३; रू. ३; नी. ३].
तेसु वण्णेसु आदिम्हि दस वण्णा सरा नाम होन्ति. सयमेव लद्धसरूपा हुत्वा राजन्ति विरोचन्तीति सरा.
तेसु सरेसु द्वे द्वेसरा सवण्णा नाम होन्ति.
अ, आ अवण्णो, इ, ई इवण्णो, उ, ऊ उवण्णो, एत, ए एतवण्णो, ओत, ओ ओतवण्णो. समानो वण्णो सुति एतेसन्ति सवण्णा, सरूपाति च वुच्चन्ति, समानं रूपं सुति एतेसन्ति सरूपा.
४. पुब्बो रस्सो[क. ४; रू. ४; नी. ४.२२].
द्वीसु ¶ द्वीसु सवण्णेसु यो यो पुब्बो होति, सो सो रस्सो नाम होति. रस्सेन कालेन वत्तब्बाति रस्सा, रस्सकालो नाम अक्खिदलानं उम्मिसननिम्मिसनसमकालो.
तत्थ एत, ओत इति द्वे एकपदसंयोगे परे क्वचि लब्भन्ति. एट्ठि, सेट्ठो, ओट्ठो, सोत्थि.
एकपदसंयोगेति किं? पदन्तरसंयोगे परे रस्सा मा होन्तूति. मं चे त्वं निखणं वने, [जा. २.२२.५] पुत्तो त्याहं महाराज [जा. १.१.७].
क्वचीति किं? एकपदसंयोगेपि वग्गन्तेसु वा य, र, ल, वेसु वा परेसु रस्सा मा होन्तूति. एन्ति, सेन्ति, एय्य, भासेय्य, मेण्डो, सोण्डो.
५. परो दीघो[क. ५; रू. ५; नी. ५].
द्वीसु द्वीसु सवण्णेसु यो यो परो होति, सो सो दीघो नाम होति. दीघेन कालेन वत्तब्बाति दीघा, दीघकालो नाम रस्सेहि दिगुणकालो.
६. कादयो ब्यञ्जना[क. ६; रू. ८; नी. ६].
तेसु वण्णेसु कादयो बिन्दन्ता वण्णा ब्यञ्जना नाम होन्ति. अत्थं ब्यञ्जयन्तीति ब्यञ्जना. ते पन सुद्धा अद्धमत्तिका, रस्सयुत्ता दियद्धमत्तिका, दीघयुत्ता तियद्धमत्तिका.
७. पञ्चपञ्चका वग्गा[क. ७; रू ९; नी. ७].
तेसु ब्यञ्जनेसु कादि-मन्ता पञ्चब्यञ्जनपञ्चका वग्गा नाम होन्ति.
कादि ¶ पञ्चको कवग्गो, चादि च वग्गो, टादि टवग्गो, तादि तवग्गो, पादि पवग्गो. सेसा अवग्गाति सिद्धं. वण्णुद्देसे एकट्ठानिकानं ब्यञ्जनानं वग्गे समूहे नियुत्ताति वग्गा.
८. बिन्दु निग्गहीतं[क. ८; रू. १०; नी. ८].
अन्ते बिन्दुमत्तो वण्णो निग्गहीतं नाम. निग्गय्ह गय्हति उच्चारियतीति निग्गहीतं.
गरुसञ्ञारासि निट्ठितो.
ब्यञ्जनवुत्तिरासि
ठानं, करणं, पयतनं [रू. २ (पिट्ठे); नी ६ (पिट्ठे); २३ (सुत्तङ्के)].
छ ठानानि – कण्ठट्ठानं, तालुट्ठानं, मुद्धट्ठानं, दन्तट्ठानं, ओट्ठट्ठानं, नासिकट्ठानं. तेसु ब्यत्तं वदन्तेन यत्थ ‘‘अक्ख’’न्ति वुच्चति, तं कण्ठट्ठानं. यत्थ ‘‘इच्छ’’न्ति, तं तालुट्ठानं. यत्थ ‘‘रट्ठ’’न्ति, तं मुद्धट्ठानं. यत्थ ‘‘सत्थ’’न्ति, तं दन्तट्ठानं. यत्थ ‘‘पुप्फ’’न्ति वुच्चति, तं ओट्ठट्ठानं. नासपदेसो नासिकट्ठानं.
कत्थचि पन उरट्ठानं, सिरट्ठानं, जिव्हामूलट्ठानन्तिपि आगतं. तत्थ सिरट्ठानं नाम मुद्धट्ठानमेव. जिव्हामूलट्ठानं पन सब्बवण्णानं साधारणन्ति वदन्ति.
करणं चतुब्बिधं – जिव्हामूलं, जिव्होपग्गं, जिव्हग्गं, सकट्ठानन्ति.
पयतनं चतुब्बिधं – संवुटं, विवटं, फुट्ठं, ईसंफुट्ठन्ति. तत्थ करणानं सकसकट्ठानेहि सद्धिं संवरणादिको विसेसाकारो संवुटादि नाम.
तत्थ कण्ठपदेसानं अञ्ञमञ्ञं सङ्घट्टनेन उप्पन्ना अवण्ण, कवग्ग, हकारा कण्ठजा नाम. तालुम्हि जिव्हामज्झसङ्घट्टनेन उप्पन्ना इवण्ण, चवग्ग, यकारा तालुजा नाम. मुखब्भन्तरमुद्धम्हि ¶ जिव्होपग्गसङ्घट्टनेन उप्पन्ना टवग्ग, र, ळकारा मुद्धजा नाम. उपरि दन्तपन्तियं जिव्हग्गसङ्घट्टनेन उप्पन्ना तवग्ग, ल, सकारा दन्तजा नाम. ओट्ठद्वयसङ्घट्टनेन उप्पन्ना उवण्ण, पवग्गा ओट्ठजा नाम. निग्गहीतं नासिकजं नाम. पञ्चवग्गन्ता पन नासिकट्ठानेपि सकट्ठानेपि जायन्ति. एकारो कण्ठतालुजो. ओकारो कण्ठोट्ठजो. वकारो दन्तोट्ठजो. अपिच इवण्णुवण्णा कण्ठेपि जायन्तियेव. यदा हकारो वग्गन्तेहि वा य, र, ल, वेहि वा युत्तो होति, तदा उरजोति वदन्ति. पञ्हो, तुण्हि, न्हातो, विम्हितो, गय्हते, वुल्हते, अव्हानं.
कण्ठं संवरित्वा उच्चारितो अकारो संवुटो नाम. सकसकट्ठान, करणानि विवरित्वा उच्चारिता सेससरा च स, हकारा च विवटा नाम. तानियेव गाळ्हं फुसापेत्वा उच्चारिता पञ्चवग्गा फुट्ठा नाम. थोकं फुसापेत्वा उच्चारिता य, र, ल, वा ईसंफुट्ठा नाम. तत्थ ओट्ठजेसु ताव पवग्गं वदन्तानं ओट्ठद्वयस्स गाळ्हं फुसनं इच्छितब्बं. कस्मा? फुट्ठपयतनिकत्ता पवग्गस्स. उवण्णं वदन्तानं पन ओट्ठद्वयस्स विवरणं इच्छितब्बं. कस्मा? विवटपयतनिकत्ता उवण्णस्स. एस नयो सेसेसु सब्बेसूति.
चूळनिरुत्तियं पन सब्बे रस्ससरा संवुटा नाम, सब्बेदीघसरा विवटा नामाति वुत्तं. तथा सद्दसारत्थजालिनियं, कत्थचि सक्कटगन्थे च. इदं युत्ततरं. अञ्ञट्ठानिकब्यञ्जनेहि युत्ता सरा अत्तनो ठान, करणानि जहन्तापि पयतनं न जहन्ति. तस्मा नानावण्णानं संसग्गे पयतनानं संसग्गभेदोपि वेदितब्बोति. तत्थ ‘‘सुणातु मे’’ति वदन्तो यदि णा-कारं जिव्हग्गेन दन्तट्ठाने कत्वा वदेय्य, दन्तजो ना-कारो एव भवेय्य. तु-कारञ्च जिव्होपग्गेन मुद्धट्ठाने कत्वा वदेय्य, मुद्धजो टु-कारो एव भवेय्य. एवञ्च सति अक्खरविपत्ति नाम सिया. एस नयो सेसेसु मुद्धजदन्तजेसु. तस्मा कम्मवाचं सावेन्तेहि नाम ठान, करण, पयतनेसु सुट्ठु कुसलेहि भवितब्बन्ति.
सिथिलञ्च ¶ , धनितञ्च, दीघं, रस्सं, गरुं, लहुं;
निग्गहीतं, विमुत्तञ्च, सम्बन्धञ्च, ववत्थितं [नी. ९, १०, ११, १२, १३, १४, १५, १६-१९, २०, २१ सुत्तेसु पस्सितब्बं].
मुदुना वचीपयोगेन वत्तब्बा वग्गपठम, ततिय, पञ्चमा सिथिला नाम. थद्धेन वचीपयोगेन वत्तब्बा वग्गदुतिय, चतुत्था धनिता नाम. दीघ, रस्सा पुब्बे वुत्ता. दीघा चेव संयोगपुब्बा च निग्गहीतन्ता च गरुका नाम. सेसा लहुका नाम. यथा सद्दसहितो वातो मुखछिद्देन बहि अनिक्खम्म नाससोताभिमुखो होति, तथा मुखं अविवटं कत्वा वत्तब्बं ब्यञ्जनं निग्गहीतं नाम. तेन युत्तानि सब्बब्यञ्जनानि निग्गहीतन्तानि नाम. सेसा विमुत्ता नाम. पदसन्धिवसेन वत्तब्बं सम्बन्धं नाम. पदच्छेदं कत्वा वत्तब्बं ववत्थितं नाम.
ब्यञ्जनवुत्तिरासि निट्ठितो.
लहुसञ्ञारासि
झो, लो, पो, घो, गो.
९. युवण्णा[इयुवण्णा (बहूसु)]झला नामस्सन्ते[क. ५८; रू. २९; नी. २०५].
अनित्थिलिङ्गस्स नामस्स अन्ते इवण्णुवण्णा कमेन झलसञ्ञा होन्ति.
१०. पित्थियं[क. ५९; रू. १८२; नी. २०६].
इत्थिलिङ्गे नामस्सन्ते इवण्णुवण्णा पसञ्ञा होन्ति.
११. घा[क. ६०; रू. १७७; नी. २०७].
घो
¶ , आ इति द्विपदं. इत्थिलिङ्गे आकारो घसञ्ञो होति.
१२. गो स्यालपने[क. ५७; रू. ७१; नी. २१४].
आलपने सि गसञ्ञो होति.
लहुसञ्ञारासि निट्ठितो.
सङ्केतरासि
१३. विधि विसेसनं यं तस्स[चं. १.१.६; पा. १.१.७२; विधिब्बिसेसनन्तस्स (बहूसु)].
सुत्ते यं विसेसनं दिस्सति, तस्स विधि ञातब्बो.
‘अतो योनं टाटे’. नरा, नरे. योनन्ति विसेसनं. टाटेति विधि.
१४. सत्तमियं पुब्बस्स[रू. ८ (पिट्ठे); चं. १.१.७; पा. १.१.६६].
सत्तमीनिद्देसे पुब्बवण्णस्सेव विधि ञातब्बो.
‘सरो लोपो सरे’. लोकग्गो [अप. थेर १.१२.५७].
१५. पञ्चमियं परस्स[चं. १.१.८; पा. १.१.६७].
पञ्चमीनिद्देसे परस्सेव विधि ञातब्बो.
‘अतो योनं टाटे’. नरा, नरे.
१६. आदिस्स[चं. १.१.९; पा. १.१.५४].
परस्स सिस्समानो [दिस्समानो (मू)] विधि आदिवण्णस्स ञातब्बो.
‘र ¶ सङ्ख्यातो वा’. तेरस.
