📜
७. कितकण्ड
धात्वन्तविकाररासि
विसंयोगरूपरासि
अथ ¶ धातुपच्चयसंसिद्धं काल, कारक, लिङ्ग, सङ्ख्या, क्रियाभेददीपकं दब्बप्पधानवाचकं कितकपदं दीपियते.
तत्थ अतीतादयो कालभेदो नाम.
कत्ता च कम्मञ्च करणञ्च सम्पदानञ्च अपादानञ्च अधिकरणञ्च भावो चाति सत्त साधनानि कारकभेदो नाम.
इत्थिलिङ्गादीनि लिङ्गभेदो नाम.
एकत्त, बहुत्तभेदो सङ्ख्याभेदो नाम.
तस्सीलक्रिया, तद्धम्मक्रिया, तस्साधुकारक्रिया, अत्तमानक्रिया, अभिक्खञ्ञक्रिया, अरहक्रिया, सक्कक्रिया, पेसनक्रिया, अतिसग्गक्रिया, पत्तकालारोचनक्रिया, अवस्सम्भावीक्रियादयो क्रियाभेदो नाम.
‘‘गमनं भवति, पचनं जानाति’’ इच्चादीसु पच्चयत्थभूतो भावो नाम साधनरूपो होति. जाति विय सङ्खतधम्मस्स धात्वत्थभूताय साध्यक्रियाय साधकत्ता लिङ्गत्तययुत्तो च होति, क्रिया, कारो, करणन्ति सिद्धत्ता सङ्ख्याभेदयुत्तो च होति-नानाधात्वत्थानञ्च कत्तु, कम्मानञ्च कालादीनञ्च भेदेन सरूपभेदसब्भवतो, तस्मा सोपि दब्बे एव सङ्गय्हतीति कत्वा ‘दब्बप्पधानवाचक’न्ति वुत्तं. सेसं सब्बं त्यादिकण्डे भावसाधनविनिच्छये वुत्तमेव.
‘बहुल’न्ति ¶ च ‘क्रियत्था’ति च वत्तन्ते –
७१५. कत्तरि भूते क्त क्तवन्तु क्तावी[क. ५५५; रू. ६१२; नी. ११४२; चं. १.२.६६ …पे… ३.२.१०२].
अभवीति भूतो, अतीतो, भूते वत्तब्बे क्रियत्था कत्तरि कानुबन्धा त, तवन्तु, तावीपच्चया होन्ति, कानुबन्धा ‘न ते कानुबन्धनागमेसू’ति सुत्ते विसेसनत्था.
७१६. क्तो भावकम्मेसु[क. ५५६; रू. ६२२; नी. ११४३; चं. १.२.६७ …पे… ३.२.१०२; ३.४.७०].
भूते वत्तब्बे क्रियत्था भाव, कम्मेसु कानुबन्धो तपच्चयो होति.
अभवीति भूतो-पुरिसो, भूता-इत्थी, भूतं-कुलं, कारिते धातुतो णानुबन्धानं पठमं सम्पत्तत्ता ‘न ते कानुबन्धनागमेसू’ति पटिसेधो न पापुणाति, ‘युवण्णानमेओ पच्चये’ति ओवुद्धि, ‘आवाया णानुबन्धे’ति ओस्स आवत्तं, ततो तपच्चयो.
७१७. ञी ब्यञ्जनस्स[क. ६०५; रू. ५४७; नी. १२१०].
ब्यञ्जनादिपच्चयस्स आदिम्हि ञानुबन्धो ईकारो आगच्छति.
कत्तरि-अभावयित्थाति भावितो-पुरिसो, भाविताइत्थी, भावितं-कुलं.
कम्मे-अनुभूयित्थाति अनुभूतो-भोगो, अनुभूतासम्पत्ति, अनुभूतं-सुखं.
कारिते-भावीयित्थाति भावितो-मग्गो, भावितापटिपदा, भावितं-चित्तं.
तवन्तु ¶ , तावीसु-अभवीति भूतवा-पुरिसो, भूतवन्ती, भूतवती-इत्थी, भूतवं-कुलं, गुणवन्तुसमं. भूतावी-पुरिसो. भूताविनी-इत्थी, भूतावि-चित्तं, दण्डी, दण्डिनीसमं. पुरिसो भोगं अनुभूतो, पुरिसेन भोगो अनुभूतो.
एत्थ च कितपच्चयानं अत्थो दुविधो वाच्चत्थो, अभिधेय्यत्थो चाति सब्बं त्यादिकण्डे वुत्तनयेन वेदितब्बं.
पुरिमेसु पन छसु साधनेसु पच्चयानं अभिधेय्यत्थो पदन्तरेन आचिक्खीयति, भावसाधने पन अत्तनो धातुना एव.
