📜
५. तद्धित
अथ ¶ तद्धितविधानं दीपियते.
तद्धितवुत्ति नाम विचित्रा होति, सातिसयेन विचित्रञाणहितं वहति, तस्मा तेसं तेसं कुलपुत्तानं हितन्ति तद्धितं, इमस्मिं कण्डे सब्बविधानस्स नामं. तं पन अट्ठविधं होति अपच्चं, अनेकत्थं, अस्सत्थि, भावकम्मं, परिमाणं, सङ्ख्या, खुद्दकं, नानात्तन्ति.
अपच्चरासि
४३०. णो वापच्चे[क. ३४४; रू. ३६१; नी. ७५२; चं. २.४.१६; पा. ४.१.९२; ‘सरानमादिस्सा…’ (बहूसु)].
छट्ठ्यन्ता नामम्हा तस्स अपच्चन्ति अत्थे विकप्पेन णपच्चयो होति. वासद्दो वाक्य, समासानं विकप्पनत्थो, इतो परं अनुवत्तते, तेन सब्बत्थ विकप्पविधि सिज्झति. णानुबन्धो वुद्ध्यत्थो, सो पयोगअप्पयोगी. वसिट्ठस्स अपच्चन्ति अत्थे इमिना सुत्तेन वसिट्ठम्हा णपच्चयो, सो साम्यत्थञ्च अपच्चत्थञ्च उभयं वदति, छट्ठी च अपच्चपदञ्च तेन वुत्तत्था नाम होन्ति, वसिट्ठपदं पच्चयेन सह एकत्थं होति, उभयं एकतो हुत्वा पुत्तस्स नामं होतीति अत्थो. ततो ‘एकत्थताय’न्ति छट्ठिया लोपो, अपच्चपदं पन वुत्तत्थमत्तेन लुप्पति. तञ्हि सुत्ते पधानभावेन निद्दिट्ठं होति, न छट्ठीति, महावुत्तिना वा पदानं लोपो. एवं सब्बत्थ.
४३१. पदानमादिस्सायुवण्णस्साएओ णानुबन्धे[क. ४०५; रू. ३६५; नी. ८६०].
पदानं आदिभूतस्स अकारस्स च इवण्णु’वण्णस्स च आ, ए, ओ वुद्धियो होन्ति णानुबन्धे पच्चये परेति पदादिअ-कारस्स आवुद्धि, स्याद्युप्पत्ति.
वासिट्ठो, ¶ पुरिसो, वासिट्ठी, इत्थी, वासिट्ठं, कुलं, वसिट्ठस्स पुत्तो वासिट्ठो, वसिट्ठस्स धीता वासिट्ठी, वसिट्ठस्स कुलं वासिट्ठन्ति एवम्पि योजेतुं युज्जति.
तत्थ ‘वसिट्ठस्सा’ति एतेन गोत्तस्सेव पितुभूतं आदिपुरिसं वदति. कस्मा? गोत्तसद्दत्ता. एवञ्हि सति तस्मिं गोत्ते पच्चाजाता सब्बेपि जना तस्स अपच्चा नाम होन्ति.
४३२. मज्झे[क. ४०४; रू. ३७०; नी. ८५९].
मज्झे पवत्तानं अ, युवण्णानं आ, ए, ओवुद्धियो होन्ति वा क्वचि.
वासेट्ठो, वासेट्ठी, वासेट्ठं. वासद्देन ‘‘वसिट्ठस्स पुत्तो धीता कुल’’न्ति वाक्यं वा ‘‘वसिट्ठपुत्तो वसिट्ठधीता वसिट्ठकुल’’न्ति समासं वा विकप्पेति. एवं सब्बत्थ.
भरद्वाजस्स अपच्चं भारद्वाजो, विसामित्तस्स [भारद्वाजस्स… वेसामित्तस्स… (रू.)] अपच्चं वेसामित्तो, गोतमस्स अपच्चं गोतमो, कस्सपस्स अपच्चं कस्सपो, वसुदेवस्स अपच्चं वासुदेवो. एवं बालदेवो.
उपगुस्स अपच्चन्ति एत्थ ‘उवण्णस्सावङ…’ति णानुबन्धे पच्चये परे उवण्णस्स अवङ होति. ओपगवो, ओपगवी, ओपगवं, मनुनो अपच्चं मानवो, भग्गुनो अपच्चं भग्गवो, पण्डुनो अपच्चं पण्डवो, उपविन्दुस्स अपच्चं ओपविन्दवो इच्चादि.
४३३. वच्छादितो णानणायना[क. ३४५; रू. ३६६; नी. ७५४; पा. ४.१.९३, ९४, १६२, १६३].
छट्ठुन्तेहि ¶ वच्छादीहि गोत्तसद्दगणेहि तस्स अपच्चन्ति अत्थे णानुबन्धा आन, आयनपच्चया होन्ति वा.
वच्छस्स अपच्चं वच्छानो, वच्छायनो, वच्छानी, वच्छायनी, वच्छानं, वच्छायनं. एवं कच्चानो, कच्चायनो, कातियानो, कातियायनो, साकटानो, साकटायनो, कण्हानो, कण्हायनो, मोग्गल्लानो, मोग्गल्लायनो, अग्गिवेस्सानो [अग्गिवेस्सनोतिपि दिस्सति दी. नि. १.१७६; म. नि. १.३५३ आदयो], अग्गिवेस्सायनो, मुञ्चानो, मुञ्चायनो, कुञ्चानो, कुञ्चायनो इच्चादि.
४३४. कत्तिकाविधवादीहि णेय्यणेरा[क. ३४६; रू. ३६७; नी. ७५५; पा. ४.१.१२०, १२३, १२६, १२७, १२८, १२९, १३१].
छट्ठ्यन्तेहि कत्तिकादीहि विधवादीहि च तस्स अपच्चन्ति अत्थे कमेन णानुबन्धा एय्य, एरपच्चया होन्ति वा.
णेय्ये – कत्तिकाय नाम देवधीताय अपच्चं कत्तिकेय्यो, विनताय नाम देविया अपच्चं वेनतेय्यो, रोहिणिया नाम देविया अपच्चं रोहिणेय्यो, भगिनिया अपच्चं भागिनेय्यो, नदिया नाम इत्थिया अपच्चं नादेय्यो. एवं अन्तेय्यो, आहेय्यो, कामेय्यो, सुचिया अपच्चं सोचेय्यो, बालाय अपच्चं बालेय्यो इच्चादि.
णेरे – विधवाय अपच्चं वेधवेरो, विधवा नाम मतपतिका इत्थी. बन्धुकिया अपच्चं बन्धुकेरो, नाळिकिया नाम इत्थिया पुत्तो नाळिकेरो, समणस्स उपज्झायस्स पुत्तो सामणेरो, समणिया पवत्तिनिया धीता सामणेरी इच्चादि.
४३५. ण्य दिच्चादीहि[क. ३४७; रू. ३६८; नी. ७५६; चं. २.४.२; पा. ४.१.८५].
छट्ठुन्तेहि ¶ दितिइच्चादीहि तस्स अपच्चन्ति अत्थे णानुबन्धो यपच्चयो होति वा.
४३६. लोपोवण्णिवण्णानं[क. २६१; रू. ३६९; नी. ५०९].
ये परे अवण्णस्स इवण्णस्स च लोपो होतीति ण्यम्हि परे अवण्णि’वण्णानं लोपो.
दितिया नाम देवधीताय अपच्चं देच्चो, अदितिया अपच्चं आदिच्चो.
तत्थ इवण्णलोपे ‘तवग्गवरणानं ये चवग्गबयञा’ति यम्हि परे तवग्गस्स चवग्गत्तं, पुन ‘वग्गलसेहि ते’ति यस्स पुब्बरूपत्तं, कुण्डनिया अपच्चं कोण्डञ्ञो.
४३७. उवण्णस्सावङ सरे[क. ३४८; रू. ३७१; नी. ७५७].
सरे परे उवण्णस्स अवङ होतीति उवण्णस्स अवत्तं. ‘तवग्गवरणान…’न्ति सुत्तेन वस्स बत्तं, पुन ‘वग्गलसेहि ते’ति सुत्तेन यस्स पुब्बरूपत्तं, भातुनो अपच्चं भातब्यो.
४३८. आ णि[क. ३४७; रू. ३६८; नी. ७५६; चं. २.४.१९; पा. ४.१.९५].
रस्सा’कारन्ततो अपच्चत्थे णानुबन्धो रस्सि’पच्चयो होति वा.
दक्खस्स अपच्चं दक्खि. एवं दोणि, वासवि, सक्यपुत्ति, नाटपुत्ति, दासपुत्ति, दारुनो अपच्चं दारवि [विचारेतब्बमिदं], वरुणस्स अपच्चं वारुणि ¶ . एवं कण्डि, बालदेवि, पावकि, जिनदत्तस्स अपच्चं जेनदत्ति, सुद्धोदनि, अनुरुद्धि इच्चादि.
४३९. राजतो ञो जातियं[क. ३४७; रू. ३६८; नी. ७५६; चं. २.४.७०; पा. ४.१.१३७].
जातियं गम्यमानायं राजसद्दम्हा अपच्चत्थे ञपच्चयो होति वा.
रञ्ञो अपच्चं राजञ्ञो, राजकुलस्स पुत्तोति अत्थो.
जातियन्ति किं? राजपुत्तो.
४४०. खत्ता यिया[क. ३४७; रू. ३६८; नी. ७५६; चं. २.४.६९; पा. ४.१.१३८].
जातियं गम्यमानायं खत्तसद्दम्हा अपच्चत्थे य, इयपच्चया होन्ति.
खत्तकुलस्स अपच्चं खत्यो, खत्तियो.
जातियन्त्वेव? खत्ति.
४४१. मनुतो स्ससण[क. ३४८; रू. ३७१; नी. ७५३; चं. २.४.९४, ९५; पा. ४.१.१६१].
जातियं गम्यमानायं मनुसद्दम्हा अपच्चत्थे स्स, सणपच्चया होन्ति.
मनुनो अपच्चं मनुस्सो, मानुसो, मनु नाम कप्पे आदिखत्तियो महासम्मतराजा, इत्थियं मनुस्सी, मानुसी,
जातियन्त्वेव? माणवो.
४४२. जनपदनामस्मा जनखत्तिया रञ्ञे च णो[क. ३५२; रू. ३७६; नी. ७६५; चं. २.४.९६; पा. ४.१.१६८; ‘‘जनपदनामस्मा खत्तिया…’’ (बहूसु)].
जनवाचिना ¶ च खत्तियवाचिना च जनपदनामम्हा रञ्ञे च अपच्चे च णो होति.
पञ्चालानं जनानं राजा पञ्चालो, पञ्चालस्स खत्तियस्स अपच्चं पञ्चालो. एवं कोसलो, मागधो, ओक्काको [दी. नि. १.२६७].
जनपदनामस्माति किं? दसरथरञ्ञो पुत्तो दासरथि [दासरट्ठि].
जनखत्तियाति किं? पञ्चालस्स ब्राह्मणस्स अपच्चं पञ्चालि.
४४३. ण्य कुरुसिवीहि[क. ३४६; रू. ३६७; नी. ७५५; चं. २.४.१०१ …पे… ४.१.१७२].
कुरु, सिविसद्देहि अपच्चे रञ्ञे च ण्यो होति.
कुरुरञ्ञो अपच्चं कोरब्यो [जा. १.१४.२२८, २३२, २३६], कुरुरट्ठवासीनं राजा कोरब्यो, कोरब्बो, पुब्बरूपत्तं, सिविरञ्ञो अपच्चं सेब्यो, सिविरट्ठवासीनं राजा सेब्यो.
अपच्चरासि निट्ठितो.
अनेकत्थरासि
४४४. ण रागा तेन रत्तं[क. ३४७; रू. ३६८; नी. ७५६; चं. ३.१.१ …पे… ४.२.१].
रज्जन्ति वत्थं एतेनाति रागो, रजनवत्थु, रागवाचिम्हा तेन रत्तन्ति अत्थे णो होति.
कसावेन रत्तं वत्थं कासावं [ध. प. ९], कासायं वा. एवं कोसुम्भं, हलिद्दिया रत्तं हालिद्दं, पाटङ्गेन रत्तं पाटङ्गं, मञ्जिट्ठं, कुङ्कुमं इच्चादि.
‘‘नीलं ¶ वत्थं, पीतं वत्थ’’न्तिआदीसु पन नील, पीतादिसद्दा गुणसद्दत्ता पच्चयेन विना गुणनिस्सयं दब्बं वदन्ति. एवं सब्बेसु गुणसद्द, जातिसद्द, नामसद्देसु.
४४५. नक्खत्तेनिन्दुयुत्तेन काले[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.५; पा. ४.२.३].
इन्दुयुत्तेन नक्खत्तेन लक्खिते काले तन्नक्खत्तवाचीहि णो होति.
पुण्णचन्दयुत्तेन फुस्सनक्खत्तेन लक्खिता फुस्सा, रत्ति, फुस्सो, अहो. एवं माघो इच्चादि.
नक्खत्तेनाति किं? गरुगहेन लक्खिता रत्ति.
इन्दुयुत्तेनाति किं? फुस्सेन लक्खितो मुहुत्तो.