१७. छट्ठियन्तस्स[चं. १.१.१०; पा. १.१.५२].
छट्ठीनिद्देसे तदन्तस्स विधि ञातब्बो.
‘राजस्सि नाम्हि’. राजिना.
१८. ङानुबन्धो[चं. १.१.११; पा. १.१.५३].
ङानुबन्धो आदेसो छट्ठीनिद्दिट्ठस्स अन्तस्स ञातब्बो.
‘गोस्सावङ’. गवस्सं.
१९. टानुबन्धोनेकवण्णो सब्बस्स[चं. १.१.१२; पा. १.१.५५; टानुबन्धानेकवण्णा सब्बस्स (बहूसु)].
यो च टानुबन्धो आदेसो, यो च अनेकवण्णो आदेसो, तदुभयं छट्ठीनिद्दिट्ठस्स सब्बस्सेव वण्णसमुदायस्स ञातब्बं.
टानुबन्धे ताव –
‘इमस्सानित्थियं टे’. एसु.
अनेकवण्णे –
‘अनिमि नाम्हि’. अनेन, इमिना.
२०. ञकानुबन्धा आद्यन्ता[चं. १.१.१३; पा. १.१.४६].
ञानुबन्धो आगमो च कानुबन्धो आगमो च कमेन छट्ठीनिद्दिट्ठस्स आदिम्हि च अन्ते च ञातब्बो.
ञानुबन्धे –
‘ब्रूतो तिस्सिञ’. ब्रविति.
कानुबन्धे ¶ –
‘भूस्स वुक’. बभुव.
२१. मानुबन्धो सरानमन्ता परो[चं. १.१.१४; पा. १.१.४७].
मानुबन्धो आगमो सरानं अन्तसरम्हा परो होति.
‘नज्जायो स्वाम’. नज्जायो सन्दन्ति. ‘मं वा रुधादीनं’. रुन्धति. ‘जर सदानमीम वा’. जीरति, सीदति.
इमस्मिं ब्याकरणे अनेकसरता नाम नदी, पुरिस इच्चादीसु लिङ्गपदेसु एव अत्थि, गमु, पचइच्चादीसु धातुपदेसु नत्थि. सब्बधातुयो ब्यञ्जनन्ता एव होन्ति, धात्वन्तलोपकिच्चं नत्थि. तस्मा नज्जायोति एत्थ ई-कारो अन्तसरो नाम. ततो ‘नज्जायो स्वाम’ इति सुत्तेन आ-कारागमो. रुन्धतीति एत्थ पन उ-कारो अन्तसरो नाम, ततो ‘‘मं वा रुधादीन’’न्ति सुत्तेन बिन्दागमो. एवं जीरति, सीदति इच्चादीसु. म्रम्मपोत्थकेसु पन ‘‘मानुबन्धो पदानमन्ता परो’’ति पाठो, सो सीहळपोत्थकेहि न समेति.
२२. विप्पटिसेधे[चं. १.१.१६; पा. १.४.२].
समानविसयानं द्विन्नं विधीनं अञ्ञमञ्ञपटिसेधरहिते ठाने येभुय्येन परो विधि ओकासं लभति.
चत्तारोमे भिक्खवे धम्मा [अङ्गुत्तरनिकाये] -एत्थ चत्तारिमेति पुब्बलोपे सम्पत्ते परलोपो ओकासं लभति.
२३. सङ्केतो नावयवोनुबन्धो[चं. १.१.५].
यो वण्णो पयोगस्स अवयवो न होति, सुत्तेसु सङ्केतमत्तो होति, सो अनुबन्धो नाम.
‘गोस्साव’ ¶ . गवस्सं-एतेन पदरूपविधाने अनुबन्धो उपयोगं न गच्छतीति ञापेति.
वण्णसद्दो परो एतस्माति वण्णपरो, वण्णपरेन रस्ससरेन सवण्णोपि गय्हति सयञ्च, अवण्णोति वुत्ते आ-कारोपि गय्हति अ-कारो चाति वुत्तं होति. एवं इवण्णुवण्णेसु.
२५. न्तुवन्तुमन्तावन्तुतवन्तुसम्बन्धी[न्तु वन्तुमन्त्वावन्तुतवन्तु सम्बन्धी (बहूसु)].
न्तुइति वुत्ते वन्तु, मन्तु, आवन्तु, तवन्तूनं सम्बन्धीभूतो न्तुकारो गय्हति.
‘न्तन्तूनं न्तो योम्हि पठमे’. गुणवन्तो, सतिमन्तो, यावन्तो, भुत्तवन्तो.
सङ्केतरासि निट्ठितो.
सन्धिविधान
अथ सन्धिविधानं दीपियते.
लोपो, दीघो, रस्सो, वुद्धि, आदेसो, आगमो, द्विभावो, विपल्लासो.
लोपरासि
२६. सरो लोपो सरे[क. १२; रू. १३; नी. ३०].
लुप्पतीति लोपो. सरे परे सरूपो वा असरूपो वा पुब्बो सरो लोपो होति.
सरूपे ताव –
अवण्णे-लोकग्गो ¶ [अप. थेर १.१२.५७], भवासवो, [ध. स. ११०२] अविज्जासवो [ध. स. ११०२], अविज्जानुसयो [विभ. ९४९].
इवण्णे-मुनिन्दो, मुनीरितो, वरवादीरितो, इत्थिन्द्रियं [विभ. २१९].
उवण्णे-बहूपकारो [जा. १.२२.५८८], बहुका ऊमि बहूमि, सरभुया ऊमि सरभूमि, सरभुया उदकं सरभूदकं.
असरूपे –
सोतिन्द्रियं [विभ. २१९], कामुपादानं, भवेसना [दी. नि. ३.३०५], भवोघो [ध. स. ११५६], सो तुण्हस्स [पारा. ३८१], दिट्ठानुसयो [विभ. ९४९], दिट्ठुपादानं, दिट्ठेकट्ठं, दिट्ठोघो [ध. स. ११५६], मुदिन्द्रियं [महाव. ९], पुत्ता मत्थि [ध. प. ६२], उरस्स दुक्खो [पाचि. ४०२], असन्तेत्थ न दिस्सन्ति [ध. प. ३०४] इच्चादि.
इति पुब्बलोपरासि.
२७. परो क्वचि[क. १३; रू. १५; नी. ३१].
पुब्बसरम्हा सरूपो वा असरूपो वा परो सरो क्वचि लोपो होति.
सरूपे ताव –
तं कदास्सु भविस्सति [जा. २.२२.१४४ आदयो; तं कुदस्सु], कुदास्सु नाम दुम्मेधो, दुक्खस्सन्तं करिस्सति [ध. प. ३७६], यदास्स सीलं पञ्ञञ्च [जा. २.२२.१४७४], तदास्सु कण्हं युञ्जन्ति [जा. १.१.२९] -कण्हन्ति महाकण्हगोणं, तण्हास्स विप्पहीना, मास्सु ¶ कुज्झ रथेसभ, सत्थहारकं वास्स परियेसेय्य [पारा. १६७, १७१], आगतात्थ तुम्हे, सोतुकामात्थ तुम्हे, माय्यो एवरूपमकासि, पपं अविन्दुं [जा. १.१.२] -पवड्ढं आपं लभिंसूत्यत्थो, नालं कबळं पदातवे [जा. १.१.२७] -प+आदातवेति छेदो, गण्हितुन्तत्थो, रुप्पतीति रूपं, बुज्झतीति बुद्धो-दीघो, अग्गीव तप्पति, इत्थीव गच्छति, नदीव सन्दति, मातुपट्ठानं, पितुपट्ठानं, येते धम्मा आदिकल्याणा [चूळव. ३९९] इच्चादि.
असरूपे –
इतिस्स [पाचि. ४६५], इतिपि [पारा. १], अस्समणीसि [पारा. १३५], अकतञ्ञूसि [ध. प. ३८३], वन्देहं, सोहं, यस्सदानि [महाव. २४२], छायाव अनपायिनी [ध. प. २], मादिसेसु कथाव का, किन्नुमाव समणियो मधुवा मञ्ञति बालो [ध. प. ६९], चक्खुन्द्रियं [विभ. २१९], द्वेमे भिक्खवे धम्मा [अ. नि. २.३], तयोमे भिक्खवे धम्मा [अ. नि. ३.१७] इच्चादि.
क्वचीति किं? कतमा चानन्द अनिच्चसञ्ञा [अ. नि. १०.६०].
इति परलोपरासि.
द्वे पुब्बपरसरा क्वचि लोपा न होन्ति वा.
अप्पमादो अमतं पदं [ध. प. २१], को इमं पथविंविचेस्सति [ध. प. ४४].
क्वचित्वेव? सोतिन्द्रियं [विभ. २१९], चक्खुन्द्रियं [विभ. २१९],
वाति किं ¶ ? कोमं वसलिं परामसिस्सति.
इतो पट्ठाय यावसन्धिकण्डावसाना युत्तट्ठानेसु सब्बत्थ क्वचिसद्दो, वासद्दो च वत्तन्ते. तत्थ क्वचिसद्दो नानापयोगं दस्सेति. वासद्दो एकपयोगस्स नानारूपं दस्सेति. लोपनिसेधो.
निग्गहीतम्हा परसरस्स क्वचि लोपो होति वा.
त्वंसि [पे. व. ४७; जा. २.२२.७६४], चन्दंव विमलं सुद्धं [ध. प. ४१३; सु. नि. ६४२], चक्कंव वहतो पदं [ध. प. १], हलंदानि पकासितुं [महाव. ८], किन्ति वदेय्यं, चीवरन्ति, पत्तन्ति, भिक्खुन्ति.
इति सरलोपरासि.
संयोगस्स आदिभूतो ब्यञ्जनो क्वचि लोपो होति वा.
पुप्फंसा उप्पज्जति [पारा. ३६] – इध पुब्बसुत्तेन सरलोपो, एवंस ते आसवा पहीना होन्ति [म. नि. १.२४], सचे भुत्तो भवेय्याहं, साजीवो गरहितो मम [मि. प. ६.१.५] - अस्स+आजीवोति छेदो, भवेय्याति अत्थो.
तीसु ब्यञ्जनेसु सरूपानं द्विन्नं आदिब्यञ्जनस्स लोपो – अग्यागारं [पाचि. ३२६], अग्याहितो, वुत्यस्स, वित्यानुभूयते, एकसतं खत्या [जा. २.२२.५९४], रत्यो, रत्या, रत्यं, सक्वाहं मारिस देवानमिन्दो [सं. नि. १.२६८], इच्चादि.
सरूपानन्ति ¶ किं? तित्थ्या पुथुसो वदन्ति [सु. नि. ८९७], चतुत्थ्यन्तं, छट्ठुन्तं, चक्ख्वाबाधं, वत्थ्वेत्थ.
इति ब्यञ्जनलोपरासि.
निग्गहीतस्स क्वचि लोपो होति वा.
सरे परे ताव –
एवाहं चिन्तयित्वान [बु. वं. २.२७], पुप्फदानं अदासहं-अदासिं+अहन्ति छेदो, बिन्दुलोपो, पुन पुब्बसरलोपो, तुय्हत्थाय महामुनि, तुय्हेवेतं दुक्कटं [दी. नि. २.१७८], तासाहं सन्तिके [पाचि. ७०९], तेसाहं एवं वदामि, पञ्चन्नेतं धम्मानं अधिवचनं, छन्नेतं धम्मानं अधिवचनं, समण त्वेव पुच्छामि [जा. २.२२.२५३ समण तेव], ब्राह्मण त्वेव पुच्छामि [जा. २.२२.२५८ ब्राह्मण तेव] -त्वं+एवाति छेदो, विदूनग्गमिति.
ब्यञ्जने परे –
तं तुय्हमूले पटिदेसेमि.
गाथायं –
अरियसच्चानदस्सनं [खु. पा. ५.११], एतं बुद्धान सासनं [ध. प. १८३], खन्धानञ्च पटिपाटि, धातुआयतनान च [ध. स. अट्ठ. निदानकथा].