तत्थ च कत्तुसत्ति, कम्मसत्ति, करणसत्ति, सम्पदानसत्ति, अपादानसत्ति, अधिकरणसत्तिसङ्खातं वाच्चत्थं उजुं वदन्ता कितपच्चया अत्तनो अभिधेय्यपदेन समानलिङ्ग, विभत्ति, सङ्ख्यायुत्ता हुत्वा वदन्ति.
तं यथा? –
कत्तरि ताव-पुरिसो भोगं अनुभूतो, पुरिसा भोगं अनुभूता…पे… पुरिसेसु भोगं अनुभूतेसु, इत्थी भोगं अनुभूता, इत्थियो भोगं अनुभूतायो…पे… इत्थीसु भोगं अनुभूतासु, कुलं भोगं अनुभूतं, कुलानि भोगं अनभूतानि…पे… कुलेसु भोगं अनुभूतेसु.
कम्मे-भोगो पुरिसेन अनुभूतो, भोगा पुरिसेन अनुभूता…पे… भोगेसु पुरिसेन अनुभूतेसु, सम्पत्ति पुरिसेन अनुभूता, सम्पत्तियो पुरिसेन अनुभूतायो…पे… सम्पत्तीसु पुरिसेन अनुभूतासु, सुखं पुरिसेन अनुभूतं, सुखानि पुरिसेन अनुभूतानि…पे… सुखेसु पुरिसेन अनुभूतेसु. एस नयो करणादीसुपि.
एवं कितवाचका अत्तनो अभिधेय्यपदेन समानलिङ्ग, विभत्ति, सङ्ख्यायुत्ता हुत्वा तं तं साधनं वदन्ति.
‘इत्थियमणतिकयक्या ¶ चा’ति इत्थियं तिपच्चयो, अनुभवनं, अनुभूयते वा अनुभूति. ‘‘तिस्सस्स अनुभूति, फुस्सस्स अनुभूति’’ इच्चादिका बहू अनुभूतियोपि सिज्झन्ति, तस्मा ‘‘अनुभूति, अनुभूतियो, अनुभूतिं, अनुभूतियो…पे… अनुभूतीसू’’ति युज्जति.
५०३ ७१८. कत्तरि ल्तुणका[क. ५२७, ५३०; रू. ५६८, ५९०; नी. ११०९, १११४; चं. १.१.१३९; पा. ३.१.१३३, १३४].
कत्तुकारके क्रियत्था ल्तु, णका होन्ति, लानुबन्धो तुस्स कत्तरि निबन्धनत्थो, ‘ल्तुपितादीनमा’ति विसेसनत्थो च.
अनुभवतीति अनुभूता, अनुभूतारो, सत्थुसमं.
सामञ्ञविधानत्ता अरहत्थे सत्तिअत्थे तस्सील, तद्धम्म, तस्साधुकार, अत्तमानेसु च कालत्तये च भवन्ति.
अरहत्थे-ब्रह्मणो ब्रह्मणिया परिग्गहिता.
सत्तिअत्थे-भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता.
तस्सीलादीसु-पसय्हपवत्ता.
अत्तमाने-अत्तानं पण्डितं मञ्ञतीति पण्डितमानिता.
७१९. पुब्बेककत्तुकानं[क. ५६४; रू. ६४०; नीति. ११५०-६; चं. १.३.१३१; पा. ३.४.२१].
यासं विसेसन, विसेस्यानं द्विन्नं पुब्बा’परक्रियानं कत्ता एकोव होति. तासु पुब्बक्रियायं भावत्थे तुन, त्वान, त्वापच्चया होन्ति. ‘एओनमयवा सरे’ति ईकारे परे ओवुद्धिया अवत्तं.
भोगं अनुभवितुन, अनुभुत्वान, अनुभुत्वा.
एककत्तुकानन्ति ¶ किं? देवदत्तो भुञ्जि, यञ्ञदत्तो गच्छति.
पुब्बेति किं? पच्छा भुञ्जति, पठमं पचति.
बहुलाधिकारा समाना’परक्रियासुपि नानाकत्तुकासुपि तुनादयो भवन्ति. थक्कच्च दण्डो पतति, द्वारं संवरित्वा निक्खमति, पुरिसो सीहं दिस्वा भयं उप्पज्जतीति.
