📜
६. आख्यातकण्ड
सुद्धकत्तुरूप
अथ ¶ धातुपच्चयसंसिद्धं काल, कारक, पुरिस, सङ्ख्याभेददीपकं लिङ्गभेदरहितं क्रियापधानवाचकं त्याद्यन्तनामकं आख्यातपदं दीपियते.
तत्थ क्रियं धारेतीति धातु. सा पकतिधातु, विकतिधातु, नामधातुवसेन तिविधा.
तत्थ भू, हू, गमु, पच इच्चादि पकतिधातु नाम सभावेन सिद्धत्ता.
तितिक्ख, तिकिच्छ, बुभुक्ख, जिघच्छइच्चादि विकतिधातु नाम सङ्खतवसेन सिद्धत्ता.
पुत्तीय, पब्बताय इच्चादि नामधातु नाम नामभूतस्स सतो क्रियवाचीपच्चययोगेन धातुट्ठाने ठितत्ता.
पकतिधातु च सकम्मिका’कम्मिकवसेन दुविधा.
तत्थया धातु कम्मापेक्खं क्रियं वदति, सा सकम्मिका नाम. गामं गच्छति, ओदनं पचति इच्चादि.
या कम्मनिरपेक्खं क्रियं वदति, सा अकम्मिका नाम. भवति, होति, तिट्ठति, सेति इच्चादि.
सकम्मिका च एककम्मिक, द्विकम्मिकवसेन दुविधा.
तत्थ या एककम्मापेक्खं क्रियं वदति, सा एककम्मिका नाम. गामं गच्छति, ओदनं पचति इच्चादि.
या पधाना’पधानवसेन कम्मद्वयापेक्खं क्रियं वदति, सा द्विकम्मिका नाम.
सा च न्यादि, दुहादिवसेन दुविधा.
तत्थ ¶ या धातु पापनत्था होति, सा न्यादि नाम. अजं गामं नेति, भारं गामं वहति, साखं गामं आकड्ढति.
सेसा द्विकम्मिका दुहादि नाम. गाविं खीरं दुहति, ब्राह्मणं कम्बलं याचति, दायकं भिक्खं भिक्खति, गोणं वजं रुन्धति, भगवन्तं पञ्हं पुच्छति, सिस्सं धम्मं अनुसासति, भगवा भिक्खू एतं [वचनं] अवोच, राजा अमच्चं वचनं ब्रवीति इच्चादि.
तत्थ यदा कम्मस्मिं रूपं सिज्झति, तदा विभत्ति, पच्चया न्यादिम्हि पधानकम्मं वदन्ति, दुहादिम्हि अपधानकम्मं, सब्बधातूसु कारितयोगे कारितकम्मन्ति, सब्बञ्चेतं धातूनं पकतिअत्थवसेन वुत्तं, अनेकत्थत्ता पन धातूनं अत्थन्तरवचने वा नानुपसग्गयोगे वा अकम्मिकापि सकम्मिका होन्ति, सकम्मिकापि अकम्मिका होन्ति.
अत्थन्तरवचने ताव –
विद – सत्तायं, धम्मो विज्जति, संविज्जति.
विद – ञाणे, धम्मं विदति.
विद – लाभे, धनं विन्दति.
विद – अनुभवने, सुखं वेदेति, विपाकं पटिसंवेदेति [म. नि. ३.३०३].
विद – आरोचने, वेदयामहं भन्ते वेदयतीति मं धारेतु [चूळव. अट्ठ. १०२], कारणं निवेदेति, धम्मं पटिवेदेति इच्चादि.
नानुपसग्गयोगे –
पद-गतियं, मग्गं पज्जति, पटिपज्जति, मग्गो उप्पज्जति, निपज्जति, सम्पज्जति, भोगो भवति, सम्भवति, भोगं अनुभवति, तण्हं ¶ अभिभवति, परिभवति, अधिभवति, अरञ्ञं अभिसम्भवति, अज्झोगाहतीति अत्थो. गच्छन्तं मग्गे अभिसम्भवति, सम्पापुणातीति अत्थो इच्चादि.
पदानं ब्यञ्जनसम्पत्तिया वा अत्थसम्पत्तिया वा उपकारका विभत्ति, पच्चया पच्चया नाम.
तत्थ विभत्तियो त्यादि, त्वादिइच्चादिना अट्ठविधा भवन्ति, सरूपतो छन्नवुतिविधा.
तत्थ पुब्बछक्कभूतानि अट्ठचत्तालीसरूपानि परस्सपदानि नाम. परछक्कभूतानि अट्ठचत्तालीसरूपानि अत्तनोपदानि नाम.
तत्थ परहितपटिसंयुत्तेसु ठानेसु पवत्तिबहुलानि पदानि परस्सपदानि नाम. अत्तहितपटिसंयुत्तेसु पवत्तिबहुलानि अत्तनोपदानि नामाति एके.
परो वुच्चति कत्ता सब्बक्रियासाधारणत्ता, अत्ता वुच्चति कम्मं सकसकक्रियासाधारणत्ता, परस्स अभिधायकानि पदानि परस्सपदानि, अत्तनो अभिधायकानि पदानि अत्तनोपदानीति अञ्ञे.
अत्ता वुच्चति पदत्थानं सरीरभूता क्रिया, कत्तुना पन साध्यट्ठेन क्रियरूपानि भाव, कम्मानिपि अत्ताति वुच्चन्ति. साधकट्ठेन तेहि परभूतो कत्ता परो नामाति अपरे.
अत्ता वुच्चति अम्हत्थो, परो वुच्चति तुम्ह, नामत्थो, पुब्बछक्कानि परबहुलत्ता परस्सपदानि नाम, परछक्कानि पन रूळ्हीवसेन अत्तनोपदानि नामातिपि वदन्ति. इदं न युज्जति परछक्केसु तब्बहुलमत्तस्सापि असिद्धत्ता. पाळिभासं पन पत्वा द्विन्नं छक्कानं अत्तहित, परहितेसु वा तीसु कारकेसु वा पवत्तिनानात्तं न दिस्सतियेव, तस्मा इमस्मिं गन्थे तं नामद्वयं न गहितन्ति दट्ठब्बं.
पच्चया ¶ पन चतुब्बिधा विकरण, किच्च, कारित, धातुपच्चयवसेन.
तत्थ ये धातुसिद्धानि त्यादिपदानि तब्बादिपदानि च गणविभागवसेन अञ्ञमञ्ञं विसदिसरूपानि करोन्ति, ते विकरणपच्चया नाम, ल, य, णोइच्चादयो.
भाव, कम्मविसयो क्यो किच्चपच्चयो नाम.
परेसं आणापनसङ्खाते पयोजकब्यापारे पवत्ता णि, णापिपच्चया कारितपच्चया नाम.
विसुं तंतंक्रियवाचीभावेन धातुरूपा ख, छ, सइच्चादिका पच्चया धातुपच्चया नाम.
‘‘काल, कारक, पुरिस, सङ्ख्याभेददीपक’’न्ति एत्थ अतीत, पच्चुप्पन्ना’नागत, कालविमुत्तवसेन कालभेदो चतुब्बिधो.
तत्थ हिय्यत्तनी, अज्जत्तनी [अज्जतनी (बहूसु)], परोक्खाति इमा तिस्सो विभत्तियो अतीते काले वत्तन्ति.
वत्तमाना, पञ्चमीति द्वे पच्चुप्पन्ने.
एका भविस्सन्ती अनागते.
सत्तमी, कालातिपत्तीति द्वे कालविमुत्ते वत्तन्ति, अयं किर पोराणिको विभत्तीनं कमो, सो च पाळिया समेतियेव.
‘‘सब्बे सद्धम्मगरुनो, विहंसु विहरन्ति च.
अथोपि विहरिस्सन्ति, एसा बुद्धान धम्मता’’ति [अ. नि. ४.२१] च –
‘‘अब्भतीता च ये बुद्धा, वत्तमाना अनागता’’ति च [अप. थेर १.१.५८८] पाळी. इमस्मिं कमे पञ्चमी, सत्तमीति नामद्वयम्पि अन्वत्थवसेन सिद्धं ¶ भवति. पच्छा पन गरुनो वत्तिच्छावसेन विभत्तीनं नानाकमं करोन्ति.
कत्तु, कम्म, भावा पन कारकभेदो नाम. तत्थ भावो दुविधो साध्य, साधनवसेन विसेसन, विसेस्यवसेन च. तत्थ धात्वत्थक्रिया साध्यभावो नाम. पच्चयत्थक्रिया साधनभावो नाम.
तेसु साध्यभावो नानाधातूनं वसेन नानाविधो होति. साधनभावो नानाधात्वत्थानं पवत्ताकारसङ्खातेन एकट्ठेन एकोव होति. सो पन यथा जाति नाम अनुप्पन्नपक्खे ठिते सङ्खतधम्मे उप्पादेन्ती विय खायति, तथा वोहारविसयमत्ते ठिते सब्बधात्वत्थे पातुभोन्ते करोन्तो विय खायति, तस्मा सो साधनन्ति च कारकन्ति च वुच्चति. यथा च जातिवसेन उप्पन्ना सङ्खतधम्मा ‘‘चिन्तनं जातं, फुसनं जात’’ मिच्चादिना एकन्तमेव जातिं विसेसेन्ति, तथा पच्चयत्थवसेन पातुभोन्ता नानाधात्वत्थापि ‘‘भुय्यते, गम्यते, पच्चते, भवनं, गमनं, पचन’’ मिच्चादिना एकन्तमेव पच्चयत्थं विसेसेन्ति. वत्तिच्छावसेन पन भावसाधनपदेसु धात्वत्थ, पच्चयत्थानं अभेदोपि वत्तुं युज्जतियेव. इध पन द्वीसु भावेसु साधनभावो अधिप्पेतोति.
पठम, मज्झिमु’त्तमपुरिसा पुरिसभेदो. ‘पुरिसो’ति च ‘‘यंकिञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा’’ति [म. नि. ३.१] एत्थ अत्ता एव वुच्चति, सो च अत्ता ‘‘सो करोति, सो पटिसंवेदेती’’ति [अ. नि. ६.४३; विसुद्धि. २.५८०] एत्थ कारकोति वुच्चति. इति ‘पुरिसो’ति कारको एव.
सो च तिविधो नामत्थो, तुम्हत्थो, अम्हत्थो चाति. तत्थ अत्तनो अज्झत्तसन्तानभूतत्ता अम्हत्थो उत्तमपुरिसो ¶ नाम, सेसा पन कमेन पठमपुरिसो, मज्झिमपुरिसोति वुच्चन्ति. विभत्तियो पन तद्दीपकत्ता पठमपुरिसादिनामं लभन्ति. इदञ्च नामं कारकभेदे अन्तोगधमेवाति कत्वा इमस्मिं गन्थे न गहितन्ति.
सङ्ख्याभेदो दुविधो एकत्त, बहुत्तवसेन.
‘लिङ्गभेदरहित’न्ति ‘‘पुरिसो गच्छति, इत्थी गच्छति, कुलं गच्छति’’ इच्चादीसु ‘पुरिसो’इच्चादीनं अभिधेय्यपदानं लिङ्गानुगतो रूपभेदो आख्यातपदे नत्थि.
‘क्रियापधानवाचक’न्ति एत्थ क्रियं एव पधानतो अभिधाति, न नामपदं विय दब्बं पधानतो अभिधातीति अधिप्पायो.
तत्थ क्रिया नाम धात्वत्थभावो वुच्चति, सा च कालवसेन अतीतक्रिया, पच्चुप्पन्नक्रिया, अनागतक्रिया, कालविमुत्तक्रियाति चतुब्बिधा होति.
आणत्तिक्रिया, आसिट्ठक्रिया, अनुमतिक्रिया, परिकप्पक्रिया, अरह, सक्क, विधि, निमन्तना’मन्तनादिक्रियाति बहुविधो क्रियाभेदोति.
भू-सत्तायं, सन्तस्स भावो सत्ता, तस्सं सत्तायं, भूधातु सत्तायमत्थे वत्तते, सब्बपदत्थानं सद्द, बुद्धिविसयभावेन विज्जमानभावे वत्ततेत्यत्थो.
५६१. क्रियत्था[क. ४३२, ४५५; रू. ३६२, ५३०; नी. ९०५, ९३६; पा. ३.१.९१].
अधिकारसुत्तमिदं, क्रियत्था परं विभत्ति, पच्चया भवन्तीति अत्थो. क्रिया अत्थो यस्साति क्रियत्थो. पकतिधातु, विकतिधातु, नामधातुवसेन तिविधो धातु, कारितपच्चयन्तरूपम्पि विकतिधातुम्हि सङ्गय्हति.
५६२. वत्तमानेति ¶ अन्ति सि थ मि म ते अन्ते से व्हे ए म्हे[क. ४१४; रू. ४२८; नी. ८७२; चं. १.२.८२; पा. ३.२.१२३].
आरभित्वा निट्ठं अनुपगतो भावो वत्तमानो नाम, तंसम्बन्धीकालोपि तदूपचारेन वत्तमानोति वुच्चति. वत्तमाने काले क्रियत्था परं त्यादिविभत्तियो भवन्ति. अयञ्च विभत्ति त्यादीति च वत्तमानकालविसयत्ता वत्तमानाति च सिज्झति.
५६३. पुब्बापरछक्कानमेकानेकेसु तुम्हम्हसेसेसु द्वे द्वे मज्झिमुत्तमपठमा[क. ४०८; रू. ४३१; नी. ८६७].
तुम्हनामं, अम्हनामं, तदुभयतो सेसनामन्ति तीसु नामेसु पयुज्जमानेसु वा गम्यमानेसु वा एकस्मिं वा अनेकेसु वा अत्थेसु पुब्बछक्क, परछक्कानं द्वे द्वे मज्झिम, उत्तम, पठमा विभत्तियो भवन्ति. ‘‘उत्तमन्ति उत्तरं अन्तिम’’न्ति चूळमोग्गल्लाने वुत्तं.
एत्थ च विभत्तिविधानमुखेन तंतंसञ्ञाविधानम्पि सिद्धं होति.
कथं?ति, अन्ति, सि, थ, मि, म इति पुब्बछक्कं नाम.
ते, अन्ते, से, व्हे, ए, म्हे इति परछक्कं नाम.
पुब्बछक्के च-ति, अन्तिद्वयं पठमदुकं नाम, सि, थद्वयं मज्झिमदुकं नाम, मि, मद्वयं उत्तमदुकं नाम. एवं परछक्के.
तत्थ तुल्याधिकरणभूते सेसनामे पयुज्जमाने वा गम्यमाने वा पठमदुकं भवति. तथा तुम्हनामे मज्झिमदुकं, अम्हनामे उत्तमदुकं. दुकेसु च एकस्मिं अत्थे वत्तब्बे एकवचनं, बहुम्हि वत्तब्बे बहुवचनं.
एत्थ ¶ च नामानं अत्थनिस्सिता कत्वत्थ, कम्मत्था इध नामत्थाति वुच्चन्ति. कत्तु, कम्मसङ्खाते यस्मिं नामत्थे त्यादिविभत्तियो भवन्ति, सो नामत्थो त्यादिवाचकानं एव वाच्चभूतो वुत्तत्थो नाम होति, न स्यादिविभत्तीनं.
वुत्तकत्तु, कम्माधिट्ठानस्स च लिङ्गत्थस्स वाचकं नामपदं अभिधेय्यपदं नाम, एतदेव तुल्याधिकरणपदन्ति च वुच्चति.
अमादयो च अत्थवाचकविभत्तियो एतस्मिं ओकासं न लभन्ति, लिङ्गत्थमत्तजोतिका पठमाविभत्ति एव ओकासं लभति. एवरूपानि तुल्याधिकरणभूतानि अभिधेय्यपदानि सन्धाय सुत्ते ‘तुम्हम्हसेसेसू’ति वुत्तं.
इदञ्च सुत्तं सुद्धेहि तुम्ह’म्ह, सेसनामेहि युत्तवाक्ये च मिस्सकेहि युत्तवाक्ये चाति द्वीसु द्वीसु वाक्येसु वेदितब्बं.
तत्थ सुद्धेहि युत्ते पच्चेकं दुकानि वत्तन्ति. यथा? सो गच्छति, ते गच्छन्ति, त्वं गच्छसि, तुम्हे गच्छथ, अहं गच्छामि, मयं गच्छामाति.
तथा सुद्धद्वन्देपि. यथा? सो च सो च गच्छति, गच्छन्ति वा. ते च ते च गच्छन्ति, सो च ते च गच्छन्ति, त्वञ्च त्वञ्च गच्छसि, गच्छथ वा. तुम्हे च तुम्हे च गच्छथ, त्वञ्च तुम्हे च गच्छथाति.
मिस्सकेहि युत्ते द्वन्दवाक्ये पन ‘विप्पटिसेधे’ति सङ्केतत्ता परदुकानि एव ओकासं लभन्ति, तेसु च बहुवचनानि एव. यथा? सो च त्वञ्च गच्छथ, सो च अहञ्च गच्छाम, त्वञ्च अहञ्च गच्छाम, सो च त्वञ्च अहञ्च गच्छाम. एकवचनचतुक्कं.
ते च तुम्हे च गच्छथ, ते च मयञ्च गच्छाम, तुम्हे च मयञ्च गच्छाम, ते च तुम्हे च मयञ्च गच्छाम. बहुवचनचतुक्कं.
सो ¶ च तुम्हे च गच्छथ, सो च मयञ्च गच्छाम, त्वञ्च मयञ्च गच्छाम, सो च त्वञ्च मयञ्च गच्छाम. एकवचनमूलचतुक्कं.
ते च त्वञ्च गच्छथ, ते च अहञ्च गच्छाम, तुम्हे च अहञ्च गच्छाम, ते च तुम्हे च अहञ्च गच्छाम. बहुवचनमूलचतुक्कं.
अपि च त्वञ्च सो च गच्छथ, अहञ्च सो च गच्छाम, त्वञ्च अहञ्च सो च गच्छाम, तुम्हे च सो च गच्छथ, मयञ्च सो च गच्छाम, त्वञ्च ते च गच्छथ, अहञ्च ते च गच्छामइच्चादीनिपि चतुक्कानि वेदितब्बानि.
अत्रिमा पाळी – तुवञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेथ [जा. १.८.७]. अहञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेम [जा. १.८.७].
अहञ्च दानि आयस्मा च सारिपुत्तो भिक्खुसङ्घं परिहरिस्साम [म. नि. २.१६०].
अहञ्च इमे च भिक्खू समाधिना निसीदिम्हा.
अहञ्च भरिया च दानपती अहुम्हा [जा. २.२२.१५९३].
अहञ्च सामिको च दानपती अहुम्हा [जा. २.२२.१६१७] इच्चादि.
यं पन ‘‘सो च गच्छति, त्वञ्च गच्छसी’’ति वत्तब्बे ‘‘तुम्हे गच्छथा’’ति वा ‘‘सो च गच्छति, अहञ्च गच्छामी’’ति वत्तब्बे ‘‘मयं गच्छामा’’ति वा वचनं, तं पकतिबहुवचनमेव, न परोपुरिसबहुवचनं.
यञ्च कच्चायने – ‘‘सब्बेसमेकाभिधाने परो पुरिसो’’ति [नी. २१६ पिट्ठे] सुत्तं, तत्थपि सब्बेसं द्विन्नं वा तिण्णं वा मिस्सकभूतानं ¶ नाम, तुम्ह’म्हानं एकतो अभिधाने मिस्सकद्वन्दवाक्ये परो पुरिसो योजेतब्बोति अत्थो न न सम्भवतीति.
५६४. कत्तरि लो[क. ४५५; रू. ४३३; नी. ९२५].
अपरोक्खेसु मान, न्त, त्यादीसु परेसु क्रियत्था परं कत्तरि लानुबन्धो अपच्चयो होति. लानुबन्धो ‘ऊलस्से’ति सुत्ते विसेसनत्थो.
एतेन यत्थ मान, न्त, त्यादयो कत्तरि वत्तन्ति, तत्थ अयं लपच्चयोति लपच्चयेन तेसं कत्तुवाचकभावं ञापेति, एस नयो ‘‘क्यो भावकम्मेसु…’’ इच्चादीसुपि.
एत्थ च विकरणपच्चया नाम ब्यञ्जनपूरणा एव होन्ति, न अत्थपूरणा, तस्मा यस्मिं पयोगे तेहि विना पदरूपं न सिज्झति, तत्थेव ते वत्तन्ति. यत्थ सिज्झति, तत्थ न वत्तन्ति, अयम्पि लपच्चयो धातुतो परं विभत्तिसरे वा आगमसरे वा असन्ते वत्तति, सन्ते पन ‘‘पचामि, पचाम, पचाहि, गमेति, गमेन्ति, वज्जेति, वज्जेन्ति’’-इच्चादीसु कारियन्तरत्थाय वत्तति. यत्थ च पच्चयानं लोपो विहितो, तत्थ गणन्तर, रूपन्तरप्पसङ्गपटिसिद्धाय वत्तति, अञ्ञत्थ न वत्तति.
५६५. युवण्णानमेओ पच्चये[क. ४८५; रू. ४३४; नी. ९७५; चं. १.१.८२; पा. ३.१.६०].
विभत्ति, पच्चया पच्चयो नाम. इ, की, खि, चि, जि इच्चादयो इवण्णा नाम. चु, जु, भू, हू इच्चादयो उवण्णा नाम. पच्चये परे एकक्खरधात्वन्तानं इवण्णु’वण्णानं कमेन ए, ओवुद्धियो होन्ति. ‘परो क्वची’ति परसरलोपो.
संपुब्बो-सम्भोति ¶ , सम्भोन्ति, सम्भोसि, सम्भोथ, सम्भोमि, सम्भोम.
अनुपुब्बो-अनुभवने, सो भोगं अनुभोति, ते भोगं अनुभोन्ति, त्वं भोगं अनुभोसि, तुम्हे भोगं अनुभोथ, अहं भोगं अनुभोमि, मयं भोगं अनुभोम.
तत्थ यथा ‘‘नीलो पटो’’ति एत्थ नीलसद्दस्स अत्थो दुविधो वाच्चत्थो, अभिधेय्यत्थोति.
तत्थ गुणसङ्खातो सकत्थो वाच्चत्थो नाम.
गुणनिस्सयो दब्बत्थो अभिधेय्यत्थो नाम.
नीलसद्दो पन वच्चात्थमेव उजुं वदति, नीलसद्दमत्तं सुणन्तो नीलगुणमेव उजुं जानाति, तस्मा ‘‘पटो’’ इति पदन्तरेन नीलसद्दस्स अभिधेय्यत्थो आचिक्खीयति.
तथा ‘‘अनुभोती’’ति एत्थ तिसद्दस्स अत्थो दुविधो वाच्चत्थो, अभिधेय्यत्थोति.
तत्थ कत्तुसत्तिसङ्खातो सकत्थो वाच्चत्थो नाम.
सत्तिनिस्सयो लिङ्गत्थो अभिधेय्यत्थो नाम.
तिसद्दो पन वाच्चत्थमेव उजुं वदति, न अभिधेय्यत्थं. ‘‘अनुभोती’’ति सुणन्तोसाध्यक्रियासहितं कत्तारमेव उजुं जानाति, न किञ्चि दब्बन्ति अत्थो. तस्मा ‘‘सो’’ इति पदन्तरेन तिसद्दस्स अभिधेय्यत्थो आचिक्खीयति, वाच्चत्थस्स पन तिसद्देनेव उजुं वुत्तत्ता ततियाविभत्तिया पुन आचिक्खितब्बकिच्चं नत्थि, लिङ्गत्थजोतनत्थं अभिधेय्यपदे पठमाविभत्ति एव पवत्ततीति. एस नयो सब्बत्थ.
५६६. एओनमयवा सरे[क. ५१३, ५१४; रू. ४३५, ४९१; नी. १०२७, १०२८].
सरे ¶ परे ए, ओनं कमेन अय, अवा होन्ति. य, वेसु अ-कारो उच्चारणत्थो.
भवति, भवन्ति, भवसि, भवथ.
५६७. हिमिमेस्वस्स[क. ४७८; रू. ४३८; नी. ९५९].
हि, मि, मेसु परेसु अ-कारस्स दीघो होति.
भवामि, भवाम.
परछक्के – भवते, भवन्ते, भवसे, भवव्हे, भवे, भवम्हे.
पपुब्बो भू-पवत्तियं, नदी पभवति.
अध्या’भि, परिपुब्बो हिंसायं, अधिभवति, अभिभवति, परिभवति.
विपुब्बो विनासे, पाकटे, सोभणे च, विभवति.
परापुब्बो पराजये, पराभवति.
अभि, संपुब्बो पत्तियं, अज्झोगाहे च, अभिसम्भवति, तथा पातुब्भवति, आविभवति इच्चादि.
इति सुद्धकत्तुरूपं.
सुद्धभावकम्मरूप
५६८. क्यो ¶ भावकम्मेस्वपरोक्खेसु मान न्त त्यादीसु[क. ४४०; रू. ४४५; नी. ९२०; चं. १.१.८०; पा. ३.१.६७].
परोक्खावज्जितेसु मान, न्तपच्चयेसु त्यादीसु च परेसु क्रियत्था भावस्मिं कम्मनि च कानुबन्धो यपच्चयो होति, बहुलाधिकारा क्वचि कत्तरि च.
रूपं विभुय्यति, सो पहीयिस्सति [सं. नि. १.२४९], भत्तं पच्चति, गिम्हे उदकं छिज्जति, कुसूलो भिज्जति.
कानुबन्धे नागमे च इवण्णु’वण्णानं अस्स च ते ए, ओ,-आ न होन्तीति क्यम्हि वुद्धि नत्थि.
कम्मे-तेन पुरिसेन भोगो अनुभूयति, तेन भोगा अनुभूयन्ति, तेन त्वं अनुभूयसि, तेन तुम्हे अनुभूयथ, तेन अहं अनुभूयामि, तेन मयं अनुभूयाम. यस्स द्वित्तं रस्सत्तञ्च, अनुभुय्यति, अनुभुय्यन्ति.
तत्थ ‘‘अनुभूयती’’ति एत्थ क्यपच्चयसहितस्स तिसद्दस्स अत्थो दुविधो वाच्चत्थो, अभिधेय्यत्थोति.
तत्थ कम्मसत्तिसङ्खातो सकत्थो वाच्चत्थो नाम.
सत्तिनिस्सयो लिङ्गत्थो अभिधेय्यत्थो नाम.
तिसद्दो पन क्यपच्चयसहितो वाच्चत्थमेव उजुं वदति, न अभिधेय्यत्थं. ‘‘अनुभूयती’’ति सुणन्तो साध्यक्रियासहितं कम्मसत्तिं एव उजुं जानाति, न किञ्चि दब्बन्ति वुत्तं होति. सेसं पुब्बे वुत्तनयमेव.
अनुभूयते ¶ , अनुभुय्यते, अनुभूयन्ते, अनुभुय्यन्ते, अनुभूयसे, अनुभूयव्हे, अनुभूये, अनुभुय्ये, अनुभूयम्हे, अनुभुय्यम्हे.
५७०. गरुपुब्बा रस्सा रे न्तेन्तीनं[क. ५१७; रू. ४८८; नी. ११०५; ‘गुरु…’ (बहूसु)].
गरुपुब्बम्हा रस्सतो न्ते, न्तीनं रेआदेसो होति.
जायरे, जायन्ति, जायरे, जायन्ते, गच्छरे, गच्छन्ति, गच्छरे, गच्छन्ते, गमिस्सरे, गमिस्सन्ति, गमिस्सरे, गमिस्सन्ते.
गरुपुब्बाति किं? पचन्ति, पचन्ते.
रस्साति किं? पाचेन्ति, पाचन्ते.
एत्थ च सुत्तविभागेन ‘‘सब्बं हिदं भञ्जरे कालपरियायं [जा. १.१५.३७०], मुञ्चरे बन्धनस्मा [जा. २.२२.१६४८], जीवरे’ वापि सुस्सती’’ति [जा. २.२२.८४०] एतानि पाळिपदानि सिज्झन्ति.
तत्थ ‘भञ्जरे’ति भिज्जति, ‘मुञ्चरे’ति मुञ्चन्तु, ‘जीवरे’ वापी’ति जीवन्तो’वापि. अनुभूयरे, अनुभूयन्ति, अनुभूयरे, अनुभूयन्ते.
भावो नाम भवन, गमनादिको क्रियाकारो, सो धातुना एव तुल्याधिकरणभावेन विसेसीयति, न नामपदेन, तस्मा तत्थ तुम्ह’म्ह, सेसनामवसेन त्यादिदुकविसेसयोगो नाम नत्थि, पठमदुकमेव तत्थ भवति, दब्बस्सेव च तस्स अब्यत्तसरूपत्ता सङ्ख्याभेदोपि नत्थि, एकवचनमेव भवति.
तेन भोगं अनुभूयति, अनुभुय्यति, अनुभूयते, अनुभुय्यते, अनुभवनं होतीति अत्थो.
इति सुद्धभावकम्मरूपानि.
हेतुकत्तुरूप
५७१. पयोजकब्यापारे ¶ णापि च[क. ४३८; रू. ५४०; नी. ९१४].
यो सुद्धकत्तारं पयोजेति, तस्स पयोजकस्स कत्तुनो ब्यापारे क्रियत्था णि च णापि च होन्ति. णानुबन्धा वुद्धुत्था.
तेसु च आकारन्ततो [‘अतो’ (मोग.)] णापियेव होति, दापेति, दापयति.
उवण्णन्ततो णियेव, सावेति, सावयति.
सेसतो द्वेपि, पाचेति, पाचयति, पाचापेति, पाचापयति.
पयोजकब्यापारोपि क्रिया एवाति तदत्थवाचीहि णि,-णापीहि परं विभत्ति, पच्चया भवन्ति, धात्वन्तस्स च णि, णापीनञ्च वुद्धि.
सो मग्गं भावेति, ते मग्गं भावेन्ति, त्वं मग्गं भावेसि, तुम्हे मग्गं भावेथ, अहं मग्गं भावेमि, मयं मग्गं भावेम.