कालेति किं? फुस्सेन लक्खिता अत्थसिद्धि.
४४६. सास्स देवता पुण्णमासी[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.१८, १९ …पे… ४.२.२१-२४].
सा अस्स देवता, सा अस्स पुण्णमासीति अत्थे पठमन्ता णो होति.
बुद्धो अस्स देवताति बुद्धो, यो बुद्धं अत्तनो आरक्खदेवतं विय गरुं कत्वा विचरति, निरन्तरं वा ‘‘बुद्धो बुद्धो’’ति वाचं निच्छारेति, तस्सेतं नामं. सुगतो अस्स देवताति सोगतो, महिन्ददेवो अस्स देवताति माहिन्दो. एवं यामो, सोमो, वारुणो.
फुस्सी अस्स पुण्णमासीति फुस्सो, मासो. एवं माघो, फग्गुनो, चित्तो, वेसाखो, जेट्ठमूलो, आसळ्हो, सावणो, पोट्ठपादो, अस्सयुजो, कत्तिको, मागसिरो.
पुण्णमासीति किं? फुस्सी अस्स पञ्चमी तिथी.
४४७. तमधीते तं जानाति कणिका च[क. ३५१; रू. ३७४; नी. ७६४; चं. ३.१.३७ …पे… ४.२.५९].
एतेसु ¶ अत्थेसु दुतियन्ता णो च को च णिको चाति एते पच्चया होन्ति.
णम्हि – ब्याकरणं अधीते जानाति वा वेय्याकरणो [दी. नि. १.२५६]. पक्खे ‘‘वेय्याकरणिको, ब्यञ्जनं अधीते जानाति वा वेय्यञ्जनिको’’ति इमानि णिकेन सिज्झन्ति.
कम्हि-छन्दं अधीते जानाति वा छन्दो. एवं पदको [दी. नि. १.२५६], नामको.
णिकम्हि-विनयं अधीते जानाति वा वेनयिको, सुत्तन्तिको, आभिधम्मिको.
एत्थ च ‘वेय्याकरणो’ति पदे विय्याकरणं अधीतेति वाक्यं, ‘वेयञ्जनिको’ति पदे वियञ्जनं अधीतेति. उपरि ‘दोवारिको, सोवग्गिक’न्ति पदेसुपि ‘दुवारे नियुत्तो, सुवग्गाय संवत्तती’ति वाक्यं, अत्थं कथेन्तेन पन दुवार, सुवग्गसद्दानं तद्धितभावे एव सिद्धत्ता द्वारेति च सग्गायाति च कथेतब्बो.
४४८. तस्स विसये देसे[क. ३५२; रू. ३७६; नी. ३६५; चं. ३.१.६१; पा. ४.२.५२, ५३].
तस्स देसरूपे विसये छट्ठुन्ता णो होति.
थूयमिगा वसातिनो नाम, वसातीनं विसयो देसो वासातो. इध अदेसरूपत्ता णो न होति, चक्खुस्स विसयो रूपं.
४४९. निवासे तन्नामे[क. ३५२; रू. ३७६; नी. ३६५; चं. ३.१.६४; पा. ४.२.६९].
तन्नामभूते ¶ निवासे छट्ठ्यन्ता णो होति.
सिवीनं निवासो देसो सेब्यो. वसं अदेन्ति भक्खन्तीति वसादा, ब्यग्घा सीहा वा, वसादानं निवासो देसो वासादो.
४५०. अनुभवे[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.६५; पा. ४.२.७०].
समीपे भवं अनुभवं, ‘‘अदूरभवे’’तिपि पाठो, तन्नामे अनुभवे देसे छट्ठ्यन्ता णो होति.
विदिसाय अनुभवं वेदिसं, नगरं, उदुम्बरस्स अनुभवं ओदुम्बरं, विमानं.
४५१. तेन निब्बत्ते[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.६६; पा. ४.२.६८].
तन्नामे तेन निब्बत्ते देसे ततियन्ता णो होति.
कुसम्बेन नाम इसिना निब्बत्ता कोसम्बी, इत्थियं ई, नगरी. एवं काकन्दी, माकन्दी, सहस्सेन धनेन निब्बत्ता साहस्सी, परिखा, अयञ्च ततिया हेतुम्हि कत्तरि करणे च यथायोगं युज्जति.
४५२. तमिधत्थि[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.६७; पा. ४.२.६७].
तं इध अत्थीति अत्थे तन्नामे देसे पठमन्ता णो होति.
उदुम्बरा ¶ अस्मिं देसे सन्तीति ओदुम्बरो, बदरा अस्मिं देसे सन्तीति बादरो. एवं पब्बजो.
४५३. तत्र भवे[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.२.४८; पा. ४.२.१३३].
तत्र भवत्थे सत्तम्यन्ता णो होति.
उदके भवो ओदको, मच्छो, उरसि भवो ओरसो, पुत्तो, सागमो. नगरे भवो नागरो. एवं जानपदो, मागधो, कपिलवत्थुम्हि भवो कापिलवत्थवो, ‘उवण्णस्सावङ…’ति उस्स अवत्तं. कोसम्बियं भवो कोसम्बो, मित्ते भवा मेत्ता, पुरे भवा पोरी [दी. नि. १.९], वाचा, मनस्मिं भवो मानसो. एत्थ पन –
४५४. मनादीनं सक[क. ४०४; रू. ३७०; नी. ८५९].
णानुबन्धे पच्चये परे मनादीनं अन्ते सागमो होतीति सब्बत्थ मनोगणादीनं अन्ते सागमो.
मानसो, रागो, मानसा, तण्हा, मानसं, सुखं. एवं चेतसो, चेतसा, चेतसं. क्वचि मनो एव मानसं, चेतो एव चेतसोतिपि युज्जति.
४५५. अज्जादीहि तनो[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१५; पा. ४.२.१०५].
तत्र भवोति अत्थे अज्जादीहि तनो होति.
अज्ज भवो अज्जतनो, अत्थो, अज्जत्तनी, विभत्ति, द्वित्तं, अज्जतनं, हितं, स्वे भवो स्वातनो, महावुत्तिना एस्स आत्तं. हिय्यो भवो हिय्यत्तनो, हिय्यत्तनो, हिय्यत्तनं, ओस्स अत्तं द्वित्तञ्च.
४५६. पुरातो णो च[क. ३५२; रू. ३७६; नी. ७६५].
तत्र ¶ भवोति अत्थे पुरासद्दम्हा णो च तनो च होन्ति.
पुरे भवो पुराणो, इध णो अनुबन्धो न होति, पोराणो वा, पुरातनो.
४५७. अमात्वच्चो[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.२.१३; पा. ४.२.१०४].
अमासद्दम्हा भवत्थे अच्चो होति. ‘अमा’ति सहत्थवाची.
राजकिच्चेसु रञ्ञा सह भवतीति अमच्चो [दी. नि. टी. १.३३९].
४५८. मज्झादीहिमो[क. ३५३; रू. ३७८; नी. ७६७; चं. ३.२.८२; पा. ४.३.८, २२; ‘मज्झादित्विमो’ (बहूसु)].
मज्झादीहि भवत्थे इमो होति.
मज्झे भवो मज्झिमो. एवं अन्तिमो, हेट्ठिमो, उपरिमो, ओरिमो, पच्छिमो, अब्भन्तरिमो, पच्चन्तिमो, पुरत्थिमो.
४५९. कण णेय्य णेय्यक यिया[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.२.४, ५, ६ …पे… ४.२.९४, ९५, ९७, ११९-१३०].
भवत्थे सत्तम्यन्ता एते पञ्च पच्चया होन्ति.
कण-कुसिनारायं भवो कोसिनारको, मगधेसु भवो मागधको, आरञ्ञको, विहारो.
णेय्य-गङ्गायं भवो गङ्गेय्यो, पब्बतेय्यो, वने भवो वानेय्यो.
णेय्यक-कोसलेय्यको ¶ , बाराणसेय्यको, चम्पेय्यको, मिथिलेय्यको, इध न वुद्धि.
य-गामे भवो गम्मो, दिवे भवो दिब्बो,
इय-गामियो, गामिको, यस्स कत्तं, उदरे भवो ओदरियो, ओदरिको, दिवे भवो दिवियो, पञ्चालियो, बोधिपक्खियो, लोकियो.
४६०. णिको[क. ३५१; रू. ३७४; नी. ७६४; चं. ३.२.४०, ४१, ४२; पा. ४.२.१२६, १२७, १२८].
भवत्थे सत्तम्यन्ता णिको होति.
सारदिको, दिवसो, सारदिका, रत्ति, सारदिकं, पुप्फं. भवसद्देन चेत्थ अञ्ञेपि अत्थे उपलक्खेति, पब्बततो पक्खन्दा नदी पब्बतेय्या, किमीनं कोसे जातं कोसेय्यं, वत्थं. एवं सिवेय्यं, बाराणसेय्यं.
४६१. तमस्स सिप्पं सीलं पण्यं पहरणं पयोजनं[क. ३५१; रू. ३७४; नी. ७६४; चं. ३.४.४९-६६ …पे… ४.४.४७-६५].
तमस्स सिप्पं, तमस्स सीलं, तमस्स पण्यं, तमस्स पहरणं, तमस्स पयोजनन्ति अत्थेसु पठमन्ता णिको होति.
सिप्पे – वीणावादनमस्स सिप्पं वेणिको. एत्थ च वीणासद्देन वीणावादनं वुच्चति. एकत्थीभावसामत्थियञ्हेतं. एवं सब्बत्थ. एवं मोदिङ्गिको, पाणविको, वंसिको.
सीले-पंसुकूलधारणं अस्स सीलं पंसुकूलिको, पंसुकूलं धारेतुं सीलमस्साति वा पंसुकूलिको. सीलसद्देन चेत्थ वत, धम्म, साधुकारापि गय्हन्ति, पंसुकूलं धारेति सीलेनाति पंसुकूलिकोतिपि युज्जति. एवं तेचीवरिको ¶ , पिण्डं पिण्डं पततीति पिण्डपातो, पिण्डाचारेन लद्धभोजनं, पिण्डपातयापनं अस्स सीलन्ति पिण्डपातिको, पिण्डपातेन यापेतुं सीलञ्च वतञ्च धम्मो च गरुकारो च अस्साति पिण्डपातिको.
‘पण्य’न्ति विक्केय्यवत्थु वुच्चति, गन्धो पण्यं अस्साति गन्धिको. एवं तेलिको, गोळिको.
पहरन्ति एतेनाति पहरणं, आवुधभण्डं, चापो पहरणमस्साति चापिको. एवं तोमरिको, मुग्गरिको.
पयोजनं वुच्चति फलं, उपधि पयोजनमस्साति ओपधिकं [अ. नि. ८.५९], पुञ्ञं, सतं पयोजनमस्साति सातिकं. एवं साहस्सिकं [जा. २.२१.४१५].
४६२. तं हन्तारहति गच्छतुञ्छति चरति[क. ३५१; रू. ३७४; नी. ७६४; चं. ३.४.२७-४३; पा. ४.४.२८-४६].
तं हन्ति, तं अरहति, तं गच्छति, तं उञ्छति, तं चरतीति अत्थेसु दुतियन्ता णिको होति.
पक्खीहि पक्खिनो हन्तीति पक्खिको. एवं साकुणिको [अ. नि. २.२६३ (साकुनिकोतिपि दिस्सति)], मायूरिको, मच्छेहि मच्छे हनतीति मच्छिको. एवं धेनुको, मगेहि मगे हनतीति मागविको, मज्झे वागमो. एवं हारिणिको, ‘हरिणो’ति मगो एव. सूकरिको, इध न वुद्धि.
सतं अरहतीति सातिकं. एवं साहस्सिकं.
परदारं गच्छतीति पारदारिको, परदारिको वा. एवं पथिको, मग्गिको.
बदरे ¶ उञ्छति गवेसतीति बादरिको. एवं आमलकिको.
धम्मं चरतीति धम्मिको. एवं अधम्मिको.
४६३. तेन कतं कीतं बन्धं अभिसङ्खतं संसट्ठं हतं हन्ति जितं जयति दिब्बति खणति तरति चरति वहति जीवति[क. ३५०; रू. ३७३; नी. ३६४; चं. ३.४.१-२६; पा. ४.४.१-२७].
तेन कतं, तेन कीतं…पे… तेन जीवति इच्चत्थेसु ततियन्ता णिको होति.
कायेन कतं कायिकं. एवं वाचसिकं, मानसिकं, वातेन कतो वातिको, आबाधो.
सतेन मूलेन कीतं भण्डं सातिकं. एवं साहस्सिकं.
वरत्ताय योत्ताय बन्धितो वारत्तिको, अयसा बन्धितो आयसिको, सागमो. एवं पासिको.
घतेन अभिसङ्खतं संसट्ठं वा घातिकं. एवं गोळिकं, दाधिकं, मारिचिकं.
जालेन हतो जालिको, मच्छो.
जालेन हन्तीति जालिको, जालकेवट्टो. एवं बाळिसिको [सं. नि. २.१५८].
अक्खेहि जितं धनं अक्खिकं. एवं सालाकिकं.
अक्खेहि जयति दिब्बतीति वा अक्खिको.
खणित्तिया खणतीति खाणित्तिको. एवं कुद्दालिको, इध न वुद्धि.