मागमे परे –
गरुळो उरगामिव [जा. १.४.१२४ सुपण्णो], धम्मो अरहतामिव [दी. नि. २.३४८], आलोको पस्सतामिव [सु. नि. ७६९], बको कक्कटकामिव [जा. १.१.३८], नभं तारकितामिव [जा. २.२२.१९८९ ताराचितामिव], पदुमं ¶ हत्थगतामिव [जा. २.२२.२३३६] -एतेसु मागमे बिन्दुलोपो, ब्यञ्जने पुब्बसरदीघो च.
तथा संउपसग्गस्स बिन्दुलोपे अन्तसरदीघो –
सारागो, सारत्तो, अविसाहारो, सारम्भो, सारद्धो, साकेतं नगरं, साधारणं, सं अस्स अत्थीति सामी.
समासे तुमन्तम्हि निच्चं –
कत्तुकामो, गन्तुकामो इच्चादि.
इति बिन्दुलोपरासि.
विच्छायं एकस्स विभत्यन्तस्स पदस्स द्वित्ते कते पुब्बपदस्स स्यादिलोपो होति.
एकेकं, एकेकानि, एकेकेन, एकेकस्स इच्चादि.
मागमे –
एकमेकं, एकमेकानि इच्चादि.
इति स्यादिलोपरासि.
अप्पविधानमुच्चते.
३३. तदमिनादीनि[चं. ५.२.१.२७; पा. ६.३.१०९; मु. २.३४; का. २.२७].
महावुत्तिसुत्तमिदं, तदमिनादीनि पदरूपानि इमिना निपातनेन सिज्झन्तीति अत्थो.
सरलोपो ब्यञ्जने –
लाबु=अलाबु ¶ , पिधानं=अपिधानं, द्वारं पिदहित्वा=अपिदहित्वा, गिनि=अग्गिनि, रत्नं=रतनं, न्हानं=नहानं, अस्नाति=असनाति, हन्ति=हनति, हन्ति कुद्धो पुथुज्जनो [अ. नि. ७.६४], फलं वे कदलिं हन्ति [अ. नि. ४.६८], सक्कारो कापुरिसं हन्ति. कत्थचि बहुवचनम्पि दिस्सति. विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वरं [जा. २.२२.२३७०].
इवण्णलोपे –
आरामरुक्खचेत्यानि=चेतियानि [ध. प. १८८], अथत्थेकसतं खत्या [जा. २.२२.५९४] =खत्तिया, तिथ्या पुथुसो वदन्ति [सु. नि. ८९७]. तिथ्या पुथुसो निविट्ठा [सु. नि. ८९८] =तित्थिया. विद्धस्तो=विद्धंसितो, उत्रस्तो=उत्रासितो, स्नेहो=सिनेहो, क्लेसवत्थूनि=किलेसवत्थूनि, क्रिया=किरिया, प्लवन्ति=पिलवन्ति.
उवण्णलोपे –
पद्धानि=पदुमानि, उस्मा=उसुमा इच्चादि.
संयोगादिब्यञ्जनलोपो च –
पुत्तानञ्हि वधो दुखो, मातिघो लभते दुखं, अप्पस्सादा कामा दुखा, नत्थि कामपरं दुखं [जा. २.१९.११८], सेखो=सेक्खो, अपेखा=अपेक्खा, उपसम्पदापेखो=उपसम्पदापेक्खो [महाव. ७०] इच्चादि.
सरेन सह ब्यञ्जनलोपो –
पटिसङ्खा योनिसो [अ. नि. ६.५८], अक्खाति=अक्खायति, गन्धं घाति=घायति, अभिञ्ञा=अभिञ्ञाय, परिञ्ञा=परिञ्ञाय, अधिट्ठा=अधिट्ठाय, पतिट्ठा=पतिट्ठाय, आवीकता हिस्स फासु [महाव. १३४] ¶ , अस्सवनता धम्मस्स परिहायन्ति [महाव. ८], विपाको तदारम्मणता उप्पज्जति [पट्ठा. ३.१.९८], दसाहपरमता धारेतब्बं [पारा. ४६२], नायं ब्राह्मणभोजनत्था, तिलोदनो हेहिति [जा. १.८.१], विससेनोव गारय्हो, यस्सत्था रुक्खरोपका [जा. १.३.५४] =विससेनोवाति एवंनामको राजा एव, यस्सत्था दूरमायन्ति [जा. १.३.२८] – यस्साति उदरस्स, पितु अत्था चन्दवती [जा. १.९.६६], उपादारूपं, अनुपादा विमुत्तो, सद्धापब्बजितो, उपनिधापञ्ञत्ति. संविधावहारो, याति=यायति, वाति=वायति, निब्बाति=निब्बायति, निब्बन्ति=निब्बायन्ति, पहाति=पहायति, सप्पतिस्सो=सप्पतिस्सयो, सुहदो=सुहदयो=सब्बत्थ यलोपो,
मुखरो=मुखखरो, वाचाकरणो=वाक्करणो, वाचापथो=ब्यप्पथो=वास्स ब्यत्तं, रस्सत्तञ्च, एवं ब्याखो=एवं विय खो=विस्स ब्यत्तं, दीघो च यलोपो च.
लोलुपो, मोमुहो, कुक्कुचो, सुसुखो, रोरुवोइच्चादीसु पन अतिसयत्थदीपनत्थं पदद्वित्तं कत्वा पुब्बपदेसु अक्खरलोपो.
पदलोपो आदिमज्झन्तेसु –
दत्तो=देवदत्तो, अस्सेहि युत्तो रथो=अस्सरथो, रूपभवो=रूपं, अरूपभवो=अरूपं इच्चादि.
लोपरासि निट्ठितो.
दीघ, रस्सरासि
अथ ¶ दीघ, रस्सा दीपियन्ते.
पक्खित्तमिदं सुत्तं. लुत्तेहि वा आदेसकतेहि वा वण्णेहि सेसा रस्ससरा क्वचि दीघा होन्ति वा.
पुब्बलुत्ते ताव –
तत्रायमादि भवतिं [ध. प. ३७५], तत्राभिरतिमिच्छेय्य [ध. प. ८८; सं. नि. ५.१९८], बुद्धानुस्सति, सद्धीध वित्तं पुरिसस्स सेट्ठं [सु. नि. १८३], अनागारेहि चूभयं [ध. प. ४०४; सु. नि. ६३३], धम्मूपसंहिता [दी. नि. २.३४९], तथूपमं धम्मवरं अदेसयि [खु. पा. ६.१३], तेसं वूपसमो सुखो [दी. नि. २.२२१] इच्चादि.
परलुत्ते –
अजिताति भगवा अवोच [सु. नि. १०३९, १०४१], सुमेधो साजातो चाति, रुप्पतीति रूपं [सं. नि. ३.७९], बुज्झतीति बुद्धो, साधूतिपतिस्सुणित्वा [ध. प. अट्ठ. १.४ काळयक्खिनीवत्थु], किंसूध वित्तं पुरिसस्स सेट्ठं [सु. नि. १८४] इच्चादि.
बिन्दुलुत्ते –
तासाहं [पाचि. ७०९], तेसाहं [जा. २.२२.३१३].
आदेसेसु –
म्यायंधम्मो [महाव. ७], स्वाहं [पे. व. ४८५], वित्यानुभूयते इच्चादि.
यदिपि इमानि रूपानि ब्यञ्जने उपरिसुत्तेन सिज्झन्ति, लुत्तादेसेसु पन निच्चमिव दीघसिद्धिञापनत्थं इदं सुत्तं पक्खित्तन्ति दट्ठब्बं.
३५. ब्यञ्जने दीघरस्सा[क. २५, २६; नी. ३५, ३६, ६४, ७१, १६५, १७९].
ब्यञ्जने ¶ परे रस्सदीघानं क्वचि दीघ, रस्सा होन्ति वा. तत्थ दीघविधि नाम गाथावसेन वा आगमवसेन वा वचनसुखवसेन वा बुद्धिसुखवसेन वा होति.
तत्थ गाथावसेन ताव –
मधुवामञ्ञति बालो [ध. प. ६९], खन्ती च सोवचस्सता [खु. पा. ५.१०], एवं गामे मुनी चरे [ध. प. ४९], सक्को उजू च सुहुजू च [खु. पा. ९.१] इच्चादि.
आगमे –
उरगामिव [जा. १.७.३०], अरहतामिव [दी. नि. २.३४८], पस्सतामिव [सु. नि. ७६९] इच्चादि. गाथावसेनातिपि युज्जति.
वचनसुखञ्च बुद्धिसुखञ्च पुरिमे सेसदीघेपि लब्भति.
तत्थ वचनसुखे –
छारत्तं मानत्तं [चूळव. ९७], पकट्ठं वचनं पावचनं, पासादो, पाकारो, पावस्सि मेघो, नगरं पाविसि, पावेक्खि, पारिसुद्धि, पाटिपदो, चतुरासीतिसहस्सानि [ध. स. अट्ठ. ५८४] इच्चादि.
बुद्धिसुखं नाम पदच्छेदञाणसुखं. तत्थ –
सात्थं सब्यञ्जनं [पारा. १], सात्थिका धम्मदेसना, चक्खुमास्स यथा अन्धो इच्चादि.
बिन्दुलुत्ते पन सारागो, सारत्तो इच्चादीनि पुब्बे उद्धटानियेव.
इति दीघरासि.
रस्ससन्धिम्हि ¶ गाथावसेन ताव –
यिट्ठंवहुतंव लोके [ध. प. १०८], भोवादि नाम सो होति [ध. प. ३९६; सु. नि. ६२५], यथाभावि गुणेन सो इच्चादि.
आगमे य, र, दागमेसु पुब्बरस्सो –
यथयिदं [अ. नि. १.१-४], तथयिदं, यथरिव अम्हाकं भगवा, तथरिव भिक्खुसङ्घो, सम्मदेव समाचरे [सं. नि. १.११२], सम्मदक्खातो मया सतिसम्बोज्झङ्गो [सं. नि. ५.१९४] इच्चादि.
संयोगरस्सो नाम बहुलं लब्भति –
अक्कमो, परक्कमो, अक्खातो, अञ्ञा, अञ्ञिन्द्रियं, अञ्ञातं भगवा, अञ्ञातं सुगत, अत्थरणं, अप्फोटेति, अल्लियति, अच्छिन्दति, अस्सादो, आभस्सरो, पभस्सरो, सब्बञ्ञुतञ्ञाणं, झानस्स लाभिम्हि वसिम्हि [पारा. २०३-२०४].
ता, तोपच्चयेसुपि रस्सो –
कतञ्ञुता, अत्थञ्ञुता, धम्मञ्ञुता, कञ्ञतो, नदितो, वधुतो.
समासे –
इत्थिपुमं, इत्थिलिङ्गं, इत्थिभावो, सब्बञ्ञुबुद्धो इच्चादि.
इति रस्सरासि.
दीघ, रस्सरासि निट्ठितो.
वुद्धिरासि
अथ ¶ वुद्धिसन्धि दीपियते.
३६. युवण्णानमेओ लुत्ता[क. १४; रू. १६; नी. ३४].
लुत्ता पुब्बसरम्हा वा परसरम्हा वा सेसानं इवण्णुवण्णानं कमेन ए, ओआदेसा होन्ति वा.
परइवण्णे –
बन्धुस्सेव समागमो, अतेव मे अच्छरियं [जा. २.२२.१९८८], वातेरितं, जिनेरितं.
परउवण्णे –
गङ्गोदकं, पत्तं वोदकं कत्वा [चूळव. ३७६], सङ्ख्यं [सु. नि. ७५४] नोपेति वेदगू [महानि. ६], उदकोमिव जातं.
क्रियापदेसु –
वेति, अपेति, उपेति, अपेक्खा, उपेक्खा इच्चादि.