५७२. आयावा णानुबन्धे[क. ५१५; रू. ५४१; नी. १०२९].
ए, ओनं कमेन आय, आवा होन्ति सरादो णानुबन्धे पच्चये परे, सुत्तविभत्तिया अणानुबन्धेपि आया’वा होन्ति.
गे-सद्दे, गायति, गायन्ति.
अपपुब्बो चे-पूजायं, अपचायति, अपचायन्ति.
झे-चिन्तायं, झायति, झायन्ति, उज्झायति, निज्झायति इच्चादि.
५७३. णिणाप्यापीहि च[‘‘…वा’’ (बहूसु)].
णि ¶ , णापि, आपीहि च कत्तरि लो होति वा.
कारयति, कारापयति, सद्दापयति.
इमिना असरे ठाने अयादेसतो परं अकारो होति, सो मग्गं भावयति, भावयन्ति, भावयसि, भावयथ, भावयामि, भावयाम.
इति हेतुकत्तुरूपानि.
त्यादि
‘क्यो भावकम्मेसू…’ति णि, णापिपच्चयन्ततो यो.
५७४. क्यस्स[क. ४४२; रू. ४४८; नी. ९२२].
क्रियत्था परस्स क्यस्स आदिम्हि ईञ होति.
तेन मग्गो भावीयति, तेन मग्गा भावीयन्ति, तेन त्वं भावीयसि, तेन तुम्हे भावीयथ, तेन अहं भावीयामि, तेन मयं भावीयाम.
रस्सत्ते-भावियति, भावियन्ति.
द्वित्ते-भाविय्यति, भाविय्यन्ति. तथा भावयीयति, भावयीयन्ति.
रस्सत्ते-भावयियति, भावयियन्ति.
द्वित्ते-भावयिय्यति, भावयिय्यन्ति.
अकम्मिकापि या धातु, कारिते त्वे’ककम्मिका;
एककम्मा द्विकम्मा च, द्विकम्मा च तिकम्मका.
इति ¶ सुद्धकत्तुरूपं, सुद्धकम्मरूपं, हेतुकत्तुरूपं, हेतुकम्मरूपन्ति एकधातुम्हि चत्तारि निप्फन्नरूपानि लब्भन्ति.
कत्तुरूपेन चेत्थ कम्मकत्तुरूपम्पि सङ्गय्हति. कुसूलो भिज्जति, भिज्जनधम्मो भिज्जति.
कम्मरूपेन च कत्तुकम्मरूपम्पि सङ्गय्हति. तत्थ यं पदं कत्तुवाचकं समानं सद्दरूपेन कम्मरूपं भवति, तं कत्तुकम्मरूपं नाम, तं पाळियं बहुलं दिस्सति.
रूपं विभाविय्यति [महानि. १०८], अतिक्कमिय्यति, समतिक्कमिय्यति, वीतिवत्तिय्यति, निमित्तं अभिभुय्यतीति गोत्रभु [पटि. म. १.५९], पवत्तं अभिभुय्यति [पटि. म. १.५९], चुतिं अभिभुय्यति, उपपत्तिं अभिभुय्यतीति [पटि. म. १.५९] गोत्रभु इच्चादि.
तथा सो पहीयेथापि नोपि पहीयेथ [सं. नि. १.२४९], सो पहीयिस्सति [सं. नि. १.२४९], निहिय्यति यसो तस्स [दी. नि. ३.२४६], हिय्योति हिय्यति पोसो, परेति परिहायति [जा. १.१५.३४८], आजानीया हसीयन्ति [जा. २.२२.२३६९], विधुरस्स हदयं धनियति [जा. २.२२.१३५०] इच्चादि.
यञ्च ‘यम्हि दा धा मा था हा पा मह मथादीनमी’ति कच्चायने सुत्तं, तं कम्मनि इच्छन्ति, कत्तरि एव युज्जति कम्मनि इवण्णागमस्स सब्भावा. सद्दनीतियं पन ‘‘सो पहीयिस्सती’’ति पदानं भावरूपत्तं दळ्हं वदति, तानि पन कत्तुकम्मरूपानि एवाति.
एत्थ च वत्तमानं चतुब्बिधं निच्चपवत्तं, पवत्ताविरतं, पवत्तुपरतं, समीपवत्तमानन्ति.
तत्थ निच्चपवत्ते – इधायं पब्बतो तिट्ठति, चन्दिमसूरिया परियायन्ति, दिसा भन्ति विरोचमाना [अ. नि. ४.६९].
पवत्ताविरते ¶ – अपि नु ते गहपति कुले दानं दीयतीति, दीयति मे भन्ते कुले दानं [अ. नि. ९.२०].
एत्थ च याव दाने सउस्साहो, ताव यथापवत्ता दानक्रिया वत्तमाना एव नाम होति उस्साहस्स अविरतत्ता.
पवत्तुपरते – न खादति अयं मंसं, नेव पाणं हनति [अ. नि. ३.६७], न अदिन्नं आदियति [अ. नि. ३.६७]. एत्थ याव तब्बिपक्खक्रियं न करोति, ताव विरमणक्रिया वत्तमाना एव नाम होति.
समीपे – अतीते – कुतो नु त्वं आगच्छसि [सं. नि. १.१३०], राजगहतो आगच्छामीति. अनागते – धम्मं ते देसेमि, साधुकं सुणोहि.
सुत्तविभत्तेन तदायोगे अतीतेपि अयं विभत्ति होति, वाकचीरानि धुनन्तो, गच्छामि अम्बरे तदा [बु. वं. २.३७].
याव, पुरे, पुरायोगे अनागतेपि-इधेव ताव तिट्ठाहि, यावाहं आगच्छामि, यंनूनाहं धम्मञ्च विनयञ्च सङ्गायेय्यं [पारा. अट्ठ. १.पठममहासङ्गीतिकथा], पुरे अधम्मो दिब्बति, धम्मो पटिबाहिय्यति [चूळव. ४३७], दन्ते इमे छिन्द पुरा मरामि [जा. १.१६.१२७].
एकंसत्थेपि-निरयं नूनगच्छामि, एत्थ मे नत्थि संसयो [जा. २.२२.३३१]. अवस्सम्भावियत्थेपि-धुवं बुद्धो भवामहं [बु. वं. २.१०९], धुवं बुद्धो भविस्सति [बु. वं. २.८१] वा.
अनियमत्थेपि-मनसा चे पसन्नेन, भासति वा करोति वा [ध. प. २] चिन्तेतीति चित्तं [ध. स. अट्ठ. १], फुसतीति फस्सो [ध. स. अट्ठ. १], बुज्झतीति बुद्धो.
कदा ¶ करहियोगेपि-कदा गच्छति, करहि गच्छति, गमिस्सति वा.
इति त्यादि.
त्वादि
अथ त्वादि वुच्चते.
५७५. तु अन्तु हि थ मि म तं अन्तं सु व्हो ए आमसे[क. ४२४; रू. ४५०; नी. ८९७; चं. १.३.१२२; पा. ३.३.१६२].
वत्तमाने काले पञ्ह, पत्थना, विधीसु क्रियत्था त्वादयो होन्ति.
पञ्हे-धम्मं वा त्वं अधियस्सु विनयं वा [पाचि. ४७१ (अत्थतो सदिसं)].
पत्थनासद्देन आसीसादयोपि सङ्गय्हन्ति.
तत्थ पत्थनायं-भवाभवे संसरन्तो, सद्धो होमि अमच्छरी.
आसीसायं-एतेन सच्चवज्जेन, पज्जुन्नो अभिवस्सतु [चरिया. ३.८९], सब्बे भद्रानि पस्सन्तु [जा. १.२.१०५], सब्बे सत्ता अवेरा होन्तु [पटि. म. २.२२].
याचने-एकं मे नयनं देहि [चरिया. १.५९].
आयाचने-देसेतु भन्ते भगवा धम्मं [दी. नि. २.६८], ओवदतु मं भगवा [सं. नि. ३.१], अनुसासतु मं सुगत [सं. नि. ३.१], उल्लुम्पतु मं भन्ते सङ्घो [महाव. ७१], अस्माकं अधिपन्नानं, खमस्सु राजकुञ्जर [जा. २.२१.१८१], एथ ब्यग्घा निवत्तव्हो [जा. १.३.६६].
विधिसद्देन नियोजनादयोपि सङ्गय्हन्ति.
तत्थ ¶ विधिम्हि-अकुसलं पजहथ, कुसलं उपसम्पज्ज विहरथ [पटि. म. ३.३०; पारा. १९], एवं वितक्केथ, मा एवं वितक्केथ [पटि. म. ३.३०].
नियोजने-एथ भिक्खवे सीलवा होथ [अ. नि. ५.११४], अप्पमादेन सम्पादेथ [दी. नि. २.१८५], एथ गण्हथ बन्धथ [दी. नि. २.३४२], मा वो मुञ्चित्थ किञ्चनं [दी. नि. २.३४२].
अज्झेसने-उद्दिसतु भन्ते थेरो पातिमोक्खं [महाव. १५५].
आणत्तियं-सुणातु मे भन्ते सङ्घो [पारा. ३६८].
पेसने-गच्छथ तुम्हे सारिपुत्ता [पारा. ४३२].
पवारणायं-वदतु मं भन्ते सङ्घो [महाव. अट्ठ. २१३], वदेथ भन्ते येनत्थो [पारा. २९०].
अनुमतियं-परिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं वा करोहि [पाचि. ३७४].
वरदाने-फुस्सती वरवण्णाभे, वरस्सु दसधा वरे [जा. २.२२.१६५५], इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु [अ. नि. अट्ठ. १.१.१९२].
अनुञ्ञायं-पुच्छ वासव मं पञ्हं, यं किञ्चि मनसिच्छसि [दी. नि. २.३५६].
कतावकासा पुच्छव्हो [सु. नि. १०३६].
सम्पटिच्छने-एवं होतु [दी. नि. २.४१९].
अक्कोसे-मुद्धा ते फलतु सत्तधा [जा. १.१६.२९५], चोरा तं खण्डाखण्डिकं छिन्दन्तु [म. नि. अट्ठ. १].
सपथे-एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे [जा. १.१४.१०४], मुसा मे भणमानाय, मुद्धा फलतु सत्तधा [जा. १.१४.१०४].
आमन्तने-एतु ¶ वेस्सन्तरो राजा [जा. २.२२.२३४१], ‘‘एहि भिक्खु चर ब्रह्मचरियं [महाव. २८], एथ भिक्खवे सीलवा होथ’’ इच्चादीसुपि एहि, एथसद्दा आमन्तने तिट्ठन्ति.
निमन्तने-अधिवासेतु मे भन्ते भगवा स्वातनाय भत्तं [पारा. ७७].
पवेदने-वेदयतीति मं सङ्घो धारेतु [चूळव. अट्ठ. १०२], उपासकं मं भवं गोतमो धारेतु [दी. नि. १.२९९], पुनारायु च मे लद्धो, एवं जानाहि मारिस [दी. नि. २.३६९].
पत्तकाले-परिनिब्बातु भन्ते भगवा, परिनिब्बातु सुगतो, परिनिब्बानकालो भन्ते भगवतो [दी. नि. २.१६८], कालो खो ते महावीर, उप्पज्ज मातुकुच्छियं [बु. वं. १.६७], ब्याकरोहि अग्गिवेस्सन न दानि ते तुण्हीभावस्स कालो [म. नि. १.३५७].
अनुभोतु, अनुभोन्तु, अनुभोहि, अनुभोथ, अनुभोमि, अनुभोम, भवतु, भवन्तु, ‘हिमिमेस्वस्सा’ति हि, मि, मेसु अस्स दीघो, त्वं पण्डितो भवाहि.
५७६. हिस्सतो लोपो[क. ४७९; रू. ४५२; नी. ९६०; चं. ५.३.९९; पा. ६.४.१०५].
अकारतो परस्स हिस्स लोपो होति.
अतोति किं? ब्रूहि, देहि, होहि.
इमिना अतो हिस्स लोपो, त्वं पण्डितो भव.
तुम्हे पण्डिता भवथ, भवामि, भवाम.
परछक्के-सो भवतं, ते भवन्तं, त्वं भवस्सु, तुम्हे भवव्हो, अहं भवे, मयं भवामसे, इमानि सुद्धकत्तुरूपानि.
अनुभूयतु ¶ , अनुभूयन्तु, अनुभुय्यतु, अनुभुय्यन्तु इच्चादि सुद्धकम्मरूपं.
भावेतु, भावेन्तु, भावयतु, भावयन्तु इच्चादि हेतुकत्तुरूपं.
भावीयतु, भावीयन्तु. रस्सत्ते-भावियतु, भावियन्तु. द्वित्ते-भाविय्यतु, भाविय्यन्तु. तथा भावयीयतु, भावयीयन्तुइच्चादि हेतुकम्मरूपं.
‘एय्याथस्से’इच्चादिसुत्तेन थस्स व्हो, तुम्हे भवव्हो, भवथ वा.
इति त्वादि.
एय्यादि
अथ एय्यादि वुच्चते.
५७७. हेतुफलेस्वेय्य एय्युं एय्यासि एय्याथ एय्यामि एय्याम एथ एरं एथो एय्याव्हो[एय्यव्हो (मोग्गल्लानादीसु)]एय्यं एय्याम्हे वा[क. ४१६; रू. ४५४; नी. ८८०; चं. १.३.१२०; पा. ३.३.१५६].
अञ्ञमञ्ञसम्बन्धिनिया हेतुक्रियायञ्च फलक्रियायञ्च क्रियत्था एय्यादयो होन्ति वा. हेतुफलेसुपि कदाचि अञ्ञविभत्तुप्पत्तिदीपनत्थो वासद्दो, सचे सो यानं लभिस्सति, गमिस्सति, सचे न लभिस्सति, न गमिस्सति इच्चादि.
सचे सङ्खारो निच्चो भवेय्य, सुखो नाम भवेय्य, सचे सो पण्डितो भवेय्य, सुखितो भवेय्य.
५७८. पञ्हपत्थनाविधीसु[चं. १.३.१२१; पा. ३.३.१६१].
एतेसु ¶ एय्यादयो होन्ति.
पञ्हे-किन्नु खो त्वं विनयं वा अधिय्येय्यासि धम्मं वा.
पत्थनायं-भवेय्यं जातिजातियं.
विधिम्हि-पाणं न हनेय्य, अदिन्नं न आदियेय्य, दानं ददेय्य, सीलं रक्खेय्य.
५७९. सत्तारहेस्वेय्यादी[क. ४१६; रू. ४५४; नी. ८८१-४; चं. १.३.१२८; पा. ३.३.१६९-१७२; सत्यरहेस्वेय्यादी (बहूसु)].
सत्तियं अरहत्थे च एय्यादयो होन्ति.
भवं रज्जं करेय्य, भवं रज्जं कातुं सक्को, कातुं अरहोति अत्थो.
सो इमं विजटये जटं [सं. नि. १.२३].
५८०. सम्भावने वा[क. ४१६; रू. ८५४; नी. ८८१, ८८३-४; चं. १.३.११८-९; पा. ३.३.१५४-५].
सम्भावनेपि एय्यादयो होन्ति वा.
पब्बतमपि सिरसा भिन्देय्य, भवेय्य, भवेय्युं, भवेय्यासि, भवेय्याथ, भवेय्यामि, भवेय्याम.
परछक्के-सो भवेथ, ते भवेरं, त्वं भवेथो, तुम्हे भवेय्याव्हो, अहं भवेय्यं, मयं भवेय्याम्हे, इति सुद्धकत्तुरूपानि.
अनुभूयेय्य, अनुभूयेय्युं. द्वित्ते रस्सत्तं, अनुभुय्येय्य, अनुभुय्येय्युं इच्चादि सुद्धकम्मरूपं.
भावेय्य ¶ , भावेय्युं, भावयेय्य, भावयेय्युं इच्चादि हेतुकत्तुरूपं.
भावीयेय्य, भावीयेय्युं. रस्सत्ते-भावयियेय्य, भावयियेय्युं. द्वित्ते-भाविय्येय्य, भाविय्येय्युं. तथा भावयीयेय्य, भावयीयेय्युं इच्चादि हेतुकम्मरूपं.
५८१. एय्येय्यासेय्यंनं टे[क. ५१७; रू. ४८८; नी. ११०५].
एय्य, एय्यासि, एय्यमिच्चेतेसं टे होति वा.
अत्रिमा पाळी-चजे मत्ता सुखं धीरो, पस्से चे विपुलं सुखं [ध. प. २९०]. किं त्वं सुतसोमा’नुतप्पे [जा. २.२१.३९९], धीरं पस्से सुणे धीरं, धीरेन सह संवसे [जा. १.१३.९४] इच्चादि.
सो भवे, भवेय्य, त्वं भवे, भवेय्यासि, अहं भवे, भवेय्यं.
५८२. एय्युंस्सुं[क. ५१७; रू. ४८८; नी. ११०५].
एय्युंस्स उं होति वा.
अत्रिमा पाळी-वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना [जा. १.३.३३], उपयानानि मे दज्जुं, राजपुत्त तयी गतेति [जा. २.२२.२६].
५८३. एय्यामस्सेमु च[क. ५१७; रू. ४८८; नी. ११०५].
एय्यामस्स एमु च होति, अन्तस्स उ च.
अत्रिमा पाळी-कथं जानेमु तं मयं [दी. नि. २.३१८], मुञ्चेमु नं उरगं बन्धनस्मा [जा. १.१५.२५२], दक्खेमु ते नाग निवेसनानि [जा. १.१५.२५४], गन्त्वान तं पटिकरेमु अच्चयं, अप्पेव नं पुत्त लभेमु जीवितं [जा. १.१५.१३], दज्जेमु खो ¶ पञ्चसतानि भोतो [जा. २.२२.१३०२], पञ्हं पुच्छेमु मारिस [दी. नि. २.३५४], विहरेमु अवेरिनो [दी. नि. २.३५७], तयाज्ज गुत्ता विहरेमु रत्तिन्ति [जा. १.२.१८]. भवेय्यामु, भवेय्याम.
महावुत्तिना क्वचि मज्झे य्या-कारस्स लोपो, अत्थं धम्मञ्च पुच्छेसि [जा. १.१६.१५०], उरेगण्डायो बुज्झेसि, तायो बुज्झेसि माणव [जा. २.१७.१३२-१३३], यथा गतिं मे अभिसम्भवेथ [जा. २.१७.८७-८९], यथा गतिं ते अभिसम्भवेम [जा. २.१७.८७-८९], ओकासं सम्पजानाथ, वने यत्थ वसेमसेति [जा. २.२२.१८८५ ‘वसामसे’].
‘एय्याथस्से’इच्चादिसुत्तेन एय्याथस्स ओ च, तुम्हे भवेय्याथो, भवेय्याथ वा.
एत्थ च पुब्बे वुत्ता पञ्ह, पत्थना, विधिप्पभेदा इधपि यथापयोगं वेदितब्बा. पञ्हसद्देन परिपञ्ह, परिपुच्छा, परिवितक्क, परिवीमंसादयो सङ्गय्हन्ति.
परिपञ्हे-धम्मं वा पठमं सङ्गायेय्याम विनयं वा.
परिपुच्छायं-वदेथ भन्ते किमहं करेय्यं, को इमस्स अत्थो, कथञ्चस्स अत्थं अहं जानेय्यं.
परिवितक्के-कस्साहं पठमं धम्मं देसेय्यं [दी. नि. २.७२], यंनूनाहं धम्मञ्च विनयञ्च सङ्गायेय्यं [पारा. अट्ठ. १.पठममहासङ्गीतिकथा].
परिवीमंसायं-गच्छेय्यं वा अहं उपोसथं, न वागच्छेय्यं [महाव. १३७].
पत्थनायं-एवंरूपो सियं अहं अनागतमद्धानं [म. नि. ३.२७४], उम्मादन्त्या रमित्वान, सिविराजा ततो सियं [जा. २.१८.७०], पस्सेय्य तं वस्ससतं अरोगं [जा. २.२१.४५३].
आयाचने-लभेय्याहं ¶ भन्ते भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पदं [महाव. २८; सं. नि. २.१७].
विधिम्हि-चरेय्य धम्मं [जा. १.१४.६३].
नियोजने-चरेय्यादित्तसीसोव, नत्थि मच्चुस्स ना गमो [सं. नि. १.१४५].
अज्झेसने-यस्स सिया आपत्ति, सो आविकरेय्य [महाव. १३२], यस्स नक्खमति, सो भासेय्य [महाव. ७०].
पवारणायं-वदेय्याथ भन्ते येनत्थो [पारा. २९०].
अनुमतियं-तं जनो हरेय्य वा दहेय्य वा यथापच्चयं वा करेय्य [म. नि. १.२४७].
अनुञ्ञायं-आकङ्खमानो सङ्घो कम्मं करेय्य [चूळव. ६].
आमन्तने-यदा ते पहिणेय्यामि, तदा एय्यासि खत्तिय [जा. २.२२.६३५].
निमन्तने-इध भवं निसीदेय्य.
पत्तकाले-सङ्घो उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्य [महाव. १६७].
‘सम्भावने वा’ति वासद्दो अवुत्तविकप्पनत्थो, तेन परिकप्प, क्रियातिपन्नादयो सङ्गय्हन्ति.
तत्थ परिकप्पो दुविधो भूता’भूतवसेन.
तत्थ भूतपरिकप्पे-यो बालं सेवेय्य, सोपि बालो भवेय्य.
अभूतपरिकप्पे-यदा ¶ कच्छपलोमानं, पावारो तिविधो सिया [जा. १.८.७८]. यदा ससविसाणानं, निस्सेणी सुकता सिया [जा. १.८.७९].
क्रियातिपन्ने-सचे सो अगारं अज्झावसेय्य, राजा अस्स चक्कवत्ती [दी. नि. ३.१३६].
इति एय्यादि.
हिय्यत्तनी
अथ हिय्यत्तनी वुच्चते.
५८४. अनज्जत्तने आ ऊ ओ त्थ अ म्हा त्थ त्थुं से व्हं इं म्हसे[क. ४१८; रू. ४५६; नी. ८८६; चं. १.२.७७; पा. ३.२.१११].
अज्जतो अञ्ञस्मिं भूते काले क्रियत्था परं आइच्चादयो होन्ति.
५८५. आ ई स्सादीस्वञ वा[क. ५१९; रू. ४५७; नी. १०३२].
आइच्चादीसु ईइच्चादीसु स्सादीसु च तेसं आदिम्हि अञ होति वा.
सो अभवा, भवा, ते अभवू, भवू, त्वं अभवो, भवो, तुम्हे अभवत्थ, भवत्थ, अहं अभव, भव, मयं अभवम्हा, भवम्हा.
परछक्के-अभवत्थ, भवत्थ, अभवत्थुं, भवत्थुं, अभवसे, भवसे, अभवव्हं, भवव्हं, अभविं, भविं, अभवम्हसे, भवम्हसे.
५८६. आ ¶ ई ऊ म्हा स्सा स्साम्हानं वा[क. ५१७; रू. ४८८; नी. ११०५].
एतेसं रस्सो होति वा.
सो अभव, ते अभवु, मयं अभवम्ह.
‘एय्याथस्से’इच्चादिना आस्स त्थत्तं, अस्स च अं, सो अभवत्थ, भवत्थ, अभवा, भवा वा, अहं अभवं, भवं, अभव, भव वा, इमानि सुद्धकत्तुरूपानि.
एत्थ च महावुत्तिना आ-विभत्तिया थादेसो बहुलं दिस्सति, मेदनी सम्पकम्पथ [जा. २.२२.१६७२], विसञ्ञी समपज्जथ [जा. २.२२.३२८], इमा गाथा अभासथ [जा. २.२२.३२८], तुच्छो कायो अदिस्सथ [थेरगा. १७२], निब्बिदा समतिट्ठथ [थेरगा. २७३], एको रहसि झायथ [जा. १.१५.२८६] इच्चादि. तथा ओ-विभत्तिया च, दुब्भेय्यं मं अमञ्ञथ इच्चादि.
इति हिय्यत्तनी.
अज्जत्तनी
अथ अज्जत्तनी वुच्चते.
५८७. भूते ई उं ओ त्थ इं म्हा आ ऊ से व्हं अं म्हे[क. ४१९; रू. ४६९; नी. ८८७].
अभवीति भूतो, अतीतोति अत्थो, भूते काले क्रियत्था परं ईइच्चादयो होन्ति.
५८८. अ ई स्सा स्सत्यादीनं ब्यञ्जनस्सिउ[क. ५१६; रू. ४६६; नी. १०३०; चं. १.२.७६; पा. ३.२.११० अईस्सआदीनं ब्यञ्जनस्सिउ (बहूसु)].
अआदिस्स ईआदिस्स स्साआदिस्स स्सतिआदिस्स च ब्यञ्जनस्स आदिम्हि इउ होति. ‘ब्यञ्जनस्सा’ति एतेन अआदिम्हि ¶ पञ्च, ईआदिम्हि सत्ताति द्वादस सुद्धसरविभत्तियो पटिक्खिपति.
‘आईस्सादीस्वञ वा’इति सुत्तेन विकप्पेन धात्वादिम्हि अकारो.
सो अभवी, भवी, ते अभवुं, भवुं, त्वं अभवो, भवो, तुम्हे अभवित्थ, भवित्थ, अहं अभविं, भविं, मयं अभविम्हा, भविम्हा, सो अभवा, भवा, ते अभवू, भवू, त्वं अभविसे, भविसे, तुम्हे अभविव्हं, भविव्हं, अहं अभवं, भवं, मयं अभविम्हे, भविम्हे.
‘आईऊ’इच्चादिना ई, म्हा, आ, ऊनं रस्सत्ते-सो अभवि, भवि, मयं अभविम्ह, भविम्ह, सो अभव, भव, ते अभवु, भवु.
५८९. एय्याथस्सेअआईथानं ओ अ अं त्थ त्थो व्हो वा[क. ५१७; रू. ४८८; नी. ११०५; ‘…व्होक’ (बहूसु)].
एय्याथादीनं यथाक्कमं ओआदयो होन्ति वा.
तुम्हे गच्छेय्याथो, गच्छेय्याथ वा, त्वं अगच्छिस्स, अगच्छिस्से वा, अहं अगमं, गमं, अगम, गम वा, सो अगमित्थ, गमित्थ, अगमा, गमा वा, सो अगमित्थो, गमित्थो, अगमी, गमी वा, तुम्हे गच्छव्हो, गच्छथ वाति.
इमिना ई, आ, अवचनानं त्थो, त्थ, अंआदेसा होन्ति, सो अभवित्थो, भवित्थो, सो अभवित्थ, भवित्थ, अहं अभवं, भवं.
अत्रिमा पाळी – ईम्हि-पङ्को च मा विसियित्थो [जा. १.१३.४४], सञ्जग्घित्थो मया सह [जा. १.१६.२४१]. आम्हि-अनुमोदित्थ वासवो [जा. २.२२.१६६७], निमन्तयित्थ ¶ वासवो [जा. २.२२.१६६७], खुब्भित्थ नगरं तदा [जा. २.२२.१६७३], सुभूतित्थेरो गाथं अभासित्थ [थेरगा. १]. अम्हि-इधाहं मल्लिकं देविं एतदवोचं [सं. नि. १.११९], अजानमेवं आवुसो अवचं जानामीति [पारा. १९५], अहं कामानं वसमन्वगं [जा. २.१९.४५], अज्झगं अमतं सन्तिं इच्चादि.
५९०. उंस्सिंस्वंसु[क. ५०४, ५१७; रू. ४७०-४८८; नी. १०१६-११०५].
उमिच्चस्स इंसु, अंसु होन्ति.
अगमिंसु, अगमंसु, अगमुं. इमिना उंस्स इंसु, अभविंसु, भविंसु.
५९१. ओस्स अ इ त्थ त्थो[क. ५१७; रू. ४८८; नी. ११०५].
ओस्स अइच्चादयो होन्ति.
त्वं अभव, त्वं अभवि, त्वं अभवित्थ, त्वं अभवित्थो.
अत्रिमा पाळी-ओस्स अत्ते-मा हेवं आनन्द अवच [दी. नि. २.९५], त्वमेव दानि’मकर, यं कामो ब्यगमा तयि [जा. १.२.१६७]. इत्ते-मा त्वं भायि महाराज, मा त्वं भायि रथेसभ [जा. २.२२.६८४], मा चिन्तेसि मा त्वं सोचि, याचामि लुद्दकं अहं [गवेसितब्बं]. त्थत्तेमास्सु तिण्णो अमञ्ञित्थ [जा. २.२२.२५५], मा किलित्थ मया विना [जा. २.२२.१७१३], मास्सु कुज्झित्थ नाविक [जा. १.६.५]. त्थोत्ते-मा पुराणे अमञ्ञित्थो [थेरगा. २८०], मा दय्हित्थो पुनप्पुनं [सं. नि. १.२१२], तिणमत्ते असज्जित्थो [जा. १.१.८९], मा त्वं ब्रह्मुनो वचनं उपातिवत्तित्थो [म. नि. १.५०२], मा त्वं मञ्ञित्थो न मं जानाती [म. नि. १.५०२] ति.
तत्थ ¶ ‘मा दय्हित्थो’इच्चादीनि परोक्खावचनेनपि सिज्झन्ति.
सुत्तविभत्तेन त्थस्स त्थो होति, तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता [अप. थेर १.१.३६७], मस्सु मित्तानं दुब्भित्थो. मित्तदुब्भो हि पापकोति [जा. १.१६.२२२].
महावुत्तिना ओस्स क्वचि लोपो, पुन दानं अदा तुवं [जा. २.२२.१७८६], मा नो त्वं तात अददा [जा. २.२२.२१२६], मा भोति कुपिता अहु [जा. २.२२.१९३१], माहु पच्छानुतापिनी [सं. नि. १.१६२; थेरीगा. ५७].
५९२. सि[क. ५१७; रू. ४८८; नी. ११०५].
ओस्स सि होति वा.
त्वं अभवसि, भवसि, त्वं अनुभोसि.
५९३. म्हात्थानमुउ[क. ५१७; रू. ४८८; नी. ११०५].
म्हा, त्थानं आदिम्हि उञ होति.