यस्मिं वाक्ये अपरक्रियापदं न दिस्सति. यथा? पब्बतं अतिक्कम्म नदी, अतिक्कम्म नदिं पब्बतो, ये ते सन्ता विमोक्खा अतिक्कम्म रूपे अरूपाति, तत्थपि सत्ताक्रिया विञ्ञायतेव सब्बपदत्थानं सत्तानातिवत्तनतो. अपरक्रियारहिते असमानकत्तुके च वाक्ये पठमन्तयोगस्स दिट्ठत्ता कत्तरिपि तुनादीनं सम्भवो युत्तो.
७२०. पटिसेधालंखलूनं तुन त्वान त्वा वा[पटिसेधेलंखलूनं तुनत्त्वान त्त्वा वा’ (बहूसु)].
पटिसेधत्थानं अलं, खलूनं योगे तुनादयो होन्ति वा.
अलं भुत्वा, खलु भुत्वा, अलं भुत्तेन, खलु भुत्तेन वा.
७२१. तुंतायेतवे भावे भविस्सतिक्रियायं तदत्थायं[क. ५६१-२-३; रू. ६३६, ६३८-९; नी. ११४८-९].
तस्सा तस्सा क्रियाय अत्थभूताय भविस्समानक्रियाय गम्यमानाय भावत्थे तुं, ताये, तवेपच्चया भवन्ति. सुत्तपदवड्ढनेन तुयेपच्चयोपि.
अनुभवितुं गच्छति, अनुभविताये गच्छति, अनुभवितवे गच्छति, अनुभवितुं इच्छति, कामेति, सक्कोति, जानाति. तथा कालो अनुभवितुं, समयो अनुभवितुं, वेला अनुभवितुं ¶ . तथा अनुभवितुं मनो, अनुभवितुं सोको, चक्खु दट्ठुं, सोतं सोतुं, मनो विञ्ञातुं, हत्थो कातुं, पादो गन्तुं, धनु युज्झितुं, जळो वत्तुं, मन्दो गन्तुं, अलसो कत्तुन्ति.
एत्थ च ‘‘कालो अनुभवितु’’न्तिआदीसु सत्तावसेन हेतुक्रिया सिज्झति, तस्मा ‘‘अनुभवितुं कालो भवती’’तिआदिना अत्थो वेदितब्बो.
इमे पनेत्थ ताये, तुयेपयोगा – आगताम्ह इमं धम्मसमयं, दक्खिताये अपराजितसङ्घं [दी. नि. २.३३२]. अलञ्हि ते जग्घिताये, ममं दिस्वान एदिसं [जा. १.५.१३७]. को तादिसं अरहति खादिताये [जा. १.१६.९२], अत्थि हेहिति सो मग्गो, न सो सक्का न होतुये [बु. वं. २.९ ‘हेतुये’], अरहसि नं याचितुये तुवम्पि, अरहसि नो जानितुये कतानि इच्चादि.
७२२. भावकम्मेसु तब्बानीया[क. ५४०; रू. ५४५; नी. ११२५].
भावे कम्मनि च तब्ब, अनीया होन्ति. सुत्तपदवड्ढनेन तब्य, ताय, तेय्यपच्चयापि होन्ति.
अनुभवितब्बो-भोगो, अनुभवितब्बा-सम्पत्ति, अनुभवितब्बं-सुखं.
बहुलाधिकारा कत्तादीस्वपि भवन्ति, तपन्तीति तपनीयापापधम्मा, उपट्ठातीति उपट्ठानीयो-सिस्सो. पवुच्चति एतेनाति पवचनीयो-उपज्झायो, निय्यन्ति एतेनाति निय्यानीयो, सो एव निय्यानिको.
सिना-सोचेय्ये, सिनायन्ति एतेनाति सिनानीयंचुण्णं, दीयते अस्साति दानीयो-ब्राह्मणो. सम्मा वत्तति एत्थाति सम्मावत्तनीयो-गुरु.
इध ¶ गाथा वुच्चति –
अरहत्थे च सक्कत्थे, पत्तकाले च पेसने;
तब्बादयो अतिसग्गे, अवस्साधमिणेसु च.
तत्थ ‘‘अरह सक्क विसिट्ठे कत्तरी’’ति वुत्तियं वुत्तं, तस्मा भवतीति भब्बो, भवितुं अरहतीति अत्थो, मज्जतीति मज्जं, मदनीयं, मज्जितुं सक्कोतीति अत्थो, एवम्पि युज्जति.
पत्तकाले-कत्तब्बो भवता कटो, एस कालो कटकरणस्साति दीपेति.
पेसने-गन्तब्बो भवता गामो, गच्छतु भवं गामन्ति दीपेति.