उळुम्पेन ¶ तरतीति ओळुम्पिको, उळुम्पिको वा. एवं नाविको [जा. २.२०.१४९], गोपुच्छिको.
सकटेन चरतीति साकटिको. एवं रथिको, यानिको, दण्डिको,
खन्धेन वहतीति खन्धिको. एवं अंसिको, सीसिको, इध न वुद्धि.
वेतनेन जीवतीति वेतनिको. एवं भतिको, कसिको, कयिको, विक्कयिको, भतिकादीसु न वुद्धि.
४६४. तस्स संवत्तति[क. ३५१; रू. ३७४; नी. ७६५; चं. ३.४.६७-६९; पा. ४.४.६६-६८].
तस्स संवत्ततीति अत्थे चतुत्थ्यन्ता णिको होति.
पुन भवाय संवत्ततीति पोनोब्भविको, पुनस्स ओत्तं, भस्स द्वित्तं, पोनोब्भविका [महाव. १४], तण्हा, लोकाय संवत्ततीति लोकिको, सुट्ठु अग्गोति सग्गो, सग्गाय संवत्ततीति सोवग्गिकं [दी. नि. १.१६३], पुञ्ञं. एवं दिट्ठधम्मिकं, सम्परायिकं.
४६५. ततो सम्भूतमागतं[क. ३५१; रू. ३७४; नी. ७६५; चं. ३.३.४९-५१; …पे… ४.३.७७-७९].
ततो सम्भूतं, ततो आगतं इच्चत्थेसु पञ्चम्यन्ता णिको होति.
मातितो सम्भूतं आगतं वा मत्तिकं [पारा. ३४], द्वित्तं रस्सो च. एवं पेत्तिकं. ण्य, णियापि दिस्सन्ति, सुरभितो सम्भूतं सोरभ्यं, थनतो सम्भूतं थञ्ञं, पितितो सम्भूतो पेत्तियो. एवं मत्तियो. ण्यम्हि-मच्चो.
४६६. तत्थ वसति विदितो भत्तो नियुत्तो[क. ३५१; रू. ३७४; नी. ७६५; चं. ३.४.७०-७५ …पे… ४.४.६९-७४].
एतेस्वत्थेसु ¶ सत्तम्यन्ता णिको होति.
रुक्खमूले वसतीति रुक्खमूलिको. एवं आरञ्ञिको, सोसानिको.
एत्थ च वसतीति सामञ्ञवचनेपि तस्सील, तब्बत, तद्धम्म, तस्साधुकारितानं वसेन अत्थो वेदितब्बो तद्धितपच्चयानं पसिद्धत्थदीपकत्ता. न हि रुक्खमूले मुहुत्तमत्तं वसन्तो रुक्खमूलिकोति वोहरीयति.
लोके विदितो लोकिको.
चतुमहाराजेसु भत्ता चातुमहाराजिका [सं. नि. ५.१०८१].
द्वारे नियुत्तो दोवारिको. एवं भण्डागारिको, नवकम्मिको, इध न वुद्धि. ‘‘जातिकियो, अन्धकियो’’ इच्चादीसु महावुत्तिना कियो.
४६७. तस्सिदं[क. ३५१; रू. ३७४; नी. ७६४; चं. ३.३.८५-१०२; पा. ४.३.१२०-१३३].
तस्स इदन्ति अत्थे छट्ठुन्ता णिको होति.
सङ्घस्स अयं सङ्घिको, विहारो, सङ्घिका, भूमि, सङ्घस्स इदं सङ्घिकं, भण्डं. एवं पुग्गलिकं, गणिकं, महाजनिकं, सक्यपुत्तस्स एसोति सक्यपुत्तिको. एवं नाटपुत्तिको, दासपुत्तिको.
४६८. णिकस्सियो वा[क. ४०४; रू. ३७०; नी. ७५६].
णिकपच्चयस्स इयो होति वा.
सक्यपुत्तियो, सक्यपुत्तिको इच्चादि.
४६९. णो[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.३.८५; पा. ४.३.१२०].
तस्सिदन्ति ¶ अत्थे छट्ठुन्ता णो होति.
कच्चायनस्स इदं कच्चायनं, ब्याकरणं. एवं सोगतं, सासनं, माहिंसं, मंसादि.
४७०. गवादीहि यो[क. ३५३; रू. ३७८; नी. ७८१].
तस्सिदन्ति अत्थे गवादीहि यो होति.
४७१. यम्हि गोस्स च[क. ७८; रू. ३१; नी. २२९].
यवन्ते पच्चये परे गोस्स च उवण्णानञ्च अवङ होतीति अवादेसो. ‘तवग्गवरणान…’न्ति सुत्तेन वस्स बत्तं, गुन्नं इदं गब्यं, मंसादि, दु वुच्चति रुक्खो, तस्स इदं दब्यं, दब्बं, मूलादि.
अनेकत्थरासि निट्ठितो.
अस्सत्थिरासि
४७२. तमेत्थस्सत्थीति मन्तु[क. ३६९; रू. ४०३; नी. ७९३; चं. ४.२.९८; पा. ५.२.९४].
तं एत्थ अत्थि, तं अस्स अत्थीति अत्थेसु पठमन्ता मन्तुपच्चयो होति, इवण्णु’वण्णो’कारेहि मन्तु. तत्थ इवण्णन्तेहि निच्चं, उपट्ठिता सति एतस्मिं अत्थि, एतस्स वा अत्थीति सतिमा. एवं गतिमा, मतिमा, धितिमा [सं. नि. १.१९५२; जा. २.२२.१४५१], अत्थदस्सिमा [जा. २.२२.१४५१], सिरीमा [जा. अट्ठ. १.अविदूरेनिदानकथा] इच्चादि.
उवण्णन्तेहि पन ¶ –
४७३. आयुस्सायस मन्तुम्हि[क. ३७१; रू. ४०४; नी. ७९७].
मन्तुम्हि परे आयुस्स आयसादेसो होति.
दीघं आयु अस्मिं अत्थि, अस्स वा अत्थीति आयस्मा [महानि. ४९]. एवं चक्खुमा, बन्धुमा, भाणुमा इच्चादि.
बहू गावो अस्मिं सन्ति, अस्स वा सन्तीति गोमा. चन्दिमा, पापिमापदेसु च महावुत्तिना इमन्तुपच्चयं इच्छन्ति. तत्थ चन्दसङ्खातं विमानं अस्स अत्थीति चन्दिमा [ध. प. ३८७], देवपुत्तो, उपचारेन पन विमानम्पि चन्दिमाति वुच्चति, देवपुत्तोपि चन्दोति वुच्चति. अति विय पापो अज्झासयो अस्स अत्थीति पापिमा [सं. नि. १.१३७], मारो. न हि अप्पकेन पापेन पापिमाति वुच्चति पहूतादिवसेन पसिद्धे एव मन्तादीनं पवत्तनतो. वुत्तञ्हि वुत्तियं –
‘‘पहूते च पसंसायं, निन्दायञ्चातिसायने.
निच्चयोगे च संसग्गे, होन्तिमे मन्तुआदयो’’ति [मोग. ७८].
तत्थ पहूते-गोमा [सं. नि. १.१२], धनवाति.
पसंसायं-जातिमा, गुणवाति.
निन्दायं-वलिमाति.
अतिसायने – बुद्धिमा, वण्णवाति.
निच्चयोगे-सतिमा, सीलवा, दण्डीति.
संसग्गे – हलिद्दिमाति.
तथा विज्जमानेहि एव सतिआदीहि सतिमा इच्चादयो वुच्चन्ति, न अतीतेहि अनागतेहि च अविज्जमानेहि, कस्मा ¶ ? अत्थिसद्देन पच्चुप्पन्नेन निद्दिट्ठत्ता. एवं पन सति कथं पुब्बेपि त्वं सतिमा आसि, अनागतेपि सतिमा भविस्ससीति इदं सिद्धन्ति? तदपि तदा विज्जमानाय एव सतिया सिद्धन्ति.
गो, अस्सो, मनुस्सो इच्चादीसु जातिसद्देसु तेसं दब्बाभिधानसमत्थत्ता मन्तादयो न होन्ति, तथा नीलो पटो, सुक्को पटोइच्चादीसु गुणसद्देसु तिस्सो, फुस्सोइच्चादीसु नामसद्देसु च. येसं पन दब्बाभिधानसामत्थियं नत्थि, तेस्वेव होन्ति, बुद्धिमा, पञ्ञवा, रूपवा, वण्णवा इच्चादि.
३७४. इमिया[क. ३५३; रू. ३७८; नी. ७६८].
पठमन्ता मन्त्वत्थे इम, इया होन्ति.
बहवो पुत्ता अस्स अस्मिं वा सन्तीति पुत्तिमो, पत्थटा कित्ति अस्स अस्मिं वा अत्थीति कित्तिमो. एवं फलिमो, खन्धिमो, रुक्खो, पुत्तियो, कप्पिमो, कप्पियो, जटिमो, जटियो, थिरं गुणजातं अस्स अस्मिं वा अत्थीति थेरियो, हानभागो अस्स अत्थि, अस्मिं वा विज्जतीति हानभागियो. एवं ठितिभागियो, विसेसभागियो, निब्बेधभागियो इच्चादि.
एत्थ च पाळियं चन्दिमा, पुत्तिमासद्दानं सिम्हि राजादिगणरूपं दिस्सति, रत्तिमाभाति चन्दिमा [ध. प. ३८७], पुत्तेहि नन्दति पुत्तिमाति [सं. नि. १.१२]. कित्तिमासद्दस्स पन कित्तिमस्स कित्तिमतोति रूपन्ति.
४७५. वन्त्वावण्णा[क. ३६८; रू. ४०२; नी. ७९२; चं. ६.३.३५ …पे… ८.२.९].
अवण्णभूता पठमन्ता मन्त्वत्थे वन्तु होति.
निच्चसीलवसेन ¶ विसुद्धं सीलं अस्स अत्थि, अस्मिं वा विज्जतीति सीलवा, पसत्थो गुणो अस्स अत्थि, अस्मिं वा विज्जतीति गुणवा.
एवं सब्बत्थ पदत्थानुरूपं मन्त्वत्थविसेसो वत्तब्बो, पटिसन्धिसहगता पञ्ञा अस्स अत्थीति पञ्ञवा, पच्चये परे दीघानं क्वचि रस्सत्तं. विदति एतेनाति विदो, ञाणं, विदो एतस्स अत्थि, एतस्मिं वा विज्जतीति विद्वा, ब्यञ्जने पुब्बस्सरलोपो.
अवण्णाति किं? सतिमा, बन्धुमा.
बहुलाधिकारा रस्मिवा, लक्खिवा, यसस्सिवा, भयदस्सिवा, मस्सुवा, गाण्डीवधन्वातिपि सिज्झन्ति. तत्थ गाण्डीवधनु अस्स अत्थि, अस्मिं वा विज्जतीति गाण्डीवधन्वा, ब्यञ्जने पुब्बस्सरलोपो.
४७६. दण्डादीहिकई वा[क. ३६६; रू. ४००; नी. ७९०; चं. ४.२.११८-१२१; पा. ५.२.११५-६].
तेहि मन्त्वत्थे इक, ई होन्ति वा.
निच्चं गहितो दण्डो अस्स अत्थि, अस्मिं वा विज्जतीति दण्डिको, दण्डी, दण्डवा. एवं गन्धिको, गन्धी, गन्धवा, रूपिको, रूपी, रूपवा. इणसामिके वत्तब्बे धना इको, धनिको, अञ्ञत्र धनी, धनवा, अत्थिको, अत्थी, अत्थवा.
एत्थ च असन्निहितेन अत्थेन अत्थो अस्स अत्थीति अत्थिको, महग्घेन अत्थिको महग्घत्थिको. एवं धनत्थिको, पुञ्ञत्थिको, सेय्यत्थिको, अयं अत्थो एतस्साति इदमत्थी, पाटवेन अत्थो अस्साति पाटवत्थी. एवं छेकत्थी, कुसलत्थीइच्चादीनि सिज्झन्ति.
वण्णसद्दन्ता पन ईयेव होति, ब्रह्मुनो वण्णो सण्ठानं अस्स अत्थीति ब्रह्मवण्णी. अथ वा ब्रह्मुनो वण्णो ब्रह्मवण्णो ¶ , ब्रह्मवण्णो विय वण्णो यस्स सो ब्रह्मवण्णी. एवं ब्रह्मवच्छसी, ‘वच्छस’न्ति सीसं, तद्धितन्तसमासपदं नामेतं. एवं देववण्णी.
हत्थ, दन्तादीहि जातियं ई, हत्थी, दन्ती, गजो, दाठी, केसरी, सीहो, अञ्ञत्र हत्थवा, दन्तवा. ब्रह्मचारिम्हि वत्तब्बे वण्णतो ईयेव, वण्णी, अञ्ञत्र वण्णवा. पोक्खरादीहि देसे ईयेव, पोक्खरं वुच्चति कमलं, पोक्खरणी, पुन इत्थियं नी, पुब्बई-कारस्स अत्तं, उप्पलिनी, कुमुदिनी, भिसिनी, मुळालिनी, सालुकिनी, पदुमं एत्थ देसे अत्थीति पदुमी, ततो इत्थियं नी, पदुमिनी, पुब्बई-कारस्स रस्सत्तं, सब्बं कमलाकरस्स वा कमलगच्छस्स वा नामं, अञ्ञत्र पोक्खरवा हत्थी, इध सोण्डा पोक्खरं नाम.