अस्सोसुम्हा, अहेसुम्हा, अवोचुम्हा, अवोचुत्थ इच्चादीनि दिस्सन्ति.
तुम्हे अभवुत्थ, भवुत्थ, अभवित्थ, भवित्थ वा, मयं अभवुम्हा, भवुम्हा, अभविम्हा, भविम्हा वा.
५९४. इंस्स च सुउ[क. ५१७; रू. ४८८; नी. ११०५; ‘‘…सिउ’’ (बहूसु)].
इमिच्चस्स म्हा, त्थानञ्च आदिम्हि सुउ होति, सागमो होतीति अत्थो. चसद्देन ईआदीनम्पि आदिम्हि सागमो होति, सागमे च सति ब्यञ्जनं होति, तस्स आदिम्हि इआगमो लब्भति. तेन ‘‘इमा गाथा अभासिसुं [गवेसितब्बं], ते मे ¶ अस्से अयाचिसुं, यथाभूतं विपस्सिसुं’’ [जा. २.२२.१८६३] इच्चादीनि [दी. नि. ३.२७७] सिज्झन्ति.
सो भोगं अनुभोसि, अनुभवि वा, तुम्हे अनुभोसित्थ, अनुभवित्थ वा, अहं अनुभोसि, अनुभविं वा. मयं अनुभोसिम्हा अनुभविम्हा वा.
५९५. एओन्ता सुं[क. ५१७; रू. ४८८; नी. ११०५; ‘एओत्ता सुं’’ (बहूसु)].
एदन्ततो ओदन्ततो च परस्स उंवचनस्स सुं होति वा.
आनेसुं, सायेसुं, चिन्तेसुं, पच्चनुभोसुं, परिभोसुं, अधिभोसुं, अभिभोसुं.
सुत्तविभत्तेन आदन्ततोपि च, विहासुं विहरन्ति च [सं. नि. १.१७३], ते अनुभोसुं, इमानि सुद्धकत्तुरूपानि.
तेन भोगो अन्वभूयी, अनुभूयी.
रस्सत्ते-अन्वभूयि, अनुभूयि.
द्वित्ते-अन्वभुय्यि, अनुभुय्यि.
तेन भोगा अन्वभूयुं, अनुभूयुं, अन्वभूयिंसु, अनुभूयिंसु इच्चादि सुद्धकम्मरूपं.
सो मग्गं अभावि, भावि, अभावेसि, भावेसि, अभावयि, भावयि, ते मग्गं अभाविंसु, भाविंसु.
‘एओन्तासु’न्ति एदन्तम्हा सुं. ते मग्गं अभावेसुं, भावेसुं, अभावयिंसु, भावयिंसु, त्वं मग्गं अभावय, भावय, अभावयि, भावयि, त्वं मग्गं अभावित्थ, भावित्थ, अभावयित्थ, भावयित्थ, त्वं मग्गं अभावयित्थो, भावयित्थो, त्वं मग्गं ¶ अभावेसि, भावेसि, तुम्हे मग्गं अभावित्थ, भावित्थ, अभावयित्थ, भावयित्थ, अहं मग्गं अभाविं, भाविं, अभावेसिं, भावेसिं, अभावयिं, भावयिं, मयं मग्गं अभाविम्हा, भाविम्हा, अभाविम्ह, भाविम्ह, अभावयिम्हा, भावयिम्हा, अभावयिम्ह, भावयिम्ह.
सो मग्गं अभावा, भावा, अभावित्थ, भावित्थ, अभावयित्थ, भावयित्थ इच्चादि हेतुकत्तुरूपं.
तेन मग्गो अभावियि, भावियि, तेन मग्गा अभावियिंसु, भावियिंसु इच्चादि हेतुकम्मरूपं.
इति अज्जत्तनी.
परोक्खा
अथ परोक्खा वुच्चते.
५९६. परोक्खे अ उ ए थ अं म्ह त्थ रे त्थो व्हो इं म्हे[क. ४१७; रू. ४६०; नी. ८८७; चं. १.२.८१; पा. ३.२.११५].
अक्खानं इन्द्रियानं परं परोक्खं, अपच्चक्खन्ति अत्थो. भूते काले अत्तनो परोक्खक्रियाय वत्तब्बाय क्रियत्था अआदयो होन्ति.
महावुत्तिना गस्स दीघो वा, सो किर जगाम, ते किर जगामु, त्वं किर जगामे, तुम्हे किर जगामित्थ, अहं किर जगामं, मयं किर जगामिम्ह इच्चादि.
एत्थ च ‘सो किर जगाम’ इच्चादीनि अनुस्सवपरोक्खानि नाम.
‘अहं ¶ किर जगामं, मयं किर जगामिम्हा’ति इदं अत्तना गन्त्वापि गमनं पमुट्ठस्स वा असम्पटिच्छितुकामस्स वा पटिवचनपरोक्खं नाम.
५९७. परोक्खायञ्च[क. ४५८; रू. ४६१; नी. ९३९; चं. ५.१.३; पा. ६.१.२].
परोक्खम्हि पुब्बक्खरं एकस्सरं द्वेरूपं होति, चसद्देन अञ्ञस्मिम्पि द्वेद्वेरूपं सिज्झति.
चङ्कमति, दद्दल्लति, ददाति, जहाति, जुहोति, लोलुपो, मोमूहो.
५९८. दुतियचतुत्थानं पठमततिया[क. ४६१; रू. ४६४; नी. ९४२].
द्वित्ते पुब्बेसं दुतिय, चतुत्थानं कमेन पठम, ततिया होन्ति.
५९९. पुब्बस्स अ[क. ४५०; रू. ४६३; नी. ९४६; चं. ६.२.१२६; पा. ७.४.७३].
द्वित्ते पुब्बस्स भूस्स अन्तो अ होति.
६००. भूस्स वुक[क. ४७५; रू. ४६५; नी. ९५६; चं. ५.३.९२; पा. ६.४.८८].
द्वित्ते भूधातुस्स अन्ते वुक होति, वागमो होतीति अत्थो.
‘‘तत्थप्पनादो तुमुलो बभूवा’’ति [जा. २.२२.१४३७] पाळि.
सो किर राजा बभूव, ते किर राजानो बभूवु, त्वं बभूवे.
‘अ ई स्सा स्सत्यादीनं ब्यञ्जनस्सिउ’ इति सुत्तेन ब्यञ्जनादिम्हि इआगमो, तुम्हे बभूवित्थ, अहं बभूवं, मयं बभूविम्ह ¶ , सो बभूवित्थ, ते बभूविरे, त्वं बभूवित्थो, तुम्हे बभूविव्हो, अहं बभूविं, मयं बभूविम्हे, इमानि सुद्धकत्तुरूपानि.
‘क्यो भावकम्मेस्वपरोक्खेसू’ति पटिसिद्धत्ता परोक्खम्हि भावकम्मेसु यपच्चयो न होति, ‘तेन किर भोगो अनुबभूवित्थ, तेन भोगो अनुबभूविरे’तिआदिना योजेतब्बं.
इति परोक्खा.
स्सत्यादि
अथ स्सत्यादि वुच्चते.
६०१. भविस्सति स्सति स्सन्ति स्ससि स्सथ स्सामि स्साम स्सते स्सन्ते स्ससे स्सव्हे स्सं स्साम्हे[क. ४२१; रू. ४७३; नी. ८९२; चं. १.३.२; पा. ३.३.१३].
भविस्सतीति भविस्सन्तो, अनागतकालो, तस्मिं भविस्सति काले क्रियत्थस्स त्यादयो होन्ति.
६०२. नामे गरहाविम्हयेसु[क. ४२१; रू. ४७३; नी. ८९३; चं. १.३.१०९, ११५; पा. ३.३.१४३, १५०].
निपातनामयोगे गरहायञ्च विम्हये च स्सत्यादयो होन्ति, अतीतकालेपि स्सत्यादीनं उप्पत्तिदीपनत्थमिदं सुत्तं, अनुत्थुनन, पच्चानुताप, पच्चानुमोदनादीनिपि एत्थ सङ्गय्हन्ति.
तत्थ गरहायं-अत्थि नाम तात सुदिन्न आभिदोसिकं कुम्मासं परिभुञ्जिस्ससि [पारा. ३२].
विम्हये-यत्र ¶ हि नाम सञ्ञी समानो पञ्चमत्तानं सकटसतानं सद्दं न सोस्सति [दी. नि. २.१९२].
अनुत्थुननादीसु-न अत्तना पटिचोदेस्सं, न गणस्स आरोचेस्सं [पाचि. ६६५], न पुब्बे धनमेसिस्सं [जा. १.१२.५०], इति पच्छानुतप्पति [जा. १.१२.५३], भूतानं नापचायिस्सं, पहु सन्तो न पोसिस्सं, परदारं असेविस्सं [जा. १.१२.५४], न पुब्बे पयिरुपासिस्सं [जा. १.१२.५८], इति पच्छानुतप्पति [जा. १.१२.५०], अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं [ध. प. १५३].
कत्थचि पन गाथावसेन एकसकारलोपो, मित्तो मित्तस्स पानियं, अदिन्नं परिभुञ्जिसं [जा. १.११.५९], निरयम्हि अपच्चिसं [थेरीगा. ४३८], गच्छन्तो नं उदक्खिसं [गवेसितब्बं], योनिसो पच्चवेक्खिसं [थेरगा. ३४७] इच्चादि.
‘अ ई स्सा स्सत्यादीनं ब्यञ्जनस्सिउ’ इति इआगमो, भविस्सति, भविस्सन्ति, भविस्सरे, भविस्ससि, भविस्सथ, भविस्सामि, भविस्साम, भविस्सते, भविस्सन्ते, भविस्सरे, भविस्ससे, भविस्सव्हे, भविस्सं, भविस्साम्हे.
अनुभोस्सति, अनुभोस्सन्ति, अनुभोस्सरे इच्चादि सुद्धकत्तुरूपं.
अनुभूयिस्सति, अनुभूयिस्सन्ति, अनुभूयिस्सरे.
६०३. क्यस्स स्से[क. ५१७; रू. ४८८; नी. ११०५].
क्यस्स लोपो होति वा स्सकारवति विभत्तिम्हि.
तेन मग्गो गमिस्सति, गमीयिस्सति वा, तेन मग्गो अगमिस्सा, अगमीयिस्सा वाति विकप्पेन क्यस्स लोपो.
तेन ¶ भोगो अनुभविस्सति, अनुभूयिस्सति वा, तेन भोगा अनुभविस्सन्ति, अनुभूयिस्सन्ति वा इच्चादि सुद्धकम्मरूपं.
भाविस्सति, ‘ऊलस्से’ति इस्स ए, भावेस्सति, भावयिस्सतिइच्चादि हेतुकत्तुरूपं.
तेन मग्गो भावीयिस्सति, मग्गा भावीयिस्सन्ति इच्चादि हेतुकम्मरूपं.
इति स्सत्यादि.
स्सादि
अथ स्सादि वुच्चते.
६०४. एय्यादोतिपत्तियं स्सा स्संसु स्से स्सथ स्सं स्साम्हा स्सथ स्सिंसु स्ससे स्सव्हे स्सिं स्साम्हसे[क. ४२२; रू. ४७५; नी. ८९५; चं. १.३.१०७; पा. ३.३.१३९; एय्यादो वातिपत्तियं (बहूसु)].
एय्यादिविसये क्रियातिपत्तियं स्सादयो भवन्ति. एय्यादिविसयो नाम हेतुफलक्रियासम्भवो, तदुभयक्रियाय अभावो क्रियातिपत्ति.
सा दुविधा अतीता च अनागता च.
तत्थ अतीतायं-सचे सो पठमवये पब्बज्जं अलभिस्सा, अरहा अभविस्सा [‘सचे पन निक्खमित्वा पब्बजिस्स, अरहत्तं पापुणिस्स’ (धम्मपद अट्ठ. १)] इच्चादि.
अनागतायं-सचाहं न गमिस्सं, महाजानियो सो अभविस्सा इच्चादि.
‘आईस्सादीस्वञ ¶ वा’इति धात्वादिम्हि विकप्पेन अकारागमो,‘अ ईस्सा स्सत्यादीनं ब्यञ्जनस्सिउ’ इति स्सादीसु इआगमो, अभविस्सा, भविस्सा, अभविस्संसु, भविस्संसु, अभविस्से, भविस्से, अभविस्सथ, भविस्सथ, अभविस्सं, भविस्सं, अभविस्साम्हा, भविस्साम्हा, अभविस्सथ, भविस्सथ, अभविस्सिंसु, भविस्सिंसु, अभविस्ससे, भविस्ससे, अभविस्सव्हे, भविस्सव्हे, अभविस्सिं, भविस्सिं, अभविस्साम्हसे, भविस्साम्हसे.
‘आईऊ’इच्चादिना स्सा, स्साम्हानं रस्सत्ते-सो अभविस्स, भविस्स, मयं अभविस्साम्ह, भविस्साम्ह. ‘एय्याथस्से’इच्चादिना स्सेस्स अत्ते-त्वं अभविस्स, भविस्स इच्चादीनि रूपचतुक्कानि यथासम्भवं योजेतब्बानि.
इतिस्सादि.
भूधातुरूपं निट्ठितं.
अट्ठविभत्तुप्पत्तिरासि निट्ठितो.
भूवादिगण
सरन्तधातु
आकारन्तधातुरूप
इतो पट्ठाय सरन्तधातुयो सरानुक्कमेन, ब्यञ्जनन्तधातुयो अक्खरानुक्कमेन वुच्चन्ते.
कच्चायनगन्थे अनेकस्सरधातुयो इध ब्यञ्जनन्तधातुयो नाम. तस्मा इध धात्वन्तसरलोपकिच्चं नाम नत्थि.
खा, ख्या-कथने, गा-सद्दे, घा-गन्धोपादाने, ञा-पञ्ञायने अवबोधने च, ठा-गतिनिवत्तियं, ता-पालने, था-ठाने ¶ , दा-दाने, धा-धारणे, पा-पाने, फा-वुद्धियं, भा-दित्तियं, मा-माने, या-गतियं, ला-आदाने छेदने च, वा-गति, बन्ध, गन्धनेसु, सा-अस्सादने तनुकरणे अन्तकम्मनि च, हा-चागे, न्हा-सोचेय्ये.
त्याद्युप्पत्ति, कत्तरिलो, महावुत्तिना सरे परे आदन्तम्हा क्वचि यागमो, अक्खाति. परस्सरलोपो, अक्खायति, क्रियं आख्याति, आख्यायति, जातिं अक्खाहि पुच्छितो [सु. नि. ४२३], सङ्गायति, सङ्गायिंसु महेसयो [वि. व. अट्ठ. गन्थारम्भकथा], गन्धं घायति, पञ्ञायति, पञ्ञायन्ति, पञ्ञायतु, पञ्ञायन्तु.
कम्मे क्यो, धम्मो ञायति, धम्मा ञायन्ति, विञ्ञायति, विञ्ञायन्ति.
पयोजकब्यापारे-णापि, ञापेति, ञापेन्ति, ञापयति, ञापयन्ति.
कम्मे-ञापीयति, ञापीयन्ति, ठाति, ठान्ति, ओपुप्फा पद्मा ठान्ति, मालाव गन्थिता ठान्ति, धजग्गानेव दिस्सरे [जा. २.२२.१९८९].
६०५. ञ्चीलस्से[क. ५१०; रू. ४८७; नी. १०२३].
ञानुबन्धस्स ईआगमस्स च कत्तरि विहितस्स लपच्चयस्स च क्वचि एत्तं होतीति लस्स एत्तं.
अधिट्ठेति, अधिट्ठेन्ति.
६०६. ठापानं तिट्ठपिवा[क. ४६८-९; रू. ४९२-४; नी. ९४९].
ठा, पानं तिट्ठ, पिवा होन्ति न्त, मान, त्यादीसु.
तिट्ठति, तिट्ठन्ति.
६०७. पादितो ठास्स वा ठहो क्वचि[क. ५१७; रू. ४८८; नी. ११०५].
पादयो ¶ उपसग्गा पादि नाम, पादितो परस्स ठास्स ठहो होति वा क्वचि.
सण्ठहति, सण्ठहन्ति, सण्ठाति, सण्ठान्ति, उपट्ठहति, उपट्ठहन्ति, उपट्ठाति, उपट्ठान्ति.
कम्मे –
६०८. अञ्ञादिस्सि क्ये[क. ५०२; रू. ४९३; नी. १०१५; ‘अञ्ञादिस्सासीक्ये’ (बहूसु)].
ञादितो अञ्ञस्स आकारन्तक्रियत्थस्स इ होति क्ये परम्हि.
अधिट्ठीयति, अधिट्ठीयन्ति, उपट्ठीयति, उपट्ठीयन्ति.
अञ्ञादिस्साति किं? ञायति, ञायन्ति, आक्खायति, आक्खायन्ति, आख्यायति, आख्यायन्ति.
णापिम्हि-पतिट्ठापेति, पतिट्ठापेन्ति, पतिट्ठापयति, पतिट्ठापयन्ति.
अज्झत्तनिम्हि विकप्पेन सागमो, अट्ठासि, पतिट्ठासि, अधिट्ठहि, अधिट्ठासि, अधिट्ठेसि, सण्ठहि, सण्ठासि, उपट्ठहि, उपट्ठासि.
‘उंस्सिंस्वंसू’ति उंस्स इंसु, अंसु, अधिट्ठहिंसु, सण्ठहिंसु, उपट्ठहिंसु. अत्थमेन्तम्हि सूरिये, वाळा पन्थे उपट्ठहुं [जा. २.२२.२१८६]. अट्ठंसु, उपट्ठहंसु.
परछक्के-अट्ठा बुद्धस्स सन्तिके [सु. नि. ४३१].
कम्मे-अधिट्ठियि, अधिट्ठियिंसु, उपट्ठियि, उपट्ठियिंसु.
णापिम्हि-पतिट्ठापेसि ¶ , पतिट्ठापयि, सण्ठापेसि, सण्ठापयि.
‘एओन्तासु’न्ति उंस्ससुं, सरलोपो, अट्ठासुं, उपट्ठासुं, पतिट्ठापेसुं, सण्ठापेसुं, पतिट्ठापयुं, सण्ठापयुं, पतिट्ठापयिंसु, सण्ठापयिंसु.
स्सत्यादिम्हि-ठस्सति, ठस्सन्ति, रस्सत्तं, उपट्ठिस्सति, उपट्ठिस्सन्ति, अहं भोतिं उपट्ठिस्सं [जा. २.२२.१९३४], सण्ठहिस्सति, सण्ठहिस्सन्ति.
णापिम्हि-पतिट्ठापेस्सति, पतिट्ठापेस्सन्ति.
ता-पालने, भयं तायति.
था-ठाने, अवत्थाति, अवत्थायति, वित्थायति, वित्थायन्ति, मा खो वित्थासि [महाव. १२६].
दा-दाने, ‘ऊलस्से’ति लस्स एत्तं, देति, देन्ति, देसि, देथ, देमि, देम.
‘परोक्खायञ्चा’ति सुत्ते चसद्देन दास्स द्वित्तं. ‘रस्सो पुब्बस्सा’ति पुब्बस्स रस्सत्तं, ददाति, ददन्ति, ददासि, ददाथ, ददामि, ददाम.
६०९. दास्स दं वा मिमेस्वद्वित्ते[क. ४८२; रू. ५०८; नी. ९७२].
अद्वित्ते दास्स दं होति वा मि, मेसु, निग्गहीतस्स वग्गन्तत्तं.
दम्मि, दम्म.
अद्वित्तेति किं? ददामि, ददाम.
६१०. दास्सियङ[क. ५०२; रू. ४९३; नी. १०१४].
पादितो ¶ परस्स दास्स इयङ होति क्वचि.
‘इयङ’ इति सुत्तविभत्तेन अञ्ञधातूनम्पि. जा-हानियं, अप्पेन बहुं जिय्याम [जा. १.२.५२], तस्सेवा’नुविधिय्यति [जा. १.२.६७], विधुरस्स हदयं धनियति [जा. २.२२.१३५०], निहीयति तस्स यसो [जा. १.१०.६०; अ. नि. ४.१७], एको राजा विहिय्यसि [जा. २.२२.१७५०], सो पहीयिस्सति [सं. नि. १.२४९] इच्चादि.
आदियति, आदियन्ति, उपादियति, उपादियन्ति, समादियति, समादियन्ति, सिक्खापदं समादियामि [खु. पा. २.१], वत्तं समादियामि [चूळव. ८५].
६११. गम वद दानं घम्म वज्ज दज्जा[क. ४९९-५००-१; रू. ४४३-४८६-५०७; नी. १०१३, १००५-१००६].
एतेसं घम्म, वज्ज, दज्जा होन्ति वा न्त, मान, त्यादीसु.
दज्जति, दज्जन्ति, दज्जसि, दज्जथ, दज्जामि, दज्जाम.
‘ऊलस्से’ति लस्स एत्तं, दज्जेति, दज्जेन्ति.
कम्मे ‘अञ्ञादिस्सि क्ये’ति क्यम्हि आस्स इत्तं, दियति, दियन्ति.
दीघत्ते-दीयति, दीयन्ति.
द्वित्ते-दिय्यति, दिय्यन्ति, दज्जीयति, दज्जीयन्ति.
णापिम्हि-दापेति, दापेन्ति, दापयति, दापयन्ति.
पादिपुब्बे रस्सो, समादपेति [म. नि. २.३८७; ३.२७६], समादपेन्ति, समादपयति, समादपयन्ति.
कम्मे-दापीयति ¶ , दापीयन्ति, समादपीयति, समादपीयन्ति.
एय्यादिम्हि महावुत्तिना दज्जतो एय्यादीनं अन्तस्स एय्यस्स लोपो वा, दानं दज्जा, ददेय्य, दज्जुं, ददेय्युं, दज्जासि, ददेय्यासि, दज्जाथ, ददेय्याथ, दज्जामि, ददेय्यामि, दज्जाम, ददेय्याम, अहं दज्जं, ददेय्यं, मयं दज्जाम्हे, ददेय्याम्हे.
अत्रिमा पाळी-दज्जा सप्पुरिसो दानं [जा. २.२२.२२६१], उपायनानि मे दज्जुं [जा. २.२२.२४], मातरं केन दोसेन, दज्जासि दकरक्खिनो [जा १.१६.२२७]. तानि अम्माय दज्जेसि [जा. २.२२.२१४९], छट्ठाहं दज्जमत्तानं, नेव दज्जं महोसधं [जा. १.१६.२२५].
अज्झत्तनिम्हि-अददि, अदासि, अददुं, अदंसु, अदज्जि, अदज्जुं, त्वं अददो. वरञ्चे मे अदो सक्क [जा. २.१७.१४२].
परछक्के-सो दानं अदा, ब्राह्मणस्स अदा दानं, सिवीनं रट्ठवड्ढनो [जा. २.२२.२११७].
स्सत्यादिम्हि-दास्सति, दास्सन्ति, ददिस्सति, ददिस्सन्ति, दज्जिस्सति, दज्जिस्सन्ति.
दाइच्चस्स दिच्छ, पवेच्छादेसम्पि इच्छन्ति, विपुलं अन्नं पानञ्च, समणानं पवेच्छसि [थेरीगा. २७२]. अप्पस्मेके पवेच्छन्ति, बहुनेके न दिच्छरे [सं. नि. १.३३]. देवो सम्मा धारं पवेच्छतु. भोजनं भोजनत्थीनं, सम्मदेव पवेच्छथ.
धा-धारणे, सन्धाति, विधाति, निधेति, निधेन्ति. विधेति, विधेन्ति.
‘परोक्खायञ्चा’ति चसद्देन द्वित्तं. ‘दुतियचतुत्थान…’न्ति धस्स दत्तं. ‘रस्सो पुब्बस्सा’ति पुब्बस्स रस्सो.
६१२. धास्स हो[क. ५१७; रू. ४८८; नी. ११०५].
द्वित्ते ¶ परस्स धास्स हो होति.
सद्दहाति, सद्दहति वा. सद्दहाति तथागतस्स बोधिं. विदहाति, निदहाति, सद्दहन्ति, विदहन्ति, निदहन्ति.
‘मयदा सरे’ति सुत्ते ‘मयदा’ति सुत्तविभत्तिया ब्यञ्जनेपि निग्गहीतस्स दत्तं, कम्मं सद्दहाति, कम्मफलं सद्दहाति, सद्दहन्ति, वत्थं परिदहाति, परिदहन्ति.
कम्मे-सन्धीयति, सन्धीयन्ति, सन्धिय्यति, सन्धिय्यन्ति, विधिय्यति. नवेन सुखदुक्खेन, पोराणं अपिधिय्यति [जा. १.२.११४].
णापिम्हि-निधापेति, निधापेन्ति, निधापयति, निधापयन्ति.
कम्मे-निधापीयति, निधापीयन्ति.
एय्यादिम्हि-सद्दहेय्यं, सद्दहेय्युं.
ईआदिम्हि-सद्दहि, सद्दहिंसु. तत्र भिक्खवो समादहिंसु [दी. नि. २.३३२], समादहंसु वा.
पा-पाने, पाति, पान्ति.
‘ठापानं तिट्ठपिवा’ति पास्स पिवो, पिवति, पिवन्ति.
कम्मे-पीयति, पीयन्ति.
णिम्हि-‘आस्सा णापिम्हि युक’ इति सुत्तेन णानुबन्धे आस्स अन्ते यागमो, पुत्तं थञ्ञं पायेति, पायेन्ति, पाययति, पाययन्ति.
कम्मे-पायीयति, पायीयन्ति.
स्सत्यादिम्हि-पस्सति, पस्सन्ति, पिस्सति, पिस्सन्ति.
अत्रिमा ¶ पाळी-अयञ्हि ते मया’रुळ्हो, सरो पिस्सति लोहितं [जा. २.२२.१९६८],अग्गोदकानि पिस्सामि, यूथस्स पुरतो वजं [जा. १.८.१४]. नळेन वारिं पिस्साम, न च मं त्वं वधिस्ससि [जा. १.१.२०].
भा-दित्तियं, भाति, रत्तिमाभाति चन्दिमा [ध. प. ३८७], दिसा भन्ति विरोचमाना [म. नि. १.५०३], दद्दल्लमाना आभन्ति [वि. व. ७३८; जा. २.२२.५०८], पटिभाति, पटिभन्ति, पटिभातु, पटिभन्तु तं चुन्द बोज्झङ्गा [सं. नि. ५.१९७], तिस्सो मं उपमायो पटिभंसु [म. नि. १.३७४], रत्ति विभाति, विभायति.
मा-माने, द्वित्तं रस्सो च, ममायति, ममायन्ति. येमं कायं ममायन्ति, अन्धा बाला पुथुज्जना [थेरगा. ५७५].
या-गतियं, याति, यन्ति, यायति, यायन्ति, यायन्त’ मनुयायन्ति [जा. २.२२.१७५३], उय्याति, उय्यन्ति, निय्याति, निय्यन्ति धीरा लोकम्हा, हित्वा मारं सवाहनं. अनुयाति, अनुयन्ति, अनुपरियायति, अनुपरियायन्ति.
ला-आदाने, लाति.
वा-गति, गन्धनेसु, वाति देवेसु उत्तमो [ध. प. ५६], वातो वायति, वायन्ति, निब्बाति, निब्बन्ति, निब्बायति, निब्बायन्ति, परिनिब्बाति, परिनिब्बायति.
णापिम्हि-निब्बापेति, निब्बापयति.
ईआदिम्हि-परिनिब्बायि, परिनिब्बायिंसु.
स्सत्यादिम्हि-परिनिब्बिस्सति, परिनिब्बिस्सन्ति, परिनिब्बायिस्सति, परिनिब्बायिस्सन्ति.
सा-अस्सादन, तनुकरण, अन्तक्रियासु, साति, सायति, सायन्ति, परियोसायन्ति.
णापिम्हि-ओसापेति ¶ , परियोसापेति, ओसापयति, परियोसापयति.
कम्मे-ओसापीयति, परियोसापीयति.
हा-चागे, पहाति, पहायति, पहायन्ति.
कत्तु, कम्मनि क्यो, ईञआगमो, हिय्योति हिय्यति पोसो [जा. १.१५.३४८], निहिय्यति तस्स यसो [अ. नि. ४.१७; जा. १.१०.६०], त्वं एको अवहिय्यसि, द्वित्तं रस्सो च.
६१३. कवग्गहानं चवग्गजा[क. ४६२-४; रू. ४६७-५०४; नी. ९४३-५; चं. ६.२.११६; पा. ७.४.६२].
द्वित्ते पुब्बेसं कवग्ग, हानं चवग्ग, जा होन्ति.
जहाति, पजहाति, जहन्ति, पजहन्ति.
कम्मे-पहीयति, पहीयन्ति.
रस्सत्ते-पहियति, पहियन्ति.
द्वित्ते-पहिय्यति, पहिय्यन्ति, पजहीयति, पजहीयन्ति.
णापिम्हि-हापेति, हापेन्ति, हापयति, हापयन्ति, जहापेति, जहापेन्ति, जहापयति, जहापयन्ति.
कम्मे-हापीयति, जहापीयति.
ईआदिम्हि-पहासि, पहासुं, पजहि, पजहिंसु.
६१४. हातो ह[क. ४८०; रू. ४९०; नी. ९६१].
हातो परस्स स्स-कारस्स ह होति वा.
‘‘हाहिसि ¶ त्वं जीवलोक’’न्ति [जा. १.५.३६] पाळि, हाहिति, हाहिन्ति, हाहति, हाहन्ति, जहिस्सति, हिस्सति, अञ्ञमञ्ञं वधित्वान, खिप्पं हिस्साम जीवितं [जा. २.२२.६७३].
न्हा-सोचेय्ये, न्हाति, न्हायति, न्हायन्ति.
महावुत्तिना ब्यञ्जनवड्ढने, नहाति, नहायति, नहायन्ति.
इति भूवादिगणे आकारन्तधातुरूपं.
इवण्णन्तधातुरूप
इ-गतियं अज्झायने च, खि-खये पकासने च, चिचये, जि-जये, डी-वेहासगतियं, नी-नये, भी-भये, ली-लये, सी-सये, म्हि-हासे.