अतिसज्जनं सम्बोधनं अतिसग्गो, उपदेसो चेव विधि च. तत्थ कत्तब्बा’कत्तब्बस्स कम्मस्स आचिक्खणं उपदेसो, दानं दातब्बं, सीलं रक्खितब्बं, पाणो न हन्तब्बो, अदिन्नं न आदातब्बं [दी. नि. ३.८५]. कत्तब्बा’कत्तब्बाकारदस्सनं विधि, सक्कच्चं दानं दातब्बं, नो असक्कच्चं.
अवस्सके-गमनीयो अभिसम्परायो, अवस्सं गन्तब्बोति अत्थो.
यं इणं अदेन्तस्स दण्डो आगच्छति, इदं अधमिणं नाम, सतं मे दातब्बं भवताति.
इमे पनेत्थ तब्य, ताय, तेय्यपयोगा – न ब्राह्मणे अद्धिके तिट्ठमाने, गन्तब्यमाहु द्विपदिन्द सेट्ठ [जा. १.१०.१३ (गन्तब्ब)]. भूतगामपातब्यता, कामेसु पातब्यता [पाचि. ९०], अलज्जिताये लज्जन्ति [ध. प. ३१६], लज्जिताये न लज्जरे. घातेतायं वा घातेतुं, पब्बाजेतायं वा पब्बाजेतुं [म. नि. १.३५७], ञातेय्यं, दिट्ठेय्यं, पत्तेय्यं, विद्धेय्यं मं अमञ्ञथ [जा. २.२२.२९७].
त,ति ¶ , तु, तवन्तु, तावी, त्वा, त्वान, तुन, तुं, तवे, ताये, तुये, तब्ब. इमे तकारपच्चया नाम.
कर, खनु, गा, गमु, जन, ठा, तनु, थर, धा, धर, नमु, पा, फर, भर, मन, मर, रमु, सर, हर, हन.
७२३. गमादिरानं लोपोन्तस्स[क. ५८६-७; रू. ६००, ६३२; नी. ११९०, ११९१].
गमादीनं मकार, नकारन्तानं रकारन्तानञ्च धातूनं अन्तस्स लोपो होति कानुबन्धे तपच्चये परे त्वादिवज्जिते.
कर-करणे, करीयित्थाति कतो-विहारो, कतागूहा, कतं-गेहं, सक्करीयित्थाति सक्कतो, महावुत्तिना सन्तस्स सो.
‘करोतिस्स खो’ति पादितो करस्स कस्स खो, सङ्खरीयित्थाति सङ्खतो, अभिसङ्खतो, विसङ्खरित्थ विकिरीयित्थाति विसङ्खतो, उपकरीयित्थ सज्जीयित्थाति उपक्खटो, ‘तथनरानं टठणला’ति तस्स टो. एवं दुक्कटं.
परितो करीयित्थाति परिक्खतो, पुरतो करीयित्थाति पुरक्खतो, पुरेक्खतो वा, महावुत्तिना पुरस्स एत्तं.
खनु-अवदारणे, खञ्ञित्थाति खतो-आवाटो.
गा-सद्दे.
७२४. गापानमी[क. ५८८; रू. ६२०; नी. ११९२].
गा, पानं अन्तो ईकारो होति कानुबन्धे तपच्चये परे त्वादिवज्जिते.
गायित्थाति गीतं, समोधानेत्वा गायित्थाति सङ्गीतोपरियत्तिधम्मो.
गमु-गतिम्हि ¶ अगच्छीति गतो, अगच्छीयित्थाति वा गतो. एवं आगतो, उग्गतो, दुग्गतो, निग्गतो, विगतो, सुगतो, सङ्गतो, अनुगतो, अपगतो, अवगतो, उपगतो, अधिगतो.
जन-जातियं.
७२५. जनिस्सा[क. ५८५; रू. ६१९; नी. ११८९].
जनिस्स नस्स आ होति कानुबन्धे तपच्चये परे त्वादिवज्जिते.
अजायित्थाति जातो, दुज्जातो, सुजातो, सञ्जातो, अनुजातो, अवजातो, अतिजातो.
सुत्तविभत्तेन अञ्ञस्मिम्पि वण्णे परे नस्स आ होति, पुत्तं विजायित्वा, विजायितुं, विजायनं, विजायन्ती-इत्थी, विजायमाना, पुत्तं जनेतीति जाया इच्चादि, सब्बत्थ महावुत्तिना सरे परे यागमो, महावुत्तिना वा सब्बत्थ नस्स यादेसो आदिदीघो च.
ठा-गतिनिवत्तियं.
७२६. ठास्सि[क. ५८८; रू. ६२०; नी. ११९२].
ठास्स इ होति कानुबन्धे तकारे त्वादिवज्जिते.
अट्ठासीति ठितो, उट्ठितो, निट्ठितो, सण्ठितो, अधिट्ठितो.