सिखी, सिखावा, माली, मालावा, सीली, सीलवा, बली, बलवा. समासन्तेपि ई, निद्दासीली, सभासीली, बाहुबली, ऊरुबली. सुख, दुक्खेहि ईयेव, सुखी, दुक्खी इच्चादि.
४७७. तपादीहि सी[क. ३६५; रू. ३९९; नी. ७८९; चं. ४.२.१०६; पा. ५.२.१०२; ‘… स्सी’ (बहूसु)].
तपादीहि मन्त्वत्थे सी होति वा.
तपो अस्स अस्मिं वा विज्जतीति तपस्सी, द्वित्तं. एवं यसस्सी, तेजस्सी, मनो अस्स अत्थीति मनस्सी.
वात्वेव? यसवा.
४७८. णो तपा[क. ३७०; रू. ४०५; नी. ७९५; चं. ४.२.१०६; पा. ५.२.१०३].
तपम्हा मन्त्वत्थे णो होति.
तपो अस्स अत्थीति तापसो, इत्थियं तापसी.
४७९. मुखादितो रो[क. ३६७; रू. ४०१; नी. ७९१; चं. ४.२.११०, १११; पा. ५.२.१०६, १०७].
मुखादीहि ¶ मन्त्वत्थे रो होति.
असंयतं मुखं अस्स अत्थीति मुखरो, सुसि अस्स अत्थीति सुसिरो, रुक्खो, ऊसो खारो यस्मिं अत्थीति ऊसरो, खारभूमिप्पदेसो, मधु रसो अस्स अत्थीति मधुरो, गुळो, नगा एत्थ सन्तीति नगरो, बहुपब्बतप्पदेसो, ‘‘नगर’’न्तिपि पाठो, कुञ्जो वुच्चति हनु, कुञ्जरो, हत्थी, उण्णता दन्ता अस्स सन्तीति दन्तुरो, हत्थीयेव, महावुत्तिना अस्स उत्तं.
४८०. तुन्द्यादीहि भो[क. ३६४; रू. ३९८; नी. ३८७; चं. ४.२.१४८; पा. ५.२.१३९].
तुन्दिइच्चादीहि मन्त्वत्थे भो होति वा.
तुन्दि वुच्चति वुद्धा नाभि, तुन्दिभो, वलियो एतस्मिं अत्थीति वलिभो.
वात्वेव? तुन्दिमा.
४८१. सद्धादित्व[क. ३७०; रू. ४०५; नी. ७९५; चं. ४.२.१०५; पा. ५.२.१०१ (सद्दादिव्ह?)].
सद्धादीहि मन्त्वत्थे अ होति.
सद्धा अस्स अत्थि, अस्मिं वा विज्जतीति सद्धो. एवं पञ्ञो, सतो.
वात्वेव? पञ्ञवा, सतिमा.
४८२. आल्वाभिज्झादीहि[क. ३५९; रू. ३८४; नी. ७७९; चं. ४.२.१५७; पा. ३.२.१५८].
अभिज्झादीहि मन्त्वत्थे आलु होति वा.
अभिज्झा ¶ अधिका अस्स अत्थीति अभिज्झालु, सीतलदुक्खं अधिकं अस्स अत्थीति सीतालु, धजा बहुला अस्मिं रथे सन्तीति धजालु, दया बहुला अस्साति दयालु, पुरिसचित्तं बहुलं अस्साति पुरिसालु, पुरिसलोला इत्थी.
वात्वेव? दयावा.
४८३. पिच्छादित्विलो[क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.१०२, १०३; पा. ५.२.९९, १००].
पिच्छादितो मन्त्वत्थे इलो होति वा.
पिच्छं तूलं अस्स अत्थि, तस्मिं वा विज्जतीति पिच्छिलो, पिच्छवा, तूलरुक्खो, पिच्छिला सिप्पलि [सिप्पली, सीम्बली, सेम्मलीतिपि दिस्सति], फेनिलो [फेणिलोतिपि दिस्सति], फेनवा, अद्दारिट्ठको, जटिलो, जटावा, तापसो, तुण्डिलो, तुण्डवा, अधिका वाचा अस्स अत्थीति वाचालो, महावुत्तिना इलोपो.
४८४. सीलादितो वो[क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.११३; पा. ५.२.१०९].
सीलादीहि मन्त्वत्थे वो होति.
निच्चरक्खितसीलं अस्स अत्थि, अस्मिं वा विज्जतीति सीलवो, पुरिसो, सीलवा, इत्थी, केसा अतिदीघा अस्मिं सन्तीति केसवो, केसवा, अपरिमाणा अण्णा उदका अस्मिं सन्तीति अण्णवो, महन्तं बलं अस्स अत्थीति बलवो, बलवा, बलवं. गाण्डी वुच्चति सन्धि, बहवो गाण्डी अस्मिं अत्थीति गाण्डीवं, धनु [गण्डस्स गण्डमिगसिङ्गस्स अयं गाण्डी, सो अस्स अत्थीति गाण्डीति गाण्डीवो. (पञ्चकाटीका). गाण्डीमेण्डसिङ्गमस्स अत्थीति गाण्डीवं, धनु. (पयोगसिद्धि). गाण्डी गन्थि, सो अत्थि अस्स अस्मिं वा गाण्डीवो अज्जुनधनु, (मुग्धबोधटीका)], बहुका राजी अस्स अत्थीति राजीवं, पङ्कजं.
४८५. मायामेधाहि वी[क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.१३७; पा. ५.२.१२१].
एतेहि ¶ मन्त्वत्थे वी होति.
मायावी, मेधावी.
४८६. इस्सरे आम्युवामी[क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.१४३; पा. ५.२.१२६; ‘‘सिस्सरे…’’ (बहूसु)].
इस्सरभूते मन्त्वत्थे आमी, उवामी होन्ति.
इस्सरियट्ठानभूतं सं अस्स अत्थीति सामी, सुवामी [सु. नि. ६७१], इत्थियं सामिनी, सुवामिनी, बिन्दुलोपो, कागमे सामिको.
४८७. लक्ख्या णो अ च[क. ३६४; रू. ३९८; नी. ७८७; पा. ५.२.१००].
लक्खीम्हा मन्त्वत्थे णो होति, ईकारस्स अत्तञ्च होति.
लक्खी सिरी एतस्स अत्थीति लक्खणो.
४८८. अङ्गा नो कल्याणे[क. ३६४; रू. ३९८; नी. ७८७; पा. ५.२.१००].
कल्याणे वत्तब्बे अङ्गम्हा मन्त्वत्थे नो होति.
कल्याणं अङ्गं एतिस्सा इत्थिया अत्थीति अङ्गना.
४८९. सो लोमा[क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.१०४; पा. ५.२.१००].
लोमम्हा मन्त्वत्थे सपच्चयो होति.
बहूनि लोमानि अस्स सन्तीति लोमसो. एत्थ ‘सो’ति सुत्तविभागेन ‘‘सुमेधसो, भूरिमेधसो’’ इच्चादीनिपि सिज्झन्ति.
अस्सत्थिरासि निट्ठितो.
भाव, कम्मरासि
४९०. तस्स ¶ भावकम्मेसु त्त ता त्तन ण्य णेय्यणिय ण इया[क. ३६०; रू. ३८७; नी. ७८०; चं. ४.१.१३६-१५३; पा. ५.१.११९-१३६].
तस्स भावो, तस्स कम्मन्ति अत्थे छट्ठुन्ता एते अट्ठ पच्चया बहुलं भवन्ति.
तत्थ भवन्ति बुद्धि, सद्दा एतस्माति भावो, सद्दानं अत्तनो अत्थेसु आदिम्हि उप्पत्तिकारणं, चिरकालं पवत्तिकारणञ्च. तत्थ आदिम्हि पवत्तिकारणं ब्यप्पत्तिनिमित्तं नाम. चिरकालं पवत्तिकारणं पवत्तिनिमित्तं नाम. तदुभयम्पि जाति, दब्ब, गुण, क्रिया, नामवसेन पञ्चविधं होति.
तत्थ ‘‘गोस्स भावो गोत्त’’न्ति एत्थ गोजाति भावो नाम.
‘‘दण्डिनो भावो दण्डित्त’’न्ति एत्थ दण्डदब्बं भावो नाम.
‘‘नीलस्स पटस्स भावो नीलत्त’’न्ति एत्थ नीलगुणो भावो नाम.
‘‘पाचकस्स भावो पाचकत्त’’न्ति एत्थ पचनक्रिया भावो नाम.
‘‘तिस्सनामस्स जनस्स भावो तिस्सत्त’’न्ति एत्थ तिस्सनामं भावो नाम.
तत्थ गोस्स भावोति गोसद्दं सुत्वा गोदब्बे गोबुद्धिया वा गोदब्बं दिस्वा तस्मिं दब्बे गोवोहारस्स वा पवत्तिकारणन्ति अत्थो. एवं सेसेसुपि यथानुरूपं अत्थो वेदितब्बो.
त्तम्हि-गोत्तं, दण्डित्तं, पाचकत्तं, तिस्सत्तं इच्चादि.
ताम्हि-सङ्गणिकारामता ¶ , निद्दारामता, भस्सारामता इच्चादि.
त्तनम्हि-पुथुज्जनत्तनं, वेदनत्तनं, जारत्तनं, जायत्तनं इच्चादि.
ण्यम्हि-अलसस्स भावो आलस्यं, समणस्स भावो सामञ्ञं, ब्राह्मणस्स भावो ब्राह्मञ्ञं, सीलसमाधिपञ्ञागुणो सामञ्ञञ्च ब्राह्मञ्ञञ्च नाम. तापसस्स भावो तापस्यं, निपुणस्स भावो नेपुञ्ञं, विपुलस्स भावो वेपुल्लं, रञ्ञो भावो रज्जं, आपब्बतस्स खेत्तस्स भावो आपब्बत्यं, दायादस्स भावो दायज्जं, विसमस्स भावो वेसम्मं, सखिनो भावो सख्यं, वाणिजानं भावो वाणिज्जं इच्चादि.
णेय्यम्हि – सुचिस्स भावो सोचेय्यं. एवं आधिपतेय्यं इच्चादि.
णियम्हि-आलसियं, मदभावो मदियं. एवं दक्खियं, पुरोहितभावो पोरोहितियं, ब्यत्तस्स भावो वेय्यत्तियं, ब्यावटस्स भावो वेय्यावटियं, इमानि द्वे पुब्बे वेय्याकरणपदं विय सिद्धानि.
णम्हि-गरुनो भावो गारवो, पटुभावो पाटवं इच्चादि.
इयम्हि-अधिपतिभावो अधिपतियं, पण्डितभावो पण्डितियं, बहुस्सुतभावो बहुस्सुतियं, नग्गस्स भावो नग्गियं, सूरभावो सूरियं, वीरभावो वीरियं इच्चादि.
कम्मत्थे कम्मं नाम क्रिया, अलसस्स कम्मं अलसत्तं, अलसता, अलसत्तनं, आलस्यं, आलसेय्यं, आलसियं, आलसं, अलसियं इच्चादि.
४९१. ब्य वद्धदासा वा[क. ३६०; रू. ३८७; नी. ७८०].
भाव ¶ , कम्मेसु वद्ध, दासेहि ब्यो होति वा.
वद्धस्स भावो कम्मं वा वद्धब्यं, वद्धता, दासब्यं, दासता, ‘वद्धव’न्ति इध णे परे वागमो.
४९२. नण युवा बो च वये[क. ३६१; रू. ३८८; नी. ७८१; चं. ४.१.१४६; पा. ५.१.१३०; ‘…वस्स’ (बहूसु)].
वये गम्यमाने भाव, कम्मेसु युवतो नण होति वा बागमो च.
युवस्स भावो योब्बनं.
वात्वेव? युवत्तं, युवता.
४९३. अण्वादीहिमो[क. ३६०; रू. ३८७; नी. ७८०; चं. ४.१.१३९; पा. ५.१.१२२; ‘अण्वादित्विमो’ (बहूसु)].
तेहि भावे इमो होति वा.
अणुनो भावो अणिमा, लघुनो भावो लघिमा.
४९४. कस्समहतमिमे कसमहा[क. ४०४; रू. ३७०; नि. ८५९; ‘कस्सक…’?].
इमपच्चये परे कस्स, महन्तसद्दानं कमेन कस, महा होन्ति.
कस्सकस्स कम्मं कसिमा [(किसमहतमिमे कसमहा. इमपच्चये परे किस, महन्थसद्दानं कमेन कस, महा होन्थि. किसस्स भावो कसिमा, मोग. ४-१३३)], महन्तस्स भावो महिमा. सुमनस्स भावो सोमनस्सं, ण्यम्हि सागमो, ‘वग्गलसेहि ते’ति यस्स पररूपत्तं. एवं दोमनस्सं, सुन्दरं वचो ¶ एतस्मिन्ति सुवचो, सुवचस्स भावो सोवचस्सं. एवं दोवचस्सं.