त्याद्युप्पत्ति, कत्तरि लो, एति, एन्ति, एसि, एथ, एमि, एम, वेति, वेन्ति, समेति, समेन्ति, अब्भेति, अब्भेन्ति, अभिसमेति, अभिसमेन्ति, अवेति, अवेन्ति, समवेति, समवेन्ति, अपेति, अपेन्ति, उपेति, उपेन्ति, अन्वेति, अन्वेन्ति, अच्चेति, अच्चेन्ति, पच्चेति, पच्चेन्ति, अज्झेति, अज्झेन्ति, उदेति, उदेन्ति, समुदेति, समुदेन्ति, परियेति, परियेन्ति, उपयति, उपयन्ति, अच्चयति, अच्चयन्ति, उदयति, समुदयति.
एतु, समेतु, एन्तु, समेन्तु, एहि, समेहि, एथ, समेथ, एथ ब्यग्घा निवत्तव्हो, पच्चुपेथ महावनं [जा. १.३.६६].
महावुत्तिना इधातुम्हा एय्यादीनं एकारस्स लोपो, न च अपत्वा दुक्खस्सन्तं [सं. नि. १.१०७], विस्सासं एय्य पण्डितो, यदा ते पहिणेय्यामि, तदा एय्यासि खत्तिय [जा. २.२२.६३५].
ईआदिम्हि ¶ ‘परो क्वची’ति विभत्तिसरलोपो, धम्मं अभिसमि, अभिसमिंसु.
‘एओन्ता सु’न्ति उंस्स सुं, अभिसमेसुं, अभिसमयुं, अभिसमयिंसु.
स्सत्यादिम्हि –
६१५. एतिस्मा[क. ४८०; रू. ४९०; नी. ९६१].
‘एती’ति धातुनिद्देसो तिसद्दो, इधातुम्हा परस्स स्सकारस्स हि होति वा.
एहिति, एस्सति. बोधिरुक्खमुपेहिति [बु. वं. २.६३], नेरञ्जरमुपेहिति [बु. वं. २.६३], उपेस्सति, तदा एहिन्ति मे वसं [जा. १.१.३३], ततो निब्बानमेहिसि [चूळव. ३८२ तस्सुद्दानं], न पुनं जातिजरं उपेहिसि [ध. प. २३८]. सुत्तविभत्तेन अञ्ञधातूहिपि, कथं जीविहिसि त्वं [अप. थेर १.३.१३], जायिहितिप्पसादो [जा. २.१७.१४५], पञ्ञायिहिन्ति एता दहरा [जा. २.१७.१९७].
स्सादिम्हि ‘‘सचे पुत्तं सिङ्गालानं, कुक्कुरानं अदाहिसी’’ति [गवेसितब्बं] पाळि, ‘अदाहिसी’ति च अददिस्ससेत्यत्थो.
खि-खये अवण्णपकासने च, खयति, खयन्ति.
खितो यागमो, विकप्पेन यस्स द्वित्तं, कप्पो खीयेथ, वण्णो न खीयेथ तथागतस्स [दी. नि. अट्ठ. १.३०४], उज्झायन्ति खीयन्ति [पारा. ८८], अवण्णं पकासेन्तीति अत्थो. खिय्यति, खिय्यन्ति, आयु खिय्यति मच्चानं, कुन्नदीनंव ओदकं [सं. नि. १.१४६].
चि-चये, समुच्चेति, समुच्चयति.
६१६. नितो चिस्स छो[क. २०; रू. २७; नी. ५०].
नितो ¶ परस्स चिस्स च-कारस्स छो होति.
निच्छयति, विनिच्छयति, विनिच्छयन्ति, विनिच्छेति, विनिच्छेन्ति,
कम्मे क्यो –
६१७. दीघो सरस्स[क. ५१७; रू. ४८८; नी. ११०५].
सरन्तस्स धातुस्स दीघो होति क्यम्हीति इकारु’कारानं क्यम्हि विकप्पेन दीघो.
समुच्चीयति समुच्चीयन्ति, विनिच्छीयति, विनिच्छीयन्ति.
जि-जये, जेति, जेन्ति, विजेति, विजेन्ति, पराजेति, पराजेन्ति, जयति, जयन्ति, विजयति, विजयन्ति, पराजयति, पराजयन्ति.
कम्मे क्यम्हि दीघो, न तं जितं साधु जितं, यं जितं अवजीयति. तं खो जितं साधु जितं, यं जितं नावजीयति [जा. १.१.७०].
णापिम्हि पुब्बस्सरलोपो वा, जापेति, जापयति. यो न हन्ति न घातेति, न जिनाति न जापये [जा. १.१०.१४४]. जयापेति, जयापयति, जयापीयति, जयापीयन्ति, जयतु, जयन्तु.
ईआदिम्हि-अजेसि, अजेसुं, विजेसि, विजेसुं, अजयि, अजयुं, अजयिंसु, विजयि, विजयुं, विजयिंसु, जेस्सति, विजेस्सति, पराजेस्सति, जयिस्सति, विजयिस्सति, पराजयिस्सति.
डी-वेहासगतियं, सकुणो डेति, डेन्ति [दी. नि. १.२१५; अ. नि. ४.१९८]. पासं ओड्डेति, ओड्डेन्ति.
नी-नये ¶ , नेति, नेन्ति, विनेति, विनेन्ति, नयति, नयन्ति, विनयति, विनयन्ति.
कम्मे-नीयति, नीयन्ति.
द्वित्ते-निय्यति, निय्यन्ति, निय्यरे.
णापिम्हि आयादेसस्स रस्सो, नयापेति, नयापेन्ति, नयापयति, नयापयन्ति.
कम्मे-नयापीयति, नयापीयन्ति.
ईआदिम्हि-नेसि, नेसुं, विनेसि, विनेसुं, आनेसि, आनेसुं, अनयि, नयि, अनयिंसु, नयिंसु, आनयि, आनयिंसु, विनयि, विनयिंसु.
स्सत्यादिम्हि-नेस्सति, नेस्सन्ति, नयिस्सति, नयिस्सन्ति.
भी-भये, भेति. मा भेथ किं सोचथ मोदथव्हो [जा. १.१२.२७], विभेमि एतं असाधुं, उग्गतेजो हि ब्राह्मणो [जा. २.१७.१०३]. भायति, भायन्ति.
कारिते महावुत्तिना सागमो वा, भीसेति, भीसयति, भीसापेति, भीसापयति. भिक्खुं भीसेय्य वा भीसापेय्य वा [पाचि. ३४६-३४७].
सी-सये, सेति, सेन्ति, अतिसेति, अतिसेन्ति, सयति, सयन्ति.
कम्मे-अतिसीयति, अतिसीयन्ति.
णापिम्हि रस्सो, सयापेति, सयापयति.
णिम्हि-सायेति, साययति, सायेसुं दीनमानसा [अप. थेर २.५४.४८].
म्हि-हासे ¶ , उम्हेति, उम्हयति, विम्हेति, विम्हयति, न नं उम्हयते दिस्वा, न च नं पटिनन्दति [जा. १.२.९३].
कम्मे-उम्हीयति, विम्हीयति.
कारिते पुब्बस्सरलोपो, सचे मं नागनासूरू, उम्हायेय्य पभावती. सचे मं नागनासूरू, पम्हायेय्य पभावती [जा. २.२०.१७].
इति भूवादिगणे इवण्णन्तधारूपं.
उवण्णन्तधातुरूप
चु-चवने, जु-सीघगमने, थु-अभित्थवने, दु-गतियं उपतापे च, भू-सत्तायं, यु-मिस्सने गतियञ्च, रु-सद्दे, ब्रू-वियत्तियं वाचायं, सु-सन्दने जनने च, सू-पसवने, हु-दाने भक्खने पूजायं सत्तियञ्च, हू-सत्तायं.
त्याद्युप्पत्ति, ‘कत्तरि लो’ति लपच्चयो, उवण्णस्स अवादेसो, ‘दीघो सरस्सा’ति सकम्मिकधातूनं क्यम्हि दीघो.
चु-चवने, चवति, चवन्ति.
णिम्हि-चावेति, चावयति.
जु-सीघगमने, जवति, जवन्ति.
थु-अभित्थवने, अभित्थवति, अभित्थवन्ति.
‘बहुल’न्ति अधिकतत्ता क्यम्हि क्वचि वुद्धि, अवादेसो, अभित्थवीयति, अभित्थवीयन्ति, अभित्थविय्यति, अभित्थविय्यन्ति.
दु-उपतापे, उपद्दवति, उपद्दवन्ति.
भू-सत्तायं, सम्भोति, सम्भवति.
यु-गतियं ¶ , यवति.
रु-सद्दे, रवति, रवन्ति, विरवति, विरवन्ति.
ब्रू-वियत्तियं वाचायं –
ब्यञ्जने परे ब्रूस्स ओ न होति.
ब्रूति.
६१९. ब्रूतो तिस्सीउ[क. ५२०; रू. ५०२; नी. १०३३; चं. ६.२.३४; पा. ७.३.९३].
ब्रूतो तिस्स आदिम्हि ईञ होति. ईम्हि पुब्बलोपो.
ब्रवीति.
६२०. युवण्णानमियङउवङ सरे[क. ७०; रू. ३०; नी. २२०; …मियवुवङ… (बहूसु)].
इवण्णु’वण्णन्तानं धातूनं क्वचि इयङ, उवङ होन्ति सरे.
ब्रुवन्ति, ब्रुन्ति वा. ‘‘अजानन्ता नो पब्रुन्ती’’ति पाळि. ब्रूसि, ब्रूथ, ब्रूमि, ब्रूम.
६२१. त्यन्तीनं टटू[क. ५१७; रू. ४८८; नी. ११०५; चं. १.४.१३; पा. ३.४.८४].
ति, अन्तीसु ब्रूस्स आह होति, तेसञ्च ट, टू होन्ति.
सो आह, ते आहु.
अत्रिमा पाळी-निब्बानं भगवा आह, सब्बगन्थपमोचनं, आह तेसञ्च यो निरोधो [महाव. ६०], यं परे सुखतो आहु, तदरिया आहु दुक्खतो. यं परे दुक्खतो आहु, तदरिया सुखतो विदू [सु. नि. ७६७]. तत्थ ‘आहा’ति कथेति. ‘आहू’ति कथेन्ति.
ब्रूतु ¶ , ब्रूवन्तु, ब्रूहि मङ्गलमुत्तमं [खु. पा. ५.२], ब्रूथ, ब्रूमि, ब्रूम.
एय्यादिम्हि-ब्रूस्स उवङ होति, ब्रुवेय्य, ब्रुवेय्युं.
ईआदिम्हि सरे परे ब्रूस्स ओत्तं, ओस्स च अवादेसो, अब्रवि, अब्रवुं, अब्रविंसु.
उवादेसे-अब्रुवि, अब्रुवुं, अब्रुविंसु.
परोक्खम्हि –
६२२. अआदीस्वाहो ब्रूस्स[क. ४७५; रू. ४६५; नी. ९५६].
अआदीसु ब्रूस्स आह भवति.
सो आह, ते आहु.
६२३. उस्संस्वाहा वा[नी. १०३६].
आहादेसम्हा परस्स उवचनस्स अंसु होति वा.
ते आहंसु, सच्चं किरेवमाहंसु, नरा एकच्चिया इध [जा. १.१३.१२३].
सु-सन्दने, नदी सवति, सवन्ति, आभवग्गा सवन्ति.
सू-पसवने, पुञ्ञं पसवति [चूळव. ३५४], पसवन्ति.
हु-पूजायं, ‘परोक्खायञ्चा’ति द्वित्तं, ‘कवग्गहानं चवग्गजा’ति हस्स जो, जुहोति, जुहोन्ति.
कम्मे-तेन अग्गि हूयते.
णिम्हि-जुहावेति, जुहावयति.
णापिम्हि-जुहापेति, जुहापयति.
हु-सत्तियं, पहोति, सम्पहोति, पहोन्ति, सम्पहोन्ति.
हू-सत्तायं ¶ , होति, होन्ति, होतु, होन्तु.
एय्यादिम्हि- ‘युवण्णानमियङउवङ सरे’ति धात्वन्तस्स उवादेसो, हुवेय्य, हुवेय्युं.
आआदिम्हि-सो अहुवा. वण्णगन्धफलूपेतो, अम्बोयं अहुवा पुरे [जा. १.२.७१]. अहुवा ते पुरे सखा [सं. नि. १.५०], ते अहुवू, त्वं अहुवो, तुम्हे अहुवत्थ [म. नि. १.२१५], झायथ भिक्खवे मा पमादात्थ, मा पच्छा विप्पटिसारिनो अहुवत्थ, अहुव, अहुवं वा, अहुवम्हा. ‘‘अकरम्हस ते किच्चं, यं बलं अहुवम्हसे [जा. १.४.२९]. अहुवम्हेव मयं पुब्बे, न नाहुवम्हा’’ति [म. नि. १.१८०] पाळियो.
ईआदिम्हि सागमो, अहोसि, पातुरहोसि.
महावुत्तिना ईलोपो रस्सो च. अहुदेव भयं अहु छम्भितत्तं. अहुदेव कुक्कुच्चं, अहु विप्पटिसारो [पारा. ३८]. आदीनवो पातुरहु [थेरगा. २६९], दिब्बो रथो पातुरहु.
६२४. हूतो रेसुं[क. ५१७; रू. ४८८; नी. ११०५].
हूतो ञुंवचनस्स रेसुं होति. सुत्तविभत्तेन म्हास्स रेसुम्हा च. ‘रानुबन्धेन्तसरादिस्सा’ति धात्वन्तलोपो.
ते पुब्बे अहेसुं. उवादेसे अहुवुं, पुब्बस्सरलोपे अहुं.
अत्रिमा पाळी- सब्बम्हि तं अरञ्ञम्हि, यावन्तेत्थ दिजा अहुं [जा. २.२२.२४२५]. कूटागारसहस्सानि, सब्बसोण्णमया अहुं [अप. थेर १.१.४०७].
ओस्स ¶ सि, इत्थ, त्थो. त्वं अहोसि, अहुवि, अहुवित्थ, अहुवित्थो.
महावुत्तिना ओलोपो रस्सो, मा भोति कुपिता अहु [जा. २.२२.१९३१], माहु पच्छानुतापिनी [सं. नि. १.१६२], अहोसिं नु खो अहं अतीतमद्धानं, न नु खो अहोसिं, किन्नु खो अहोसिं, कथं नु खो अहोसिं [सं. नि. २.२०; म. नि. १.१८], अहं अहुविं, मयं अहोसिम्हा, अहोसिम्ह वा. अहेसुम्हा नु खो मयं अतीतमद्धानं, न नु खो अहेसुम्हा, किन्नु खो अहेसुम्हा, कथं नु खो अहेसुम्हा [म. नि. १.४०७]. मयं पुब्बे अहुविम्हा, अहुम्हा वा. ‘‘मयं पुब्बे दानपतिनो अहुम्हा’’ति [जा. २.२२.१६१७] पाळि.
रस्सत्ते-अहुम्ह.
महावुत्तिना म्हास्स उञ्च. ‘‘पञ्चसता मयं सब्बा, तावतिंसुपगा अहु’’न्ति पाळि.
परछक्के अस्स अं, अहं पुब्बे अहुवं, अहुव वा.
‘परो क्वची’ति परलोपो, अहुं.
अत्रिमा पाळी- ‘‘अहं केवट्टगामस्मिं, अहुं केवट्टदारको [अप. थेर १.३९.८६], चक्कवत्ती अहुं राजा, जम्बुमण्डस्स इस्सरो. सत्तक्खत्तुं महाब्रह्मा, वसवत्ती तदा अहुं. मुद्धाभिसित्तो खत्तियो, मनुस्साधिपती अहु’’न्ति. मयं अहुविम्हे.
स्सत्यादिम्हि –
६२५. हूस्स हेहेहिहोहि स्सच्चादो[क. ४८०; रू. ४९०; नी. ९६१; ‘…स्सत्यादो’ (बहूसु)].
स्सत्यादिम्हि हूधातुस्स हे च होहि च होहि च होन्ति.
हेस्सति ¶ , हेस्सन्ति, हेहिस्सति, हेहिस्सन्ति, होहिस्सति, होहिस्सन्ति. बुद्धो हेस्सं सदेवके [बु. वं. २.५५], अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं [बु. वं. २.७४].
६२६. दक्ख सक्ख हेहि होहीहि लोपो[क. ४८०; रू. ४९०; नी. ९६१; ‘दक्खा हेहिहोहिलोपो’ (बहूसु)].
एतेहि आदेसेहि स्सस्स लोपो होति वा. सुत्तविभत्तेन अञ्ञेहिपि स्सलोपो.
सक्खिसि त्वं कुण्डलिनि, मञ्ञिसि खत्तबन्धुनि [जा. २.१७.१४]. न हि सक्खिन्ति छेत्तुं [सु. नि. २८], अधम्मो हञ्ञिति धम्ममज्ज [जा. १.११.३१], ब्रह्मदत्तो पलायिति इच्चादि.
हेहिति, हेहिन्ति, होहिति, होहिन्ति.
अत्रिमा पाळी-पियो च मे हेहिति मालभारी, अहञ्च नं मालिनी अज्झुपेस्सं [जा. १.१५.१९७], तिलोदनो हेहिति साधुपक्को [जा. १.८.२]. दोसो पेमञ्च हेहिति [थेरगा. ७१९]. मम त्वं हेहिसि भरिया [जा. १.१४.२७]. ततो सुखी होहिसि वीतरागो. खिप्पं होहिसि अनासवो [दी. नि. २.२०७] इच्चादि.
इति भूवादिगणे उवण्णन्तधातुरूपं.
एदन्तधातुरूप
ए-आगतियं गतियञ्च, के-सद्दे, खे-खादनु’पट्ठानेसु, गे-सद्दे, अपपुब्ब चे-पूजायं, झे-चिन्तायं दाह’ज्झानेसु च, ते-पालने, थे-सद्द, सङ्घातेसु, दे-सुद्धि, निद्दासु, पे-वुद्धियं ¶ , भे-भये, ले-छेदने, वे-गतियं तन्तसन्ताने च, से-अन्तक्रियायं, हरे-लज्जायं, गिले-किलमने, पले-गतियं, मिले-हानियं.
णानुबन्धपच्चयेन विना येसं धातूनं आयादेसो लब्भति, ते एदन्ता नाम. महावुत्तिना यलोपे सति आदन्तेहि समानरूपं, आदन्तानञ्च यागमे सति एदन्तेहि समानरूपं, तस्मा आदन्त, एदन्ता येभुय्येन समानरूपा भवन्ति.
महावुत्तिना एदन्तानं त्यादीसु तब्बादीसु च आयादेसो, क्वचि यलोपो, ए-आगतियं. अयं सो सारथी एति [जा. २.२२.५१], सचे एन्ति मनुस्सत्तं [सं. नि. १.४९], लक्खणं पस्स आयन्तं, मिगसङ्घपुरक्खतं [जा. १.१.११], योग’मायन्ति मच्चुनो [सं. नि. १.२०], आयामावुसो [पारा. २२८], आयामानन्द [दी. नि. २.१८६; पारा. २२; म. नि. १.२७३].
एत्थ एधातु आगच्छ, गच्छामाति अत्थद्वयं वदति, याधातुवसेन आगच्छ, यामातिपि अत्थं वदन्ति.
ए-वुद्धियं वा, ‘‘कायो, अपायो, उपायो, समुदायो’’तिआदीसु –
कुच्छिता धम्मा आयन्ति वड्ढन्ति एत्थाति कायो, ‘आयो’ति वुच्चति वड्ढि, ततो अपेतो अपायो, तेन उपेतो उपायो, अवयवधम्मा समुदेन्ति एत्थाति समुदायो, परिब्यत्तं आयन्ति एतेनाति परियायो.
के-सद्दे, कायति.
कम्मे-किय्यति.
खे-खादने, तिणं खायति, विक्खायति, उन्दुरा खायन्ति, विक्खायन्ति.
खे-उपट्ठाने ¶ , खायति, पक्खायति, अलक्खी विय खायति.
गे-सद्दे, गायति, गायन्ति.
अपपुब्ब चे-पूजायं, अपचायति, ये वुद्ध’मपचायन्ति [जा. १.१.३७].
झे-चिन्तायं, झायति, झायन्ति, पज्झायति, पज्झायन्ति, अभिज्झायति, अभिज्झायन्ति.
झे-ओलोकने, निज्झायति, निज्झायन्ति, उपनिज्झायति, उपनिज्झायन्ति, उज्झायति, उज्झायन्ति.
झे-दय्हने, पदीपो झायति, परिज्झायति.
कम्मे-झायीयति.
णापिम्हि यलोपो, कट्ठं झापेति, झापेन्ति, झापयति, झापयन्ति.
झे-अज्झयने संपुब्बो, महावुत्तिना निग्गहीतस्स जादेसो, सज्झायति, सज्झायन्ति, मन्तं सज्झायति.
ते-पालने, तायति, तायन्ति.
थे-सद्द, सङ्घातेसु, थायति.
दे-सुद्धियं, वोदायति, वोदायन्ति.
दे-सोप्पने, निद्दायति, निद्दायन्ति.
पे-वुद्धियं, अप्पायति, अप्पायन्ति.
भे-भये, भायति, भायन्ति, सब्बे भायन्ति मच्चुनो [ध. प. १२९], भायसि, सचे भायथ दुक्खस्स [उदा. ४४], किन्नु खो अहं तस्स सुखस्स भायामि [म. नि. १.३८१], नतं भायामि आवुसो, भायाम [अप. थेरी. २.२.४५८].
णापिम्हि-भयापेति, भायापेति, भायापयति.
ईआदिम्हि-मा ¶ भायि, मा सोचि [दी. नि. २.२०७], मा चिन्तयि.
स्सत्यादिम्हि-भायिस्सति, भायिस्सन्ति.
ले-छेदने, तिणं लायति, सालिं लायति, लायन्ति.
वे-गतियं, वातो वायति, वाता वायन्ति.
वे-तन्तसन्ताने, तन्तं वायति, वायन्ति.
कम्मे-वायीयति, पुब्बलोपे वीयति, विय्यति.
णापिम्हि-चीवरं वायापेति [पारा. ६३८], वायापेन्ति.
से-अन्तक्रियायं, ओसायति, परियोसायति, अज्झोसायति.
कम्मे-परियोसीयति.
णापिम्हि-परियोसापेति.
णि, णापीनं लोपो होति तेसुणि, णापीसु परेसु.
भिक्खु अत्तना विप्पकतं कुटिं परेहि परियोसापेति [पारा. ३६३]. एत्थ अकम्मकत्ता धातुस्स ‘कुटि’न्ति च ‘परेही’ति च द्वे कम्मानि द्विक्खत्तुं पवत्तेहि कारितेहि सिज्झन्ति.
अनेकस्सरएदन्तम्पि किञ्चि इध वुच्चति.
हरे-लज्जायं, हरायति, हरायन्ति, अट्टियामि हरायामि [सं. नि. १.१६५], हरायाम, हरायतीति हिरी, महावुत्तिना उपन्तस्स इत्तं.
गिले-रुज्जने, गिलायति, पिट्ठि मे आगिलायति [चूळव. ३४५; दी. नि. ३.३००], गिलायन्ति.
पले-गतियं ¶ , पलायति, पलायन्ति.
मिले-हानियं, मिलायति, मिलायन्ति.
‘‘झानं, उज्झानं, निज्झानं, ताणं, परित्ताणं, वोदानं, निद्दानं, गिलानो, पलातो, मिलातन्ति’’आदीसु यलोपो.
इति भूवादिगणे एदन्तधातुरूपं.
भूवादिगणे सरन्तधातूनं त्याद्यन्तरूपानि निट्ठितानि.
ब्यञ्जनन्तधातु
अवुद्धिकरूप
तुदादिगण
अथ ब्यञ्जनन्तधातुरूपानि वुच्चन्ते. तानि च अवुद्धिक, सवुद्धिकवसेन दुविधानि होन्ति. तत्थ अवुद्धिकानि ताव वुच्चन्ते.
खिप, गुह, तुद, दिस, पिस, फुस, लिख, वधादि.
इध धातूनं अन्तस्सरो उच्चारणत्थो, सो रूपविधाने नप्पयुज्जते.
६२८. तुदादीहि को[क. ४४५; रू. ४३३; नी. ९२५; चं. १.१.९२; पा. ३.१.७७].
तुदादीहि कानुबन्धो अपच्चयो होति. कानुबन्धो अवुद्धिदीपनत्थो.
खिप-खिपने, खिपति, पक्खिपति, उक्खिपति, ओक्खिपति, निक्खिपति, विक्खिपति, पटिक्खिपति, संखिपति.
कम्मे-खिपीयति.
कारिते-खिपेति ¶ , खिपयति, खिपापेति, खिपापयति, खेपेति, खेपयति वा, उदकं खेपेति, तण्हं खेपेति, खयापेतीति अत्थो.
गुह-संवरणे, गुहति, निग्गुहति.
कम्मे-गुहियति.
कारिते गुस्स दीघो, गूहेति, गूहयति, गूहापेति, गूहापयति.
कम्मे-गूहापीयति.
घट-चेतायं, घटति.
कम्मे-घटीयति.
कारिते-घटेति, घटयति, घटापेति, घटापयति.
तुद-ब्यधने, ब्यधनं विज्झनं, तुदति, वितुदति.
अस्स एत्ते-तुदेति, तुदेन्ति.
कम्मे-तुदीयति.
‘तवग्गवरणानं ये चवग्गबयञा’ति दस्स जत्तं. ‘वग्गलसेहि ते’ति यस्स पुब्बरूपत्तं, तुज्जति.
कारिते-तुदेति, तुदयति, तुदापेति, तुदापयति.
दिसी-उद्दिसने, उद्दिसनं सरूपतो कथनं. उद्दिसति, पातिमोक्खं उद्दिसन्ति [महाव. १५२], निद्दिसति, निद्दिसन्ति, अपदिसति, अपदिसन्ति.
कम्मे-उद्दिसीयति, उद्दिसीयन्ति.
कारिते-आचरियो सिस्सं पाळिधम्मं उद्दिसापेति, उद्दिसापयति, वाचेतीति अत्थो. पाठेसु पन सद्वयम्पि दिस्सति.
नुद-खिपने ¶ , नुदति, पनुदति, विनोदेति, पटिविनोदेति वा.
कम्मे-पनुदीयति, पनुज्जति.
कारिते-पनुदेति, पनुदयति, पनुदापेति, पनुदापयति.
पिस-संचुण्णे, पिसति.
कम्मे-पिसीयति.
कारिते-पिसेति, पिसयति, पिसापेति, पिसापयति.
फुस-सम्फस्से पत्तियञ्च, फुसति, फुसन्ति धीरा निब्बानं [ध. प. २३], वज्जं नं फुसेय्य [पारा. ४०९; चूळव. ३४४].
कम्मे-फुसीयति.
कारिते-फुसेति, फुसयति, फुसापेति, फुसापयति.
लिख-लेखने, लिखति, सल्लिखति, विलिखति.
कारिते-लिखेति, सल्लिखेति, विलिखेति.
वध-हिंसायं, वधति, वधेति.
कम्मे-वधीयति.
यम्हि धस्स झत्तं, यस्स पुब्बरूपं. ‘चतुत्थदुतियेस्वेसं ततियपठमा’ति झस्स ततियजत्तं, वज्झति, वज्झन्ति, वज्झरे. इमे सत्ता हञ्ञन्तु वा वज्झन्तु वा [म. नि. १.६०].
कारिते-वधेति, वधयति, वधापेति, वधापयति, सामिको पुरिसं मग्गं गमेति, गमयति, गमापेति, गमापयति इच्चादीनिपि इध वत्तब्बानि.
इति तुदादिगणो.
सवुद्धिकरूप
अथ ¶ सवुद्धिकरूपानि वुच्चन्ते.
अस-भुवि, आस-निवासे उपवेसने च, इसु-इच्छा, कन्तीसु, कमु-पदगमने, कुस-अक्कोसे, गमु-गतिम्हि, जरवयोहानिम्हि, जन-जनने, मर-पाणचागे, यमु-उपरमे, रुद-अस्सुविमोचने कन्दने च, रुह-जनने, लभ-लाभे, वच, वद-वियत्तियं वाचायं, विद-ञाणे, वस-निवासे, विसपवेसने, सद-गत्या’वसाने, हन-हिंसायं, हरहरणे.
त्याद्युप्पत्ति, कत्तरि लो, अस-भुवि, सत्तायन्ति अत्थो.
६२९. तस्स थो[क. ४९४; रू. ४९५, ५००; नी. ९८९, ९९१].
अत्थितो परस्सति, तूनं तस्स थो होति.
‘पररूपमयकारे ब्यञ्जने’ति सुत्तेन ब्यञ्जने परे धात्वन्तस्स पररूपत्तं, ‘चतुत्थदुतियेस्वेसं ततियपठमा’ति सुत्तेन पररूपस्स दुतियस्स पठमत्तं.
धनं मे अत्थि.
एत्थ च ‘‘अत्थि त्वं एतरहि, न त्वं नत्थि, अत्थि अहं एतरहि, नाहं नत्थि, पुत्ता मत्थि धना मत्थि [ध. प. ६२], अत्थि इमस्मिं काये केसा’’ति [खु. पा. ३.द्वितिंसाकार] आदीसु अत्थिसद्दो आख्यातपटिरूपको कत्तुवाचको निपातो.
‘‘अत्थीति खो कच्चायन अयमेको अन्तो, नत्थीति दुतियो अन्तो’’ति [सं. नि. २.१५] च ‘‘अत्थिपच्चयो, नत्थिपच्चयो’’ति [पट्ठा. १.१.पच्चयुद्देस] च एवमादीसु नामपटिरूपको. तथा नत्थिसद्दो.
तुम्हि-विपस्सिस्स ¶ च नमत्थु [दी. नि. ३.२८७], नमो ते बुद्ध वीरत्थु [सं. नि. १.९०], एत्थ च ‘‘धिरत्थुमं पूतिकाय’’न्ति आदीसु अत्थुसद्दो निपातो.