तनु-वित्थारे, आतञ्ञित्थाति आततं, विततं, आततविततं, तूरियभेदो.
थर-सन्थरणे, सन्थरीयित्थाति सन्थतो, वित्थतो.
धा-धारणे.
७२७. धास्स हि[क. ५१७; रू. ४८८; नी. ११०५].
धाधातुस्स ¶ धस्स हि होति कानुबन्धे तकारे त्वादिवज्जिते.
आधीयित्थाति आहितो, आग्याहितो, विधीयित्थाति विहितो, निधीयित्थाति निहितो, सन्धीयित्थाति संहितो, ओधीयित्थाति ओहितो, अभिधीयित्थाति अभिहितो, पिधीयित्थाति पिहितो, अपिहितो. द्वित्ते पुब्बस्स ततियत्तं, ‘धास्स हो’ति सुत्तेन परस्स हत्तं, आदहितो, विदहितो, निदहितो, संदहितो, सद्दहितो वा, सन्निदहितो, ओदहितो, पिदहितो, अपिदहितो, परिदहितो.
धर-धारणे, उद्धरीयित्थाति उद्धटो, समुद्धटो, निद्धटो, तस्स टत्तं.
नमु-नमने, नमित्थाति नतो, उन्नतो, समुन्नतो, ओनतो, अवनतो.
पा-पाने, ‘गापानमी’ति ईत्तं, पीयित्थाति पीतं.
फर-फरणे, फरित्थ, फरीयित्थाति वा फुटो, विप्फुटो, सम्फुटो, ओफुटो, महावुत्तिना फस्स उत्तं, तस्स टत्तं.
भर-धारणे, भरीयित्थाति भतो, आभतो, आभटो वा. उदकातलमुब्भतो, उब्भतं सङ्घेन कथिनं [महाव. ३१७], सम्भतं धनं.
मन-ञाणे, मतो, महाजनेन सम्मतोति महासम्मतो, सम्मता सीमा [महाव. १३९], अनुमतो, अभिमतो.
मर-पाणचागे, मरित्थाति मतो, कालङ्कतो.
रमु-कीळायं, रमित्थाति रतो, अभिरतो.
रमु-उपरमे ¶ , विरतो, पटिविरतो, उपरतो.
सर-गति, चिन्तासु, बहुलाधिकारा कालत्तयेपि तपच्चयो, सरति, असरि, सरिस्सतीति सतो, अनुस्सतो, पतिस्सतो.
हर-हरणे, हरीयित्थाति हतो, आहतो, निहतो.
तस्स टत्ते-आहटो, निहटो, उदाहटो, समुदाहटो, अवहटो.
हन-हिंसायं, हञ्ञित्थाति हतो, विहतो, समूहतो अविप्पवासो [महाव. १४५], समूहता सीमा [महाव. १४६].
तिपच्चयम्हि बहुलाधिकारा अकानुबन्धेपि अन्तलोपो. पठमं करीयतीति पकति, आकारो आकति, विकारो विकति, गायनं गीति, उग्गीति, सङ्गीति, अनुगायनं अनुगीति, गमनं गति, गन्तब्बाति वा गति, गच्छन्ति एत्थाति वा गति, आगमनं आगति, सुगति, दुग्गति, समागमनं सङ्गति, जननं जाति, जायन्ति एताय, एत्थाति वा जाति, ठानं ठिति, सण्ठिति, अवट्ठिति, पुनप्पुनं तननं सन्तति, धारेन्ति एतायाति धीति, महावुत्तिना ईत्तं.
नमनं नति, उन्नति, समुन्नति, ओनति, अवनति, भरितब्बाति भति, मनति जानाति एतायाति मति, विविधा मति विमति, रमणं रति, आरमणं आरति, विरमणं विरति, अभिरमणं अभिरति, पटिविरमणं पतिविरति, सरणं सति, सरन्ति एतायाति वा सति, अनुस्सति, पटिस्सति, उपहननं उपहति.
तवन्तुपच्चयम्हि-अकासीति कतवा, अहनीति हतवा.
तावीपच्चयम्हि-कतावी, हतावी.
त्वादीसु ¶ –
करधातुस्स र-कारस्स आ होति वा तुं, तुन, तब्बेसु. तुनसद्देन त्वान, त्वापि सङ्गय्हन्ति.
करस्स र-कारस्स आ होति तवेपच्चयम्हि.
कातुं, कातवे, कातुन, कातब्बं.
यथा करस्स, तथा महावुत्तिना हरस्स रूपं सिज्झति, हाथुं, हातवे, हातुन. तेसं तुण्डेन हातून, मुञ्चे पुब्बकतं इणं [जा. १.१४.१०].