पुब्बइवण्णे –
रथेसभो, जनेसभो, मुनेलयो इच्चादि- तत्थ रथीनं आसभो जेट्ठकोति रथेसभो, रथीनन्ति रथवन्तानं रथरुळ्हानं योधानन्ति अत्थो. जनीनं आसभो जनेसभो, जनीनन्ति जनवन्तानं इस्सरानं. मुनीनं आलयो विहारो मुनेलयो.
पुब्बउवण्णे –
सुन्दरा इत्थी सोत्थि, सुन्दरो अत्थो यस्साति सोत्थि, रस्सत्तं, मङ्गलं.
वुद्धिरासि निट्ठितो.
आदेससन्धि
अथादेससन्धि ¶ दीपियते.
३७. यवा सरे[क. १८, १९, २१, ४५; नी. ४४, ४६, ४७, ५१, ५८].
सरे परे इवण्णुवण्णानं य, वादेसा होन्ति वा.
इवण्णे –
पटिसन्थारवुत्यस्स [ध. प. ३७६], सब्बा वित्यानुभूयते, क्याहं अपरज्झामि [पारा. ३८३] – इध पठमं बिन्धुलोपो, सुता च पण्डितात्यत्थ, सुता च पण्डितात्यम्हा [जा. २.२१.१४९], ञातो सेनापतीत्याहं [जा. २.२१.९४], इच्चेतं कुसलं [पारा. ४११], इच्चस्स वचनीयं [दीघनिकाये], पच्चुत्तरित्वा, पच्चाहरति [पारा. ३०५-३०७], पच्चेति, पच्चयो, अच्चेति, अच्चयो [दी. नि. १.२५१], अच्चायं मज्झिमो खण्डो [जा. १.७.३३] – अतिरेको अयं मज्झिमो खण्डोत्यत्थो, अपुच्चण्डता – अपुतिअण्डतात्यत्थो, जच्चन्धो, जच्चघानको, जच्चेळको, अब्भुग्गच्छति, अब्भेति, अब्भोकासो [दी. नि. १.१९१], अज्झोकासो अज्झागमा इच्चादि.
वात्वेव? इतिस्स मुहुत्तम्पि [पाचि. ४६५], अतिसिगणो, अधीरितं.
एत्थ च इच्चेतन्तिआदीसु इमिना सुत्तेन इति, पति, अतिपुति, जाति, अभि, अधिसद्दानं इवण्णस्स यत्तं, ‘तवग्ग, वरणान’…न्ति सुत्तेन यम्हि तवग्गस्स चत्तं, ‘वग्ग, ल, सेहि ते’ति सुत्तेन यस्स पुब्बरूपत्तं, अभि, अधिसद्देसु पन ‘चतुत्थदुतियेस्वेस’…न्ति सुत्तेन वग्गचतुत्थानं ततियत्तं.
उवण्णे ¶ –
चक्ख्वाबाधमागच्छति, पात्वाकासि [म. नि. २.३०८], वत्थ्वेत्थ विहितं निच्चं, द्वाकारो [महाव. ९], मध्वासवो [पाचि. ३२८], अन्वयो, अन्वेति, स्वाक्खातो [महाव. २६, ६२], स्वाकारो [महाव. ९], बह्वाबाधो इच्चादि.
३८. एओनं[क. १७, १८; रू. १९, २०; नी. ४३, ४४].
सरे परे ए, ओनं य, वादेसो होति वा.
क्यस्स ब्यपथयो अस्सु [सु. नि. ९६७], क्यस्सु इध गोचरा [सु. नि. ९६७] -के+अस्स पुग्गलस्साति अत्थो, ब्यपथयोति वचनपथा, यथा नामं तथा झस्स-चे+अस्साति छेदो, त्याहं एवं वदेय्यं [म. नि. १.३०], त्यस्स पहीना होन्ति, पुत्तो त्याहं महाराज [जा. १.१.७], पब्बत्याहं गन्धमादने [जा. २.२२.३९७], अधिगतो खो म्यायं धम्मो [महाव. ७], य्यस्स विप्पटिसारजा, य्यस्स ते होन्ति अनत्थकामा, य्यस्सु मञ्ञामि समणे-एत्थ च अविसिट्ठेपि वचनसद्दे ये+अस्साति पदच्छेदबुद्धिसुखत्थं ‘य्यस्सा’ति पोत्थकारोपनं युज्जतियेव, यथा तं? ‘यदास्स सीलं पञ्ञञ्च’ [जा. २.२२.१४७४] इच्चादीसु विय, क्वत्थोसि जीवितेन मे, यावतक्वस्स कायो, तावतक्वस्स ब्यामो [दी. नि. २.३५], अथ ख्वस्स, अत्थि ख्वेतं ब्राह्मण, यत्वाधिकरणं [दी. नि. १.२१३], य्वाहं, स्वाहं इच्चादि.
वात्वेव? सो अहं विचरिस्सामि [सु. नि. १९४], सो अहं भन्ते.
३९. युवण्णानमियङउवङ[मोग. ५-१३६ (युवण्णान मियङुवङ सरे)].
सरे परे इवण्णुवण्णन्तानं पदानं इयङ, उवङआदेसा होन्ति वा. ङानुबन्धो अन्तादेसत्थो. एवं सब्बत्थ.
इध ¶ एकेकस्स पदस्स रूपद्वयं वुच्चते.
इवण्णे –
तियन्तं त्यन्तं – तत्थ तियन्तन्ति इमिना सुत्तेन सिद्धं, त्यन्तन्ति ‘यवा सरे’ति सुत्तेन. एवं सेसेसु. अग्गियागारे अग्यागारे, चतुत्थियत्थे [महाव. ३७] चतुत्थ्यत्थे, पञ्चमियत्थे पञ्चम्यत्थे, पथवियाकासो पथब्याकासो, वियञ्जनं ब्यञ्जनं, वियाकतो ब्याकतो, वियाकंसु ब्याकंसु, वियत्तो ब्यत्तो, वियूळ्हो ब्यूळ्हो, धम्मं अधियेति अज्झेति, पतियेति पच्चेति पत्तियायति वा, परियङ्को पल्लङ्को, विपरियासो विपल्लासो, इध एकरूपं होति – परियत्ति, परियत्तो, परियायो, पल्लङ्कोइच्चादीसु परिसद्दे रस्स लत्तं कत्वा इस्स ‘यवा सरे’ति यत्ते कते यस्स पुब्बरूपत्तं.
उवण्णे –
भिक्खुवासने, सयम्भुवासने, इधपि रूपद्वयं लब्भति – दुवङ्गिकं=द्वङ्गिकं, भुवादिगणो=भ्वादिगणो इच्चादि.
४०. वितिस्सेवे वा[रू. ३३ (पिट्ठे)].
एवसद्दे परे इतिसद्दस्स इ-कारस्स वो होति वा.
इत्वेव चोरो अङ्गुलिमालो, समुद्दोत्वेव सङ्ख्यं [उदा. ४५] गच्छति, महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छति, महासम्मतोत्वेव पठमं अक्खरं निब्बत्तं [दी. नि. ३.१३१], इसिगिलित्वेव समञ्ञा अहोसि [म. नि. ३.१३३].
वाति किं? इच्चेवत्थो, समुद्दोतेव सङ्ख्यं गच्छति.
सुत्तविभत्तेन ¶ एवसद्दे परे अञ्ञति-कारस्स वत्तं. विलपत्वेव सो दिजो [जा. १.६.१०३], अनुसेत्वेवस्स कामरागो, अनुसेत्वेवस्स रूपरागो – अनुसेति+एव+अस्साति छेदो, होत्वेव कारियसन्निट्ठानं, होतेव वा.
४१. एओनम वण्णे[क. २७; रू ३९; नी. ६६, १६३-४].
सरब्यञ्जनभूते वण्णे परे ए, ओनं अत्तं होति वा. तत्थ एस्स अत्तं येभुय्येन म, दागमेस्वेव होति.
अकरम्हस ते किच्चं [जा. १.४.२९] – अकरम्हसेत्यत्थो, दिस्वा याचकमागते [जा. १.७.५८; २.२२.२२६१], दिस्वा पण्डितमागते [जा. २.२२.७८३], यमाहु नत्थि वीरियन्ति [जा. २.१८.१६२] – ये+आहुत्यत्थो. कदस्सु – के+अस्सु, यदेव ते जातिनिस्सिता, तदेव ते जरानिस्सिताये+एव, ते+एवाति छेदो, स्वे भवो स्वातनं [पारा. २२] – ब्यञ्जने दीघो.
ओम्हि –
स सीलवा [ध. प. ८४], स पञ्ञवा, स वे कासावमरहति [ध. प. १०], एस अत्थो, एस धम्मो [ध. प. ५], दिन्नमासि जनिन्देन [जा. २.२२.२१६१ (दिन्नम्हाति जनिन्देन)] – दिन्नो+आसीति छेदो, मग्गमत्थि [विभ. अट्ठ. १८९] – मग्गो+अत्थि, अग्गमक्खायति [अ. नि. १.४७], पच्चयाकारमेव च [विभ. अट्ठ. २२५], सङ्घो पब्बतमिव, सद्दो चिच्चिटमिव, हिय्यो भवो हिय्यत्तनं, पातो असनं पातरासो, पातमनुसिट्ठो, ककुसन्ध कोणागमनो, थेर वादानमुत्तमो – ककुसन्धोति च थेरोति च छेदो, थेरवादोति अत्थो.
सुत्तविभत्तेन ¶ अनिमित्तेपि होति. तुवञ्च धनुसेख च [जा. १.१६.२३९], पच्चयमहापदेसो हेस, एककोट्ठासो एस, अभिलापमत्तभेदो एस इच्चादि.
४२. गोस्सावङ[क. २२, ७८; रू. २८; नी. ५२, २२९].
सरे परे गोस्स अन्तस्स अवङ होति.
गो च अस्सो च गवास्सं.
सुत्तविभत्तेन ब्यञ्जनेपि. सगवचण्डो [अ. नि. ४.१०८], परगवचण्डो.
अप्पविधानमुच्चते.
महावुत्तिना अवण्णस्स उत्तं, ओत्तञ्च –
पुथुज्जनो, पुथुभूतो-पुथूति वा एको पाटिपदिको, पुथुना पुथुनीतिपि दिस्सति, अपेक्खियानो अपेक्खियानअपेक्खित्वात्यत्थो. एवं अनुमोदियानो, मरीचिकूपमं अभिसम्बुद्धानो, मा मं पिसाचा खादन्तु, जीव त्वं सरदोसतं [जा. १.२.९], रत्तिदिवोव सो दिब्बो, मानुसं सरदोसतं-वस्ससतन्त्यत्थो, अनुयन्ति दिसोदिसं [दी. नि. ३.२८१], सम्पतन्ति दिसोदिसं-तं तं दिसन्त्यत्थो, परोसतं, परोसहस्सं, अञ्ञोञ्ञं अञ्ञमञ्ञं, पोनोपुञ्ञं पुनप्पुनं, पोनोब्भविका तण्हा-पुनोति वा एको निपातो, पुनो तस्स महे सिनो, पुनो पत्तं गहेत्वान, न च दानि पुनो अत्थि, मम तुय्हञ्च सङ्गमो, न पुनो अमताकारं, पस्सिस्सामि मुखं तव [अप. थेरी २.२.२३५].
इवण्णस्स अत्तं, उत्तं, एत्तञ्च –
तदमिनापेतं परियायेन वेदितब्बं-तं एतं अत्थजातं इमिना परियायेन वेदितब्बन्ति अत्थो, सकिं आगच्छति सीलेनाति ¶ सकदागामी, इत्थिया भावो इत्थत्तं, एवुमं – एवं+इमन्ति छेदो, त्वं नो सत्था महामुने, अत्थधम्मविदू इसे.