६३०. न्तमानन्तन्तियियुंस्वादिलोपो[क. ४९४-५; रू. ४९६; नी. १०१९; ‘न्तमानान्ति…’ (बहूसु)].
न्त, मान, अन्ति, अन्तु, इया, इयुंसु अत्थिस्स आदिलोपो होति.
सन्ति, सन्तु.
६३१. सिहीस्वट[क. ५०६; रू. ४९७; नी. ९९२].
अत्थिस्स अट होति सि, हीसु.
मनुस्सोसि [महाव. १२६], पुरिसोसि [महाव. १२६]. हिम्हि दीघो, त्वं पण्डितो आहि, भवाहीति अत्थो. तविभत्तीसु धात्वन्तस्स पररूपं, तुम्हे अत्थ, कच्चित्थ परिसुद्धा [पारा. २३३]. त्वादिम्हि-मा पमादत्थ [म. नि. १.८८, २१५], तुम्हे समग्गा अत्थ.
६३२. मिमानं वा म्हिम्हा च[क. ४९२; रू. ४९९; नी. ९८७; ‘सीहिस्वट’ (बहूसु)].
अत्थितो परेसं मि, मानं म्हि, म्हा होन्ति वा, अत्थिस्स च अट होति.
अहं पसन्नोम्हि, मयं पसन्नाम्ह.
त्वादिम्हि-अहं इमिना पुञ्ञेन अनागते पञ्ञवा अम्हि, मयं पञ्ञवन्तो अम्ह.
६३३. एसु स[क. ४९२; रू. ४९९; नी. ९८७].
एतेसु ¶ मि, मेसु अत्थिस्स सस्स सो होति. पररूपनिसेधनत्थमिदं सुत्तं.
अहं पण्डितो अस्मि, मयं पण्डिता अस्म.
त्वादिम्हि-अहं अनागते पञ्ञवा अस्मि, मयं पञ्ञवन्तो अस्म.
एय्यादिम्हि –
६३४. अत्थितेय्यादिछन्नं स सु ससि सथ संसाम[क. ५७१, ५१७; रू. ६२४, ४८८; नी. ८३०, ११०५; ‘अत्थितेय्यादिच्छन्नं ससुससथ सं साम’ (बहूसु)].
‘अत्थी’ति धातुनिद्देसो ति-कारो, अत्थितो परेसं एय्यादीनं छन्नं सादयो होन्ति.
एवमस्स वचनीयो [पारा. ४११], एवमस्सु वचनीया [पारा ४१८], त्वं अस्ससि, तुम्हे अस्सथ, अहं अस्सं, मयं अस्साम.
अस्सुनिपातोपि बहुं दिस्सति, तयस्सु धम्मा जहिता भवन्ति [खु. पा. ६.१०], केनस्सु तरती ओघं, केनस्सु तरति अण्णवं [सं. नि. १.२४६]. ‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचती’’ति [सं. नि. १.७१] एत्थ निग्गहीतम्हा संयोगादिलोपो.
६३५. आदिद्विन्नमियामियुं[क. ५१७; रू. ४८८; नी. ९९३; ‘…मिया इयुं’ (बहूसु)].
अत्थितो एय्यादीसु आदिम्हि द्विन्नं इया, इयुं होन्ति. ‘न्तमानन्तन्तियियुंसू…’तिआदिलोपो.
सो ¶ सिया, ते सियुं, एते द्वे निपातापि होन्ति. ‘‘वेदनाक्खन्धो सिया कुसलो, सिया अकुसलो, सिया अब्याकतो’’ति [विभ. १५२] आदीसु एकच्चोति अत्थो.
‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति [पट्ठा. १.१.३५-३८] आदीसु किन्नूति अत्थो.
‘‘द्वादसाकुसला सियु’’न्ति [अभिधम्मत्थसङ्गह २] आदीसु भवन्तीति अत्थो.
महावुत्तिना एय्युं, एय्यमिच्चेतेसं इयंसु, इयं होन्ति, आदिलोपो, सियंसु द्वे भिक्खू अभिधम्मे नानावादा [म. नि. ३.३५], एवंरूपो सियं अहं अनागतमद्धानं, एवंवेदनो सियं, एवंसञ्ञो सियं [म. नि. ३.२७४].
अज्जत्तनिम्हि –
६३६. ईआदो दीघो[क. ५१७; रू. ४८८; नी. १००१].
अत्थिस्स दीघो होति ईआदीसु.
सो आसि, ते आसुं, आसिंसु, त्वं आसि, तुम्हे आसित्थ, अहं आसिं. तत्रापासिं एवंवण्णो [दी. नि. १.२४५; म. नि. १.६८]. मयं आसिम्ह, आसिम्हा.
६३७. अआस्सादीसु[क. ५०७; रू. ५०१; नी. १०२०; चं. ५.४.७९; पा. २.४.५२].
अआदिपरोक्खायञ्च आआदिहिय्यत्तनियञ्च स्सादीसु भविस्सन्ति, कालातिपत्तीसु च अत्थिस्स भू होति. इदञ्च सुत्तं अत्थिस्स एतासं विभत्तीनम्पि साधारणकरणत्थं. रूपम्पि भूरूपमेव.
सो ¶ बभूव, ते बभूवु, सो अभवा, ते अभवू, सो भविस्सति, ते भविस्सन्ति, सो अभविस्सा, ते अभविस्संसु इच्चादि.
६३८. अत्यादिन्तेस्वत्थिस्स भू[क. ५१७; रू. ५००; नी. १०२०; चं. ५.४.७९; पा. २.४.५२].
त्यादिवज्जितेसु न्तवज्जितेसु च पच्चयेसु अत्थिस्स भू होति. एतेन त्यादि, त्वादि, एय्यादि, ईआदिसङ्खातासु चतूसु विभत्तीसु न्तपच्चये च अत्थिस्स भूआदेसो नत्थि, सेसासु चतूसु विभत्तीसु च न्तवज्जितेसु तब्बादीसु च अत्थिस्स भूआदेसो लब्भतीति वेदितब्बो.
आस-उपवेसने. गुरुं उपासति, पयिरुपासति, उपासन्ति, पयिरुपासन्ति.
कम्मे-उपासीयति, पयिरुपासीयति.
कारिते-माता पुत्तं गुरुं उपासेति, पयिरुपासेति, उपासयति, पयिरुपासयति.
ईआदिम्हि-उपासि, पयिरुपासि, उपासिंसु, पयिरुपासिंसु, उपासुं, पयिरुपासुं.
आस-निवासे.
६३९. गमयमिसासदिसानं वा च्छङ[क. ४७६, ५२२; रू. ४४२, ४७६; नी. ९५७, १०३५].
गमु, यमु, इसु, आस, दिसानं अन्तो ब्यञ्जनो ङानुबन्धो च्छो होति वा न्त, मान, त्यादीसु.
गच्छन्तो, नियच्छन्तो, इच्छन्तो, अच्छन्तो, दिच्छन्तोति इमिना त्यादीसु आसस्स च्छो, अच्छति, अच्छन्ति, सो अच्छि, ते अच्छिंसु.
इसु-एसनायं ¶ .
६४०. लहुस्सुपन्तस्स[क. ४८५; रू. ४३४; नी. ९७५; चं. ६.१.१०५-१०६ …पे… ७.३.७७-७८].
अन्तस्स समीपे पवत्ततीति उपन्तो, ब्यञ्जनन्तधातूनं पुब्बस्सरो ‘उपन्तो’ति वुच्चति, लहुभूतस्स उपन्तभूतस्स च इवण्णु’वण्णस्स ए, ओवुद्धी होन्ति.
इर-कम्पने, एरति, मोदति.
लहुस्साति किं? जीवति, धूपति, इक्खति, सुक्खति.
उपन्तस्साति किं? सिञ्चति, भुञ्जति, निग्गहीतागमेन ब्यवहितत्ता उपन्तो न होति.
इवण्णुवण्णस्सात्वेवं? पचति, वदति.
इमिना इस्स एवुद्धि होति, एसति, अन्वेसति, परियेसति.
अधिपुब्बो इसु-आयाचने, अज्झेसति.
कम्मे-एसीयति, परियेसीयति, अन्वेसीयति, अज्झेसीयति.
कारिते-एसेति, एसयति, एसापेति, एसापयति.
इसु-इच्छायं, च्छादेसो, इच्छति, इच्छन्ति, सम्पटिच्छति, सम्पटिच्छन्ति.
कम्मे-इच्छीयति.
कारिते-इच्छापेति, इच्छापयति, सम्पटिच्छापेति, सम्पटिच्छापयति.
कम्मे-इच्छापीयति, इच्छापयीयति, सो इच्छि, ते इच्छिंसु, इच्छिस्सति, इच्छिस्सन्ति.
कमु-विज्झने, गम्भीरेसु ठानेसु ञाणं कमति, न सत्थं कमति, न विसं कमति, न अग्गि कमति [अ. नि. ८.१], न विज्झतीति अत्थो.
कमु-पदगमने ¶ , पक्कमति, अपक्कमति, उपक्कमति, विक्कमति, अभिक्कमति, पटिक्कमति, अतिक्कमति, सङ्कमति, ओक्कमति.
६४१. नितो कमस्स[क. २०; रू. २७; नी. ५०].
निम्हा परस्स कमस्स कस्स खो होति. ‘आदिस्सा’ति सङ्केतत्ता कस्साति ञायति.
निक्खमति, निक्खमन्ति.
कारिते –
६४२. अस्सा णानुबन्धे[क. ४८३; रू. ५२७; नी. ९७३].
ब्यञ्जनन्तस्स धातुस्स आदिम्हि अ-कारस्स आवुद्धि होति णानुबन्धे पच्चये. ‘बहुल’न्ति अधिकतत्ता णापिम्हि आवुद्धि नत्थि.
पक्कामेति, पक्कामयति, निक्खामेति, निक्खामयति, निक्खमापेति, निक्खमापयति.
ईआदिम्हि महावुत्तिना आदिदीघो वा होति, सो पक्कमि, पक्कामि, इदं वत्वान पक्कामि, मद्दी सब्बङ्गसोभणा [जा. २.२२.१८५७], पक्कमुं, पक्कामुं, सम्मोदमाना पक्कामुं, अञ्ञमञ्ञं पियं वदा [जा. २.२२.१८६८], पक्कमिंसु, पक्कामिंसु, पक्कमंसु, पक्कामंसु, पक्कमिस्सति, पक्कमिस्सन्ति, पक्कमिस्सरे.
आपुब्बो कुस-अक्कोसे, लहुपन्तत्ता वुद्धि, अक्कोसति, अक्कोसन्ति. पपुब्बो आमन्तने, पक्कोसति, पक्कोसन्ति. विपुब्बो उच्चसद्दे, विक्कोसति, विक्कोसन्ति. पटिपुब्बो नीवारणे, पटिक्कोसति, पटिक्कोसन्ति.
ईआदिम्हि ¶ –
६४३. कुसरुहीस्सच्छि[क. ४९८; रू. ४८०; नी. १११४; ‘कुसरुहेहीस्स छि’ (बहूसु)].
कुसतो रुहतो च परस्स ईस्स च्छि होति.
अक्कोच्छि मं अवधि मं [ध. प. ३-४], इदञ्च रूपं कुध, कुपधातूहिपि साधेन्ति, एवं सति ‘‘अक्कोच्छि मे’’ति पाठो सिया. अक्कोसि, अक्कोसिंसु.
गमु गतिम्हि, कत्तरि लो, ‘ऊलस्से’ति लस्स एत्तं, गमेति, गमेन्ति. अवपुब्बो ञाणे, अवगमेति, अवगमेन्ति, अधिपुब्बो ञाणे लाभे च, अधिगमेति, अधिगमेन्ति. विपुब्बो विगमे, विगमेति, विगमेन्ति.
कम्मे-गमीयति, गमियति, गमिय्यति.
पुब्बरूपत्ते-गम्मति, गम्मन्ति, अधिगम्मति, अधिगम्मन्ति, अधिगम्मरे, अधिगम्मते, अधिगम्मन्ते, अधिगम्मरे.
कारिते वुद्धि नत्थि, गमेति, गमयति, गमापेति, गमापयति.
कम्मे-गमयीयति, गमयीयन्ति, गमापीयति, गमापीयन्ति.
हिय्यत्तनिम्हि-सो अगमा, गमा, ते अगमू, गमू, त्वं अगमो, अगम, अगमि, तुम्हे अगमुत्थ, अहं अगमिं, गमिं, मयं अगमम्हा, गमम्हा, अगमुम्हा, गमुम्हा, सो अगमत्थ, ते अगमत्थुं, त्वं अगमसे, तुम्हे अगमव्हं, अहं अगमं, मयं अगमम्हसे.
अज्झत्तनिम्हि ईआदीसु इकारागमो, सो अगमी, गमी.
रस्सत्ते-अगमि, गमि.
महावुत्तिना ¶ आकारेन सह सागमो, सो अगमासि, गामं अगमासि, नगरं अगमासि.
‘एय्याथस्से’इच्चादिना ईस्स त्थो, सो गामं अगमित्थो, गमित्थो, ते अगमुं, गमुं.
‘उंस्सिंस्वंसू’ति इंसु, अंसु, ते अगमिंसु, गमिंसु, अगमंसु, गमंसु, त्वं अगमो, गमो.
‘ओस्स अ इ त्थ त्थो’ ‘सी’ति सुत्तानि, त्वं अगम, गम, अगमि, गमि, अगमित्थ, गमित्थ, अगमित्थो, गमित्थो, अगमासि, गमासि, तुम्हे अगमित्थ.
‘म्हात्थानमुउ’इति उत्तं, तुम्हे अगमुत्थ, गमुत्थ, अहं अगमिं, गमिं, अगमासिं, गमासिं, मयं अगमिम्हा, गमिम्हा.
रस्सत्ते-अगमिम्ह, गमिम्ह, अगमुम्हा, गमुम्हा, अगमुम्ह, गमुम्ह, अगमासिम्हा, गमासिम्हा, अगमासिम्ह, गमासिम्ह.
परछक्के-सो अगमा, गमा.
रस्सत्ते-अगम, गम.
‘एय्याथस्से’इच्चादिना त्थत्ते-सो अगमित्थ, गमित्थ, ते अगमू, गमू.
रस्सत्ते-अगमु, गमु, त्वं अगमिसे, गमिसे, तुम्हे अगमिव्हं, गमिव्हं, अहं अगम, गम, अगमं, गमं वा, अगमिम्हे, गमिम्हे.
कम्मे-अगमीयि, अगम्मि, अगमीयित्थो, अगम्मित्थो, अगमीयुं, गमीयुं, अगमीयिंसु, गमीयिंसु, अगम्मुं, गम्मुं, अगम्मिंसु, गम्मिंसु.
परछक्के-अगमीयित्थ, गमीयित्थ, अगम्मित्थ, गम्मित्थ.
कारिते-अगमापयि, गमापयि, अगमापेसि, गमापेसि, अगमापयुं, गमापयुं, अगमापयिंसु, गमापयिंसु.
६४४. गमिस्स[क. ५१७; रू. ४८८; नी. ११०५].
आआदिम्हि ¶ ईआदिम्हि च गमिस्स मस्स आ होति. सरलोपो.
सो अगा, ते अगू, त्वं अगो, तुम्हे अगुत्थ, अहं अगं, मयं अगुम्हा.
ईआदिम्हि ईसरलोपो, अगा देवान सन्तिके [जा. १.१४.२०५], वायसो अनुपरियगा [सु. नि. ४४९].
आपुब्बो आगमने, अनव्हितो ततो आगा [जा. १.५.२१], सोपा’गा समितिं वनं [दी. नि. २.३३५].
अधिपुब्बो पटिलाभे, अज्झगा अमतं सन्तिं [वि. व. ८४६], तण्हानं खयमज्झगा [ध. प. १५४].
अतिपुब्बो उपाधिपुब्बो च तितिक्कमे, नक्खत्तं पटिमानेन्तं, अत्थो बालं उपज्झगा [जा. १.१.४९]. खणो वे मा उपज्झगा.
एतानि ओ, अवचनानं लोपे सति तुम्ह’म्हयोगेपि लभन्ति, अगुं, अगिंसु, अगंसु. समन्ता विज्जुता आगुं [जा. २.२२.२२६४], तेपा’गुंसमितिं वनं [(गवेसितब्बं)], विसेसं अज्झगंसुते [दी. नि. २.३५४], असेसं परिनिब्बन्ति, असेसं दुक्खमज्झगुं [इतिवु. ९३], सब्बं दुक्खं उपज्झगुं [पटि. म. १.२३६; म. नि. ३.२७१]. अज्झगो, अज्झग, अज्झगि, अज्झगुत्थ, अज्झगिं, अज्झगिम्हा, अज्झगुम्हा, अगा, आगा, अन्वगा, अज्झगा, उपज्झगा, अगू, आगू. आगू देवा यसस्सिनो [दी. नि. २.३४०], चित्तस्स एकधम्मस्स, सब्बेव वसमन्वगू [सं. नि. १.६१]. चेता हनिंसु वेदब्बं, सब्बे ते ब्यसनमज्झगू [जा. १.१.४८].
परोक्खायं ¶ आदिस्स द्वित्तं, ‘कवग्गहानं चवग्गजा’ति पुब्बस्स चवग्गो. सो जगम, महावुत्तिना उपन्तस्स दीघो, क्वचि अस्स इत्तं, ‘‘राजा दुदीपो जगामि मग्ग’’न्ति [जा. २.२२.९११; ‘राजा दुदीपोपि जगाम सग्गं’] पाळि. सो जगाम, ते जगामु, त्वं जगमे.
ब्यञ्जनादिम्हि इकारागमो, तुम्हे जगमित्थ, अहं जगमं, मयं जगमिम्ह, सो जगमित्थ, ते जगमिरे, त्वं जगमित्थो, तुम्हे जगमिव्हो, अहं जगमिं, मयं जगमिम्हे.
स्सत्यादिम्हि-गमिस्सति, गमिस्सन्ति, गमिस्सरे.
परछक्के-सो गमिस्सते, ते गमिस्सन्ते, गमिस्सरे, त्वं गमिस्ससे, तुम्हे गमिस्सव्हे, अहं गमिस्सं, मयं गमिस्साम्हे.
स्सादिम्हि-सो अगमिस्सा, गमिस्सा.
‘आईऊम्हास्सास्साम्हानं वा’ति स्सा, स्साम्हानं रस्सो, अगमिस्स, गमिस्स, ते अगमिस्संसु, गमिस्संसु, त्वं अगमिस्से, गमिस्से.
‘एय्याथस्से’ इच्चादिना स्सेस्स अत्तं, त्वं अगमिस्स, गमिस्स, तुम्हे अगमिस्सथ, गमिस्सथ, अहं अगमिस्सं, गमिस्सं, मयं अगमिस्साम्हा, गमिस्साम्हा, अगमिस्साम्ह, गमिस्साम्ह.
‘गम वद दानं घम्मवज्जदज्जा’ति सब्बविभत्तीसु गमिस्स घम्मो, घम्मति, घम्मन्ति.
कम्मे-घम्मीयति, घम्मीयन्ति.
महावुत्तिना गग्घादेसो वा, त्वं येन येनेव गग्घसि, फासुंयेव गग्घसि [अ. नि. ८.६३].
‘गमयमिसासदिसानं ¶ वाच्छङ’ इति सुत्तेन सब्बविभत्तीसु गमिस्स मस्स च्छो, गच्छति, गच्छन्ति, गच्छरे.
कम्मे-गच्छीयति, गच्छीयन्ति, गच्छिय्यति, गच्छिय्यन्ति, गच्छिय्यरे.
कारिते-गच्छापेति, गच्छापयति. गच्छतु, गच्छन्तु, गच्छेय्य, गच्छेय्युं.
‘एय्युंस्सुं’इति उंत्तं, गच्छुं.
‘एय्येय्यासेय्यंनं टे’इति सुत्तेन एय्य, एय्यासि, एय्यंविभत्तीनं एत्तं, सो गच्छे, त्वं गच्छे, अहं गच्छे.
‘एय्याथस्से’ इच्चादिना एय्याथस्स ओत्तं, तुम्हे गच्छेय्याथो.
आआदिम्हि-अगच्छा, गच्छा, अगच्छ, गच्छ वा.
ईआदिम्हि-अगच्छि, गच्छि, अगच्छुं, गच्छुं, अगच्छिंसु, गच्छिंसु.
६४५. डंसस्स च ञ्छङ[क. ५१७; रू. ४८८; नी. ११०५; ‘छङ’ (बहूसु)].
आआदीसु ईआदीसु च डंसस्स च अन्तो ब्यञ्जनो ञ्छङ होति.
सो अगञ्छा, गञ्छा. तथा अगञ्छू, गच्छू.
ईआदिम्हि-सो अगञ्छि, गञ्छि.
तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो [सु. नि. ९८५]. खिप्पमेव उपागञ्छि, यत्थ सम्मति तेमियो [जा. २.२२.७३]. ते अगञ्छुं, गञ्छुं.
स्सत्यादिम्हि-गच्छिस्सति, गच्छिस्सन्ति, गच्छिस्सरे.
६४६. लभ वस छिद गम भिद रुदानं च्छङ[क. ४८१; रू. ५२४; नी. ९६६, ९६८].
स्सेन ¶ सह एतेसं च्छङ होति वा स्सयुत्तासु विभत्तीसु, सुत्तविभत्तेन सुसस्स च, ‘‘नदीव अवसुच्छती’’ति [जा. २.२२.२१४०] पाळि.
लच्छति, लभिस्सति, अलच्छा, अलभिस्सा, वच्छति, वसिस्सति, अवच्छा, अवसिस्सा, छेच्छति, छिन्दिस्सति, अच्छेच्छा, अच्छिन्दिस्सा, भेच्छति, भिन्दिस्सति, अभेच्छा, अभिन्दिस्सा, रुच्छति, रोदिस्सति, अरुच्छा, अरोदिस्साति.
इमिना स्सयुत्तासु द्वीसु विभत्तीसु स्सेन सह गमिस्स मस्स च्छो, गच्छति, गच्छिस्सति, गच्छन्ति, गच्छिस्सन्ति, अहं गच्छं, गच्छिस्सं.
अत्रिमा पाळी-गच्छं पारं समुद्दस्स, कस्सं पुरिसकारियं [जा. २.२२.१३१], तस्साहं सन्तिकं गच्छं, सो मे सत्था भविस्सति, सब्बानि अभिसम्भोस्सं, गच्छञ्ञेव रथेसभ [जा. २.२२.१८३२], वेधब्यं कटुकं लोके, गच्छञ्ञेव रथेसभ [जा. २.२२.१८३५].
स्सादिम्हि-अगच्छा, अगच्छिस्सा, अगच्छंसु, अगच्छिस्संसु.
जर-वयोहानिम्हि –
६४७. जरसदानमीम वा[क. ५०५, ६०९; रू. ४८२, ४८४; नी. १०१८, १२१३].
जर, सदानं सरम्हा ईमआगमो होति वाति ईमआगमो.
जीरति, जीरन्ति.
कारिते-जीरापेति, जीरापयति.
६४८. जरमरानमियङ[क. ५०५; रू. ४८२; नी. १०१८; ‘…मीयङ’ (बहूसु)].
एतेसं ¶ इयङ होति वा न्त, मान, त्यादीसु.
जियति, जियन्ति.
दीघत्ते-जीयति, जीयन्ति.
द्वित्ते-जिय्यति, जिय्यन्ति.
कारिते-जियापेति, जियापयति.
जनी-पातुभावे, महावुत्तिना सब्बविभत्तीसु नस्स यादेसो आदिदीघो च, जायति, उपजायति, विजायति, जायन्ति, जायरे, पजायन्ति, पजायरे, उपजायन्ति, उपजायरे.
कारिते वुद्धि नत्थि, जनेति, जनेन्ति, जनयति, जनयन्ति.
कम्मे-जनीयति, जनीयन्ति, जायतु, जायन्तु, जायेय्य, जायेय्युं.
कारिते-जनेय्य, जनेय्युं, जनयेय्य, जनयेय्युं.
ईआदिम्हि-अजायि, अजायिंसु, विजायि, विजायिंसु, अजनि, जनि वा.
कारिते-अजनेसि, जनेसि, अजनयि, जनयि, अजनेसुं, जनेसुं, अजनयुं, जनयुं, अजनयिंसु, जनयिंसु.
स्सत्यादिम्हि-जायिस्सति, विजायिस्सति.
स्सादिम्हि-अजायिस्सा, जायिस्सा.
डंस-डंसने, डंसति, डंसन्ति.
कारिते-डंसेति, डंसयति, डंसापेति, डंसापयति.
आ ¶ , ईआदीसु ‘डंसस्स च ञ्छङ’ इति सुत्तं, निग्गहीतलोपो, अडञ्छा, डञ्छा, अडञ्छि, डञ्छि.
दह-दाहे, दहति, दहन्ति.
कम्मे यम्हि ‘हस्स विपल्लासो’ति पुब्बापरविपल्लासो, अग्गिना गामो दय्हति, दय्हन्ति.
कारिते-दाहेति, दाहयति, दहापेति, दहापयति.
६४९. दहस्स दस्स डो[क. २०; रू. २७; नी. ५०; ‘…दसददक्खा’ (बहूसु)].
दहधातुस्स दस्स डो होति वा.
डहति, डहन्ति.
दिस-पेक्खने, त्याद्युप्पत्ति, कत्तरि लो.
६५०. दिसस्स पस्सदस्सदसददक्खा[क. ४७१; रू. ४८३; नी. ९५१].
दिसधातुस्स पस्स च दस्स च दस च द च दक्ख चाति एते आदेसा होन्ति वा.
विपस्सना, विपस्सी भगवा, सुदस्सी, पियदस्सी, अत्थदस्सी, धम्मदस्सी, सुदस्सं वज्जमञ्ञेसं [ध. प. २५२], सुदस्सननगरं, महासुदस्सनो नाम राजा [दी. नि. २.२४२].
दसादेसे-चतुसच्चद्दसो नाथो [विभ. अट्ठ. सुत्तन्तभाजनीयवण्णना], दुद्दसो धम्मो [महाव. ७; दी. नि. २.६४], अत्तनो पन दुद्दसं [ध. प. २५२], सो वे भिक्खु धम्मदसोति वुच्चति [गवेसितब्बं]. पस्स धम्मं दुराजानं, सम्मुळ्हेत्थ अविद्दसू. दट्ठब्बं, दट्ठा, दट्ठुन्ति.
इमिना सुत्तेन दिसस्स सब्बविभत्तीसु यथारहं पस्स, दस्स, दक्खादेसा होन्ति, आ, ईआदीसु दस, दादेसा होन्ति, ‘‘दिस्सति, दिस्सन्ती’’ति रूपानि पन यस्स पुब्बरूपत्तेन इध ¶ कम्मे सिज्झन्ति, दिवादिगणे कत्तरि सिज्झन्ति. महावुत्तिना अद्दस्स, दिस्सादेसापि होन्ति. अत्रिमा पाळी-यं वासवं अद्दस्सामं [जा. १.६.११२; ‘अद्दसाम’], ये मयं भगवन्तं अद्दस्साम [गवेसितब्बं], अपि मे मातरं अदस्सथ [म. नि. २.३५६], दिस्सन्ति बाला अब्यत्ता [महाव. ८२], मयि इमे धम्मा सन्दिस्सन्ति, अहञ्च इमेसु धम्मेसु सन्दिस्सामि [म. नि. ३.२५३], निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरेति [बु. वं. २.८२], तस्मा त्यादीसुपि ‘‘अदस्सति, अदस्सन्ति, अदस्ससि, अदस्सथ, अदस्सामि, अद्दस्सामा’’ति युज्जन्ति.
कारिते णिम्हि दस्सादेसो, दस्सेति, दस्सयति, निदस्सेति, निदस्सयति, सन्दस्सेति, सन्दस्सयति.
कम्मे-दस्सीयति, दस्सीयन्ति, निदस्सीयति, निदस्सीयन्ति, सन्दस्सीयति, सन्दस्सीयन्ति, दक्खति, दक्खन्ति.
कम्मे-दक्खीयति, दक्खीयन्ति.
‘गमयमिसासदिसानं च्छङ’ इति च्छादेसे- दिच्छति, दिच्छन्ति इच्चादि.
पस्सति, पस्सन्ति, दक्खति, दक्खन्ति, पस्सीयति, पस्सीयन्ति, दक्खीयति, दक्खीयन्ति.
यस्स पुब्बरूपत्ते-दिस्सति, दिस्सन्ति, दिस्सते, दिस्सन्ते, उद्दिस्सते, उद्दिस्सन्ते, निद्दिस्सते, निद्दिस्सन्ते, अपदिस्सते, अपदिस्सन्ते.
कारिते-पस्सापेति, पस्सापयति, दक्खापेति, दक्खापयति.
कम्मे-पस्सापीयति, दस्सीयति, निदस्सीयति, सन्दस्सीयति, दक्खापीयति.
पस्सतु ¶ , पस्सन्तु, दक्खतु, दक्खन्तु, पस्सेय्य, पस्सेय्युं, दक्खेय्य, दक्खेय्युं.
एय्यामस्स एमु च अन्तस्स उ च होन्ति. ‘‘कत्थ पस्सेमु खत्तियं [जा. २.२.१९४७], दक्खेमु ते निवेसन’’न्ति [जा. १.१५.२५४ (…निवेसनानि)] पाळि. पस्सेय्याम, पस्सेय्यामु, दक्खेय्याम, दक्खेय्यामु.
आआदिम्हि-अपस्सा, अदक्खा.
दस, दादेसेसु दकारस्स द्वित्तं, अद्दसा खो भगवा [महाव. ९; दी. नि. २.६९; सं. नि. १.१५९], अद्दसा खो आयस्मा आनन्दो [म. नि. १.३६४].
रस्सत्ते-तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनि [जा. १.१६.१४८]. ते अद्दसू. रस्सत्ते-अद्दसु, आमन्तयस्सु वो पुत्ते, मा ते मातरमद्दसु [जातके ‘‘आमन्तयस्सु ते पुत्ते, मा ते मातर मद्दसुं’’].
दादेसे-सो अद्दा.