‘‘आरामरामणेय्यकं, उय्यानरामणेय्यकं, भूमिरामणेय्यकं’’ इच्चादीसु रमितब्बन्ति रमणं, रमणं एत्थ अत्थीति रामणो, आरामो, आरामरामणस्स भावो आरामरामणेय्यकं, णेय्यो, सकत्थे च को [कथं रामणियकत्थि? सकत्थे कन्था णेन सिद्धं, (मोग. ४-५९)], आरामसम्पत्ति, आरामसिरीति वुत्तं होति. एवं सेसेसु.
भाव, कम्मरासि निट्ठितो.
परिमाणरासि
४९५. तमस्स परिमाणं णिको च[क. ३५१; रू. ३७४; नी. ७६४; चं. ४.१.६२; पा. ५.१.५७, ५८].
तं अस्स परिमाणन्ति अत्थे पठमन्ता णिको होति को च. परिमीयते अनेनाति परिमाणं.
दोणो परिमाणमस्साति दोणिको. एवं खारिको, कुम्भिको, असीतिवस्सानि परिमाणमस्साति आसीतिको, वयो. एवं नावुतिको, उपड्ढकायो परिमाणमस्साति उपड्ढकायिकं, बिम्बोहनं, द्वे परिमाणमस्साति दुकं. एवं तिकं, चतुक्कं, पञ्चकं, छक्कं, द्वित्तं. दसकं, सतकं.
४९६. यतेतेहि त्तको[क. ३९१; रू. ४२३; नी. ८३०; पा. ५.१.२२, २३]
तमस्स परिमाणन्ति अत्थे य, त, एतसद्देहि सदिसद्विभूतो त्तको होति.
यं परिमाणमस्साति यत्तकं. एवं तत्तकं.
४९७. एतस्सेट त्तके[क. ४०४; रू. ३७०; नी. ८५९].
त्तके ¶ परे एतसद्दस्स एट होति.
एतं परिमाणमस्साति एत्तकं, याव परिमाणमस्साति यावत्तकं. एवं तावत्तकं, एतावत्तकं. ‘यतेतेही’ति वचनेन याव, ताव, एतावापि गय्हन्ति.
४९८. सब्बा च टावन्तु[क. ३९१; रू. ४२३; नी. ८३०; चं. ४.२.४३; पा. ५.२.३९; ‘सब्बा चचवन्तु’ (बहूसु)].
तमस्स परिमाणन्ति अत्थे य, ते’तेहि च सब्बतो च टावन्तु होति, एतस्स द्वित्तं.
सब्बं परिमाणं अस्साति सब्बावन्तं, सब्बावा, अत्थो, सब्बावन्तो, सब्बावन्ता, अत्था, सब्बावति, अत्थे, सब्बावन्तेसु, अत्थेसु, इत्थियं सब्बावती, सब्बावन्ती, परिसा. एवं यावा, यावन्ता, यावन्तो, तावा, तावन्ता, तावन्तो, एत्तावा, एत्तावन्ता, एत्तावन्तो इच्चादि.
क्वचि महावुत्तिना एकस्स त-कारस्स लोपो, यावतको कायो, तावतको ब्यामो [दी. नि. ३.२००], यावतिका यानस्स भूमि.
४९९. किंम्हा रति रीव रीवतक रित्तका[क. ३९१; रू. ४२३; नी. ८३०; चं. ४.२.४५; पा. ५.२.४१].
तं अस्स परिमाणन्ति अत्थे किंसद्दतो एते चत्तारो पच्चया भवन्ति.
५००. रानुबन्धेन्तसरादिस्स[क. ५३९; रू. ५५८; नी. ११२४].
रानुबन्धे ¶ पच्चये परे पदन्तसरादिस्स लोपो होति. आदिसद्देन पदन्तब्यञ्जनं गय्हति, सुत्तविभत्तेन रीवन्तु, रित्तावन्तुपच्चया च होन्ति.
किं परिमाणमस्साति कति. पञ्चक्खन्धा कति कुसला, कति अकुसला [विभ. १५१], कतिवस्सोसि त्वं भिक्खु, एकवस्सो अहं भगवा [महाव. ७८], किं परिमाणं अस्साति कीवं, किंव दूरो इतो गामो. एवं कीवतकं, कित्तकं.
रीवन्तुम्हि – कीवन्तो होन्तु याचका [जा. २.२०.१०३] ति.
रित्तावन्तुम्हि – कित्तावता खन्धानं खन्धपञ्ञत्ति [सं. नि. ३.८२], कित्तावता नु खो भन्ते रूपन्ति वुच्चति, कित्तावता नु खो भन्ते मारोति वुच्चति [सं. नि. ३.१६१].
पुब्बसुत्तेन टावन्तुम्हि – एत्तावता खन्धानं खन्धपञ्ञत्ति, एत्तावता रूपन्ति वुच्चति, एत्तावता मारोति वुच्चति.
५०१. माने मत्तो[क. ३२८; रू. ३५२; नी. ७०८; चं. ४.२.३८; पा. ५.२.३७].
मीयते एतेनाति मानं, तं उम्मानं, परिमाणन्ति दुविधं, उद्धं मानं उम्मानं, तदञ्ञं मानं परिमाणं, इमस्मिं सुत्ते पन सामञ्ञवचनत्ता दुविधम्पि लब्भति, दुविधे माने पवत्ता हत्थादिसद्दम्हा तमस्स परिमाणन्ति अत्थे मत्तपच्चयो होति.
हत्थो परिमाणं अस्साति हत्थमत्तं, द्वे हत्था परिमाणं अस्साति द्विहत्थमत्तं, द्वे अङ्गुलियो परिमाणं अस्साति द्वङ्गुलमत्तं. एवं चतुरङ्गुलमत्तं, विदत्थिमत्तं, योजनमत्तं ¶ , तीणि योजनानि परिमाणं अस्साति तियोजनमत्तं, नाळिमत्तं, पत्थमत्तं, दोणमत्तं, पलं वुच्चति उम्मानसङ्खातो पातिविसेसो, पलं परिमाणं अस्साति पलमत्तं, पञ्चमत्तं, पञ्चमत्तेहि भिक्खुसतेहि सद्धिं [पारा. १], तिंसमत्तं, सट्ठिमत्तं, सतमत्तं, सहस्समत्तं, कोटिमत्तं, कुम्भमत्तं, चाटिमत्तं, हत्थिमत्तं, पब्बतमत्तं इच्चादि.
‘मत्ता’ति वा परिमाणवाचिसद्दन्तरं, हत्थो मत्ता एतस्साति हत्थमत्तं. एवं द्विहत्थमत्तं, इच्चादिना समासोपि युज्जति. अभेदूपचारेन पन हत्थपरिमाणं हत्थोति कत्वा ‘‘द्विहत्थं वत्थं, दोणो वीहि, दोणो मासो’’ति सिज्झति.
५०२. तग्घो चुद्धं[क. ३२८; रू. ३५२; नी. ७०८; चं. ४.२.३९; पा. ५.२.३७].
उद्धंमाने पवत्ता सद्दा तमस्स परिमाणन्ति अत्थे तग्घपच्चयो होति मत्तो च.
जण्णु परिमाणमस्साति जण्णुतग्घं, जण्णुमत्तं.
५०३. णो च पुरिसा[क. ३५२; रू. ३७६; नी. ७६५; चं. ४.२.४० …पे… ५.२.३८].
उद्धंमाने पवत्ता पुरिसम्हा णो च होति तग्घो च मत्तो च.
चतुहत्थो पुरिसो परिमाणमस्साति पोरिसं, तिपोरिसं, सतपोरिसं, गम्भीरं. एवं पुरिसतग्घं, पुरिसमत्तं, उद्धं पसारितहत्थेन सद्धिं पञ्चहत्थं पुरिसपमाणं पोरिसन्ति वदन्ति, ‘‘एकूनतीसो वयसा’’ति [दी. नि. २.२१४ (एकूनतिंसो)] एत्थ एकूनतीस वस्सानि आयुपरिमाणं अस्साति एकूनतीसो. एवं ¶ वीसो, तीसो, चत्तालीसो, पञ्ञासो, सहस्सो ब्रह्मा, द्विसहस्सो ब्रह्मा, दससहस्सो ब्रह्मा. एत्थ च ‘‘सहस्सपरिमाणं चक्कवाळं अस्साति सहस्सो’’-इच्चादिना णपच्चयेन सिज्झति.
परिमाणरासि निट्ठितो.
सङ्ख्यारासि
५०४. एका काक्यसहाये[क. ३९१; रू. ४२३; नी. ८३५; चं. ४.२.६७; पा. ५.३.५२].
असहायत्थे एकम्हा क, आकी होन्ति वा.
असहायो एको, एकको, एकाकी, एको वा.
इत्थियं एकिका, एकाकिनी, एका वा, ‘अधातुस्स के’ति सुत्तेन इत्थियं कम्हि परे अस्स इत्तं.
५०५. द्विति चतूहि तीयत्था[क. ३८५; रू. ४०९; नी. ८१७; तिसत्था?].
तेहि तस्स पूरणन्ति अत्थे तीयो च त्थो च होन्ति.
५०६. द्वितीनं दुता तीये[क. ३८६, ४१०; नी. ८१८; तिये?].
तीये परे द्वि, तिसद्दानं दु, तादेसा होन्ति.
द्विन्नं पूरणो दुतीयो [छट्ठसंगीति पाठेसु दुतियोत्यादिना दिस्सन्ति], द्विन्नं पूरणी दुतीया, द्विन्नं पूरणं दुतीयं. एवं ततीयो, ततीया, ततीयं. चतुन्नं पूरणो चतुत्थो, चतुत्थी, चतुत्थं.
५०७. म पञ्चादिकतिहि[क. ३७३; रू. ४०६; नी. ८०२; चं. ४.२.५५; पा. ५.२.४९].
पञ्चादीहि ¶ च कतिम्हा च तस्स पूरणन्ति अत्थे मो होति.
पञ्चमो, पञ्चमी, पञ्चमं. एवं सत्तम, अट्ठम, नवम, दसम, एकादसमादि. कतिन्नं पूरणो कतिमो, कतिमी, तिथी.
५०८. तस्स पूरणेकादसादितो वा[क. ३७४; रू. ४१२; नी. ८०५; चं. ४.२.५१; पा. ५.२.४८].
पूरते अनेनाति पूरणं, एकादसादितो तस्स पूरणन्ति अत्थे टानुबन्धो अपच्चयो होति वा.
एकादसन्नं पूरणो एकादसो, एकादसी, एकादसं, एकादसमो वा. एवं द्वादसो, द्वादसमो, तेरसो, तेरसमो, चुद्दसो, चुद्दसमो, पञ्चदसो, पञ्चदसमो, पन्नरसो, पन्नरसमो, सोळसो, सोळसमो, सत्तरसो, सत्तरसमो, अट्ठारसो, अट्ठारसमो.
५०९. टे सतिस्स तिस्स[क. ३८९; रू. ४१३; नी. ८२४].
टे परे सतिस्स ति-कारस्स लोपो होतीति वीसति, तीसतीनं तिस्स लोपो.
एकूनवीसो, एकूनवीसतिमो, वीसो, वीसतिमो, तीसो, तीसतिमो, चत्तालीसो, चत्तालीसमो, पञ्ञासो, पञ्ञासमो. सट्ठ्यादितो पुरिमसुत्तेन मो, सट्ठिमो, सत्ततिमो, असीतिमो, नवुतिमो.
५१०. सतादीनमि च[क. ३७३; रू. ४०६; नी. ८०२; चं. ४.२.५३ …पे… ५.२.५७].
सतादितो तस्स पूरणत्थे मो होति, सतादीनं अन्तस्स इत्तञ्च होति.
सतस्स ¶ पूरणो सतिमो, द्विसतिमो, तिसतिमो, सहस्सिमो.
५११. छा ट्ठट्ठमा[क. ३८४; रू. ४०७; नी. ८०३].
छम्हा तस्स पूरणन्ति अत्थे ट्ठ, ट्ठमा होन्ति.
छट्ठो, छट्ठी, छट्ठं, छट्ठमो, छट्ठमी, छट्ठमं.
५१२. सङ्ख्याय सच्चुतीसासदसन्तायाधिकास्मिं सतसहस्से ट[क. ३२८; रू. ३५२; नी. ७०१; चं. ४.२.५० …पे… ५.२.४५, ४६; ‘…डो’ (बहूसु)].
सति, उति, ईस, आस, दसन्ताहि सङ्ख्याहि ते अधिका अस्मिं सतसहस्सेति अत्थे टानुबन्धो अपच्चयो होति.
एत्थ च ‘सतसहस्से’ति सते वा सहस्से वाति अत्थो.
तत्थ सहस्ससद्देन सहस्सं दससहस्सं सतसहस्सं दससतसहस्सञ्च गय्हति.
दसन्त, सत्यन्त, ईसन्त, आसन्त, उत्यन्ताति एवं अनुक्कमो वेदितब्बो.
तत्थ दस, एकादसतो पट्ठाय याव अट्ठारसा नवसङ्ख्या दसन्ता नाम.
वीसति, एकवीसतितो पट्ठाय याव अट्ठवीसतिया नवसङ्ख्या च तीसति, एकतीसतितो पट्ठाय याव अट्ठतीसतिया नवसङ्ख्या च सत्यन्ता नाम.