उवण्णस्स इत्तं, ओत्तञ्च –
मातितो [दी. नि. १.३०३], पितितो, मातिपक्खो, पितिपक्खो, मातिघो [जा. २.१९.११८], पितिघो, मत्तिकं धनं [पारा. ३४], पेत्तिकं धनं, अपि नो लच्छसि, कच्चि नो तुम्हे यापेथ, कथं नो तुम्हे यापेथ, सोतुकामत्थ नो तुम्हे भिक्खवे, न नो समं अत्थि [खु. पा. ६.३], न हि नो सङ्करन्तेन [म. नि. ३.२७२], नत्थि नो कोचि परियायो [जा. १.५.११० (न हि नो कोचि परियायो)] – इमेसु तीसु नुसद्दो एकंसत्थे, सोसितो सोतत्तो चेव [जा. १.१.९४ सोतत्तो सोसिन्दो चेव; म. नि. १.१५७] – सुट्ठु सीतलो सुट्ठु सन्तत्तोत्यत्थो, जम्बुनदिया जातं जम्बोनदं.
एस्स इत्तं –
ओकन्दामसि भूतानि, पब्बतानि वनानि च [जा. २.२२.२१७३] – अवकन्दामसेत्यत्थो, यं करोमसि ब्रह्मुनो, तदज्ज तुय्हं दस्साम [दी. नि. २.३७०], इध हेमन्तगिम्हिसु [ध. प. २८६], बुद्धपच्चेकबुद्धिसु, चेतेहि चेतपुत्तिहि [चरिया. १.१०६] – चेतपुत्तेहि सद्धिन्त्यत्थो.
ओस्स उत्तं –
मनुञ्ञं, न तेनत्थं अबन्धिसु [जा. १.६.७] – सो तेन वचनेन अत्थं न अबन्धि न लभीत्यत्थो. अव्हायन्तु सु युद्धेन [जा. २.२२.८७१] – सो ¶ पहारवचनेन मं अव्हयन्तोत्यत्थो. अपि नु हनुका सन्ता [जा. १.१.१४६] – नो हनुका एकन्तं खिन्ना दुक्खपत्तात्यत्थो.
विकारसन्धिपि आदेससन्धिरूपत्ता इध सङ्गय्हति.
इति सरादेसरासि.
कवग्गतो पट्ठाय वग्गावग्गब्यञ्जनानं आदेसो दीपियते.
पञ्चवग्गेहि च ल, सेहि च परस्स य-कारस्स क्वचि ते एव वग्ग ल, सा होन्ति वा यथाक्कमं, य-कारो पुब्बरूपत्तं आपज्जतीति वुत्तं होति.
निपच्चतीति निपको, निपकस्स भावो नेपक्कं, विपाको एव वेपक्कं, वत्तब्बन्ति वाक्कं, वाक्यं वा. पमुखे साधु पामोक्खं – यस्स पुब्बरूपत्ते कते आदिदुतियस्स पठमत्तं, सुभगस्स भावो सोभग्गं, दोभग्गं, भुञ्जितब्बन्ति भोग्गं, युञ्जितब्बन्ति योग्गं, कुक्कुचभावो कुक्कुच्चं, वत्तब्बन्ति वाच्चं, वुच्चते, पच्चते, वणिजानं कम्मं वाणिज्जं, भुञ्जितब्बन्ति भोज्जं, युञ्जितब्बन्ति योज्जं.
४४. तवग्गवरणानं ये चवग्गबयञा[क. २६९, ४१; नी. १०४, १०६, ११९, १२१-५].
आदेसभूते वा विभत्तिभूते वा पच्चयभूते वा य-कारे परे तवग्गानंव, र, णानञ्च चवग्ग, ब, य, ञादेसा होन्ति वा यथाक्कमं.
पोक्खरञ्ञो, पोक्खरञ्ञा, पोक्खरञ्ञं, समणस्स भावो सामञ्ञं, एवं ब्रह्मञ्ञं, इच्चेतं कुसलं [पारा. ४११] इच्चादीनि ‘यवा सरे’ति सुत्ते उदाहटानि.
पण्डितस्स ¶ भावो पण्डिच्चं, सन्तस्स भावो सच्चं, तथस्स भावोतच्छं, यज्जेवं-यदि+एवं, नज्जो, नज्जा, नज्जं, सुहदस्स भावो सोहज्जं, वत्तब्बन्ति वज्जं, झानं उपसम्पज्ज विहरति [ध. स. १६०], उपसम्पज्जति, अज्झोकासो, बोज्झङ्गो, बोज्झा, बोधिया वा, बुज्झितब्बन्ति बोज्झं, बुज्झति, पोनोपुञ्ञं, थनतो सम्भूतं थञ्ञं.
पवग्गे यस्स पुब्बरूपं –
वप्पते, लुप्पते, अब्भुग्गतो, अब्भोकासो, उसभस्स भावो ओसब्भं, लभियतेति लब्भं, लब्भते, गामे हितं गम्मं, ओपम्मं, सोखुम्मं, आगम्म, उपगम्म, गमियतेति गम्मो, एवं दम्मो, रम्मो, गम्मते, रम्मते.
‘तवग्ग वरणान…’न्ति इमिना सुत्तेन यम्हि रस्स यत्तं –
कय्यते करियते, अय्यो अरियो.
‘वग्गलसेहि ते’ति लतो यस्स पुब्बरूपं –
पल्लङ्को, विपल्लासो, कोसल्लं, पत्तकल्लं.
‘तवग्गवरणान…’न्ति यम्हि वस्स बत्तं –
पुथब्या, पुथब्यं, भातु अपच्चं भातब्यो, कोरब्यो, दिवे भवं दिब्बं दिब्यं.
‘वग्गलसेहि ते’ति सतो यस्स पुब्बरूपं –
रहसि भवं रहस्सं, सोमनस्सं, दोमनस्सं, सोवचस्सं, दोवचस्सं-मनोगणत्ता मज्झे सागमो, भासितब्बन्ति भस्सं, आदिस्स=आदिसित्वा, उद्दिस्स=उद्दिसित्वा, उपवस्स=उपवसित्वा, सम्फुस्स=सम्फुसित्वा, तुस्सति, दुस्सति, नस्सतिइच्चादि.
४५. तथनरानं ¶ टठणला[रू. ३ (पिट्ठे)].
तादीनं टादिआदेसा होन्ति वा.
तस्स टत्तं –
पटिहञ्ञति, पटग्गि दातब्बो, पटिच्छन्नो, पटिप्पन्नो, ब्यावटो, उदाहटो, दुक्कटं इच्चादि.
थस्स ठत्तं –
पीळनट्ठो [पटि. म. १.१७], सङ्खतट्ठो [पटि. म. १.१७], अट्ठिंकत्वा सुणेय्य [जा. २.१७.९२], अट्ठकथा इच्चादि.
नस्स णत्तं –
गामं नेतीति गामणि, सेनं नेतीति सेनाणि, पणिधि, पणिधानं, पणिहितं, पणामो, परिणामो, ओणामो, उण्णामो, करणीयं, करणं, ञाणं, ताणं, पमाणं, सरणं, गहणं इच्चादि.
रस्स लत्तं –
पलिघो, पलिबोधो, पलिपन्नो, पल्लङ्को, तलुणो तरुणो, कलुनं परिदेवयि [जा. २.२२.२१५१], महासालो, अट्ठसालिनी, नयसालिनी इच्चादीनि.
इदानि महावुत्तिविधानमुच्चते.
कस्स खत्तं –
निक्खमति, निक्खन्तो, नेक्खमो, राजकिच्चं करोतीति खत्ता, कत्ता वा.
दत्तञ्च –
सदत्थपसुतो सिया [ध. प. १६६].
यत्तञ्च ¶ –
सयं रट्ठं हित्वान, पुप्फदानं ददातीति पुप्फदानियो पुप्फदानिको, सिप्पलिवने वसतीति सिप्पलिवनियो सिप्पलिवनिको, कुमारिया कुमारिका.
खस्स गत्तं –
एळमूगो एळमूखो.
गस्स कत्तं –
लुज्जतीति लोको, आरोग्यं अभिसज्जेतीति भिसक्को, कुलूपको कुलूपगो, खीरूपको खीरूपगो, गीवूपकं गीवूपगं.
घस्स हत्तं –
सीघजवताय सीहो.
चस्स छत्तं –
विनिच्छयो, अच्छरियं, मच्छरियं, रंसियो निच्छरन्ति-निगच्छन्तीति अत्थो.
छस्स सत्तं –
अत्थि साहस्स जीवितं [जा. २.२२.३१४] -छाहं+अस्साति छेदो, सळायतनं.
जस्स दत्तं –
परसेनं जिनातीतिपस्सेनदी-महावुत्तिना सरलोपो, रस्स पररूपं.
यत्तञ्च –
निस्साय जायतीति नियो, नियको वा, नियं पुत्तं.
ञस्सणत्तं – ¶
पण्णत्ति पञ्ञत्ति, पण्णासं पञ्ञासं. पण्णवीसति पञ्चवीसति.
नत्तञ्च –
नाममत्तं न नायति, अनिमित्ता न नायरे [विसुद्धि. अट्ठ. १.२२८] – न पञ्ञायन्तीति अत्थो.
तस्स कत्तं –
नियको नियतो.
थत्तञ्च –
नित्थिण्णो, नित्थरणं, नेत्थारं.
नत्तञ्च –
जिनो, पिनो, लिनो, पटिसल्लिनो, पळिनो, मलिनो, सुपिनो, पहीनो, धुनो, पुनो, लुनो, आहुनं, पाहुनं.
दस्स डत्तं –
छवडाहो, दिसाडाहो, कायडाहो.
ळत्तञ्च –
परिळाहो, आगन्त्वा छवं दहन्ति एत्थाति आळहनं, सुसानं.
तत्तञ्च –
सुगतो, तथागतो, कुसितो, उदति पसवतीति उतु.
धस्स दत्तं –
एकमिदाहं भिक्खवे समयं [म. नि. १.५०१] -इधाति वा निपातो.
हत्तञ्च ¶ –
साहु दस्सनमरियानं [ध. प. २०६], संहितं, विहितं, पिहितं, अभिहितं, सन्निहितं, पणिहितं, सद्दहति, विदहति, पिदहति.
नस्स उत्तं –
उपञ्ञासो=उपन्यासो, ञायो=न्यायो-निच्चं एति फलं एतेनाति ञायो, ञेय्यं=नेय्यं.
यत्तञ्च –
थेनस्स कम्मं थेय्यं, थेराधिनन्ति थेराधेय्यं, पातिमोक्खं, पराधेय्यकं दुक्खं.
पस्स फत्तं –
निप्फज्जति, निप्फत्ति, निप्फन्नं.
बत्तञ्च –
सम्बहुलं=सम्पहुलं, बहुसन्तो न भरति [सु. नि. ९८] =पहु सन्तो न भरति.
भस्स फत्तं –
अनन्तं सब्बतोपफं [दी. नि. १.४९९].
मस्स पत्तं –
चिरप्पवासिं [ध. प. २१९], हत्थिप्पभिन्नं [ध. प. ३२६].
यस्स वत्तं –
दीघावु कुमारो [महाव. ४५९] =दीघायु कुमारो, आयुं धारेतीति आवुधं=आयुधं, आयु अस्स अत्थीति अत्थे ‘आवुसो’ति निपातो, कसावो=कसायो, कासावं=कासायं, सालिं लुनातीति सालिलायको, तिणलायको.
लस्स रत्तं ¶ –
नीलं जलं एत्थाति नेरञ्जरा, जलं गण्हितुं अलन्ति अरञ्जरो, सस्सतं परेति, उच्छेदं परेति-पलेतीति अत्थो.
वस्स पत्तं –
पिपासति पिवासति.
बत्तञ्च –
ब्याकतो, ब्यत्तो, ब्यञ्जनं, सीलब्बतं, निब्बानं, निब्बुतं, दिब्बं, दिब्बति, सिब्बति, कुब्बति, कुब्बन्तो, क्रुब्बति, क्रुब्बन्तो, असेवितब्बत्ता वारेतब्बोति बालो, पब्बजितो, पब्बज्जा इच्चादि.