रस्सत्ते-अद्द. यायमानो महाराजा, अद्दा सीदन्तरे नगे [जा. २.२२.२१०५]. यो दुक्खं सुखतो अद्द, दुक्खमद्दक्खि सल्लतो [दी. नि. २.३६८].
ईआदिम्हि-अपस्सि, पस्सि, अपस्सी, पस्सी, अपस्सिंसु, पस्सिंसु, अपस्सि, पस्सि, अपस्सित्थ, पस्सित्थ, अपस्सिं, पस्सिं, अपस्सिम्हा, पस्सिम्हा.
दस्सादेसे-अद्दस्सि, अद्दस्सुं, अद्दस्सिंसु, अद्दस्संसु, अद्दस्सि, अद्दस्सित्थ, अद्दस्सिं, अद्दस्सिम्हा.
दक्खादेसे-अदक्खि, दक्खि इच्चादि.
दसादेसे गाथासु-अद्दसि, अद्दसुं, अद्दसिंसु, अद्दसंसु.
परछक्के-अद्दसा ¶ , अद्दसू, अहं अद्दसं, मयं अद्दस्सिम्हे. अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि [जा. १.८.३९].
क्वचि सागमे आकारागमो, सो अद्दसासि, ते अद्दसासुं, अहं अद्दसासिं, मयं अदसासिम्ह. यं अद्दसासिं सम्बुद्धं, देसेन्तं धम्ममुत्तमं [थेरगा. २८७]. अथद्दसासिं सम्बुद्धं, सत्थारमकुतोभयं [थेरगा. ९१२].
महावुत्तिना इंस्स इम्हि होति, पथे अद्दसासिम्हि भोजपुत्ते [जा. २.१७.१४६].
स्सत्यादिम्हि-पस्सिस्सति, पस्सिस्सन्ति.
दक्खादेसे‘दक्ख सक्ख हेहि’इच्चादिना स्सस्सलोपो, दक्खति, दक्खन्ति, दक्खिति, दक्खिन्ति, दक्खिस्सति, दक्खिस्सन्ति.
स्सादिम्हि-अपस्सिस्सा, अदक्खिस्सा इच्चादि.
मर-पाणचागे, मरति, मरन्ति.
‘जरमरानमियङ’इति इयादेसो, मियति, मियन्ति, अम्हं दहरा न मिय्यरे [जा. १.१०.९७].
कारिते ‘अस्सा णानुबन्धे’ति आवुद्धि, मारेति, मारेन्ति, मारयति, मारयन्ति, मारापेति, मारापेन्ति, मारापयति, मारापयन्ति.
यमु-उपरमे, यमति, यमन्ति. परे च न विजानन्ति, मयमेत्थ यमामसे. एत्थ च ‘यमामसे’ति विरमामसे, मरणं गच्छामसेति अत्थो.
संपुब्बो संयमे, संयमति, संयमन्ति.
निग्गहीतस्स ञादेसे-सञ्ञमति, सञ्ञमन्ति.
निपुब्बो ¶ नियमे, नियमति, नियमन्ति.
‘गमयमिसासदिसानं वा च्छङ’इति मस्स च्छादेसो, नियच्छति, नियच्छन्ति.
कम्मे-नियमीयति, नियमीयन्ति.
पुब्बरूपे-नियम्मति, नियम्मन्ति.
कारिते-नियामेति, नियामयति.
णापिम्हि न वुद्धि, नियमापेति, नियमापयति, ववत्थपेतीति अत्थो.
रुद-अस्सुविमोचने, रोदति, रोदन्ति.
स्सत्यादिम्हि-‘लभवसछिदगमभिदानं च्छङ’इति स्सेन सह दस्स च्छादेसो, सा नून कपणा अम्मा, चिररत्ताय रुच्छति [जा. २.२२.२१३६]. कोञ्जी समुद्दतीरेव, कपणा नून रुच्छति [जा. २.२१.११३]. सा नून कपणा अम्मा, चिरं रुच्छति अस्समे [जा. २.२२.२१३८], कं न्व’ज्ज छाता तसिता, उपरुच्छन्ति दारका [जा. २.२२.२१५३]. रोदिस्सति, रोदिस्सन्ति, रुच्छति, रुच्छन्ति.
स्सादीसु-अरुच्छा, अरुच्छंसु, अरोदिस्सा, अरोदिस्संसु.
रुह-पापुणने, रुहति, रुहन्ति, आरुहति, आरुहन्ति, आरोहति, आरोहन्ति, अभिरुहति, अभिरुहन्ति, ओरुहति, ओरुहन्ति, ओरोहति, ओरोहन्ति.
कम्मे-आरोहीयति.
‘हस्स विपल्लासो’ति ह, यानं विपरियायो, आरुय्हति, ओरुय्हति.
ईआदिम्हि-रुहि, आरुहि, ओरुहि.
‘कुसरुहिस्स च्छी’ति सुत्तं, अभिरुच्छि, अभिरुहि वा.
लभ-लाभे ¶ , लभति, लभन्ति.
यस्स पुब्बरूपत्ते ‘चतुत्थदुतियेस्वेसं ततियपठमा’ति संयोगादिस्स चतुत्थस्स ततियत्तं, लब्भति, लब्भन्ति, लब्भरे.
ईआदिम्हि-अलभि, अलभिंसु.
६५१. लभा इंईनं थंथा वा[क. ४९७; रू. ४७७; नी. १०१३].
लभम्हा परेसं इं, ईनं कमेन थं, था होन्ति वा, धात्वन्तस्स पररूपत्तं, संयोगादिस्स दुतियस्स पठमत्तं.
अहं अलत्थं, अलभिं वा, सो अलत्थ, अलभि वा.
महावुत्तिना उंस्स थुं, थंसु होन्ति, म्हास्स च थम्हा, थुंम्हा होन्ति, ते भगवतो सन्तिके पब्बज्जञ्च उपसम्पदञ्च अलत्थुं [दी. नि. २.७७], सतिं पच्चलत्थुं, विपरीतसञ्ञं पच्चलत्थुं, ते सतिं पच्चलत्थंसु, अगमम्हा खो तव गेहं, तत्थ नेव दानं अलत्थम्हा [म. नि. २.३०० (थोकं विसदिसं)], अक्कोसमेव अलत्थम्हा, मयञ्च अलत्थम्हा सवनाय, अलत्थुम्हा वा. धात्वन्तस्स च्छो च. तदाहं पापिकं दिट्ठिं, पटिलच्छिं अयोनिसो [जा. १.१६.२०४].
स्सत्यादिम्हि-‘लभवस छिद गम भिद रुदानं च्छङ’इति सुत्तेन स्सेन सह धात्वन्तस्स च्छादेसो, लच्छति, लभिस्सति, लच्छन्ति, लभिस्सन्ति, लच्छसि, लभिस्ससि, लच्छथ, लभिस्सथ, लच्छामि, लभिस्सामि, लच्छाम, लभिस्साम. लच्छाम पुत्ते जीवन्ता, अरोगा च भवामसे [जा. २.२२.२२६०].
स्सादिम्हि-अलच्छा, अलभिस्सा, अलच्छंसु, अलभिस्संसु.
वच-वियत्तियं वाचायं, वचति, वचन्ति.
कम्मे-वचीयति, वचीयन्ति.
यस्स ¶ पुब्बरूपत्ते ‘अस्सू’ति सुत्तेन आदिम्हि अकारस्स उत्तं, वुच्चति, वुच्चन्ति, वुच्चरे, वुच्चते, वुच्चन्ते, वुच्चरे.
कारिते-वाचेति, वाचेन्ति, वाचयति, वाचयन्ति, वाचापेति, वाचापेन्ति, वाचापयति, वाचापयन्ति.
ईआदिम्हि-अवचि, वचि.
महावुत्तिना आकारेन सह सागमो, अवचासि, वचासि, अवचुं, वचुं, अवचिंसु, वचिंसु, त्वं अवचो, अवच, अवचि, अवचासि, अवचित्थ, अवचित्थो, तुम्हे अवचित्थ.
‘म्हाथानमुञ’इति सुत्तं, तुम्हे अवचुत्थ, वचुत्थ, अहं अवचिं, वचिं, अवचासिं, वचासिं, मयं अवचिम्हा, वचिम्हा, अवचिम्ह, वचिम्ह वा, मयं अवचुम्हा, वचुम्हा, सो अवचा, वचा.
रस्सत्ते-अवच, अवचित्थ, वचित्थ वा, अहं अवचं, अवच, वच वा, मयं अवचिम्हे, वचिम्हे.
६५२. ईआदो वचस्सोम[क. ४७७; रू. ४७९; नी. ९५८; चं. ६.२.६९; पा. ७.४.२०].
ईआदीसु वचस्स मानुबन्धो ओ होति.
सो अवोचि, ते अवोचुं, अवोचिंसु, त्वं अवोचि, तुम्हे अवोचुत्थ, अहं अवोचिं, मयं अवोचुम्हा, सो अवोच, रस्सो, भगवा एतदवोच [उदा. २०].
स्सत्यादिम्हि –
६५३. वचभुजमुचविसानं क्खङ[क. ४८१; रू. ५२४; नी. ९६३; ‘भुज मुच वच विसानं क्खङ (बहूसु)].
स्सेन सह वचादीनं अन्तो ब्यञ्जनो क्खङ होति वा स्सयुत्तासु विभत्तीसु.
वक्खति ¶ , वचिस्सति, वक्खन्ति, वक्खरे, वचिस्सन्ति, वचिस्सरे, वक्खसि, वक्खथ, वक्खामि, वक्खाम, वक्खते, वक्खन्ते, वक्खसे, वक्खव्हे, अहं वक्खं, वचिस्सं, मयं वक्खाम्हे, वचिस्साम्हे.
‘स्सेना’ति अधिकारेन विना धात्वन्तस्स क्खादेसोपि लब्भति, वक्खिस्सति, वक्खिस्सन्ति.
स्सादिम्हि-अवक्खा, अवचिस्सा, अवक्खंसु, अवचिस्संसु.
वद-वियत्तियं वाचायं, वदति, वदन्ति, ओवदति, ओवदन्ति, वदसि, वदथ, वदामि, वदाम.
लस्स एत्ते-वदेति, वदेन्ति, वदेसि, वदेथ, वदेमि, वदेम.
कम्मे-वदीयति, वदिय्यति, ओवदीयति, ओवदिय्यति.
दस्स चवग्गत्ते यस्स पुब्बरूपत्तं, वज्जति, वज्जन्ति, ओवज्जति, ओवज्जन्ति.
कारिते-भेरिं वादेति, वादेन्ति, वादयति, वादयन्ति, गुरुं अभिवादेति, अभिवादेन्ति, अभिवादेसि, अभिवादेथ, अभिवादेमि, अभिवादेम.
महावुत्तिना अस्स इत्तं, अभिवादियामि, अभिवादियाम, अभिवादयामि, अभिवादयाम वा, अभिवन्दामि, अभिवन्दामाति अत्थो. वन्दन्तो हि ‘‘सुखी होतू’’ति अभिमङ्गलवचनं वदापेति नाम, तथावचनञ्च वन्दनीयस्स वत्तं.
णापिम्हि न वुद्धि, वदापेति, वदापयति.
‘गमवददानं घम्मवज्जदज्जा वा’ति वज्जादेसो, ‘ऊलस्से’ति लस्स एत्तं, वज्जेति, वज्जेन्ति.
कम्मे-वज्जीयति, वज्जीयन्ति.
कारिते-वज्जापेति, वज्जापयति.
एय्यादिम्हि-‘एय्येय्यासेय्यंनंटे’इति ¶ एय्यादीनं एकवचनानं एत्तं, वदे, वदेय्य, वज्जे, वज्जेय्य, वदेय्युं, वज्जेय्युं.
वज्जादेसे महावुत्तिना एय्यस्स आत्तं, एय्युमादीनं एय्यसद्दस्स लोपो, सो वज्जा, ते वज्जुं.
एय्यादीनं य्यासद्दस्स लोपो वा, त्वं वज्जासि, वज्जेसि, तुम्हे वज्जाथ, वज्जेथ, अहं वज्जामि, वज्जेमि, मयं वज्जाम, वज्जेम, अहं वज्जं, मयं वज्जाम्हे, वज्जेय्याम्हे.
अत्रिमा पाळी-वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना [जा. १.३.३३], अम्मं आरोग्यं वज्जासि, त्वञ्च तात सुखी भव [जा. २.२२.२१४८], अम्मं आरोग्यं वज्जाथ, अयं नो नेति ब्राह्मणो [जा. २.२२.२१७४] इच्चादि.
हिय्यत्तनियं-सो अवदा, वदा, अवज्जा, वज्जा, ते अवदू, वदू, अवज्जू, वज्जू.
अज्जत्तनियं-सो अवदि, वदि, अवज्जि, वज्जि, ते अवदुं, वदुं, अवज्जुं, वज्जुं, अवदिंसु, वदिंसु, अवज्जिंसु, वज्जिंसु.
स्सत्यादिम्हि-वदिस्सति, वज्जिस्सति.
स्सादिम्हि-अवदिस्सा, अवज्जिस्सा इच्चादि.
विद-ञाणे, विदति.
‘युवण्णानमियङउवङ सरे’ति सरम्हि इयादेसो, ते विदियन्ति.
कारिते-निवेदेति, पटिवेदेति, निवेदयति, पटिवेदयति, पटिवेदयामि वो भिक्खवे [म. नि. १.४१६], जानापेमीति अत्थो. वेदयामहं भन्ते, वेदयतीति मं सङ्घो धारेतूति [चूळव. अट्ठ. १०२] जानापेमि, पाकटं करोमीति वा अत्थो.
‘‘वेदियामहं ¶ भन्ते, वेदियतीति मं सङ्घो धारेतू’’तिपि [चूळव. अट्ठ. १०२] पाठो, तत्थ अपच्चये परे इयादेसो युज्जति.
एय्यादिम्हि-विदेय्य, विदियेय्य, विदेय्युं, विदियेय्युं.
ईआदिम्हि-पच्चयानं खयं अवेदि, ते विदुं, विदिंसु.
कारिते-निवेदेसि, निवेदयि, पटिवेदेसि, पटिवेदयि, निवेदयुं, निवेदयिंसु, पटिवेदयुं, पटिवेदयिंसु.
स्सत्यादिम्हि-विदिस्सति, वेदिस्सति, परिसुद्धाति वेदिस्सामि [महाव. १३४] इच्चादि.
वस-निवासे, वसति, वसन्ति, निवसति, निवसन्ति.
कम्मे-अधि, आपुब्बो, तेन गामो अधिवसीयति, आवसीयति, अज्झावसीयति.
‘अस्सू’ति सुत्तेन अकारस्स उत्तं, वुस्सति, वुस्सन्ति, वुस्सरे, ‘‘भगवति ब्रह्मचरियं वुस्सती’’ति [म. नि. १.२५७] पाळि.
कारिते-वासेति, अधिवासेति, वासयति, अधिवासयति.
णापिम्हि वुद्धि नत्थि, वसापेति, वसापयति.
ईआदिम्हि-अवसि, वसि, अवसुं, वसुं, अवसिंसु, वसिंसु.
स्सत्यादीसु-‘लभ वस छिद गम भिद रुदानं च्छङ’इति स्सेन सह धात्वन्तस्स च्छादेसो, वच्छति, वसिस्सति, वच्छन्ति, वसिस्सन्ति, आयस्मतो निस्साय वच्छामि [महाव. ७७], न ते वच्छामि सन्तिके [जा. २.२२.१९३३], अवच्छा, अवसिस्सा, अवच्छंसु, अवसिस्संसु.
विस-पविसने, पविसति, पविसन्ति.
कम्मे-पविसीयति ¶ , पविसीयन्ति, पविसीयते, पविसीयन्ते.
यस्स पुब्बरूपत्ते-पविस्सति, पविस्सन्ति, पविस्सरे, पविस्सते, पविस्सन्ते, पविस्सरे.
कारिते-पवेसेति, पवेसयति.
कम्मे-पवेसीयति, पवेसीयन्ति.
ईआदिम्हि उपसग्गस्स दीघो वा, पाविसि.
महावुत्तिना धात्वन्तस्स क्खो होति, पावेक्खि पथविं चेच्चो [जा. १.१९.९८], सो पावेक्खि कासिराजा [जा. १.१५.२६६], सो तस्स गेहं पावेक्खि [जा. १.१५.३०३], पाविसुं, पाविसिंसु, पावेक्खिंसु.
स्सत्यादीसु ‘वच भुज मुच विसानं क्खङ’इति स्सेन सह धात्वन्तस्स क्खो, पवेक्खति, पविसिस्सति, पवेक्खन्ति, पविसिस्सन्ति, एस भिय्यो पवेक्खामि, वम्मिकं सतपोरिसं [जा. १.४.१००], पावेक्खा, पविसिस्सा, पावेक्खंसु, पविसिस्संसु.
सद-संसीदने, ‘जरसदानमीम वा’तिआदिसरम्हा ईमआगमो होति वा, सीदति, सीदन्ति, लाबूनि सीदन्ति, सिला प्लवन्ति [जा. १.१.७७], संसीदति, विसीदति, ओसीदति, अवसीदति.
निपुब्बो निसज्जायं, निसीदति, निसीदन्ति.
पपुब्बो पसादे, पसीदति, पसीदन्ति.
कारितेपि न वुद्धि आदेसन्तरत्ता, सीदेति, सीदयति, संसीदेति, संसीदयति, ओसीदेति, ओसीदयति, ओसीदापेति, ओसीदापयति, निसीदापेति, निसीदापयति.
पपुब्बम्हि ईम न होति, पिता पुत्तं बुद्धे पसादेति, पसादयति, पसादेन्ति, पसादयन्ति.
कम्मे-पसादीयति ¶ , पसादीयन्ति.
हन-हिंसा, गतीसु, हनति, हनन्ति.
‘क्वचि विकरणान’न्ति सुत्तेन लविकरणस्स लोपे हन्ति, फलं वे कदलिं हन्ति, सक्कारो कापुरिसं हन्ति [चूळव. ३३५], हन्ति कुद्धो पुथुज्जनो [अ. नि. ७.६४].
महावुत्तिना क्वचि धात्वन्तलोपो, विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वरं [जा. २.२२.२३७०], लुद्दका मिगं हन्ति, केवट्टा मच्छं हन्ति.
कम्मे-हनीयति, हनीयन्ति.
धात्वन्तस्स चवग्गत्ते यस्स पुब्बरूपत्तं, हञ्ञति, हञ्ञन्ति.
कारिते –
६५४. हनस्स घातो णानुबन्धे[क. ५९१; रू. ५४४; नी. ११९५].
हनस्स घातो होति णानुबन्धे पच्चये.
घातेति, घातयति, घातापेति, घातापयति.
कम्मे-घातीयति, घातापीयति.
ईआदिम्हि-अहनि, हनि, अहनिंसु, हनिंसु.
कम्मे-अहञ्ञि, हञ्ञि, अहञ्ञिंसु, हञ्ञिंसु.
स्सत्यादिम्हि –
६५५. हना जेखा[क. ४८१; रू. ५२४; नी. ९६७, ९६९? ‘…छखा’ (बहूसु) ‘छेखा’ (कत्थचि)].
हनम्हा परस्स स्सकारस्स जे, खादेसा होन्ति वा, महावुत्तिना धात्वन्तस्स पररूपत्तं.
हज्जेति ¶ , हनिस्सति, हज्जेन्ति, हज्जेसि, हज्जेथ, हज्जेमि, हनिस्सामि, हज्जेम, हनिस्साम.
खादेसे महावुत्तिना धात्वन्तस्स वग्गन्तत्तं, पटिहङ्खति, पटिहनिस्सति, पटिहङ्खन्ति, पटिहङ्खसि, पटिहङ्खामि, पटिहङ्खाम, पटिहनिस्साम.
हर-हरणे, हरति, हरन्ति.
कम्मे-हरीयति, हरीयन्ति.
कारिते-हारेति, हारयति.
णापिम्हि न वुद्धि, हरापेति, हरापयति.
कम्मे-हारीयति, हरापीयति.
आ, ईआदीसु –
आआदीसु ईआदीसु च हरस्स रकारस्स आ होति वा, सो अहा, अहरा.
ईआदिम्हि-सो अहासि, अजिनि मं अहासि मे [ध. प. ३-४], अत्तानं उपसंहासि, आसनं अभिहासि, सासने विहासि, विहासि पुरिसुत्तमो [गवेसितब्बं], धम्मं पयिरुदाहासि, अहरि, हरि, विहासुं, आहिंसु, विहिंसु वा, ‘‘मा मे ततो मूलफलं आहंसू’’ति [जा. २.१८.२२] पाळि, अहासुं, अहरुं, हरुं, अहरिंसु, हरिंसु, त्वं अहासि, अहरि, तुम्हे अहासित्थ, अहरित्थ, अहं अहासिं, अहरिं, विहासिं सासने रतो [अप. थेर १.२.८४], मयं अहासिम्हा, अहरिम्हा.
परछक्के अस्स त्थत्तं, सो अहासित्थ, अहरित्थ.
स्सत्यादीसु ¶ –
६५७. हरस्स चाहङ स्से[‘हास्स चाहङ स्सेन’ (बहूसु)].
स्सकारवतीसु विभत्तीसु स्सेन सह हरस्स च करस्स च रकारस्स आहङ होति वा.
इउ आगमे-हाहिति, खारिकाजञ्च हाहिति [जा. २.२२.१७५९]. हाहति वा, हरिस्सति, हाहिन्ति, हाहन्ति, हरिस्सन्ति, हाहसि, सुखं भिक्खु विहाहिसि [ध. प. ३७९]. हाहथ, हाहामि, हाहाम, हरिस्साम.
महावुत्तिना हरस्स धात्वन्तस्स लोपो च, ‘‘यो इमस्मिं धम्मविनये अप्पमत्तो विहस्सति [सं. नि. १.१८५], पुरक्खत्वा विहस्साम [थेरीगा. १२१], अहं उदकमाहिस्स’’न्ति [जा. २.२२.१९३१] पाळी.
स्सादिम्हि-अहाहा, अहरिस्सा, अहाहंसु, अहरिस्संसु.
आपुब्ब सीस-पत्थनायं, आसीसति, आसीसन्ति, पच्चासीसति, पच्चासीसन्ति.
६५८. आदिस्मा सरा[चं. ५.१.३; पा. ६.१.२].
आदिभूता सरम्हा परं पठमसद्दरूपं एकस्सरं द्वेरूपं होति, इमिना सरपुब्बानं धातुपदानं पदद्वित्ते आसीस, सीस इति रूपद्वयं भवति.
६५९. लोपोनादिब्यञ्जनस्स[चं. ६.२.११२; पा. ७.४.६०].
द्वित्ते अनादिभूतस्स एकस्स ब्यञ्जनस्स लोपो होतीति पुरिमे सीसरूपे सकारलोपो.
आसीसीसति ¶ , आसीसीसन्ति इच्चादि.
तथा ‘परोक्खायञ्चा’ति सुत्ते चसद्देन कमादीनं धातुपदानं पदद्वित्ते कते ‘लोपोनादिब्यञ्जनस्सा’ति पुरिमे पदरूपे अनादिब्यञ्जनलोपो, ‘कवग्गहानं चवग्गजा’ति सेसस्स कवग्गस्स चवग्गत्तं, ‘निग्गहीतञ्चा’ति निग्गहीतागमो, चङ्कमति, चङ्कमन्ति, चङ्कमतु, चङ्कमन्तु, चङ्कमेय्य, चङ्कमेय्युं इच्चादि.
कुच-सङ्कोचने, चङ्कोचति, चङ्कोचन्ति.
चल-चलने, चञ्चलति, चञ्चलन्ति.
महावुत्तिना निग्गहीतस्स पररूपत्ते जर-भिज्जने, जज्जरति जज्जरन्ति.
दळ-दित्तियं, दद्दल्लति, दद्दल्लन्ति.
मुह-वेचित्ते, मोमुहति, मोमुहन्ति, महावुत्तिना उस्स ओत्तं.
तथा रु-सद्दे, रोरुवति, रोरुवन्ति.
लुप-गिद्धे, लोलुप्पति, लोलुप्पन्ति इच्चादि.
पदद्वित्तं नाम पदत्थानं अतिसयतादीपनत्थं, विच्छायं पन पोनोपुञ्ञ, सम्भमादीसु च द्वित्ते अनादिब्यञ्जनलोपो नत्थि, गामो गामो रमणीयो. तथा क्वचि अतिसयदीपनेपि, रूपरूपं, दुक्खदुक्खं, अज्झत्तज्झत्तं, देवदेवो, मुनिमुनि, राजराजा, ब्रह्मब्रह्मा, वरवरो, अग्गअग्गो, जेट्ठजेट्ठो, सेट्ठसेट्ठो, पसत्थपसत्थो, उग्गतउग्गतो, उक्कट्ठुक्कट्ठो, ओमकोमको, दुब्बलदुब्बलो, अबलअबलो, महन्तमहन्तो इच्चादि.
भूवादिगणो निट्ठितो.
रुधादिगण
अथ ¶ रुधादिगणो वुच्चते.
‘कत्तरी’ति पदं वत्तते, तञ्च बहुलाधिकारा विकरणानं कत्तरि निबन्धं भाव, कम्मेसु अनिबन्धं विकप्पेन पवत्तिं दीपेति, तस्मा भाव, कम्मेसु च कारितरूपेसु च विकरणानं पवत्ति वेदितब्बा होतीति.
छिद, भिद, भुज, मुच, युज, रिच, रुध, लिप, विद, सिच, सुभ.
६६०. मञ्च रुधादीनं[क. ४४६; रू. ५०९; नी. ९२६; चं. १.१.९३; पा. ३.१.७८].
रुधादीहि क्रियत्थेहि कत्तरि लो होति, तेसञ्च रुधादीनं पुब्बन्तसरम्हा परं निग्गहीतं आगच्छति, मानुबन्धो पुब्बन्तदीपनत्थो, अकारो उच्चारणत्थो, चसद्देन रुध, सुभादीहि इ, ई, ए, ओपच्चये सङ्गण्हाति, निग्गहीतस्स वग्गन्तत्तं.
रुन्धति.
छिद-द्विधाकरणे, छिन्दति, छिन्दन्ति.
कम्मे क्यो, ‘तवग्गवरणानं ये चवग्गबयञा’ति यम्हि धात्वन्तस्स चवग्गत्तं, ‘वग्गलसेहि ते’ति यस्स पुब्बरूपत्तं. छिज्जति, छिज्जन्ति.
‘गरुपुब्बा रस्सा रे न्तेन्तीन’न्ति चतुन्नं न्ते, न्तीनं रेत्तं, छिन्दते, छिज्जते, छिज्जन्ते, छिज्जरे.
इमिना निग्गहीतागमो, छिन्दीयति, छिन्दीयन्ति, छिन्दीयते, छिन्दीयन्ते.
कारिते-छेदेति, छेदयति, छेदापेति, छेदापयति, छिन्देति, छिन्दयति, छिन्दापेति, छिन्दापयति.
ईआदिम्हि-अच्छिन्दि ¶ , छिन्दि, अच्छिन्दुं, छिन्दुं, अच्छिन्दिंसु, छिन्दिंसु.
महावुत्तिना धात्वन्तस्स च्छो पुब्बस्स द्वित्तञ्च, अच्छेच्छि तण्हं, विवत्तयि संयोजनं [इतिवु. ५३], ‘‘अच्छेज्जी’’तिपि दिवादिपाठो दिस्सति, अच्छेच्छुं वत भो रुक्खं [जा. २.२२.१७८८].
कम्मे-अच्छिज्जि, छिज्जि, अच्छिन्दियि, छिन्दियि.
कारिते-छेदेसि, कण्णनासञ्च छेदयि [जा. १.४.४९], छिन्देसि, छिन्दयि.
स्सत्यादिम्हि-‘लभवसछिदगमभिदरुदानं च्छङ’इति स्सेन सह धात्वन्तस्स च्छो, छेच्छति, छिन्दिस्सति, छेच्छन्ति, छिन्दिस्सन्ति, छेच्छसि, छेच्छत, छेच्छामि, छेच्छाम, छिन्दिस्साम.
स्सादिम्हि-अच्छेच्छा, अच्छिन्दिस्सा, अच्छेच्छंसु, अच्छिन्दिस्संसु.
भिद-विदारणे, भिन्दति, भिन्दन्ति.
कम्मे-भिज्जति, भिज्जन्ति, भिज्जरे, भिन्दियति, भिन्दियन्ति.
कारिते-भिक्खू भिक्खूहि भेदेति [महाव. १०७], भेदयति, भेदापेति, भेदापयति, भिन्देति, भिन्दयति, भिन्दापेति, भिन्दापयति.
कम्मे-भेदीयति, भेदापीयति.
ईआदिम्हि-अभिन्दि, भिन्दि, अभिन्दुं, भिन्दुं, अभिन्दिंसु, भिन्दिंसु.
कम्मे-अभिज्जि, भिज्जि, अभिन्दियि, भिन्दियि.
कारिते-अभेदेसि, भेदेसि, अभेदयि, भेदयि, भेदापेसि, भेदापयि.
स्सत्यादिम्हि-‘लभवस…’इच्चादिना ¶ स्सेन सह दस्स च्छो, भेच्छति, भिन्दिस्सति, भेच्छन्ति, भिन्दिस्सन्ति, भेच्छसि, भेच्छथ, भेच्छामि, भेच्छाम, भिन्दिस्साम, ‘‘तं ते पञ्ञाय भेच्छामी’’ति [सु. नि. ४४५] पाळि.
स्सादिम्हि-अच्छेच्छा, अच्छिन्दिस्साइच्चादि.
भुज-पालन, ब्यवहरणेसु, भुञ्जति, भुञ्जन्ति.
कम्मे-भुज्जति, भुज्जन्ति.
कारिते-भोजेति, भोजयति, भोजापेति, भोजापयति.
कम्मे-भोजीयति, भोजापीयति.
स्सत्यादिम्हि-‘वचभुजमुचविसानं क्खङ’इति स्सेन सह धात्वन्तस्स क्खो, आदिवुद्धि, भोक्खति, भुञ्जिस्सति, भोक्खन्ति, भोक्खसि, भोक्खथ, भोक्खामि, भोक्खाम, भुञ्जिस्साम.