चत्तालीस, एकचत्तालीसतो पट्ठाय याव अट्ठचत्तालीसाय नवसङ्ख्या ईसन्ता नाम.
पञ्ञास ¶ , एकपञ्ञासतो पट्ठाय याव अट्ठपञ्ञासाय नवसङ्ख्या आसन्ता नाम.
नवुति, एकनवुतितो पट्ठाय याव अट्ठनवुतिया नव सङ्ख्या उत्यन्ता नाम.
सेसा ट्ठुन्त, त्यन्तापि इध सङ्गय्हन्ति. ट्ठुन्ता नाम सट्ठि,-एकसट्ठ्यादिका नवसङ्ख्या. त्यन्ता नाम सत्तति, एकसत्तत्यादिका नवसङ्ख्या च असीति, एकासीत्यादिका नवसङ्ख्या च.
दसन्तासु ताव – दस अधिका यस्मिं सते तयिदं दससतं. एवं दससहस्सं, दससतसहस्सं, एकादस अधिका यस्मिं सते तयिदं एकादससतं. एवं एकादससहस्सं, एकादससतसहस्सं. एवं द्वादससतमिच्चादीनि.
सत्यन्तासु – टम्हि ति-कारलोपो, वीसति अधिका यस्मिं सते तयिदं वीससतं. एवं एकवीससतं, द्वावीससतं इच्चादि, तीसति अधिका यस्मिं सते तयिदं तीससतं. एवं एकतीससतं, द्वत्तीससतं इच्चादि. एस नयो सहस्सेपि.
ईसन्तासु – चत्तालीसं अधिका यस्मिं सते तयिदं चत्तालीससतं. एवं एकचत्तालीससतं, द्वेचत्तालीससतं इच्चादि. एस नयो सहस्सेपि.
आसन्तासु – पञ्ञासं अधिका यस्मिं सते तयिदं पञ्ञाससतं. एवं एकपञ्ञाससतं, द्वेपञ्ञाससतं इच्चादि. एस नयो सहस्सेपि.
ट्ठुन्तासु – सट्ठि अधिका यस्मिं सते तयिदं सट्ठिसतं. एवं एकसट्ठिसतं, द्वासट्ठिसतं इच्चादि. एस नयो सहस्सेपि.
त्यन्तासु ¶ – सत्तति अधिका, एकसत्तति अधिका, असीति अधिका, एकासीति अधिका इच्चादिना वत्तब्बा.
उत्यन्तासु – नवुति अधिका यस्मिं सते तयिदं नवुतिसतं. एवं एकनवुतिसतं, द्वेनवुतिसतं इच्चादि. एस नयो सहस्सेपि.
अथ वा दसन्ता नाम एकतो पट्ठाय दससङ्ख्या.
सत्यन्ता नाम एकादसतो पट्ठाय वीससङ्ख्या.
ईसन्ता नाम एकतीसतो पट्ठाय दससङ्ख्या.
आसन्ता नाम एकचत्तालीसतो पट्ठाय दससङ्ख्या.
एवं ट्ठुन्त, त्यन्त, उत्यन्तापि वेदितब्बा.
एको अधिको यस्मिं सते तयिदं एकसतं, ‘‘अथेत्थेकसतं खत्या, अनुयन्ता यसस्सिनो’’ति [जा. २.२२.५९४] पाळि. ‘‘द्वे अधिका यस्मिं सते तयिदं द्विसतं’’ इच्चादिना सब्बं वत्तब्बं, सुविचित्तमिदं विधानन्ति.
यथा पन ‘‘एको च दस च एकादस, एकाधिका वा दस एकादसा’’ति सिज्झति, तथा इधपि ‘‘दस च सतञ्च दससतं, दसाधिकं वा सतं दससत’’न्तिआदिना वुत्ते सब्बं तं विधानं समासवसेन सिज्झति.
तत्थ पन ‘‘द्वे सतानि द्विसतं, तीणि सतानि तिसत’’मिच्चादीनि च ‘‘द्वे सहस्सानि द्विसहस्सं, तीणि सहस्सानि तिसहस्स’’मिच्चादीनि च ‘‘द्वे सतसहस्सानि द्विसतसहस्सं, तीणि सतसहस्सानि तिसतसहस्स’’मिच्चादीनि च दिगुसमासे सिज्झन्ति.
५१३. वारसङ्ख्यायक्खत्तुं[क. ६४६; रू. ४१९; नी. १२८२; चं. ४.४.५; पा. ५.४.१७].
वारसम्बन्धिभूता सङ्ख्यासद्दा क्खत्तुंपच्चयो होति.
द्वे ¶ वारा द्विक्खत्तुं. एवं तिक्खत्तुं, चतुक्खत्तुं, पञ्चक्खत्तुं, दसक्खत्तुं, सतक्खत्तुं, सहस्सक्खत्तुं.
५१४. कतिम्हा[क. ६४६; रू. ४१९; नी. १२८२; चं. ४.४.६; पा. ५.४.२०].
वारसम्बन्धिभूता कतिसद्दा क्खत्तुं होति. कति वारा कतिक्खत्तुं.
५१५. बहुम्हा धा च पच्चासत्तिया[क. ६४६; रू. ४१९; नी. १२८२; ‘पच्चासत्तियं’ (बहूसु)].
वारसम्बन्धिभूता बहुसद्दा पच्चासत्तिया सति धा च होति क्खत्तुञ्च.
बहुवारा बहुक्खत्तुं, बहुसद्देन अनेकवारं उपलक्खेति, अनेकवारा अनेकक्खत्तुं. एवं बहुवारा बहुधा, अनेकवारा अनेकधा. पच्चासत्ति नाम वारानं अच्चासन्नता वुच्चति, दिवसस्स बहुक्खत्तुं भुञ्जति, बहुधा भुञ्जति, वारानं दूरभावे सति ते पच्चया न होन्ति, मासस्स बहुवारे भुञ्जति.
५१६. सकिं वा[क. ६४६; रू. ४१९; नी. १२८२; चं. ४.४.८; पा. ५.४.१९].
एकवारन्ति अत्थे सकिन्ति निपच्चते वा.
सकिं भुञ्जति, एकवारं भुञ्जति.
सङ्ख्यारासि निट्ठितो.
खुद्दकरासि
पकाररासि
५१७. धा ¶ सङ्ख्याहि[क. ३९७; रू. ४२०; नी. ८३६; चं. ४.३.२०; पा. ५.३.४२].
सङ्ख्यावाचीहि पकारे धा होति.
द्वीहि पकारेहि द्विधा. एवं तिधा, चतुधा, पञ्चधा, दसधा, सतधा, सहस्सधा, बहुधा, एकधा, अनेकधा.
५१८. वेका ज्झं[क. ३९७; रू. ४२०; नी. ८३७; चं. ४.३.२४; पा. ५.३.४६].
एकम्हा पकारे ज्झं होति वा.
एकेन पकारेन एकज्झं, एकधा वा.
५१९. द्वितीहेधा[क. ४०४; रू. ४२०-३७०; नी. ८५९; चं. ४.३.२४; पा. ५.३.४६].
द्वितिसद्देहि पकारे एधा होति वा.
द्वेधा, तेधा, द्विधा, तिधा वा.
५२०. सब्बादीहि पकारे था[क. ३९८; रू. ४२१; नी. ८४४; चं. ४.३.२६; पा. ५.३.६९].
बहुभेदो वा सामञ्ञस्स भेदको विसेसो वा पकारो, सब्बादीहि पकारे था होति.
सब्बेन पकारेन सब्बथा, सब्बेहि पकारेहि सब्बथा, यादिसेन पकारेन यथा, यादिसेहि पकारेहि यथा. एवं तथा, अञ्ञथा, उभयथा, इतरथा.
५२१. कथमित्थं[क. ३९९; रू. ४२२; नी. ८४५; पा. ५.३.२४, २५].
एते ¶ सद्दा पकारे निपच्चन्ति.
केन पकारेन कथं, इमिना पकारेन इत्थं. इमिना सुत्तेन किं, इमसद्देहि थं, त्थंपच्चये कत्वा किंस्स कत्तं, इमस्स इत्तञ्च करियति.
५२२. तब्बति जातियो[क. ३९८; रू. ४२१; नी. ८४४; चं. ४.३.२६; पा. ५.३.६९].
सो पकारो अस्स अत्थीति तब्बा, तस्मिं तब्बति, पकारवन्ते दब्बेति अत्थो. तंसामञ्ञवाचिम्हा तब्बति जातियपच्चयो होति.
विसेसेन पटुरूपो पण्डितो पटुजातियो. विसेसेन मुदुरूपं वत्थु मुदुजातियं.
५२३. सो वीच्छाप्पकारेसु[क. ३९७; रू. ४२०; नी. ८३६; चं. ४.४.२ …पे… ५.४.४३].
वीच्छायं पकारे च सोपच्चयो होति.
वीच्छायं –
पदं पदं वाचेति पदसो वाचेति. खण्डं खण्डं करोति खण्डसो करोति, बिलं बिलं विभज्जति बिलसो विभज्जति इच्चादि. एत्थ च ‘पदं पदं’ इच्चादीसु क्रियाविसेसने दुतिया.
पकारे –
बहूहि पकारेहि पुथुसो, सब्बेहि पकारेहि सब्बसो इच्चादि.
‘‘योनिसो ¶ उपायसो, ठानसो, हेतुसो, अत्थसो, धम्मसो, सुत्तसो, अनुब्यञ्जनसो’’ इच्चादीसु पन महावुत्तिना ततियेकवचनस्स सोत्तं. तथा दीघसो, ओरसो इच्चादि.
इति पकाररासि.
कुलरासि
५२४. पितितो भातरि रेय्यण[क. ३५२; रू. ३७६; नी. ७६५].
पितुसद्दम्हा तस्स भाताति अत्थे रेय्यण होति.
पितु भाता पेत्तेय्यो [अ. नि. ६.४४]. ‘रानुबन्धेन्तसरादिस्सा’ति उस्स लोपो, तस्स द्वित्तं.
५२५. मातितो च भगिनियं छो[क. ३५२; रू. ३७६; नी. ७६५].
मातितो पितितो च भगिनियं छो होति.
मातु भगिनी मातुच्छा [उदा. २२], पितु भगिनी पितुच्छा [सं. नि. २.२४३].
५२६. मातापितूस्वामहो[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.६०; पा. ४.२.३६].
मातापितूहि तेसं मातापितूसु आमहो होति.
मातु माता मातामही, मातु पिता मातामहो [म. नि. २.४११], पितु माता पितामही, पितु पिता पितामहो.
इति कुलरासि.
हित, साधु, अरहरासि
५२७. हिते ¶ रेय्यण[क. ३५२; रू. ३७६; नी. ७६५].
मातापितूहि तेसं हिते रेय्यण होति.
मातु हितो मेत्तेय्यो, पितु हितो पेत्तेय्यो. मातापितूसु सुप्पटिपन्नो.
५२८. इयो हिते[क. ३५६; रू. ३८१; नी. ७७३].
तस्स हितन्ति अत्थे इयो होति.
उपादानानं हितं उपादानियं. एवं ओघनियं, योगनियं, गन्थनियं, नीवरणियं, सुत्तविभत्तिया अञ्ञत्थेसुपि इयो, समानोदरे सयितो सोदरियो.
५२९. चक्ख्वादितो स्सो[क. ३५३; रू. ३७८; नी. ७६७].
तस्स हितन्ति अत्थे चक्ख्वादीहि स्सो होति.
चक्खुस्स हितं चक्खुस्सं [अ. नि. ५.२०८], सुभरूपं चक्खुभेसज्जञ्च. आयुनो हितं आयुस्सं [अ. नि. ५.२३१], आयुवड्ढनविधि.
५३०. ण्यो तत्थ साधु[क. ३५३; रू. ३७८; नी. ७६७; चं. ३.४.१००, १०३; पा. ४.४.९८, १०३, १०५].
तस्मिं साधूति अत्थे ण्यो होति.
सभायं साधु सब्भो, ‘साधू’ति कुसलो योग्यो हितो वा. मित्तानं हितं मेत्तं. सुत्तविभागा अञ्ञत्रपि ण्यो, रथं वहतीति रच्छा, रथवीथि.
५३१. कम्मानियञ्ञा[क. ३५३; रू. ३७८; नी. ७६७].
तस्मिं ¶ साधूति अत्थे कम्मम्हा निय, ञ्ञा होन्ति.
कम्मे साधु कम्मनियं, कम्मञ्ञं.
५३२. कथादितिको[क. ३५३; रू. ३७८; नी. ७६७; चं. ३.४.१०४; पा. ४.४.१०२].
तत्थ साधूति अत्थे कथादीहि इको होति.
कथायं साधु कथिको, धम्मकथायं साधु धम्मकथिको, सङ्गामे साधु सङ्गामिको, गामवासे साधु गामवासिको, उपवासे साधु उपवासिको.
५३३. पथादीहि णेय्यो[क. ३५२; रू. ३७६; नी. ७६५; चं. ३.४.१०५; पा. ४.४.१०४].
तत्थ साधूति अत्थे पथादीहि णेय्यो होति.
पथे साधु पाथेय्यं, सं वुच्चति धनं, तस्स पति सपति, सपतिम्हि साधु सापतेय्यं.