त्वाम्हि आस्स इत्तं, आहित्वा, सोण्डायुदकमाहित्वा [जा. १.१०.९ (…हत्वा)].
इति विसंयोगरूपरासि.
सदिससंयोगरूपरासि
अथ सदिससंयोगरूपरासि वुच्चते.
तुपच्चयम्हि –
यकारवज्जिते ब्यञ्जनपच्चये परे सब्बधातूनं अन्तब्यञ्जनो पररूपं आपज्जते.
करोतीति कत्ता, कातुं अरहति, कातुं सक्कोति, करणसीलो, करणधम्मो, सक्कच्चं वा करोतीति अत्थो. भरतीति भत्ता, हरतीति हत्ता.
त्वादीसु ¶ र-कारस्स आत्तं, संयोगे परे रस्सत्तञ्च, कत्वा, कत्वान.
पररूपत्तं, कत्तुन, कत्तुं, कत्तब्बं, भरणं भत्तुं, भत्तवे, हरणं हत्तुं, अभिहत्तुं, हत्तवे.
आप, णाप, खिप, गुप, चज, ञप, ञाप, तप, दीप, धूप, पद, भज, भुज, मद, मिद, युज, रिच, रन्ज, लिप, लुप, वच, वतु, वद, वप, विच, सन्ज, सिच, सम्भु, सूच, सूद, सुप.
धात्वन्तब्यञ्जनस्स पररूपत्तं, तपच्चयम्हि विपुब्बो आपब्यापने, ब्यापयति खिप्पं ञाणब्यापनेन ब्यापितुं सक्कोतीति ब्यत्तो, वियत्तो.
परिपुब्बो परियापुणने पहुत्ते च, परियत्तो.
संपुब्बो परिपुण्णभावे, समापयित्थाति समत्तो, परिसमत्तो.
आपुब्बो णाप-पेसने, आणापीयित्थाति आणत्तो.
खिप-खिपने, खिपीयित्थाति खित्तो-दण्डो, खित्ता-मत्तिका, खित्तं-लेट्टु. एवं सब्बत्थ. पक्खित्तो, उक्खित्तो, निक्खित्तो, विक्खित्तो, ओक्खित्तो, संखित्तो.
गुप-गुत्तियं, गोपीयित्थाति गुत्तो, संगुत्तो.
चज-चागे, चजीयित्थाति चत्तो.
उप-पञ्ञापने, पञ्ञपीयित्थाति पञ्ञत्तो-विनयो, पञ्ञत्तंसिक्खापदं, पञ्ञत्तं-आसनं.
ञाप-ञापने, विकतिधातु नामेसा कारितन्तत्ता, पञ्ञापीयित्थाति पञ्ञत्तो, सञ्ञापीयित्थाति सञ्ञत्तो, विञ्ञापीयित्थाति विञ्ञत्तो.
तप-सन्तापे, अतप्पीति तत्तो, सन्तत्तो.
दीप-दित्तियं, अदीपित्थाति दित्तो, पदित्तो, आदित्तो.
धूप-सोण्डिये ¶ , धूपति, अधूपि, धूपिस्सतीति धुत्तो, सुराधुत्तो, अक्खधुत्तो [सु. नि. १०६].
पद-गतियं, अपज्जीति पत्तो, निपत्तो, सम्पत्तो.
भज-सम्भत्तियं, भजतीति भत्तो, सम्भत्तो.
विपुब्बो पुथक्करणे, विभजित्थाति विभत्तो.
भुज-पालन, ब्यवहरणेसु, भुञ्जित्थ, भुञ्जीयित्थाति वा भुत्तो, परिभुत्तो.
मद-उम्मादे, मज्जित्थाति मत्तो, सम्मत्तो, पमत्तो, उम्मत्तो.
मिद-सिनेहने, मिज्जतीति मित्तो.
युज-योगे, युञ्जतीति युत्तो, पयुत्तो, उय्युत्तो, नियुत्तो, वियुत्तो, संयुत्तो, सञ्ञुत्तो.
रिच-विरिञ्चने, रिञ्चतीति रित्तो.
रन्ज-रागे, रञ्जतीति रत्तो, सारत्तो, विरत्तो.
लिप-लिम्पने, लिम्पीयित्थाति लित्तो, उल्लित्तो, अवलित्तो.
लुप-अदस्सने, लुप्पतीति लुत्तो.
वच-वियत्तियं वाचायं.
७३१. वचादीनं वस्सुट वा[क. ५७९; रू. ६२९; नी. ११८२].
वचादीनं वस्स उट होति वा कानुबन्धे त-कारपच्चये त्वादिवज्जिते.