स्सादिम्हि-अभोक्खा, अभुञ्जिस्सा, अभोक्खंसु, अभुञ्जिस्संसु इच्चादि.
मुच-मोचने, मुञ्चति, मुञ्चन्ति, मुञ्चरे.
कम्मे-मुच्चति, मुच्चन्ति, मुञ्चीयति, मुञ्चीयन्ति.
कारिते-मोचापेति, मोचापयति.
ईआदिम्हि-अमुञ्चि, मुञ्चि, अमुञ्चिंसु, मुञ्चिंसु.
कारिते-अमोचेसि, मोचेसि, अमोचयि, मोचयि, अमोचेसुं, मोचेसुं, अमोचयुं, मोचयुं, अमोचिंसु, मोचिंसु, अमोचयिंसु, मोचयिंसु.
स्सत्यादिम्हि-स्सेन सह चस्स क्खो, मोक्खति, मुञ्चिस्सति, मोक्खन्ति मारबन्धना [ध. प. ३७]. न मे समण मोक्खसि [सं. नि. १.१४०]. मोक्खथ, मोक्खामि, मोक्खाम, मुञ्चिस्साम.
स्सादिम्हि-अमोक्खा ¶ , मोक्खा, अमुञ्चिस्सा, मुञ्चिस्सा, अमोक्खंसु, मोक्खंसु, अमुञ्चिस्संसु, मुञ्चिस्संसु.
युज-योगे, युञ्जति बुद्धसासने, आरभतीति अत्थो, युञ्जन्ति, पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना [ध. प. २६]. युञ्जसि, युञ्जथ बुद्धसासने [सं. नि. १.१८५]. युञ्जामि, युञ्जाम.
कम्मे-युञ्जीयति, युञ्जीयन्ति.
कारिते-योजेति, पयोजेति, नियोजेति, उय्योजेति, योजयति, पयोजयति, नियोजयति, उय्योजयति.
कम्मे-योजीयति, पयोजीयति, नियोजीयति, उय्योजीयति.
रुध-आवरणे, रुन्धति, रुन्धिति, रुन्धीति, रुन्धेति, रुन्धोति, रुन्धन्ति, ओरुन्धति, अवरुन्धति, रुन्धापेति, रुन्धापयति, अवरोधेति, अवरोधयति, उपरोधेति, उपरोधयति, रोधापेति, रोधापयति.
कम्मे-अवरोधीयति इच्चादि.
लिप-लिम्पने, लिम्पति, लिम्पन्ति.
कम्मे-लिम्पीयति.
कारिते-लिम्पेति, लिम्पयति, लिम्पापेति, लिम्पापयति, लेपेति, लेपयति, लेपापेति, लेपापयति इच्चादि.
विद-पटिलाभे, विन्दति, विन्दन्ति.
कम्मे-विन्दीयति, विन्दीयन्ति.
कारिते-विन्देति, विन्दयति, विन्दापेति, विन्दापयहि.
ईआदिम्हि-अविन्दि ¶ , विन्दि, उदङ्गणे तत्थ पपं अविन्दुं [जा. १.१.२], अविन्दिंसु, विन्दिंसु इच्चादि.
सिच-सेचने, सिञ्चति, सिञ्चन्ति.
कम्मे-सिञ्चीयति, सिञ्चीयन्ति.
कारिते-सिञ्चेति, सिञ्चयति, सिञ्चापेति, सिञ्चापयति, सिञ्चेय्य वा सिञ्चापेय्य वा [पाचि. १४०] इच्चादि.
सुभ-सम्पहारे, यो नो गावोव सुम्भति [जा. २.२२.२१३२]. सुम्भन्ति, सुम्भसि, सुम्भथ, भूमिं सुम्भामि वेगसा [जा. १.५.५१], सुम्भाम, सुम्भिति, सुम्भीति, सुम्भेति, सुम्भोति इच्चादि.
गहधातुपि इध सङ्गहिता. गह-उपादाने. ‘मञ्च रुधादीन’न्ति निग्गहीतेन सह लपच्चयो.
६६१. णो निग्गहीतस्स[क. ४९०; रू. ५१८; नी. ९८२].
गहधातुम्हि आगतस्स निग्गहीतस्स णो होति. महावुत्तिना विकप्पेन लस्स दीघो.
गण्हाति, गण्हति वा, गण्हन्ति, गण्हसि, गण्हथ, गण्हामि, गण्हाम.
कम्मे-गण्हीयति, गण्हीयन्ति.
‘हस्स विपल्लासो’ति ह, यानं विपरियायो, गय्हति, गय्हन्ति, गय्हरे.
कारिते-गाहेति, गाहयति, गाहापेति, गाहापयति इच्चादि.
६६२. गहस्स घेप्पो[क. ४८९; रू. ५१९; नी. ९०१].
न्त, मान, त्यादीसु गहस्स घेप्पादेसो होति वा.
घेप्पति ¶ , घेप्पन्ति.
कम्मे-घेप्पीयति, घेप्पीयन्ति.
ईआदिम्हि-अगण्हि, गण्हि.
महावुत्तिना निग्गहीतलोपो, इञआगमस्स एत्तं, अग्गहेसि, पटिग्गहेसि, अनुग्गहेसि, अग्गण्हिंसु, गण्हिंसु. अग्गहेसुं, पटिग्गहेसुं, अनुग्गहेसुं.
स्सत्यादिम्हि-गण्हिस्सति, गहेस्सति, गण्हिस्सन्ति, गहेस्सन्ति इच्चादि.
रुधादिगणो निट्ठितो.
दिवादिगण
अथ दिवादिगणो वुच्चते.
इध धातूनं कमो अन्तक्खरवसेन वत्तब्बो सब्बसो सदिसरूपत्ता.
मुच, विच, युज, लुज, विज, गद, पद, मद, विद, इध, कुध, गिध, बुध, युध, विध, सिध, सुध मन, हन, कुप, दीप, लुप, वप, सुप, दिवु, सिवु, तस, तुस, दिस, दुस, सिस, सुस, दह, नह, मुह.
६६३. दिवादीहि यक[क. ४४७; रू. ५१०; नी. ९२८; चं. १.१.८७; पा. ३.१.६९].
दिवादीहि क्रियत्थेहि कत्तरि कानुबन्धो यपच्चयो होति.
दिब्बति.
मुच-मुत्तियं, यस्स पुब्बरूपत्तं, मुच्चति, विमुच्चति. अकम्मकत्ता सुद्धकम्मरूपं न लब्भति.
कारिते-मोचेति ¶ , मोचयति, मोचापेति, मोचापयति.
कम्मे-मोचीयति, मोचापीयति, मुच्चतु, दुक्खा मुच्चन्तु.
स्सत्यादिम्हि धात्वन्तस्स क्खो, मोक्खति, मोक्खन्ति.
विच-विवेके, विविच्चति, विविच्चन्ति.
कारिते-विवेचेति, विवेचयति, विवेचापेति, विवेचापयति.
कम्मे-विवेचीयति, विवेचापीयति इच्चादि.
युज-युत्तियं, युज्जति, युज्जन्ति.
लुज-विनासे, लुज्जति, लुज्जन्ति.
विज-भय, चलनेसु, संविज्जति, संविज्जन्ति.
कारिते-संवेजेति, संवेजयति, संवेजेन्ति, संवेजयन्ति इच्चादि.
गद-गज्जने, मेघो गज्जति, गज्जन्ति.
पद-गतिम्हि, उप्पज्जति, उप्पज्जन्ति, निपज्जति, विपज्जति, सम्पज्जति, आपज्जति, समापज्जति, पटिपज्जति.
कम्मे-तेन आपत्ति आपज्जति, झानं समापज्जति, मग्गो पटिपज्जति.
क्यम्हि परेपि यक होति, तेन आपत्ति आपज्जीयति. झानं समापज्जीयति, मग्गो पटिपज्जीयति.
कारिते-उप्पादेति, उप्पादयति, निप्फादेति, निप्फादयति. सम्पादेति, सम्पादयति, आपादेति, आपादयति, पटिपादेति, पटिपादयति, पटिपज्जापेति, पटिपज्जापयति.
कम्मे-उप्पादीयति, निप्फादीयति, सम्पादीयति, आपादीयति, पटिपादीयति.
उप्पज्जतु ¶ , उप्पज्जन्तु, उप्पज्जेय्य, उप्पज्जेय्युं, किन्ति नु खो सद्धिविहारिकस्स पत्तो उप्पज्जियेथ, चीवरं उप्पज्जियेथ, परिक्खारो उप्पज्जियेथाति [महाव. ६७] इमानि पन कत्तु, कम्मरूपानि.
ईआदिम्हि-उप्पज्जि, निपज्जि, विपज्जि, सम्पज्जि, आपज्जि, समापज्जि, पटिपज्जि.
६६४. क्वचि विकरणानं[क. ५१७; रू. ४८८; नी. ११०५].
विकरणानं क्वचि लोपो होति.
चक्खुं उदपादि, ञाणं उदपादि, विज्जा उदपादि, आलोको उदपादि [सं. नि. ५.१०८१] इच्चादि, उप्पज्जिंसु, निपज्जिंसु.
मद-उम्मादे, मज्जति, मज्जन्ति.
विद-सत्तायं, विज्जति, संविज्जति.
इध-समिद्धियं, इज्झति, समिज्झति.
कुध-कोपे, कुज्झति, कुज्झन्ति.
बुध-अवगमने, बुज्झति, सम्बुज्झति.
पटिपुब्बो निद्दक्खये विकसने च, पटिबुज्झति.
कम्मे-तेन धम्मो बुज्झति, धम्मा बुज्झन्ति, बुज्झरे, बुज्झीयति, बुज्झीयन्ति.
कारिते-बोधेति, बोधयति, बोधापेति, बोधापयति, बुज्झापेति, बुज्झापयति.
युध-सम्पहारे, मल्लो मल्लेन सद्धिं युज्झति, द्वे सेना युज्झन्ति, द्वे मेण्डा युज्झन्ति, द्वे उसभा युज्झन्ति, द्वे हत्थिनो युज्झन्ति, द्वे कुक्कुटा युज्झन्ति.
कम्मे-युज्झीयति, युज्झीयन्ति.
कारिते-योधेति ¶ , योधयति, युज्झापेति, युज्झापयति, ‘‘योधेथ मारं पञ्ञावुधेना’’ति [ध. प. ४०] पाळि.
विध-ताळने, सरेन मिगं विज्झति, धम्मं पटिविज्झति, पटिविज्झन्ति.
कम्मे कत्तुसदिसम्पि रूपं होति, तेन धम्मो पटिविज्झति, धम्मा पटिविज्झन्ति, पटिविज्झीयति, पटिविज्झीयन्ति.
कारिते-वेधेति, वेधयति, पटिवेधेति, पटिवेधयति, इच्चादि.
सिध-संसिद्धियं, सिज्झति, सिज्झन्ति, सिज्झरे.
कारिते महावुत्तिना इस्स आत्तं, साधेति, साधयति, साधेन्ति, साधयन्ति.
कम्मे-साधीयति, साधीयन्ति इच्चादि.
सुध-सुद्धियं, सुज्झति, सुज्झन्ति, विसुज्झति, परिसुज्झति.
कारिते-सोधेति, सोधयति.
मन-मञ्ञनायं, मञ्ञति, अवमञ्ञति, अतिमञ्ञति, मञ्ञन्ति, अवमञ्ञन्ति, अतिमञ्ञन्ति इच्चादि.
हन-विघात, सङ्घातेसु, हञ्ञति, विहञ्ञति, हञ्ञन्ति, विहञ्ञन्ति इच्चादि.
कुप-कोपे, परो परस्स कुप्पति, कुच्छिवातो कुप्पति, रोगो कुप्पति, पटिकुप्पति, तेजोधातु पकुप्पति [म. नि. १.३०५].
कारिते-कोपेति, कोपयति इच्चादि.
दीप-दित्तियं, दिप्पति, दिप्पन्ति, पुरे अधम्मो दिप्पति [चूळव. ४३७].
कम्मे-दीपीयति, दीपीयन्ति.
कारिते गरुपन्तत्ता न वुद्धि, दीपेति, दीपयति, दीपेन्ति, दीपयन्ति इच्चादि.
लुप-अदस्सने ¶ , लुप्पति, लुप्पन्ति.
कारिते-लोपेति, लोपयति इच्चादि.
वप-बीजनिक्खेपे, वप्पति, वप्पन्ति इच्चादि.
सुप-सुप्पने, सुप्पति, सुप्पन्ति.
महावुत्तिना आदिवुद्धि, सोप्पति, सोप्पन्ति.
समु-उपसमे निवासे च, सम्मति, विसम्मति, उपसम्मति, वूपसम्मति, अस्समे सम्मति, यत्थ सम्मति तेमियो [जा. २.२२.७३], सम्मन्ति. कारिते न वुद्धि, समेति, वूपसमेति इच्चादि.
दिवु-कीळायं विजिगीसायं ब्यवहारे थुति, कन्ति, गति, सत्तीसु च, ‘तवग्गवरणानं ये चवग्गबयञा’ति यम्हि वस्स बत्तं, ‘वग्गलसेहि ते’ति यस्स बत्तं, दिब्बति, दिब्बन्ति इच्चादि.
सिवु-संसिब्बने, सिब्बति, सिब्बन्ति, सिब्बेय्य वा सिब्बापेय्य वा [पाचि. १७६] इच्चादि.
तस-सन्तासे, तस्सति.
महावुत्तिना तस्स त्रत्तं, उत्रस्सति, उब्बिज्जतीति अत्थो. तस्सति, परितस्सति, पिपासतीति अत्थो.
कारिते-तासेति, तासयति इच्चादि.
तुस-पीतिम्हि, तुस्सति, सन्तुस्सति.
कम्मेपि-तुस्सति, सन्तुस्सति, तुस्सीयति.
कारिते-तोसेति, तोसयति इच्चादि.
दिस-पञ्ञायने, दिस्सति, पदिस्सति, सन्दिस्सति. दिस्सन्ति बाला अब्यत्ता [महाव. ७६], निमित्तानि पदिस्सन्ति [बु. वं. २.८२], इमे धम्मा मयि सन्दिस्सन्ति, अहञ्च इमेसु धम्मेसु सन्दिस्सामि [म. नि. ३.२५३ (थोकं विसदिसं)].
दुस-पटिघाते ¶ , दुस्सति. दोसनेय्येसु दुस्सति. पदुस्सति, दुस्सन्ति, पदुस्सन्ति.
कारिते दीघो, दूसेति, दूसयति.
कम्मे-दूसीयति इच्चादि.
सिस-असब्बयोगे, सिस्सति, अवसिस्सति. सरीरानि अवसिस्सन्ति.
कारिते-सेसेति, सेसयति इच्चादि.
सुस-सुस्सने, सुस्सति. अट्ठि च न्हारु च चम्मञ्च अवसिस्सतु, उपसुस्सतु मे सरीरे मंसलोहितं [म. नि. २.१८४ (थोकं विसदिसं)] इच्चादि.
दह-दाहे, ह, यानं विपरियायो, दय्हति, दय्हन्ति, एकचितकम्हि दय्हरे.
कारिते-दाहेति, दाहयति इच्चादि.
नह-बन्धने, सन्नय्हति, सन्नय्हन्ति इच्चादि.
मुह-मुय्हने, मुय्हति, सम्मुय्हति, सम्मुय्हामि, पमुय्हामि. सब्बा मुय्हन्ति मे दिसा [जा. २.२२.२१८५].
कारिते-मोहेति, मोहयति इच्चादि.
दिवादिगणो निट्ठितो.
स्वादिगण
अथ स्वादिगणो वुच्चते.
गि, चि, मि, वु, सु, हि, आप, सक.
‘का’ति वत्तते.
६६५. स्वादितो क्णो[क. ४४८; रू. ५१२; नी. ९२९; चं. १.१.९५; पा. ३.१.७४; ‘स्वादीहि…’ (बहूसु)].
स्वादीहि ¶ क्रियत्थेहि परं कानुबन्धा णा, णो इति द्वे पच्चया होन्ति.
इवण्णु’वण्णानं अकारस्स च ते ए, ओ, आ न होन्ति कानुबन्धनागमेसु परेसूति वुद्धिपटिसेधो.
सुणाति, सुणोति.
गि-सद्दे, गिणाति, गिणोति, अनुगिणाति, पटिगिणाति.
पुब्बस्सरलोपो, अनुगिणन्ति, पटिगिणन्ति.
चि-चये, महावुत्तिना णस्स नत्तं, वड्ढकी पाकारं चिनाति, चिनोति, आचिनाति, आचिनोति, अपचिनाति, अपचिनोति, विद्धंसेतीति अत्थो.
पुब्बस्सरलोपो, चिनन्ति, आचिनन्ति, अपचिनन्ति.
कम्मे-चीयति, आचीयति, अपचीयति, चिनीयति, आचिनीयति, अपचिनीयति.
कारिते-चयापेति, चयापयति, चिनापेति, चिनापयति इच्चादि.
मि-पक्खेपे, मिणाति, मिणोति, मिनाति, मिनोति वा.
वु-संवरणे, संवुणाति, संवुणोति, आवुणाति, आवुणोति.
सु-सवने, सुणाति, सुणोति, सुणन्ति, सुणासि, सुणोसि.
रस्सत्ते-सुणसि ¶ नाग [महाव. १२६]. सुणाथ, सुणोथ, सुणामि, सुणोमि, सुणाम, सुणोम.
कम्मे ‘दीघो सरस्सा’ति क्यम्हि दीघो, सूयति, सुय्यति, सूयन्ति, सुय्यन्ति, सुणीयति, सुणीयन्ति.
कारिते-सावेति, अनुसावेति, सावयति, अनुसावयति, सुणापेति, सुणापयति.
कम्मे-सावीयति, अनुसावीयति.
सुणातु, सुणन्तु, सुय्यतु, सुय्यन्तु, सावेतु, सावेन्तु, सुणे, सुणेय्य, सुणेय्युं, सूयेय्य, सुय्येय्य, सूयेय्युं, सुय्येयुं, सावेय्य, सावेय्युं.
ईआदिम्हि-असुणि, सुणि.
६६७. तेसु सुतो क्णोक्णानं रोट[क. ५१७; रू. ४८८; नी. ११०५].
तेसु ईआदीसु स्सकारवन्तेसु च वचनेसु सुधातुतो परेसं क्णो, क्णानं रोट होति, रानुबन्धो सब्बादेसदीपनत्थो. ‘रानुबन्धेन्तसरादिस्सा’ति सुत्तेन आदिसरस्स लोपो, द्वित्तं.
अस्सोसि, अस्सोसुं, अस्सोसि, अस्सोसित्थ, अस्सोसिं, अस्सोसिम्हा, अस्सोसुम्हा, अस्सोसित्थ इच्चादि.
स्सत्यादिम्हि-सुणिस्सति, सोस्सति, सुणिस्सन्ति, सोस्सन्ति, सुणिस्ससि, सोस्ससि, सुणिस्सथ, सोस्सथ, सुणिस्सामि, सोस्सामि, सुणिस्साम, सोस्साम. एवं परछक्के.
स्सादिम्हि-असुणिस्सा, असोस्सा, असुणिस्संसु, सोस्संसु इच्चादि.
पपुब्बो ¶ हि-पेसने, पहिणाति, पहिणोति, पहिणन्ति.
ईआदिम्हि-दूतं पहिणि, पहिणिंसु, ‘क्वचि विकरणान’न्ति विकरणलोपो, महावुत्तिना पस्स दीघो, दूतं पाहेसि [पारा. २९७; महाव. १९८], पाहेसुं इच्चादि.
आप-पापुणने पपुब्बो –
६६८. सकापानं कुक्कु क्णे[क. ५१७; रू. ४८८; नी. ११०५; ‘‘…कुककू णे’’ (बहूसु)].
सक, आपधातूनं कानुबन्धा कुकार, उकारा कमेन आगमा होन्ति क्णम्हि पच्चये.
पापुणोति, पापुणन्ति, सम्पापुणन्ति.
परिपुब्बो परियत्तियं, परियापुणाति, परियापुणन्ति.
संपुब्बो-समापुणाति, परिसमापुणाति, निट्ठानं गच्छतीति अत्थो.
क्णेति किं? पप्पोति.
कम्मे-पापीयति, पापीयन्ति.
कारिते-पापेति, पापयति, पापेन्ति, पापयन्ति.
कम्मे-पापीयति, पापीयन्ति.
ईआदिम्हि-पापुणि, पापुणिंसु इच्चादि.
सक-सत्तियं, सक्कुणोति, सक्कुणाति.
क्णेति किं? सक्कोति, सक्कुणन्ति.
ईआदिम्हि-असक्कुणि, सक्कुणि, असक्कुणिंसु, सक्कुणिंसु.
६६९. सका क्णास्स खो ईआदो[‘…णास्स ख…’’ (बहूसु)].
सकम्हा ¶ परस्स क्णास्स खो होति ईआदिम्हि.
असक्खि, सक्खि, असक्खिंसु, सक्खिंसु इच्चादि.
६७०. स्से वा[क. ५१७; रू. ४८८; नी. ११०५].
सकम्हा परस्स क्णस्स खो होति वा स्से परे.
सक्खिस्सति, सक्कुणिस्सति, सक्खिस्सन्ति, सक्कुणिस्सन्ति, सक्खिस्ससि, सक्खिस्सथ, सक्खिस्सामि, सक्खिस्साम, सक्कुणिस्साम.
‘दक्ख सक्ख हेहि होहीहि लोपो’ति स्सस्स विकप्पेन लोपो, सक्खिति, सक्खिस्सति, सक्खिन्ति, सक्खिस्सन्ति.
स्सादिम्हि-असक्खिस्सा, सक्खिस्सा, असक्कुणिस्सा, सक्कुणिस्सा इच्चादि.
स्वादिगणो निट्ठितो.
क्यादिगण
अथ क्यादिगणो वुच्चते.
की, जि, ञा, धू, पु, भू, मा, मू, लू.
६७१. क्यादीहि क्णा[क. ४४९; रू. ५१३; नी. ९३०; चं. १.१.१०१ …पे… ३.१.८१].
कीइच्चादीहि क्रियत्थेहि परं कत्तरि कानुबन्धो णापच्चयो होति.
६७२. क्णाक्नासु रस्सो[क. ५१७; रू. ४८८; नी. ११०५; चं. ६.१.१०८; पा. ७.३.८०].
एतेसु ¶ दीघधातूनं रस्सो होति.
की-दब्बविनिमये, किणाति, किणन्ति, विक्किणाति, विक्किणन्ति.
कम्मे-कीयति, किय्यति, विक्कीयति, विक्किय्यति, विक्किय्यन्ति.
कारिते-विक्कायेति, विक्काययति, कीणापेति, कीणापयति इच्चादि.
६७३. ज्यादीहि क्ना[क. ४४९; रू. ५१३; नी. ९३०].
जिइच्चादीहि कत्तरि कानुबन्धो नापच्चयो होति.
जिनाति, जिनन्ति.
कम्मे-जीयति, जिय्यति, जिनीयति, जिनिय्यति.
कारिते-जयापेति, जयापयति, पराजेति, पराजयति, पराजेन्ति, पराजयन्ति, जिनापेति, जिनापयति, अजिनि, जिनि, अजिनिंसु, जिनिंसु, जिनिस्सति, जिनिस्सन्ति इच्चादि.
ञा-अवबोधने.
६७४. ञास्स ने जा[क. ४७०; रू. ५१४; नी. ९५०; चं. ६.१.१०७; पा. ७.३.७०, ७९].
नापच्चये परे ञास्स जा होति.
जानाति, पजानाति, आजानाति, सञ्जानाति, विजानाति, अभिजानाति, परिजानाति, पटिजानाति, जानन्ति.
कम्मे-ञायति, पञ्ञायति, अञ्ञायति, सञ्ञायति, विञ्ञायति, अभिञ्ञायति, परिञ्ञायति, पटिञ्ञायति, ञायन्ति.
कारिते-ञापेति ¶ , ञापयति, ञापेन्ति, ञापयन्ति, जानापेति, जानापयति, जानापेन्ति, जानापयन्ति.
कम्मे-ञापीयति, सञ्ञापीयति, जानापीयति.
६७५. ञास्स सनास्स नायो तिम्हि[क. ५०९; रू. ५१६; नी. १०२२].
नासहितस्स ञास्स नायो होति तिम्हि, सुत्तविभत्तिया अन्ति, अन्तेसु च.
नायति. विचेय्य विचेय्य अत्थे पनायतीति खो भिक्खवे विपस्सीति वुच्चति [दी. नि. २.४१-४४]. नायन्ति. ‘‘अनिमित्ता न नायरे’’ति [विसुद्धि १.१७४] पाळि.
एय्यादिम्हि-जानेय्य, जानेय्युं, जानेय्यासि, जानेय्याथ, जानेय्यामि, जानेय्याम.
उत्ते-जानेय्यामु.
एय्यामस्स एमुत्ते ‘‘कथं जानेमु तं मय’’न्ति [जा. २.२२.७] पाळि.
६७६. एय्यस्सियाञा वा[क. ५०८; रू. ५१५; नी. १०२१].
ञातो एय्यस्स इया, ञा होन्ति, वासद्देन एय्युमादीनम्पि ञू, ञासि, ञाथ, ञामि, ञामादेसा होन्ति, एय्यमिच्चस्स ञञ्च.
जानिया.
६७७. ञाम्हि जं[क. ४७०; रू. ५१४; नी. ९५०].
ञादेसे परे सनास्स ञास्स जं होति.
जञ्ञा, विजञ्ञा.
सुत्तविभत्तेन ¶ ञूआदीसुपि जं होति. ‘‘पापं कत्वा मा मं जञ्ञूति इच्छति [सु. नि. १२७; विभ. ८९४ ‘जञ्ञा’ति], विवेकधम्मं अहं विजञ्ञं [गवेसितब्बं], जञ्ञामु चे सीलवन्तं वदञ्ञु’’न्ति [जा. २.२२.१३०१] पाळी. ‘जञ्ञासि, जञ्ञाथ, जञ्ञामि, जञ्ञामा’तिपि युज्जति.
६७८. ईस्सत्यादीसु क्नालोपो[क. ५१७; रू. ४८८; नी. ११०५].
क्नास्स लोपो होति वा ईआदिम्हि स्सत्यादिम्हि च.
अञ्ञासि, अब्भञ्ञासि, अजानि, अञ्ञासुं, अञ्ञंसु, अब्भञ्ञंसु, जानिंसु, अञ्ञासि, अब्भञ्ञासि, अजानि, अञ्ञित्थ, जानित्थ, अञ्ञासिं, अब्भञ्ञासिं, अजानिं, जानिं, अञ्ञासिम्हा, अजानिम्हा, जानिम्हा, ञास्सति, जानिस्सति, ञास्सन्ति, जानिस्सन्ति.
कम्मे-विञ्ञायिस्सति, विञ्ञायिस्सन्ति.
६७९. स्सस्स हि कम्मे[क. ५१७; रू. ४८८; नी. ११०५].
ञातो स्सस्स हि होति वा कम्मे.
पञ्ञायिहि. ‘‘पञ्ञायिहिन्ति एता, दहरा’’ति [जा. २.१७.१९७] पाळि. पञ्ञायिस्सति, पञ्ञायिस्सन्ति इच्चादि.
धू-विधुनने, क्नाम्हि रस्सो, धुनाति, धुनन्ति.
कम्मे-धुनीयति, धुनीयन्ति.
कारिते-धुनापेति, धुनापयति.
पु-सोधने, पुनाति, पुनन्ति.
भू-पत्तियं, रस्सो, अभिसम्भुनाति, अभिसम्भुनन्ति. नास्स णत्ते-अभिसम्भुणाति, अभिसम्भुणन्ति.
मा-परिमाणे ¶ , महावुत्तिना धात्वन्तस्स इत्तं, मिनाति, निम्मिनाति.
कम्मे-उपमीयति, उपमीयन्ति, निम्मीयति, निम्मीयन्ति.
कारिते-नगरं मापेति, मापयति, मापीयति, मापीयन्ति, निम्मिनि, निम्मिनिंसु, मापेसि, मापयि, मापेसुं, मापयुं, निम्मिनिस्सति, निम्मिनिस्सन्ति, मापेस्सति, मापेस्सन्ति इच्चादि.
मू-बन्धने, मुनाति.
लू-छेदने, रस्सत्तं, लुनाति, लुनन्ति.
कम्मे-लूयति, लूयन्ति.
कारिते-लावयति, लावयन्ति.
कम्मे-लावीयति इच्चादि.
क्यादिगणो निट्ठितो.
तनादिगण
अथ तनादिगणो वुच्चते.
आप, कर, तन, सक.
६८०. तनादित्वो[क. ४५१; रू. ५२०; नी. ९३२; चं. १.१.९७; पा. ३.१.७९].
तनादीहि परं ओपच्चयो होति.
तनोति.
आप-पापुणने पपुब्बो. धात्वन्तस्स द्वित्तं रस्सो च, पप्पोति, पप्पोन्ति.
कम्मे-पापीयति, पापीयन्ति.
कारिते-पापेति, पापयति.
कम्मे-पापीयति ¶ पापीयन्ति इच्चादि.
कर-करणे, करोति, करोन्ति.
कम्मे-करीयति, करीयन्ति.
‘तवग्गवरणानं ये चवग्गबयञा’ति यम्हि धात्वन्तस्स यत्तं, कय्यति, कय्यन्ति, कय्यरे, कय्यते, कय्यन्ते.
कारिते-कारेति, कारयति, कारेन्ति, कारयन्ति, कारापेति, कारापयति, कारापेन्ति, कारापयन्ति.
६८१. करस्स सोस्स कुं[क. ५११; रू. ५२१; नी. ११२४].
ओ-कारसहितस्स करस्स कुं होति मि, मेसु परेसु.
कुम्मि, कुम्म, ‘‘भत्तु अपचितिं कुम्मि [जा. १.३.१२६], धम्मस्सापचितिं कुम्मी’’ति [जा. २.२२.१७५२] पाळी.