५३४. दक्खिणायारहे[क. ३५२; रू. ३७६; नी. ७६५; चं. ४.१.८०; पा. ५.१.६९].
दक्खिणासद्दम्हा अरहत्थे णेय्यो होति.
दक्खिणं अरहतीति दक्खिणेय्यो.
५३५. आयो तुमन्ता[क. ३५२; रू. ३७६; नी. ७६५; ‘रायो तुमन्ता’ (बहूसु)].
तुमन्तम्हा अरहत्थे आयो होति.
घातेतुं ¶ अरहतीति घातेतायो, जापेतुं अरहतीति जापेतायो, ‘जापेतु’न्ति हापेतुं, पब्बाजेतुं अरहतीति पब्बाजेतायो, महावुत्तिना आयम्हि सबिन्दुनो उस्स लोपो.
इति हित, साधु, अरहरासि.
विकतिरासि
५३६. तस्स विकारावयवेसु ण णिक णेय्यमया[क. ३५२, ३५१, ३७२; रू. ३७६, ३७४, ३८५; नी. ७६५, ७६४, ७९८; चं. ३.३.१०३; पा. ४.३.१३४].
तस्स विकारो, तस्स अवयवोति अत्थेसु णादयो होन्ति, पकतिया उत्तरि अवत्थन्तरापत्ति विकारो.
उदुम्बरस्स विकति ओदुम्बरं, भस्मा, उदुम्बरस्स अवयवो ओदुम्बरं, पण्णादि. कपोतावयवो कापोतं, मंसलोहितपत्तादि.
णिकम्हि-कप्पासस्स विकति कप्पासिकं, सुत्तं वत्थञ्च.
णेय्यम्हि-एणिस्स अवयवो एणेय्यं, मंसं. कोसकिमीनं विकति कोसेय्यं, सुत्तं वत्थञ्च.
मयम्हि-तिणानं विकति तिणमयं. एवं दारुमयं, नळमयं, मत्तिकामयं, गुन्नं विकति गोमयं, करीसं.
५३७. जतुतो मयण वा[क. ३७२; रू. ३८५; नी. ७९८; चं. ३.३.१०८; पा. ४.३.१३८; जतुतो सण वा (बहूसु)].
तस्स विकारावयवेसु जतुतो मयण होति वा.
जतुनो विकारो जतुमयं.
इति विकतिरासि.
विसेसरासि
५३८. तरतमिस्सिकियिट्ठातिसये[क. ३६३; रू. ३९०; नी. ७८६; चं. ४.३.४५; पा. ५.३.५५, ५७].
अतिसयत्थे ¶ एते पच्चया भवन्ति.
पापानं अतिसयेन पापोति पापतरो, पापतमो, पापिस्सिको, पापियो, पापिट्ठो, इत्थियं पापतरा, अतिसयतोपि अतिसयपच्चयो होति, अतिसयेन पापिट्ठो पापिट्ठतरो.
५३९. वच्छादीहि तनुत्ते तरो[क. ३६३; रू. ३९०; नी. ७८६; चं. ४.३.७४; पा. ५.३.९१].
वच्छादीहि सब्बतनुभावे तरो होति.
अतितरुणो वच्छो वच्छतरो, इत्थियं वच्छतरी. योब्बनस्स तनुत्ते योब्बनपत्तानं सुसुत्तस्स तनुत्ते अतितरुणो उसभो उक्खतरो, अस्सभावस्स तनुत्ते तरुणअस्सो अस्सतरो, इत्थियं अस्सतरी. सामत्थियस्स तनुत्ते तरुणउसभो उसभतरो.
५४०. किंम्हा निद्धारणे तरतमा[क. ३६३; रू. ३९०; नी. ७८६; चं. ४.३.७७; पा. ५.३.९२, ९३; ‘…रतर रतमा’ (बहूसु)].
किंसद्दा निद्धारणे गम्यमाने तर, तमा होन्ति.
कतरो भवतं देवदत्तो, कतरो भवतं यञ्ञदत्तो, कतमो भवतं देवदत्तो, कतमो भवतं यञ्ञदत्तो, ‘किस्स को’ति सुत्तेन तर, तमेसु किस्स कत्तं.
इति विसेसरासि.
समूहरासि
५४१. समूहे ¶ कणणणिका[क. ३५४; रू. ३७९; नी. ७७१; चं. ३.१.४३-४७; पा. ४.२.३७-४२].
तस्स समूहोति अत्थे कण, ण, णिका होन्ति.
गोत्तपच्चयन्तेहि ताव – राजञ्ञानं समूहो राजञ्ञकं, मानुस्सकं.
उक्खादीहि-उक्खानं उसभानं समूहो ओक्खकं, ओट्ठानं समूहो ओट्ठकं, उरब्भानं समूहो ओरब्भकं. एवं राजकं, राजपुत्तकं, हत्थिकं, धेनुकं, ससं अदेन्ति भक्खन्तीति ससादका, तेसं समूहो ससादककं. इक्खणिकं.
णम्हि-अमित्तानं समूहो अमित्तं.
णिकम्हि-अपूपानं समूहो आपूपिकं, सकुणानं समूहो साकुणिको [संकुलानं समूहो संकुलिकं?].
५४२. जनादीहि ता[क. ३५५; रू. ३८०; नी. ७७१; चं. ३.१.६९; पा. ४.२.४३].
तस्स समूहोति अत्थे ता होति.
जनता, राजता, बन्धुता, गामता, सहायता, नगरवासीनं समूहो नागरता इच्चादि.
५४३. अयूभद्वितीहंसे[क. ३५४; रू. ३७९; नी. ७७१; चं. ४.२.४७, ४८; पा. ५.२.४३, ४४].
उभ, द्वि, तीहि तस्स अंसत्थे अयो होति.
उभो अंसा भागा अस्साति उभयं, द्वे अंसा अस्साति द्वयं, तयो अंसा अस्साति तयं, वत्थुत्तयं, रतनत्तयं, द्वे वा तयो वा अंसा अस्साति द्वत्तयं.
इति समूहरासि.
दत्त, निब्बत्तरासि
५४४. तेन ¶ दत्ते लिया[क. ३५८, ३५६; रू. ३८३, ३८१; नी. ७७८, ७७३].
तेन दत्तोति अत्थे ल, इया होन्ति. महावुत्तिना दिन्नसद्दस्स दत्तत्तं.
देवेन दत्तोति देवलो [जा. १.८.६५]. ‘देविलो’तिपि [देवीलो?] पाळि. देवियो, देवदत्तो वा.
एवं ब्रह्मलो, ब्रह्मियो, ब्रह्मदत्तो, सिवेन बिस्सनुदेवराजेन दत्तो सीवलो, सीवियो, इत्थियं सीवलि, सीवियि, सिस्स दीघो.
५४५. तेन निब्बत्ते[क. ३५३; रू. ३७८; नी. ७६७; ‘तेन निब्बत्ते इमो’?].
तेन निब्बत्ते इमो होति.
पाकेन निब्बत्तं पाकिमं, फेणेन निब्बत्तं फेणिमं, वेठनेन निब्बत्तं वेठिमं. एवं वेधिमं, गोप्फनेन निब्बत्तं गोप्फिमं [पारा. अट्ठ. २.४३१], पुप्फदामं, करणेन निब्बत्तं कित्तिमं, कुत्तिमं वा, महावुत्तिना करणस्स कित्तं कुत्तञ्च. सुत्तविभत्तेन संहारिमं, आहारिमं इच्चादीनि सिज्झन्ति.
इति दत्त, निब्बत्तरासि.
ल, इत, करासि
५४६. तन्निस्सिते लो[क. ३५८; रू. ३८३; नी. ७७८; ‘ल्लो’ (बहूसु)].
तन्निस्सितत्थे लो होति.
वेदं ञाणं निस्सितं वेदल्लं, लस्स द्वित्तं, दुट्ठु निस्सितं दुट्ठुल्लं. ‘‘मदनीयं, बन्धनीयं, मुच्छनीयं, रजनीयं, गमनीयं, दस्सनीयं’’ ¶ इच्चादीनि करणे वा अधिकरणे वा अनीयपच्चयेन सिज्झन्ति.
‘धूमायितत्त’न्तिआदीसु धूमो विय अत्तानं आचरतीति धूमायितं, गगनं, धूमायितं एव धूमायितत्तं, सकत्थे त्त. एवं तिमिरायितत्तं, नामधातुतो [सं. नि. ३.८७] आयपच्चयेन सिद्धं.
५४७. सञ्जाता तारकाद्वित्वितो[क. ५५५; रू. ६१२; नी. ११४२; चं. ४.२.३७ …पे… ५.२.३६; ‘सञ्जातं…’ (बहूसु)].
तारकादीहि ते अस्स सञ्जाताति अत्थे इतो होति.
तारका सञ्जाता अस्साति तारकितं, गगनं. पुप्फानि सञ्जातानि अस्साति पुप्फितो. एवं फलितो, रुक्खो. पल्लवानि सञ्जातानि अस्साति पल्लविता, लता. दुक्खं सञ्जातं अस्साति दुक्खितो, सुखं सञ्जातं अस्साति सुखितो.
पण्डा वुच्चति पञ्ञा, पण्डा सञ्जाता अस्साति पण्डितो, दण्डो सञ्जातो अस्साति दण्डितो. महावुत्तिना तस्स नत्ते मलं सञ्जातं अस्साति मलिनं. तथा पिपासा सञ्जाता अस्साति पिपासितो, जिघच्छा सञ्जाता अस्साति जिघच्छितो, बुभुक्खा सञ्जाता अस्साति बुभुक्खितो, मुच्छा सञ्जाता अस्साति मुच्छितो, विसञ्ञा सञ्जाता अस्साति विसञ्ञितो, निन्दा सञ्जाता अस्साति निन्दितो.
एवं गब्ब-थम्भे गब्बितो. दब्ब-पाटवे दब्बितो. अन्तरं सञ्जातं अस्साति अन्तरितो, वच्चं सञ्जातं अस्साति वच्चितो.
५४८. निन्दाञ्ञातप्पपटिभागरस्सदयासञ्ञासु को[क. ३९१; रू. ४२३; नी. ८३५; चं. ४.३.६२, ६३, ६४; पा. ५.३.७३-७९, ९६, ९७].
निन्दादीसु ¶ जोतनियेसु नामस्मा को होति.
निन्दायं – कुच्छितो समणो समणको. एवं मुण्डको, अस्सको, उद्धुमातकं, विनीलकं, विपुब्बकं, अट्ठिकं इच्चादि.
अञ्ञाते – अञ्ञातो अस्सो अस्सको, कस्स अयं अस्सोति वा अस्सको इच्चादि.
अप्पत्थे – अप्पकं तेलं तेलकं. एवं घतकं, खुद्दकं धनु धनुकं, रथकं, गामकं इच्चादि.
पटिभागत्थे – हत्थिरूपकं हत्थिकं. एवं अस्सकं, बलीबद्दको इच्चादि.
रस्से-रस्सो मनुस्सो मनुस्सको. एवं रुक्खको, पिलक्खको इच्चादि.
दयायं-अनुकम्पितो पुत्तो पुत्तको. एवं वच्छको, इत्थिका, अम्बका, कुमारिका इच्चादि.
सञ्ञायं-नाममत्तेन मोरो विय मोरको इच्चादि.
इति ल, इत, क रासि.
अभूततब्भावरासि
५४९. अभूततब्भावे करासभूयोगे विकाराची[क. ३९१; रू. ४२३; नी. ८३५; चं. ४.४.३५; पा. ५.४.५०].
पुब्बे तस्स अभूतस्स वत्थुनो कदाचि तथा भवनं अभूततब्भावो, तस्मिं अभूततब्भावे जोतनिये सति करा’स, भूधातूनं योगे विकारवाचिम्हा नामस्मा चानुबन्धो ईपच्चयो होति.
अधवलं ¶ धवलं करोति धवलीकरोति, अधवलो धवलो सिया धवलीसिया, अधवलो धवलो भवति धवलीभवति. एवं धवलीकारो, धवलीभूतो.
अभूततब्भावेति किं? घटं करोति, घटो अत्थि, घटो भवति.
करासभूयोगेति किं? अधवलो धवलो जायते.
विकाराति किं? पकतिया मा होतु, सुवण्णं कुण्डलं करोति, सुवण्णस्स कुण्डलकरणं नाम लोके पकतिरूपन्ति वुत्तं होति. एवं सुवण्णं कुण्डलं सिया, सुवण्णं कुण्डलं भवतीति.
इति अभूततब्भावरासि.
सकत्थरासि
५५०. सकत्थे[क. १७८, ३६०, ३७२; रू. २२४, ३८७, ३८५, ३७८; नी. ३६४, ७८०, ७९८, ७६७].
सकत्थेपि पच्चया दिस्सन्ति. ‘सकत्थो’ति सकपदत्थो, पकतिलिङ्गपदत्थोति वुत्तं होति.
हीनो एव हीनको, पोतो एव पोतको, देवो एव देवता, यथाभूतमेव यथाभुच्चं, करुणा एव कारुञ्ञं, पत्तकालमेव पत्तकल्लं, आकासानन्तमेव आकासानञ्चं, पागुञ्ञमेव पागुञ्ञता, कम्मञ्ञमेव कम्मञ्ञता, दानं एव दानमयं, सीलं एव सीलमयं. एवं भावनामयं इच्चादि.