सस्स छत्तं –
उच्छिट्ठं-अवसिट्ठन्त्यत्थो, ‘‘दिब्बा सद्दा निच्छरन्ति, रंसियो [वि. व. ७३०] निच्छरन्ती’’ति एत्थापि सस्स छत्तं इच्छन्ति.
तत्तञ्च –
उत्तिट्ठपत्तं उपनामेन्ति [महाव. ६४], ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ ति एत्थ पन उद्दिस्स तिट्ठनं उत्तिट्ठन्ति अत्थो. ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना [जा. १.७.५९]’’ति वुत्तं.
हस्स घत्तं –
निच्चं दहति एत्थाति निदाघो, लघु लहु.
ळस्स डत्तं –
गरुडो गरुळो.
इति ब्यञ्जनादेसरासि.
मिस्सकादेसो ¶ वुच्चते.
अवस्स उत्तं –
उद्धम्मो, उब्बिनयो, उप्पथो, उम्मग्गो, उञ्ञा अवञ्ञा, उञ्ञातं अवञ्ञातं, उज्झानसञ्ञी.
ओत्तञ्च –
ओनद्धो, ओकासो, ओवादो, ओलोकनं इच्चादि.
वस्स ओत्तं –
उपोसथो – उपवसथोति ठिति, नोनीतं नवनीतं, निवत्थकोचो निवत्थकवचो, को ते बलं महाराज, को नु ते रथमण्डलं [जा. २.२२.१८८०] – क्वति अत्थो. को ते दिट्ठो वा सुतो वा, वानरो धम्मिको इति, को नुमे गोतमसावका गता-क्व नु+इमेति छेदो, सोण्णं सुवण्णं इच्चादि.
कुस्स क्रुत्तं –
क्रुब्बति कुब्बति.
त्तस्स त्रत्तं –
अत्रजो पुत्तो, खेत्रजो पुत्तो अत्तजो, खेत्तजो, गोत्रभू, वत्रभू, चित्रं, विचित्रं, चित्तं, विचित्तं, उत्रस्तमिदं चित्तं [सं. नि. १.९८], उत्रासी पलायी [सं. नि. १.२४९], यात्रा च मे भविस्सति [म. नि. १.२३] इच्चादि.
दस्स द्रत्तं –
इन्द्रियं, सुखो उदयो यस्साति सुखुद्रयं, दुक्खुद्रयं कम्मं [म. नि. २.१०९], पथवी उन्द्रिय्यति [सं. नि. १.१५८] – भिज्जतीत्यत्थो, मित्तद्रुब्भो मित्तद्दुब्भो.
द्दस्स द्रत्तं ¶ –
भद्रं भद्दं, अस्सो भद्रो [ध. प. १४३], सदा भद्रानि पस्सति [दी. नि. २.१५३], सब्बे भद्रानि पस्सन्तु [जा. १.२.१०५], भद्रानि भद्रानि यानानि योजेत्वा, लुद्रं [दी. नि. २.४३] लुद्दं.
बस्स ब्रत्तं –
ब्रहावनं, ब्रहन्तं वा वनप्पतिं [जा. १.१.१४], ब्रह्मा, ब्राह्मणो – बाहितपापत्ता अरहा ब्राह्मणोति वुच्चति, ब्रह्मुनो अपच्चन्ति जातिब्राह्मणो वुच्चति.
व, वीनं ब्यत्तं –
ब्ययो=वयो-विनासोत्यत्थो, किच्चाकिच्चेसु ब्यावटो=वावटो, पङ्के ब्यसन्नो=विसन्नो, ब्यम्हितो=विम्हितो, ब्यम्हं=विमानं-मानस्स म्हत्तं.
क्खस्स च्छत्तं –
अच्छि=अक्खि, सच्छि=सक्खि-सह अक्खिना वत्ततीति अत्थे निपातो, पच्चक्खन्ति अत्थो. निब्बानं सच्छिकरोति [मि. प. ५.३.१२], मच्छिका=मक्खिका, लच्छी=लक्खी-सिरीति अत्थो.
महावुत्तिना अक्खरसंखित्तं होति –
आचेरो आचरियो, न मातापितरसंवड्ढो, अनाचेरकुले वसं [जा. १.१.९], आचेरम्हि सुसिक्खिता [जा. १.७.८२], ब्रह्मचेरो ब्रह्मचरियो, तिण्हं तिखिणं, तण्हा तसिणा, सुण्हा सुणिसा, अभिण्हं अभिक्खणं, पण्हो पुब्बण्हो, पण्हे वज्झो महोसधो [जा. १.१५.३२४], सुरामेरयो-सुरामेरेय्यो, सुरामेरेय्यपानानि, यो नरो अनुयुञ्जति [ध. प. २४७]. कम्मधारयो= कम्मधारेय्यो ¶ , पाटिहीरं पाटिहेरं पाटिहारियं, अच्छेरं अच्छरियं, मच्छेरं मच्छरं मच्छरियं इच्चादि.
अक्खरवड्ढिपि होति –
एकच्चियो एकच्चेय्यो एकच्चो, मातियो मच्चो, किच्चयं किच्चं, पण्डितियं पण्डिच्चं, सुवामि सामि, सुवामिनि सामिनि, सुवकेहि पुत्तेहि सकेहि पुत्तेहि, सत्तवो सत्तो, त्वञ्च उत्तमसत्तवो [जा. २.२१.७६], एवं उत्तमसत्तवो [जा. २.२१.७९] इच्चादि.
इति मिस्सकादेसरासि.
बिन्दादेसो दीपियते.
४६. वग्गे वग्गन्तो[क. ३१; रू. ४९; नी. १३८-९].
वग्गब्यञ्जने परे निग्गहीतस्स सकवग्गन्तब्यञ्जनादेसो होति वा.
दीपङ्करो, सङ्खारो, सङ्गहो, सञ्चारो, सञ्जातो, सण्ठितं, अत्तन्तपो, परन्तपो, अमतन्ददो, पुरिन्ददो, सन्धि, सन्निधि, सम्पत्ति, सम्बुद्धो, सम्भवो, सम्भारो, सम्भिन्नो, सम्मतो इच्चादीसु निच्चं, तङ्करो, तंकरो इच्चादीसु अनिच्चं, बुद्धं सरणं गच्छामि [खु. पा. १.सरणत्तय], न तं कम्मं कतं साधु इच्चादीसु [ध. प. ६७] नत्थि.
महावुत्तिविधानमुच्चते.
वग्गावग्गेसु ब्यञ्जनेसु परेसु निग्गहीतं पररूपं गच्छति –
सक्करोति, सक्कतो, सक्कारो, सक्कच्चं, तक्कत्ता, तक्करो, तक्खणं तङ्खणं तं खणं, तग्गतिकं तं गतिकं, तन्निन्नो, तप्पोणो, तप्पब्भारो, तप्पधानो, एतप्परमो, यग्गुणो यंगुणो, तल्लेणा, मल्लेणा, सल्लेखो, पटिसल्लीनो, तब्बण्णना तंवण्णना, तस्समो तंसमो, इदप्पच्चयता ¶ , चिरप्पवासिं, हत्थिप्पभिन्नं इच्चादि. इमस्मिं गन्थे एकत्थ सिद्धम्पि तं तं रूपं तत्थ तत्थ पुनप्पुनम्पि विधिय्यति ञाणविचित्तत्थं.
४७. मयदा सरे[क. ३४, ३५; रू. ३४, ५२; नी. १४२-५].
सरे परे निग्गहीतस्स क्वचि म, य, दा होन्ति वा.
तत्थ दादेसो य, त, एतसद्देहि नपुंसके दिस्सति –
यदब्रवि [जा. १.२.१४३], तदनिच्चं [म. नि. २.१९], एतदवोच सत्था [सु. नि. द्वयतानुपस्सनासुत्त].
समासे पन दादेसो तिलिङ्गे दिस्सति –
यदनन्तरं, तदनन्तरं, एतदत्था कथा [अ. नि. २.६८]. एतदत्था मन्तना [अ. नि. २.६८] -तत्थ यस्स अत्थस्स वा यस्स पदस्स वा यस्सा कथाय वा अनन्तरं यदनन्तरं.
क्वचित्वेव? यमेतं वारिजं पुप्फं, अदिन्नं उपसिङ्घसि [जा. १.६.११५].
मादेसो य, त, एतसद्देहि पुमित्थिलिङ्गेसु दिस्सति –
यमाहु देवेसु सुजम्पतीति [जा. १.१५.५४], तमत्थं पकासेन्तो सत्था [जा. अट्ठ. १.२०.३५], एतमत्थं विदित्वा [महाव. २-३].
अञ्ञसद्देहि पन द्वे आदेसा तिलिङ्गे दिस्सन्ति –
सकदागामी, एवमेतमभिञ्ञाय [सु. नि. १२२१] इच्चादि.
यादेसो इदंसद्दे परे तसद्दम्हा एव क्वचि दिस्सति –
तयिदं न साधु [जा. २.२२.२७९], तयिदं न सुट्ठु [जा. २.२२.२७९].
य ¶ , एव, हिसद्देसु परेसु निग्गहीतस्स ञो होति. यस्स पुब्बरूपत्तं.
आनन्तरिकञ्ञमाहु [खु. पा. ६.५] – आनन्तरिकं + यं + आहूति छेदो, यञ्ञदेव-यं + यं + एव, तञ्ञेव तं+एव, पुरिसञ्ञेव, पच्चत्तञ्ञेव, तञ्हि, पुरिसञ्हि, अत्थसञ्हितो अत्थसंहितो, धम्मसञ्हितो धम्मसंहितो.
४९. ये संस्स[क. ३३; रू. ५१; नी. १४१].
यम्हि परे सं उपसग्गस्स निग्गहीतस्स ञो होति. यस्स पुब्बरूपत्तं.
सञ्ञोगो संयोगो, सञ्ञुत्तो संयुत्तो. संयोजनं संयोजनं, सञ्ञमो संयमो, सञ्ञतो संयतो, सञ्ञमति संयमति, सञ्ञाचिका संयाचिका कुटिं [पारा. ३४८] इच्चादि.
इति बिन्दादेसरासि.
आदेससन्धिरासि निट्ठितो.
आगमसन्धि
अथागमसन्धि दीपियते.
महावुत्तिना सरागमो –
अ –
पण्णसालं अमापेत्वा [जा. २.२२.१९१३], पण्णसालं अमापिय [जा. १.१.१४८] – मापेत्वा इच्चेवत्थो, न चापि अपुनप्पुनं, हत्थिबोन्दिं पवेक्खामि [जा. १.१.१४८] -पुनप्पुनं इच्चेवत्थो ¶ , नत्थि लोके अनामतं [जा. १.२.३१] – अमत पुब्बं ठानन्ति अत्थो, अनवज्जं, अनमतग्गो, जच्चन्धो, जच्चबधिरो, जच्चमूगो, जच्चपण्डको.
आ –
अड्ढे आजायरे कुले [सं. नि. १.४९], मनुस्सेसु पच्चाजातो, आपूरति तस्स यसो [परि. ३८६].
इ –
धम्मिकथं कत्वा [पारा. ३९], सरन्ता सपन्ति गच्छन्तीति सरिसपा.
ई –
कबळीकारो, मनसीकारो, मनसीकरोति, तप्पाकटीकरोति, दूरीभूतो, अब्ययीभावो.
उ –
ञातिपरिजिनस्स भावो ञातिपारिजुञ्ञं, एवं भोगपारिजुञ्ञं- परिजिनस्साति परिहानस्स, परिक्खयस्स.
ओ –
परोसतं, सरदोसतं, दिसोदिसं [ध. प. ४२] इच्चादि.
‘अतिप्पगो खो ताव पिण्डाय चरितु’ [दी. नि. ३.१] न्ति एत्थ पातोत्थो पगोसद्दो एव.