६८२. करोतिस्स खो[क. ५९४; रू. ५८२; नी. ११९८].
पादितो परस्स करधातुस्स क्वचि खो होति.
सङ्खरोति, सङ्खरोन्ति, अभिसङ्खरोति, अभिसङ्खरोन्ति.
कम्मे-सङ्खरीयति, सङ्खरीयन्ति.
कारिते-सङ्खारेति, सङ्खारयति.
णापिम्हि न वुद्धि, सङ्खरापेति, सङ्खरापयति.
कम्मे-सङ्खारीयति, सङ्खरापीयति.
६८३. करस्स सोस्स कुब्बकुरुकयिरा[क. ५११-२; रू. ५२१-२; नी. १०७७-८-९-१०; चं. ५.२.१०३; पा. ६.४.११०].
ओ-कारसहितस्स करस्स कुब्ब, कुरु, कयिरा होन्ति वा न्त, मान, त्यादीसु, महावुत्तिना विकप्पेन कुस्स क्रुत्तं.
कुब्बति ¶ कुब्बन्ति, क्रुब्बति, क्रुब्बन्ति.
परछक्के-कुब्बते, क्रुब्बते, कुब्बन्ते, क्रुब्बन्ते, कुरुते, कयिरति, कयिरन्ति, कयिरसि, कयिरथ, कयिरामि, कयिराम, कयिरते, कयिरन्ते.
करोतु, सङ्खरोतु, कुब्बतु, क्रुब्बतु, कुरुतु, अग्घं कुरुतु नो भवं [दी. नि. २.३१८], कयिरतु.
करेय्य, सङ्खरेय्य, कुब्बेय्य, क्रुब्बेय्य, कयिरेय्य.
६८४. टा[क. ५१७; रू. ४८८; नी. ११०५].
कयिरादेसतो परस्स एय्यविभत्तिस्स टानुबन्धो आ होति वा.
सो पुञ्ञं कयिरा, पुञ्ञं चे पुरिसो कयिरा [ध. प. ११८], कयिरा नं पुनप्पुनं [ध. प. ११८].
६८५. कयिरेय्यस्सेय्युमादीनं[क. ५१७; रू. ४८८; नी. १०८३-४-५-६-७].
कयिरादेसतो परस्स एय्युंआदीनं एय्यसद्दस्स लोपो होति.
कयिरुं, कयिरेय्युं, कयिरासि, कयिरेय्यासि, कयिराथ, कयिरेय्याथ, कयिरामि, कयिरेय्यामि, कयिराम, कयिरेय्याम.
६८६. एथस्सा[क. ५१७; रू. ४८८; नी. १०८२].
कयिरादेसतो परस्स एथस्स ए-कारस्स आ होति वा.
सो ¶ कयिराथ, दीपं कयिराथ पण्डितो [ध. प. २८], कयिरा चे कयिराथेनं [ध. प. ३१३; सं. नि. १.८९].
ईआदिम्हि-अकरि, करि, सङ्खरि, अभिसङ्खरि, अकुब्बि, कुब्बि, अक्रुब्बि, क्रुब्बि, अकयिरि, कयिरि, अकरुं, करुं, सङ्खरुं, अभि, सङ्खरुं, अकरिंसु, करिंसु, सङ्खरिंसु, अभिसङ्खरिंसु, अकुब्बिंसु, कुब्बिंसु, अक्रुब्बिंसु, क्रुब्बिंसु, अकयिरिंसु, कयिरिंसु, अकयिरुं, कयिरुं.
६८७. का ईआदीसु[क. ४९१; रू. ५२३; नी. ९८३].
ईआदीसु सओकारस्स करस्स का होति वा.
६८८. दीघा ईस्स[क. ५१७; रू. ४८८; नी. ११०५].
आ, ए, ऊदीघेहि परस्स ईवचनस्स सि होति वा.
अट्ठासि, अदासि, वदेसि, वज्जेसि, भावेसि, कारेसिअनुभोसि, अहोसि इच्चादि.
सो अकासि, ते अकंसु, गाथायं ‘‘अकंसु सत्थुवचन’’न्ति [जा. २.२२.५६४] पाळि. अकासुं, त्वं अकासि. मा तुम्हे एवरूपं अकत्थ [गवेसितब्बं], माकत्थ पापकं कम्मं, आवी वा यदि वा रहो [उदा. ४४]. अकासित्थ, अहं अकासिं, मयं अकासिम्हा, अकम्हा. भोगेसु विज्जमानेसु, दीपं नाकम्ह अत्तनो [जा. १.४.५३]. सो अका. ‘‘ततो एकसतं खत्ये, अनुयन्ते भवं अका’’ति [जा. २.२०.९४] पाळि. अकासित्थ वा, अहं अकं, अकरं वा. ‘‘तस्साहं वचनं नाकं, पितु वुद्धस्स भासित’’न्ति [जा. २.१७.१३४] पाळि.
कारिते-सो कारेसि, कारयि, कारापेसि, कारापयि, ते कारेसुं, कारयुं, कारापेसुं, कारापयुं इच्चादि.
करिस्सति ¶ सङ्खरिस्सति, कुब्बिस्सति, क्रुब्बिस्सति, कयिरिस्सति इच्चादि.
‘‘हरस्स चाहङ स्से’ति स्सेन सह करस्स रकारस्स आहङ होति, काहति, काहन्ति, कथं काहन्ति दारका [जा. २.२२.१८४९].
इञागमे-काहिति, काहिन्ति इच्चादि. काहसि, काहथ. काहामि कुसलं बहुं [जा. १.४.५६], काहाम पुञ्ञसञ्चयं [अप. थेर १.१.४०१].
‘आईआदीसू’ति सुत्ते योगविभागेन स्सत्यादीसुपि का होति, संयोगे रस्सत्तं, कस्सति, कस्सन्ति, कस्ससि, कस्सथ, कस्सामि, कस्साम, कस्सं पुरिसकारियं [जा. २.२२.१३१].
स्सादिम्हि-अकाहा, अकरिस्सा इच्चादि.
तनु-वित्थारे, तनोति.
परस्सरलोपो-तनोन्ति.
६८९. ओविकरणस्सु परछक्के[क. ५११; रू. ५२१; नी. १०२४].
परछक्के परे ओविकरणस्स उ होति.
तनुते, तनुन्ते.
‘यवा सरे’ति उस्स वत्ते-तन्वन्ते.
६९०. पुब्बछक्के वा क्वचि[क. ५११; रू. ५२१; नी. १०२४].
पुब्बछक्के ओविकरणस्स क्वचि उ होति वा.
तनुति, कुरुतु.
क्वचीति किं? करोति.
वाति ¶ किं? तनोति.
कम्मे-तनीयति, तञ्ञति.
६९१. तनस्सा वा[क. ५१७; रू. ४८८; नी. ११०५].
तनधातुस्स न-कारस्स आ होति वा क्यम्हि.
तायति, तायन्ति, पतायति, पतायन्ति. ‘‘इतो’दानि पतायन्ति, सूचियो बलिसानि चा’’ति [जा. १.६.८४] पाळि. तायते, तायन्ते.
सक-सत्तियं, सक्कोति, सक्कोन्ति, सक्कोसि, सक्कोथ, सक्कोमि, सक्कोम.
तनादिगणो निट्ठितो.
चुरादिगण
अथ चुरादिगणो वुच्चते.
आप, कमु, गण, घट, चिन्त, चेत, चुर, धर, पाल, पूज, मन्त, मान, विद.
६९२. चुरादीहिणि[क. ४५२; रू. ५२५; नी. ९३३; चं. १.१.४५; पा. ३.१.२५; ‘चुरादितो णि’ (बहूसु)].
चुरादीहि क्रियत्थेहि परं सकत्थे णिपच्चयो होति.
चोरेति, चोरयति.
विपुब्बो आप-ब्यापने, ब्यापेति, ब्यापयति.
कमु-इच्छायं, कामेति, कामयति, कामेन्ति, कामयन्ति, निकामेति, निकामयति, निकामेन्ति, निकामयन्ति.
कम्मे-कामीयति, कामीयन्ति.
कारिते णापि एव, कामापेति, कामापयति.
कम्मे-कामापीयति ¶ , कामापयीयति.
गण-सङ्ख्याने, गण, घटानं तुदादित्ता न वुद्धि, गणेति, गणयति.
घट-चेतायं, घटेति, घटयति.
चिन्त-चिन्तायं, गरुपन्तत्ता न वुद्धि, चिन्तेति, चिन्तयति.
कम्मे-चिन्तीयति, चिन्तीयन्ति.
कारिते-चिन्तापेति, चिन्तापयति.
कम्मे-चिन्तापीयति, चिन्तापयीयति.
ईआदिम्हि-चिन्तेसि, चिन्तयि, चिन्तेयुं, चिन्तयुं, चिन्तेसि, चिन्तयि, चिन्तयित्थ, चिन्तेसिं, चिन्तयिं, चिन्तेसिम्हा, चिन्तयिम्हा.
चेत-चेतायं, चेतेति, चेतयति, चेतेन्ति, चेतयन्ति.
चुर-थेय्ये, चोरेति, चोरयति, चोरेन्ति, चोरयन्ति.
धर-धारणे, धारेति, धारयति, धारेन्ति, धारयन्ति.
पाल-पालने, पालेति, पालयति, पालेन्ति, पालयन्ति.
पूज-पूजायं, गरुपन्तत्ता न वुद्धि, पूजेति, पूजयति, पूजेन्ति, पूजयन्ति.
मन्त-गुत्तभासने, मन्तेति, मन्तयति, मन्तेन्ति, मन्तयन्ति.
आपुब्बो कथने आमन्तने च. आमन्तयामि वो भिक्खवे [दी. नि. २.२१८], भगवा भिक्खू आमन्तेसि [दी. नि. २.२०८].
निपुब्बो-निमन्तने, निमन्तेति, निमन्तयति.
ईआदिम्हि-मन्तेसि ¶ , मन्तयि, आमन्तेसि, आमन्तयि, निमन्तेसि, निमन्तयि, मन्तेसुं, मन्तयुं, मन्तयिंसु रहोगता [जा. २.२२.१९१८], मन्तेस्सति, आमन्तेस्सति, निमन्तेस्सति, मन्तयिस्सति, आमन्तयिस्सति, निमन्तयिस्सति इच्चादि.
मान-पूजायं, मानेति, मानयति, मानेन्ति, मानयन्ति इच्चादि.
विद-अनुभवने, वेदेति, वेदयति, पटिसंवेदेति, पटिसंवेदयति.
पटि, नि, पपुब्बो आचिक्खने, पटिवेदेति, पटिवेदयति, निवेदेति, निवेदयति, पवेदेति, पवेदयति इच्चादि.
चुरादिगणो निट्ठितो.
विकरणपच्चयरासि निट्ठितो.
सामञ्ञ ख, छ, सरासि
अथ धातुपच्चया वुच्चन्ते.
क्रियावाचीभावेन धातुरूपा पच्चया धातुपच्चया, क्रियत्थपच्चयाति वुत्तं होति, तस्मा तेहिपि सब्बेसं त्यादि, तब्बादिविभत्ति, पच्चयानं सम्भवो.
तिज, मान, कित, गुप, बध.
६९३. तिजमानेहि खसा खमावीमंसासु[क. ४३३; रू. ५२८; नी. ९०६-९; चं. १.१.१७, २८; पा. ३.१.५].
खमायं वीमंसायञ्च पवत्तेहि तिज, मानधातूहि परं कमेन ख, सपच्चया होन्ति.
तिज-खमायं, इमिना खपच्चयो.
६९४. खछसानमेकस्सरं द्वे[क. ४५८; रू. ४६१; नी. ९३९; चं. ५.१.१; पा. ६.१.१, ९; ‘…मेकसरोदि…’ (बहूसु)].
ख ¶ , छ, सपच्चयन्तानं धातुरूपानं पठमं सद्दरूपं एकस्सरं द्वेरूपं होतीति ‘तिज, तिज’इति द्विरूपे कते ‘लोपोनादिब्यञ्जनस्सा’ति अनादिब्यञ्जनभूतस्स ज-कारस्स लोपो, ‘पररूपमयकारे ब्यञ्जने’ति धात्वन्तजकारस्स पररूपत्तं. ‘चतुत्थदुतियेस्वेसं ततियपठमा’ति संयोगादिस्स खस्स कत्तं, ‘तितिक्ख’इति धातुपच्चयन्तरूपं, ततो त्याद्युप्पत्ति.
तितिक्खति, तितिक्खन्ति.
कम्मे-तितिक्खीयति.
कारिते-तितिक्खेति, तितिक्खयति, तितिक्खापेति, तितिक्खापयति.
कम्मे-तितिक्खापीयति, तितिक्खापीयन्ति.
तितिक्खतु, तितिक्खन्तु, तितिक्खेय्य, तितिक्खेय्युं इच्चादि.
खमायन्ति किं? तिज-निसाने, तेजेति, तेजेन्ति.
कारिते-तेजेति. ‘‘समुत्तेजेति सम्पहंसेती’’ति [म. नि. ३.२७६] पाळि.
मान-वीमंसायं, ततो सपच्चयो. ‘खछसानमेकस्सरं द्वे’ति ‘मान, मान’इति द्विरूपे कते –
६९५. मानस्स वी परस्स च मं[क. ४६३-७; रू. ५३२-३; नी. ९४४].
द्वित्ते पुब्बस्स मानस्स वी होति, परस्स च सब्बस्स मानस्स मं होति.
वीमंसति, वीमंसन्ति.
कम्मे-वीमंसीयति ¶ , वीमंसीयन्ति.
कारिते-वीमंसेति, वीमंसयति, वीमंसापेति, वीमंसापयति.
कम्मे-वीमंसापीयति, वीमंसापीयन्ति.
वीमंसायन्ति किं? मान-पूजायं, मानेति, सम्मानेति, अभिमानेति, पूजेतीति अत्थो.
कित-रोगापनयने संसये च.
६९६. किता तिकिच्छासंसयेसु छो[क. ४३३; रू. ५२८; नी. ९०६-९; चं. १.१.१८; पा. ३.१.५ का].
तिकिच्छायं संसये च पवत्तकितधातुतो परं छो होति.
‘कित, कित’ इति द्विरूपे कते –
६९७. कितस्सासंसयेति वा[क. ४६३; रू. ५३२; नी. ९४४].
संसयम्हा अञ्ञस्मिं तिकिच्छत्थे पवत्तस्स कितधातुस्स द्वित्ते पुब्बस्स कितस्सति होति वा. ‘पररूपमयकारे ब्यञ्जने’ति पररूपत्तं, संयोगादिस्स चकारत्तं.
तिकिच्छति, तिकिच्छन्ति. देवापि नं तिकिच्छन्ति, मातापेत्तिभरं नरं [जा. २.२२.४०८].
कम्मे-तिकिच्छीयति, तिकिच्छीयन्ति.
कारिते-तिकिच्छेति, तिकिच्छयति, तिकिच्छापेति, तिकिच्छापयति.
वासद्देन तिकाराभावे ‘कवग्गहानं चवग्गजा’ति द्वित्ते पुब्बस्स चवग्गो, चिकिच्छति, चिकिच्छन्ति, चिकिच्छीयति, चिकिच्छीयन्ति.
असंसयेति ¶ किं? विचिकिच्छति, विचिकिच्छन्ति.
तिकिच्छत्थ, संसयत्थतो अञ्ञस्मिं अत्थे –
कित-ञाणे निवासे च, केतति, संकेतति, निकेतति.
गुप-निन्दायं.
६९८. निन्दायं गुपबधा बस्स भो च[क. ४३३; रू. ५२८; चं. १.१.१९, २०; पा. ३.१.५, ६ का].
निन्दायं पवत्तेहि गुप, बधेहि परं छपच्चयो होति, बस्स च भो होति. द्विरूपे कते अनादिब्यञ्जनलोपो.
६९९. गुपिस्सि[क. ४६५; रू. ४६३; नी. ९४६; ‘गुपिस्सुस्स’ (बहूसु)].
गुपिस्स द्वित्ते पुब्बस्स उ-कारस्स इ होति. गस्स चवग्गत्तं, धात्वन्तस्स पररूपत्तं, संयोगादिस्स पठमत्तं.
जिगुच्छति, जिगुच्छन्ति.
कम्मे-जिगुच्छीयति, जिगुच्छीयन्ति.
कारिते-जिगुच्छेति, जिगुच्छयति, जिगुच्छापेति, जिगुच्छापयति. जिगुच्छतु, जिगुच्छन्तु इच्चादि.
निन्दायन्ति किं? गुप-संवरणे, गोपेति, गोपयति.
बध-निन्दायं, द्विरूपादिम्हि कते –
७००. खछसेस्सि[क. ४६५; रू. ४६३; नी. ९४६; ‘खछसेस्वस्सि’ (बहूसु)].
द्वित्ते पुब्बस्स अस्स इ होति ख, छ, सेसूति अस्स इत्तं, परबकारस्स च भत्तं, धात्वन्तस्स पररूपादि.
बिभच्छति, विरूपो होतीति अत्थो. बिभच्छन्ति.
निन्दायन्ति ¶ किं? बध-बन्धन, हिंसासु, बाधेति, बाधयति. वातं जालेन बाधेसि [जा. १.१२.८].
कम्मे-बाधीयति, बाधीयन्ति, बज्झति, बज्झन्ति.
इति सामञ्ञ ख, छ, सरासि.
तुमिच्छत्थे खछसरासि
७०१. तुंस्मा लोपो चिच्छायं ते[क. ४३४; रू. ५३४; नी. ९१०; चं. १.१.२२; पा. ३.१.७].
तुमन्तेहि इच्छत्थे ते ख, छ, सा होन्ति, तुंपच्चयस्स च लोपो होति. इदञ्च सुत्तं तुमिच्छत्थसम्भवे सति सब्बधातुपदेहिपि ख, छ, सानं पवत्तिदीपनत्थं. तेन तुमिच्छत्थे स, छपच्चये कत्वा ‘ऊ ब्यञ्जनस्सा’ति स, छानं आदिम्हि ईआगमं कत्वा ‘‘अपुत्तं पुत्तमिव आचरितुं इच्छति पुत्तीयीसति, पब्बतो विय अत्तानं आचरितुं इच्छति पब्बतायीसति, दातुं इच्छति दिच्छति’’ इच्चादीनि सिज्झन्ति.
भुज, घस, हन, जि, हर, पा, सु.
भुञ्जितुं इच्छतीति अत्थे-भुजतो खपच्चयो, तुंपच्चयलोपो, द्वित्तं, पुब्बस्स अनादिलोपो, पररूपत्ते संयोगादिस्स पठमत्तं, पुब्बस्स भस्स बत्तं, बुभुक्खति, बुभुक्खन्ति, बुभुक्खीयति, बुभुक्खीयन्ति, बुभुक्खेति, बुभुक्खयति, बुभुक्खापेति, बुभुक्खापयति, बुभुक्खापीयति, बुभुक्खापीयन्ति, बुभुक्खतु, बुभुक्खन्तु, बुभुक्खेय्य, बुभुक्खेय्युं, बुभुक्खि, बुभुक्खिंसु, बुभुक्खिस्सति, बुभुक्खिस्सन्ति, बुभुक्खिस्सा, बुभुक्खिस्संसु.
घस-अदने, घसितुं इच्छतीति अत्थे – छपच्चयो, द्वित्तादि, पुब्बस्स घस्स गत्तं, गस्स जत्तं, अस्स इत्तं, जिघच्छति, जिघच्छन्ति, जिघच्छीयति, जिघच्छीयन्ति, जिघच्छेति, जिघच्छापेति इच्चादि.
हन-हिं ¶ सायं, हन्तुं इच्छतीति अत्थे – छपच्चयो, द्वित्तादि, ‘कवग्गहानं चवग्गजा’ति पुब्बस्स हस्स जो, अस्स इत्तं.
द्वित्ते परस्स हनस्स घं होति से परे.
जिघंसति, जिघंसन्ति.
जि-जये, जेतुं इच्छतीति अत्थे – सपच्चयो, द्वित्तं.
७०३. जिहरानं गी[क. ४६२, ४७४; रू. ४६७, ५३५; नी. ९४३-९५४].
जि, हरानं द्वित्ते परस्स जिस्स हरस्स च गी होति से परे.
जिगीसति, जिगीसन्ति, विजिगीसति, विजिगीसन्ति.
हर-हरणे, द्वित्तादि, परस्स गी, पुब्बस्स हस्स जो, अस्स इत्तं, जिगीसति, हरितुं इच्छतीति अत्थो, जिगीसन्ति.
पा-पाने, पिवितुं इच्छतीति अत्थे – सपच्चयो, द्वित्तं, ‘रस्सो पुब्बस्सा’ति रस्सो, अस्स इत्तं, पिपासति, पिपासन्ति, पिपासीयति, पिपासीयन्ति.
सु-सवने, सोतुं इच्छतीति अत्थे – द्वित्ते परस्स द्वित्तं, सुस्सुसति [सुस्सूसति (बहूसु)], सुस्सुसन्ति, सुस्सुसीयति, सुस्सुसीयन्ति, सुस्सुसेति, सुस्सुसयति, सुस्सुसापेति, सुस्सुसापयति, सुस्सुसापीयति, सुस्सुसापीयन्ति, सुस्सुसतु, सुस्सुसन्तु इच्चादि.
तितिक्खितुं इच्छतीति अत्थे – तितिक्खतो सपच्चयो, सपच्चयपरत्ता पुन द्वित्तप्पसङ्गे –
सकिं ¶ द्वित्ते कते पुन द्वित्तं न आपज्जतीति पुन द्वित्ताभावो, ‘ऊ ब्यञ्जनस्सा’ति ऊ आगमो.
तितिक्खिसति, तितिक्खिसन्ति इच्चादि. एवं तिकिच्छितुं इच्छतीति तिकिच्छिसति, तिकिच्छिसन्ति, चिकिच्छिसति, चिकिच्छिसन्ति इच्चादि.
इति तुमिच्छत्थे ख, छ, स रासि.
नामधातुरासि
पुत्तं इच्छतीति अत्थे –
७०५. ईयो कम्मा[क. ४३७; रू. ५३८; नी. ९१२; चं. १.१.२३, २४; पा. ३.१.८, ९].
कम्मत्था नामपदम्हा इच्छत्थे ईयो होतीति कम्मभूता पुत्तसद्दतो इच्छायं ईयो, ‘पुत्तीय’इति धातुपच्चयन्तरूपं, ततो त्याद्युप्पत्ति.
पुत्तीयति, पुत्तीयन्ति, पुत्तीयेति, पुत्तीययति, पुत्तीयापेति, पुत्तीयापयति, पुत्तीयापीयति, पुत्तीयापीयन्ति. एवं चीवरीयति, चीवरीयन्ति, पत्तीयति, पत्तीयन्ति, परिक्खारीयति, परिक्खारीयन्ति इच्चादि.
अपुत्तं सिस्सं पुत्तमिव आचरतीति अत्थे –
७०६. उपमाणाचारे[क. ४३६; रू. ५३७; नी. ९१२; चं. १.१.२५; पा. ३.१.१०].
उपमीयति उपमेतब्बो अत्थो एतेनाति उपमानं, उपमानभूता कम्मपदतो आचारत्थे ईयो होति.
पुत्तीयति ¶ , पुत्तीयन्ति सिस्सं.
कम्मे-अपुत्तोपि पुत्तो विय आचरीयति पुत्तीयीयति, पुत्तीयीयन्ति, पुत्तीयेति, पुत्तीययति, पुत्तीयापेति, पुत्तीयापयति, पुत्तीयापीयति, पुत्तीयापीयन्ति. एवं सिस्सीयति, सिस्सीयन्ति.
कुटियं विय पासादे आचरतीति अत्थे –
७०७. आधारा[क. ४३६; रू. ५३७; नी. ९१२; चं. १.१.२६; पा. ३.१.१०].
उपमानभूता आधारभूता च नामम्हा आचारत्थे ईयो होति.
कुटीयति, कुटीयन्ति पासादे, नदियं विय समुद्दे आचरति नदीयति, नदीयन्ति इच्चादि.
अरञ्ञे विय नगरे आचरति अरञ्ञीयति, अरञ्ञीयन्ति नगरे. एवं गेहीयति विहारे.
लोकधम्मेहि अकम्पनीयट्ठेन पब्बतो विय अत्तानं आचरतीति अत्थे –
७०८. कत्तुतायो[क. ४३५; रू. ५३६; नी. ९११; चं. १.१.२७; पा. ३.१.११].
उपमानभूता कत्तुभूता च नामम्हा आचारत्थे आयो होतीति पब्बतसद्दतो आयो. ततो त्याद्युप्पत्ति.
पब्बतायति सङ्घो, पब्बतायन्ति, चिच्चिटो विय अत्तानं आचरति चिच्चिटायति, सद्दो. एवं पटपटायति, कटकटायति, धूमधूमायति, धूपायति, सन्धूपायति.
अभुसम्पि ¶ भुसं भवतीति अत्थे –
७०९. झत्थे[क. ४३५; रू. ५३६; नी. ९११; चं. १.१.३०; पा. ३.१.१२, १३].
चीपच्चयस्स अत्थो अब्भूततब्भावो झत्थो नाम. कत्तुतो झत्थे आयो होति.
भुसायति, भुसायन्ति, अपटोपि पटो भवति पटायति, पटायन्ति, अलोहितम्पि लोहितं भवति लोहितायति. एवं नीलायति, कमलायति, चन्दायति, चन्दनायति, कञ्चनायति, वजिरायति.
कत्तुतोत्वेव? भुसं करोति.
सद्दं करोतीति अत्थे –
७१०. सद्दादीहि करोति[क. ४३५; रू. ५३६; नी. ९११; चं. १.१.३६; पा. ३.१.१७, १८; ‘सद्दादीनि’ (बहूसु)].
सद्दादीहि दुतियन्तेहि नामेहि करोत्यत्थे आयो होति.
सद्दायति, सद्दायन्ति, वेरं करोति वेरायति, वेरायन्ति, कलहं करोति कलहायति, कलहायन्ति, मेत्तं करोति मेत्तायति, मेत्तायन्ति, करुणं करोति करुणायति, करुणायन्ति, मुदितं करोति मुदितायति, मुदितायन्ति, उपेक्खं करोति उपेक्खायति, उपेक्खायन्ति, कुक्कुच्चं करोति कुक्कुच्चायति, कुक्कुच्चायन्ति, पियं करोति पियायति, पियायन्ति, पच्चयं सद्दहनं करोति पत्तियायति, पत्तियायन्ति, तण्हं करोति तण्हायति, तण्हायन्ति, तण्हीयति, तण्हीयन्ति वा, करोत्यत्थे ईयो. मम इदन्ति करोति ममायति, ममायन्ति.
नमो ¶ करोतीति अत्थे –
७११. नमोत्वस्सो[चं. १.१.३७; पा. ३.१.१९].
नमोसद्दतो करोत्यत्थे अस्सो होति.
नमस्सति, नमस्सन्ति.
समानं सदिसं करोतीति अत्थे –
७१२. धात्वत्थे नामस्मि[पा. ३.१.२१, २५].
धात्वत्थो वुच्चति या काचि क्रिया. नामस्मा धात्वत्थे इ होति. ‘युवण्णानमेओ पच्चये’ति इस्स एत्तं.
समानेति, समानेन्ति.
‘एओनमयावा सरे’ति एस्स अयादेसो. ‘णिणाप्यापीहि वा’ति एत्थ वासद्देन लपच्चयो, समानयति, समानयन्ति, पिणं करोति पिणेति, पिणयति, कुसलं पुच्छति कुसलेति, कुसलयति, विसुद्धं होति विसुद्धेति, विसुद्धयति, वीणाय उपगायति उपवीणेति, उपवीणायति, पञ्ञाय अतिक्कमति अतिपञ्ञेति, अतिपञ्ञायति, वच्चं करोति वच्चेति, वच्चयति, मुत्तं करोति मुत्तेति, मुत्तयति, बलेन पीळेति बलेति, बलयति.
अस्स इत्ते-बलीयति, बलीयन्ति. ‘‘अबलानं बलीयन्ती’’ति पाळि.
सच्चं करोतीति अत्थे –
७१३. सच्चादीहापि[संयुत्तनिकाये; रू. ५४०; नी. ९१४; पा. ३.१.२५].
सच्चादीहि नामेहि धात्वत्थे आपि होति.
सच्चापेति ¶ , सच्चापेन्ति, अत्थविभागं करोति अत्थापेति, अत्थापेन्ति, बेदसत्थं करोति बेदापेति, बेदापेन्ति, सुक्खं करोति सुक्खापेति, सुक्खापेन्ति, सुखं करोति सुखापेति, सुखापेन्ति, दुक्खं करोति दुक्खापेति, दुक्खापेन्ति, उण्हं करोति उण्हापेति, उण्हापेन्ति इच्चादि.
अपुत्तं पुत्तमिव आचरति पुत्तीयति, पुत्तीयितुं इच्छतीति अत्थे ‘तुंस्मा लोपो चिच्छायं ते’ति सपच्चयो.
७१४. यथिट्ठं स्यादिनो[क. ४५८; रू. ४६१; नी. ९३९; चं. ५.१.८; पा. ६.१.३].
इच्छीयतीति इट्ठं, यं यं इट्ठं यथिट्ठं. ‘‘यमिट्ठ’’न्तिपि पाठो. स्याद्यन्तस्स यथिट्ठं एकस्सरं आदिभूत’मञ्ञं वा द्वेरूपं होति, न त्यादिस्स विय आदिभूतमेवाति अत्थो. ‘ऊ ब्यञ्जनस्सा’ति ऊ आगमो.
आदिम्हि द्वित्ते-पुप्पुत्तीयिसति.
मज्झे द्वित्ते-पुत्तित्तीयिसति.
अकमलं कमलं भवति कमलायति, कमलायितुं इच्छतीति ककमलायिसति, कममलायिसति, कमललायिसति इच्चादि.
इति नामधातुरासि.
इति निरुत्तिदीपनिया नाम मोग्गल्लानदीपनिया
त्यादिकण्डो नाम आख्यातकण्डो
निट्ठितो.