वुच्चित्थाति ¶ उत्तो-धम्मो, उत्ता-कथा, उत्तं-वचनं, निरुत्तो, निरुत्ता, निरुत्तं, रागमो.
वचादीनं अस्स उ होति कानुबन्धे त-कारपच्चये त्वादिवज्जिते.
वुत्तो-धम्मो, वुत्ता-कथा, वुत्तं-वचनं.
वतु-वत्तने, वत्ततीति वत्तो, पवत्तो, निवत्तो.
वप-बीजनिक्खेपे, वपीयित्थाति वुत्तं-बीजं, ‘अस्सू’ति उत्तं.
विच-विवेचने, विविच्चित्थाति विवित्तो.
सन्ज-सङ्गे, सञ्जतीति सत्तो, आसत्तो, विसत्तो.
सिच-सेचने, सिञ्चीयित्थाति सित्तो, आसित्तो, अवसित्तो, अभिसित्तो.
सूच-सूचने, अत्थं सूचेतीति सुत्तं.
सूद-पग्घरणे, अत्थं सूदतीति सुत्तं.
सुप-सोप्पने, सुपतीति सुत्तो इच्चादि.
तिपच्चयम्हि-ब्यापनं ब्यत्ति, वियत्ति, परियापुणनं परियत्ति, समापनं समत्ति, परिसमत्ति, आणापनं आणत्ति, गोपनं गुत्ति, ञापनं ञत्ति, पञ्ञापनं पञ्ञत्ति, सञ्ञापनं सञ्ञत्ति, विञ्ञापनं विञ्ञत्ति.
तप-तप्पने, तप्पनं तित्ति, महावुत्तिना अस्स इत्तं. दीपनं दित्ति, पज्जनं पत्ति, आपत्ति, उप्पत्ति, निप्पत्ति, विपत्ति, सम्पत्ति, भजनं भत्ति, सम्भत्ति, भुञ्जनं भुत्ति, युञ्जनं युत्ति, रिञ्चनं रित्ति, निद्धारेत्वा वुच्चति अत्थो एतायाति निरुत्ति, वुच्चति सुत्तस्स अत्थो ¶ एतायाति वुत्ति. ‘‘विवरीयति सुत्तस्स अत्थो एतायाति वुत्ती’’तिपि वदन्ति. वत्तनं वुत्ति, जीवितवुत्ति, तदायत्तवुत्ति, ‘अस्सू’ति अस्स उत्तं. विवेचनं विवित्ति, सज्जनं सत्ति, आसत्ति, विसत्ति इच्चादि.
तुपच्चयम्हि-खिपतीति खित्ता, गोपेतीति गुत्ता, चजतीति चत्ता.
इध छिद, भिदादयोपि वत्तब्बा, छिन्दतीति छेत्ता, भिन्दतीति भेत्ता, भजतीति भत्ता, भुञ्जतीति भुत्ता, भोत्ता, युत्ता, रित्ता, लित्ता, लुत्ता, वचति वदतीति वा वत्ता, विविच्चतीति विवित्ता, सञ्जतीति सत्ता, सुप्पतीति सुत्ता इच्चादि.
तवन्तुपच्चयम्हि-खिपित्थाति खित्तवा, गोपित्थाति गुत्तवा, चजित्थाति चत्तवा, छिन्दित्थाति छेत्तवा.
भज-पुथक्करणे, भाजित्थाति भत्तवा, विभत्तवा, अभुञ्जीति भुत्तवा, अयुञ्जीति युत्तवा इच्चादि.
तावीपच्चयम्हि-खित्तावी, गुत्तावी, चत्तावी, छेत्तावी, विभत्तावी, भेत्तावी, भुत्तावी, युत्तावी इच्चादि.
त्वादीसु पररूपत्ते महावुत्तिना तिण्णं ब्यञ्जनानं आदिब्यञ्जनस्स लोपो, छेत्वा, छेत्वान, छेत्तुन, विभत्वा, विभत्वान, विभत्तुन, भुत्वा, भुत्वान, भुत्तुन इच्चादि.
तुं, तवेसु-छेत्तुं, छेत्तवे, छेतुं, छेतवे वा, आदिब्यञ्जनस्स लोपो. विभत्तुं, विभत्तवे, भेत्तुं, भेत्तवे, भोत्तुं, भोत्तवे, आदिवुद्धि इच्चादि.
तब्बपच्चये-छेत्तब्बं, छेतब्बं वा, भेत्तब्बं, भोत्तब्बं, वुच्चतीति वत्तब्बं इच्चादि.
इति सदिससंयोगरूपरासि.
वग्गन्तरूपरासि
अथ वग्गन्तरूपरासि वुच्चते.