इति सरागमरासि.
सरे परेव न, त, र, गा च म, य, दा च आगमा होन्ति.
गो, तो, दो, नो, मो, यो, रो, वो,
तत्थ ¶ गो –
अरियेहि पुथगेवायं जनोति पुथुज्जनो [महानिद्देसे], इध पन पगोसद्दो एव, पगेव वुत्यस्स, पगेव मनुस्सित्थियाति [पारा. ५५].
तो –
अज्जतग्गे [दी. नि. १.२५०], तस्मातिह [म. नि. १.२९], कतमो नाम सो रुक्खो, यस्स तेवं गतं फलं [जा. २.१८.१०] -तेवन्ति एवं.
दो –
उदग्गो, उदब्बहि, उदपादि, उदयो, उदाहटो, उदितो, उदीरितो, दुभतो वुट्ठानं [पटिसम्भिदामग्गे; विसुद्धिमग्गे], दुभयानि विचेय्य पण्डरानि [सु. नि. ५३१], तोदेय्य, कप्पा दुभयो [सु. नि. ११३१] – द्वे इसयोति अत्थो. किञ्चिदेव, कोचिदेव, किस्मिञ्चिदेव, यावदेव, तावदेव, वलुत्ते-यावदे, तावदेति सिद्धं, पुनदेव, सकिदेव, सम्मदेव-दागमे रस्सो, सम्मदक्खातो [सं. नि. ५.१९५], सम्मदञ्ञा विमुत्तो [म. नि. २.२३४], बहुदेव रत्तिं [अ. नि. ३.१०१], अहुदेव भयं [दी. नि. १.१५९] इच्चादि.
नो –
इतो नायति, चिरं नायति, कम्मे साधु कम्मनियं कम्मञ्ञं, अत्तनो इदं अत्तनियं, अद्धानं खमतीति अद्धनियं, लोभस्स हितं लोभनियं लोभनेय्यं, दोसनियं दोसनेय्यं, मोहनियं मोहनेय्यं, ओघनियं, योगनियं, गन्थनियं, निद्धुननं, निद्धुननको, सञ्जाननं, सञ्जाननको, सञ्ञापनको इच्चादि.
मो ¶ –
लहुमेस्सति [ध. प. ३६९], गरुमेस्सति, मग्गमत्थि [विभ. अट्ठ. १८९], अग्गमक्खायति [अ. नि. ४.३४], उरगामिव [जा. १.७.३०], अरहतामिव [दी. नि. २.३४८] इच्चादीनि. तथा केन ते इध मिज्झति [पे. व. १८१], रूपानि मनुपस्सति [ध. स. अट्ठ. ५९६], आकासे मभिपूजये, अञ्ञमञ्ञस्स [म. नि. ३.४०], एकमेकस्स [पारा. अट्ठ. १.२३], समणमचलो [अ. नि. ४.८७], अदुक्खमसुखा वेदना [सं. नि. ४.२५०] इच्चादि.
यो –
नयिमस्स विज्जा मयमत्थि [जा. १.३.२५], यथयिदं [अ. नि. १.२१-२२], तथयिदं, छयिमे धम्मा [अ. नि. ६.११], नवयिमे धम्मा [अ. नि. ९.९], दसयिमे धम्मा [अ. नि. १०.१६], ममयिदं, सोयेव, तेयेव, तंयेव तञ्ञेव, तेहियेव, तेसंयेव तेसञ्ञेव, तस्मियेव, बुद्धोयेव, बुद्धेसुयेव, बोधियायेव कारणा [चरिया. १.६५], होतियेव, अत्थियेव इच्चादि. तियन्तं, अग्गियागारे, चतुत्थीयत्थे इच्चादीनि इवण्णन्तरूपानि यागमेनापि सिज्झन्तियेव.
रो –
निरन्तरं, निरत्थकं, निराहारो, निराबाधो, निरालयो, निरिन्धनो अग्गि, निरीहकं, निरुदकं, निरुत्ति, निरुत्तरो, निरूमिका नदी, निरोजं, दुरतिक्कमो, दुरभिसम्भवो, दुरासदा बुद्धा [अप. थेर १.४०.२७०], दुराख्यातो धम्मो [दी. नि. ३.१६६], दुरागतं, दुरुत्तं वचनं [अ. नि. ५.१४०], पातुरहोसि [महाव. ८], पातुरहु [जा. १.१४.२०२], पातुरहेसुं [अ. नि. ३.७१], पातरासो, पुनरेति, धीरत्थु [जा. १.१.१३], चतुरङ्गिकं झानं [ध. स. १६८], चतुरारक्खा, चतुरासीतिसहस्सानि, चतुरिद्धिलाभो, ¶ चतुरोघा, वुद्धिरेसा [दी. नि. १.२५१], पथवीधातुरेवेसा [म. नि. ३.३४८-३४९], आपोधातुरेवेसा [म. नि. ३.३५०], सब्भिरेव समासेथ, नक्खत्तराजारिव तारकानं, विज्जुरिव अब्भकूटे, आरग्गेरिव, उसभोरिव [सु. नि. २९], यथरिव, तथरिव [दी. नि. १.२६३] -रागमे रस्सो. एत्थ च यथा ‘‘अतिरिव कल्लरूपा [सु. नि. ६८८], अतिविय लाभग्गयसग्गपत्तो, परंविय मत्ताय’’ इच्चादीसु इव, वियसद्दा एवत्थे वत्तन्ति, तथा ‘‘यथरिव, तथरिव, वरम्हाकं भुसामिव [जा. १.३.१०८], नेतं अज्जतनामिव’’ इच्चादीसु इवसद्दो एवत्थे वत्तति.
वो –
दुवङ्गुलं, दुवङ्गिकं, तिवङ्गुलं, तिवङ्गिकं, पागुञ्ञवुजुता, वुसितं, वुत्तं, वुच्चते, आसना वुट्ठाति [पाचि. ५४७], वुट्ठानं, वुट्ठहित्वा, भिक्खुवासने, पुथुवासने, सयम्भुवासने इच्चादीनि उवण्णन्तरूपानि वागमेनापि सिज्झन्तियेव.
सरे परे छम्हा ळागमो होति.
छळङ्गं, छळायतनं, छळासीतिसहस्सानि [पे. व. ३७४], अत्थस्स द्वारा पमुखा छळेते [जा. १.१.८४], छळेवानुसया होन्ति [अभिधम्मत्थसङ्गह], छळभिञ्ञा महिद्धिका [बु. वं. ३.५].
महावुत्तिविधानमुच्चते.
सरे ¶ परे मनादीहि सागमो –
मनसिकारो, मानसिको, चेतसिको, अब्यग्गमनसो नरो [अ. नि. १.३०], पुत्तो जातो अचेतसो, उरे भवो ओरसो इच्चादि.
सरे परे बहुलं हागमो –
माहेवं आनन्द [दी. नि. २.९५], नोहेतं भन्ते [दी. नि. १.१८५-१८६], नोहिदं भो गोतम [दी. नि. १.२६३], नहेवं वत्तब्बे [कथा. १], हेवं वत्तब्बे, हेवं वदति, उजू च सुहुजूच [खु. पा. ९.१], सुहुट्ठितं सुखणो इच्चादि.
इति ब्यञ्जनागमरासि.
५२. निग्गहीतं[क. ३५; रू. २१ (पिट्ठे); नी. ५६].
निग्गहीतं क्वचि आगतं होति वा.
उपवस्सं खो पन [पारा. ६५३], नवं पन भिक्खुना चीवरलाभेन [पाचि. ३६८], अप्पमादो अमतं पदं [ध. प. २१], चक्खुं उदपादि [महाव. १५], अणुंथूलानि [ध. प. २६५], कत्तब्बं कुसलं बहुं [ध. प. ५३], अवंसिरा पतन्ति [जा. १.११.३५], यदत्थो, तदत्थो, एतदत्थो, तक्कत्ता, तक्करो इच्चादीनि पुब्बे वुत्तानेव, तथा तंसम्पयुत्तो, तब्बोहारो, तब्बहुलो इच्चादि.
इति बिन्दागमरासि.
महावुत्तिना पदानं अन्ते गत, जात, अन्त सद्दा आगमा होन्ति.
रूपगतं ¶ [म. नि. २.१३३] वेदनागतं [म. नि. २.१३३], सञ्ञागतं [म. नि. २.१३३], गूथगतं [म. नि. २.११९], मुत्तगतं [म. नि. २.११९], दिट्ठिगतं [महाव. ६६], अत्थजातं [पारा. अट्ठ. १.पठममहासङ्गीतिकथा], धम्मजातं, सुत्तन्तो [कथा. २२६], वनन्तो, सम्माकम्मन्तो, मिच्छाकम्मन्तो इच्चादि.
आगमसन्धिरासि निट्ठितो.
द्विभावसन्धि
अथ द्विभावसन्धि दीपियते.
द्विभावो तिविधो. तत्थ पक्कमो, परक्कमो इच्चादि ब्यञ्जनद्वित्तं नाम. रुक्खं रुक्खं सिञ्चति इच्चादि विभत्यन्तपदद्वित्तं नाम. तितिक्खा, तिकिच्छा, जगमा, जगमु इच्चादि धातुपदद्वित्तं नाम.
५३. सरम्हा द्वे[क. २८; रू. ४०; नी. ६७].
सरम्हा परस्स ब्यञ्जनस्स क्वचि द्वे रूपानि होन्ति.
तत्थ सरम्हा प, पति, पटीनं पस्स द्वित्तं –
अप्पमादो, इधप्पमादो, विप्पयुत्तो, सम्मप्पधानं, अप्पतिवत्तियं धम्मचक्कं [महाव. १७], सुप्पतिट्ठितो, अप्पटिपुग्गलो, विप्पटिसारो, सुप्पटिपन्नो इच्चादि.
सरम्हाति किं? सम्पयुत्तो.
की, कुध, कमु, कुस, गह, जुत, ञा, सि, सु, सम्भु, सर, सस इच्चादीनं धातूनञ्च, उ, दु, निपुब्बानं पदानञ्च आदिब्यञ्जनस्स द्वित्तं.
की ¶ –
विक्किनाति, विक्कयो, धनक्कीतो.
कुध –
अक्कुद्धो, अक्कोधो.
कमु –
अभिक्कमति, अभिक्कमो, अभिक्कन्तो, अक्कमति, अक्कमो, अक्कन्तो, परक्कमति, परक्कमो, विक्कमति, विक्कमो, ओक्कमति, ओक्कन्तो.
कुस –
अक्कोसति, अक्कोसो.
गह –
पग्गण्हाति, पग्गहो, विग्गहो, परिग्गहो, अनुग्गहो.
जुत –
उज्जोतति, विज्जोतति.
ञा –
अञ्ञा, पञ्ञा, अभिञ्ञा, परिञ्ञा, विञ्ञाणं, सब्बञ्ञुतञ्ञाणं, रत्तञ्ञू, अत्थञ्ञू, धम्मञ्ञू.
सि –
अतिस्सयो, भूमस्सितो, गेहस्सितो.
सु –
अप्पस्सुतो, बहुस्सुतो, विस्सुतो, अस्सवो, अनस्सवो.
सम्भु ¶ –
पस्सम्भति, पस्सद्धि, पस्सद्धो.
सर –
अनुस्सरति, अनुस्सति, अनुस्सरो.
सस –
अस्ससति, अस्ससन्तो, अस्सासो, पस्सासो.
सज –
विस्सज्जेति, विस्सज्जन्तो, विस्सग्गो.
चज –
परिच्चजति, परिच्चजन्तो, परिच्चागो इच्चादि.
उपुब्बे –
उक्कंसति, उक्कंसो, उग्गहो, उच्चारेति, उच्चारो, उच्चयो, समुच्चयो, उज्जलो, समुज्जलो, उण्णमति, उत्तरति इच्चादि.