यथा च अमच्चपुत्ता एव ‘अमच्चपुत्तिया’ति वुच्चन्ति, एवं ‘‘सक्यपुत्तो एव सक्यपुत्तियो, असमणो होति असक्यपुत्तियो ¶ [पारा. ५५], एवं नाटपुत्तियो, दासपुत्तियो’’तिपि युज्जति.
‘भयदस्सिवा, अत्थदस्सिमा’ति वन्तु, मन्तुपच्चयासकत्थेपि युज्जन्ति. ‘ब्रह्मवण्णी, देववण्णी’ति एत्थ ब्रह्मुनो वण्णो ब्रह्मवण्णो, ब्रह्मवण्णो विय वण्णो अस्स अत्थीति अत्थे सति ईपच्चयो पच्चयत्थो एव होति, न सकत्थो. ब्रह्मवण्णो विय वण्णो यस्स सोयं ब्रह्मवण्णीति अत्थे सति सकत्थोयेव. अपि च एकस्मिं अञ्ञपदत्थे द्वे समास, तद्धिता वत्तन्तीतिपि युज्जति, तथा ‘पगुणस्स भावो पागुञ्ञता’तिआदीसु द्वे तद्धितपच्चया भावत्थेति.
इति सकत्थरासि.
निद्दिट्ठपच्चयरासि
५५१. अञ्ञस्मिं[क. ३५२; रू. ३७६; नी. ७६५].
पुब्बे निद्दिट्ठा णादयो पच्चया निद्दिट्ठत्थतो अञ्ञेसुपि अत्थेसु दिस्सन्ति.
मगधेसु जातो मागधो, मगधेसु संवड्ढितो मागधो, मगधेसु निवुत्थो मागधो, मगधानं मगधेसु वा इस्सरो मागधो इच्चादि, णो.
कासिं अग्घतीति कासियो [चूळव. ३७६], ‘कासी’ति सतं वा सहस्सं वा वुच्चति, इयो.
एवमञ्ञेपि पच्चया यथानुरूपं वेदितब्बा.
५५२. दिस्सन्तञ्ञेपि पच्चया[क. ३५१, ३५२; रू. ३७४, ३७६; नी. ७६४, ७६५].
पुब्बे ¶ निद्दिट्ठपच्चयेहि अञ्ञेपि पच्चया निद्दिट्ठेसु अनिद्दिट्ठेसु च अत्थेसु दिस्सन्ति.
विसदिसा [विविधा (मोग.)] मातरो विमातरो, तासं पुत्ता वेमातिका [नेत्ति ९५], इकण.
पथे गच्छन्तीति पथाविनो [म. नि. २.३४७], अघं दुक्खं पापं वा गच्छतीति अघावी, आवी.
इस्सा अस्स अत्थीति इस्सुकी [जा. १.६.४३], उकी.
धुरं वहन्तीति धोरय्हा [अ. नि. ३.५८], य्हण.
लोभस्स हिता लोभनेय्या. एवं दोसनेय्या, मोहनेय्या, अनेय्यो.
दस्सनं अरहतीति दस्सनेय्यो. एवं वन्दनेय्यो, पूजनेय्यो, नमस्सनेय्यो, एय्यो.
ओघानं हिता ओघनिया, योगनिया, गन्थनिया, कम्मनियं, अत्तनियं, दस्सनियं, पूजनियो, नमस्सनियो इच्चादि, अनियो.
यं परिमाणं अस्साति यावं, यावन्तस्स भावो यावत्वं. एवं तावत्वं, त्व.
परमानं उत्तमपुरिसानं भावो कम्मं वा पारमी, समग्गानं भावो कम्मं वा सामग्गी, णी.
‘‘नागवता, सीहवता, आजञ्ञवता’’ इच्चादीसु भावे वन्तुपच्चयं इच्छन्ति.
मातु भाता मातुलो, उलो.
इति निद्दिट्ठपच्चयरासि.
वुद्धिरासि
‘पदानमादिस्सायुवण्णस्साएओ ¶ णानुबन्धे’ति पदादिभूतानं अकार, इवण्णु’वण्णानं आ, ए, ओवुद्धि.
आदिच्चो, वासिट्ठो, वेनतेय्यो, मेनिको, पेत्तिकं, ओदुम्बरं, ओळुम्पिको, ओदग्यं, दोभग्गं, सोभग्गं इच्चादि.
णानुबन्धेति किं? नामको, पदको, पुरातनो.
‘मज्झे’ति सुत्तेन पदमज्झेपि वुद्धि, वासेट्ठो, अड्ढतेय्यो इच्चादि.
५५३. संयोगेपि क्वचि[क. ४०५; रू. ३६५; नी. ८६४; ‘पि’ (बहूसु नत्थि)].
णानुबन्धे पच्चये परे संयोगेपि क्वचि वुद्धि होति.
पेत्तेय्यो, पेत्तिकं, देच्चो, पमुखे साधु पामोक्खं, पमुदितस्स भावो पामोज्जं, वत्तब्बन्ति वाक्यं, भजितब्बन्ति भाग्यं, भोग्गं, योग्गं इच्चादि.
इति वुद्धिरासि.
लोपरासि
‘लोपोवण्णिवण्णान’न्ति सुत्तेन ण्यम्हि परे अवण्णि’वण्णानं लोपो.
तत्थ अवण्णे-पण्डिच्चं, तच्छं, दायज्जं, द्विधा भावो द्वेज्झं, करुणायेव कारुञ्ञं इच्चादि.
इवण्णे-अधिपतिस्स भावो आधिपच्चं. एवं आदिच्चो, कोण्डञ्ञो इच्चादि.
‘उवण्णस्सावङ ¶ सरे’ति सरे परे उवण्णस्स अवङ होति.
णम्हि-लहुनो भावो लाघवं, राघवं, जम्बुरुक्खे भवं जम्बवं. तथा कपिलवत्थुम्हि भवं कापिलवत्थवं, वनं. भातुनो अपच्चं भातब्यो, गब्यं, दब्यं.
‘टे सतिस्सा…’ति टम्हि पच्चये वीसति, तीसतीनं तिलोपो.
वीसतिया पूरणो वीसो, एकूनवीसो. एवं तीसो, एकूनतीसो.
‘रानुबन्धेन्तसरादिस्सा’ति रानुबन्धे पच्चये पदन्तसरादीनं लोपो.
मेत्तेय्यो, पेत्तेय्यो, किवं, कित्तकं, ईदी, ईदिक्खो, ईदिसो, आहच्च, उपहच्च, सक्कच्च, अधिकिच्च, किरिया, वेदगू, पारगू इच्चादि.
५५४. पच्चयानं लोपो[क. ३९१; रू. ४२३; नी. ८३०; मोग्गल्लाने ‘लोपो’ त्वेव दिस्सति].
पच्चयानं क्वचि लोपो होति.
बुद्धे रतनं पणीतं, चक्खु सुञ्ञं अत्तेन वा अत्तनियेन वा [सं. नि. ४.८५]. एत्थ च रतनस्स भावो रतनं, अत्तनो भावो अत्ता, अत्तनो सकस्स भावो अत्तनियन्ति एवं भावपच्चयलोपो.
‘‘बुद्धानुस्सति धम्मानुस्सति’’आदीसु ‘‘बुद्धस्स भावो बुद्धो, बुद्धस्स अयं गुणो बुद्धो’’तिआदिना नयेन पच्चयलोपो वेदितब्बो.
५५५. लोपो वीमन्तुवन्तूनं[क. २६८; रू. ३९७; नी. ५१८].
इयि’ट्ठेसु ¶ परेसु वी, मन्तु, वन्तूनं लोपो होति.
मेधावीनं अतिसयेन मेधावीति मेधियो, मेधिट्ठो, सतिमन्तानं अतिसयेन सतिमाति सतियो, सतिट्ठो, गुणवन्तानं अतिसयेन गुणवाति गुणियो, गुणिट्ठो.
इति लोपरासि.
खुद्दकरासि निट्ठितो.
नानात्तरासि
५५६. जो वुद्धस्सियिट्ठेसु[क. २६२; रू. ३९१; नी. ५१३; चं. ४.३.५०; पा. ५.३.६१, ६२].
इयि’ट्ठपच्चयेसु परेसु वुद्धसद्दस्स जो होति.
वुद्धानं अतिसयेन वुद्धोति जेय्यो, जेट्ठो.
५५७. बाळ्हन्तिकपसत्थानं साधनेदसजा[क. २६३, २६४, २६५; रू. ३९२, ३९३, ३९४; नी. ५१२, ५१४, ५१५; चं. ४.३.४९, ५१; पा. ५.३.६०, ६३; ‘… दसा’ (बहूसु)].
इय, इट्ठपच्चयेसु परेसु बाळ्ह, अन्तिक, पसत्थसद्दानं साध, नेद, स, जादेसा होन्ति.
बाळ्हानं अतिसयेन बाळ्होति साधियो, साधिट्ठो, अन्तिकानं अतिसयेन अन्तिकोति नेदियो, नेदिट्ठो, पसत्थानं अतिसयेन पसत्थोति सेय्यो, सेट्ठो, जेय्यो, जेट्ठो.
५५८. कणकन अप्पयुवानं[क. २६६, २६७; रू. ३९५, ३९६; नी. ५१६, ५१७; चं. ४.३.५३; पा. ५.३.६४].
इय ¶ , इट्ठपच्चयेसु परेसु अप्प, युवसद्दानं कण, कनआदेसा होन्ति.
अप्पानं नवानं अतिसयेन अप्पो नवोति कणियो, कणिट्ठो, युवानं तरुणानं अतिसयेन युवा तरुणोति कनियो, कनिट्ठो, कनिये वये भवा कञ्ञा.
५५९. कोसज्जाज्जव पारिसज्ज सुहज्ज मद्दवारिस्यास भाजञ्ञथेय्यबाहुसच्चा[क. ३६०, ३६१; रू. ३८७, ३८८; नी. ७८०, ७८१; ‘…रिस्सा…’’ (बहूसु)].
भाव, कम्मेसु णानुबन्धे पच्चये परे एते सद्दा निपच्चन्ते. तत्थ अज्जव, मद्दवा’सभसद्दा णम्हि सिज्झन्ति, सेसा ण्यम्हि.
तत्थ उजुनो भावो अज्जवं, इमिना सुत्तेन णम्हि उस्स अत्तं, ‘उवण्णस्सावङ…’ इति उस्स अवत्तं. एवं मुदुनो भावो मद्दवं, उसभस्स भावो आसभं, उस्स आत्तं. कुसितस्स [कुसीतस्स?] भावो कोसज्जं, इमिना इलोपो, त्यस्स ज्जत्तं, परिसासु उप्पन्नो पारिसज्जो [दी. नि. २.२१५], दागमो, सुहदयोव सुहदो, यलोपो, सुहदस्स भावो सोहज्जं [जा. १.५.२३], इसिनो इदं आरिस्यं, इस्स आरित्तं, आजानियस्स [आजानीयस्सातिपि दिस्सति] भावो आजञ्ञं, यलोपो, पुन ‘लोपोवण्णिवण्णान’न्ति इलोपो, ततो परं सन्धिरूपं, आजानियो एव वा आजञ्ञो [जा. १.१.२४], सकत्थे ण्यो, थेनस्स भावो, कम्मं वा थेय्यं, नस्स यत्तं, बहुसुतस्स भावो बाहुसच्चं, उस्स अत्तं, पुन सन्धिरूपं.
५६०. अधातुस्स के[पाणिनिये, चन्दे च ‘काक’इति पञ्चम्यन्तं दिस्सते]स्यादितो घेस्सि[क. ४०४; रू. ३७०; नी. ८५९].
‘घेस्सी’ति ¶ घे+अस्स+इ, छपदमिदं सुत्तं.
अधातुस्स अवयवभूते ककारे परे पुब्बस्स अकारस्स बहुलं इ होति कनिस्सिते घे अस्यादितो परे सति.
बालिका, एकिका, हत्थिपोतिका, महल्लिका, कुम्भकारिका, कम्मकारिका, अन्नदायिका, उपासिका, साविका, धम्मवाचिका.
अधातुस्साति किं? कुलुपका- भिक्खुनी, धेनुपका, खीरुपका-वच्छी, इध धात्वादेसोपि ककारो धातुसञ्ञं लभतियेव.
केति किं? वेदना, चेतना.
अस्यादितोति किं? बहुपरिब्बाजका-राजधानी.
अस्साति किं? बहुकत्तुका-साला.
एत्थ च बहवो परिब्बाजका यस्सा सा बहुपरिब्बाजकाति विग्गहो. परिब्बाजकसद्दो पकतिस्यादिसद्दो होति, तस्मा कनिस्सितस्स घसञ्ञस्स आकारस्स स्यादितो परत्ता पुब्बस्स अस्स इत्तं न भवति. यदि भवेय्य, बहुका परिब्बाजिकायो यस्सन्ति अत्थप्पसङ्गो सियाति.
इति नानात्तरासि निट्ठितो.
इति निरुत्तिदीपनिया नाम मोग्गल्लानब्याकरण-
दीपनिया तद्धितकण्डो पञ्चमो.