दुपुब्बे –
दुक्कटं, दुक्करं, दुग्गति, दुच्चरितं, दुत्तरो, दुद्दमो, दुन्नयो, दुप्पोसो, दुब्बलो, दुम्मग्गो, दुल्लभो इच्चादि.
निपुब्बे –
निक्कमो, निक्खन्तो, निग्गतो, निच्चोरो, निज्जरो, निद्दोसो, निप्पापो, निम्मितो, निम्मानो, निय्यानं, निल्लोलो, निब्बानं, निस्सयो इच्चादि.
तिक, तय, तिंसानं तस्स द्वित्तं –
कुसलत्तिकं, वेदनत्तिकं, वत्थुत्तयं, रतनत्तयं, द्वत्तिंसं, तेत्तिंसं.
चतु ¶ , छेहि परब्यञ्जनस्स द्वित्तं –
चतुब्बिधं, चतुद्दस, चतुद्दिसं, चतुप्पदं, छब्बिधं, छन्नवुति.
वा त्वेव? चतुसच्चं, छसतं.
सन्तस्स सत्ते परब्यञ्जनस्स निच्चं द्वित्तं –
सज्जनो, सप्पुरिसो, सद्धम्मो, सन्तस्स भावो सत्ता, सब्भावो.
वस्स बत्ते बस्स द्वित्तं –
सीलब्बतं, निब्बानं, निब्बुतं इच्चादि पुब्बे वुत्तमेव.
वतु, वटु इच्चादीनं अन्तब्यञ्जनस्स द्वित्तं –
वत्तति, पवत्तति, निवत्तति, संवत्तति, वट्टति, विवट्टति.
संम्हा अनुनो नस्स द्वित्तं –
समन्नागतो, समन्नाहारो, समन्नेसति.
अञ्ञत्रपि –
सीमं सम्मन्नेय्य [महाव. १३९], सीमं सम्मन्नितुं [महाव. १३८], सीमं सम्मन्नति [महाव. १३९], सम्पटिच्छन्नं, चीवरचेतापन्नं, चतुन्नं, पञ्चन्नं.
इति सदिसद्वित्तरासि.
५४. चतुत्थदुतियेस्वेसं ततियपठमा[क. ४४, २९; रू. २४; नी. ५७, ६८, ७४, ७७-८, ८०, ८२-३, ९१, १२२].
वग्गे चतुत्थ, दुतियेसु परेसु कमेन ततिय, पठमा एसं चतुत्थ, दुतियानं द्विभावं गच्छन्ति, दुतियभावं गच्छन्तीति अत्थो. ‘सरम्हा द्वे’ति सुत्तेन वा ‘वग्गलसेहि ते’इच्चादीहि वा दुतिय, चतुत्थानम्पि सदिसत्ते जाते पुन इमिना सुत्तेन ¶ आदिदुतियस्स पठमत्तं, आदिचतुत्थस्स ततियत्तञ्च जातं.
तत्थ कवग्गे –
आक्खातं, पक्खित्तं, पक्खेपो, रूपक्खन्धो, वेदनाक्खन्धो, धातुक्खोभो, आयुक्खयो, नक्खमति.
‘वग्गलसेहि ते’ति सुत्तविधाने –
पमुखे साधु पामोक्खं, पग्घरति, उग्घोसति, निग्घोसो.
चवग्गे –
अच्छादेति, अच्छिन्दति-संयोगे रस्सत्तं, पच्छादेति, पच्छिन्दति, सेतच्छत्तं, रुक्खच्छाया, तथस्स भावो तच्छं, रथस्स हिता रच्छा, पज्झायति, उज्झायति, निज्झायति, पठमज्झानं, दुतियज्झानं, अज्झोकासो, बोज्झङ्गो, दुम्मेधस्स भावो दुम्मेज्झं, बुज्झति, बुज्झितब्बं, बोज्झं, पटिविज्झ, पटिविज्झिय, पटिविज्झित्वा इच्चादि.
टवग्गे –
यत्रट्ठितं, तत्रट्ठितो, उट्ठितो, निट्ठितो, थलट्ठो, जलट्ठो, वुड्ढो इच्चादि.
तवग्गे –
सुमनत्थेरो, यसत्थेरो, अवत्था, अवत्थानं, वित्थारो, अभित्थुतो, वित्थम्भितो, उद्धरति, उद्धरणं, उद्धटं, निद्धारेति, निद्धारणं, निद्धारितं, निद्धनो, निद्धुतो, निद्धोतो इच्चादि.
पवग्गे –
विप्फरति, विप्फरणं, विप्फारो, अप्फोटेति, महप्फलं, निप्फलं, मधुप्फाणितं, विब्भमति, विब्भमो, उब्भतं, निब्भयं, दुब्भरो, सब्भावो ¶ , उसभस्स भावो ओसब्भं, लब्भति, आरब्भो, आरब्भ, आरब्भित्वा इच्चादि.
इधपि उ, दु, नितो परपदानं आदिब्यञ्जनस्स द्वित्तं विसेसतो इच्छन्ति.
इति विसदिसद्वित्तरासि.
५५. विच्छाभिक्खञ्ञेसु द्वे[चं. ६.३-१; पा. ८.१.१, ४].
विच्छायं अभिक्खञ्ञे च अनेकत्थस्स एकपदस्स द्वे रूपानि होन्ति. भिन्ने अत्थे क्रियाय वा दब्बेन वा गुणेन वा ब्यापितुं इच्छा विच्छा. पुनप्पुनक्रिया अभिक्खञ्ञं.
विच्छायं ताव –
रुक्खं रुक्खं सिञ्चति. गामे गामे सतंकुम्भा, गामो गामो रमणियो, गेहे गेहे इस्सरो, रसं रसं भक्खयति, क्रियं क्रियं आरभते.
आनुपुब्बियेपि विच्छाव गम्यते –
मूले मूले थूला, अग्गे अग्गे सुखुमा, जेट्ठं जेट्ठं अनुपवेसेथ, इमेसं देवसिकं मासकं मासकं देहि, मञ्जूसकरुक्खो पुप्फं पुप्फं पुप्फति, इमे जना पथं पथं अच्चेन्ति, सब्बे इमे अड्ढा, कतरा कतरा इमेसं अड्ढता, कतमा कतमा इमेसं अड्ढता.
अभिक्खञ्ञे –
भत्तं पचति पचति, अपुञ्ञं पसवति पसवति, भुत्वा भुत्वा निप्पज्जन्ति, पटं पटं करोति, पटपटायति, एकमेकं, एकमेकानि इच्चादीसु विच्छासु पुब्बपदे स्यादिलोपो.
अतिक्कम्म ¶ हरणं अतिहारो, न अतिहारो वीतिहारो, अञ्ञमञ्ञस्स अन्तोयेव हरणन्तिअत्थो, वीतिहारत्थे गम्यमाने सब्बादीनं सब्बनामानं द्वे रूपानि होन्ति, पुब्बस्सेकस्स च स्यादिलोपो.
इमे द्वे जना अञ्ञमञ्ञस्स उपकारका, इतरीतरस्स उपकारका, अञ्ञमञ्ञं पस्सन्ति, अञ्ञमञ्ञस्स देन्ति, अञ्ञमञ्ञस्स अपेन्ति, अञ्ञमञ्ञस्स धनं, अञ्ञमञ्ञे निस्सिता.
५७. यावतातावं सम्भमे[चं. ६.३.१४; पा. ८.१.१२; यावबोधं सम्भमे (बहूसु)].
यं परिमाणमस्साति यावं. तं परिमाणमस्साति तावं. पुनप्पुनं भमनं पवत्तनं सम्भमो. तुरितेन वचीपयोगेन तं तं उपायदीपनं सम्भमो, आमेडितमेव वुच्चति, सम्भमे गम्यमाने यावता यत्तकेन पदेन सो अत्थो पञ्ञायति, तत्तकं पदं पयुज्जते, द्विक्खत्तुं वा तिक्खत्तुं वा तदुत्तरि वा उदीरियतेत्यत्थो. यथाबोधं सम्भमेतिपि पाठो, सोयेवत्थो.
भये, कोधे, पसंसायं, तुरिते, कोतूहले’च्छरे.
हासे, सोके, पसादे च, करे आमेडितं बुधो.
तत्थ भये –
सप्पो सप्पो, चोरो चोरो –
कोधे –
विज्झ विज्झ, पहर पहर.
पसंसायं –
साधु साधु.
तुरिते ¶ –
गच्छ गच्छ.
कोतूहले –
आगच्छ आगच्छ.
अच्छरे –
अहो बुद्धो अहो बुद्धो.
हासे –
अभिक्कमथ वासेट्ठा अभिक्कमथ वासेट्ठा [दी. नि. २.२१०].
सोके –
कहं एकपुत्तक कहं एकपुत्तक [सं. नि. ४.१२०].
पसादे –
अभिक्कन्तं भो गोतम अभिक्कन्तं भो गोतम [म. नि. २.१०६] इच्चादि. तिक्खत्तुंउदानं उदानेसि ‘‘नमो तस्स भगवतो’’ [म. नि. २.३५७] इच्चादि.
इति पदवाक्यद्वित्तरासि.
द्विभावसन्धिरासि निट्ठितो.
विपल्लाससन्धि
अथ विपल्लाससन्धि दीपियते.
पदक्खरानं पुब्बापरविपरियायो विपल्लासो.
यम्हि परे हस्स पुब्बापरविपल्लासो होति वा.
दय्हति, सङ्गय्हति, सन्नय्हति, वुय्हति, दुय्हति, मुय्हति.
वात्वेव ¶ ? सङ्गण्हियति, एवं सङ्गय्ह सङ्गण्हित्वा, आरुय्ह आरुहित्वा, ओगाय्ह ओगाहित्वा. पसय्ह पसहित्वा.
वम्हि परे हस्स विपल्लासो होति वा.
बव्हाबाधो बह्वाबाधो, बव्हेत्थ न्हायती जनो [उदा. ९] =बह्वेत्थ न्हायती जनो.
महावुत्तिविधानं वुच्चते.
य, रानं विपल्लासो –
कुटि मे कयिरति [पारा. ३५८], वचनं पयिरुदाहासि, गरुं पयिरूपासति, वन्दामि ते अय्यिरे पसन्नचित्तो [जा. २.१७.५४] -यस्स द्वित्तं.
निग्गहीतस्स विपल्लासो –
निरयम्हि अपच्चिसुं [जा. २.२२.६०], ते मे अस्से अयाचिसुं [जा. २.२२.१८६३]. इमा गाथा अभासिसुं.
सरानम्पि विपल्लासो –
हञ्ञय्येवापि कोचि नं [जा. २.२२.११९३] – हञ्ञेय्याति ठिति, अमूलमूलं गन्त्वा-मूलमूलं अगन्त्वाति अत्थो. एवं परत्र. अनोकासं कारापेत्वा [पारा ३८९], अनिमित्तं कत्वा, सद्धं न भुञ्जतीति असद्धभोजि, दिस्वा पदमनुत्तिण्णं [जा. १.१.२०] – उत्तिण्णं अदिस्वाति अत्थो.
पदानम्पि विपल्लासो –
नवं पन भिक्खुना चीवरलाभेन, नागकञ्ञा चरितं गणेन [जा. १.१५.२६८] -नागकञ्ञागणेन चरितन्ति ठिति.
इति विपल्लासरासि.
६०. बहुलं[चं. १.१.१३०; पा. ३.३.११३].
सन्धिविधानं ¶ नाम बहुलं होति, येभुय्येन होतीति अत्थो. अधिकारसुत्तं. यावगन्थपरियोसाना युत्तट्ठानेसु सब्बत्थ वत्तते. एतेन सब्बसद्दसुत्तेसु अनिट्ठनिवत्ति च इट्ठपरिग्गहो च कतो होति.
इति निरुत्तिदीपनिया नाम मोग्गल्लानदीपनियं
सन्धिकण्डो निट्ठितो.