कमु, किलमु, खनु, खमु, गमु, तनु, तिमु, दमु, भमु, मन, यमु, वमु, समु, हन.
मकार, नकारन्तानं धातूनं अन्तो मकारो नकारो च निग्गहीतं होति यकारवज्जिते ब्यञ्जने परे. ‘वग्गे वग्गन्तो’ति निग्गहीतस्स वग्गन्तत्तं.
कमु-पादगमने, पक्कमित्थाति पक्कन्तो, पादेन अक्कमित्थाति अक्कन्तो, उक्कन्तो, विक्कन्तो, निक्खन्तो, ‘नितो कमस्सा’ति कस्स खत्तं, सङ्कन्तो, ओक्कन्तो, अवक्कन्तो, अपक्कन्तो, अतिक्कन्तो, पटिक्कन्तो, कस्स द्वित्तानि.
किलमु-खेदे, किलमित्थाति किलन्तो.
तिमु-अद्दभावे, तेमयित्ताति तिन्तो.
दमु-दमने, दमित्थाति दन्तो.
भमु-अनवत्थाने, भमित्थाति भन्तो, विब्भन्तो.
मन-ञाणे, मनतीति मन्तो.
वमु-उग्गिलने, वमित्थाति वन्तो.
समु-सन्तियं, सम्मतीति सन्तो, उपसन्तो, वूपसन्तो.
समु-खेदे, सम्मति खिज्जतीति सन्तो इच्चादि.
तिपच्चयम्हि-कामनं कन्ति, निकामनं निकन्ति, पक्कमनं पक्कन्ति, खमनं खन्ति, तननं तन्ति, दमनं दन्ति, भमनं भन्ति, विब्भन्ति, मननं मन्ति, समनं सन्ति इच्चादि.
तुपच्चये-पक्कमतीति ¶ पक्कन्ता, खनतीति खन्ता, खमतीति खन्ता, गच्छतीति गन्ता, तनोतीति तन्ता, तेमयतीति तिन्ता, दमयतीति दन्ता, भमतीति भन्ता, मनतीति मन्ता.
निपुब्बो यमु-नियमने, नियामेतीति नियन्ता, वमतीति वन्ता, समतीति सन्ता, हनतीति हन्ता इच्चादि.
त्वादीसु-गन्त्वा, गन्त्वान, गन्तुन, मन्त्वा, मन्त्वान, मन्तुन, हन्त्वा, हन्त्वान, हन्तुन इच्चादि.
तुं, तवेसु-पक्कन्तुं, पक्कन्तवे, खननं खन्तुं, खन्तवे, गमनं गन्तुं, गन्तवे, मननं मन्तुं, मन्तवे, हननं हन्तुं, हन्तवे इच्चादि.
तब्बम्हि-अभिक्कन्तब्बं, पटिक्कन्तब्बं, खञ्ञतेति खन्तब्बं, गच्छीयतेति गन्तब्बं, मञ्ञतेति मन्तब्बं, वमीयतेति वन्तब्बं, हञ्ञतेति हन्तब्बं इच्चादि.
इति वग्गन्तरूपरासि.
धात्वन्तविकाररासि निट्ठितो.
पच्चयविकाररासि
कादेसरासि
अथ पच्चयविकाररासि वुच्चते.
७३४. पचा को[क. ५८३; रू. ६१७; नी. ११८६].
पचम्हा त, तवन्तूनं तस्स को होति.
पच्चित्थाति पक्को, पक्कवा.
बहुलाधिकारा ¶ तपच्चयो कालत्तयेपि होति, असक्खि, सक्खति, सक्खिस्सतीति सक्को, महावुत्तिना तपच्चयस्स को.
मुच-मोचने.
७३५. मुचा वा[क. ५८३; रू. ६१७; नी. ११८६].
मुचम्हा त, तवन्तूनं तस्स अनन्तरस्स को होति वा.
ओमुच्चित्थाति ओमुक्को, ओमुक्कवा, पटिमुक्को, पटिमुक्कवा.
सुस-सोसने.
७३६. सुसा खो[क. ५८३; रू. ६१७; नी. ११८६].
सुसम्हा त, तवन्तूनं तस्स खो होति.
सुस्सित्थाति सुक्खो, सुक्खवा.
७३७. गो भन्जादीहि[क. ५७७; रू. ६२८; नी. ११८०].
भन्जादीहि त, तवन्तूनं तस्स गो होति.
अभञ्जित्थाति भग्गो, भग्गवा, ओभग्गो, सम्भग्गो, पलिभग्गो.
लग-लग्गने, लगित्थाति लग्गो, लग्गवा, विलग्गो, विलग्गवा.
मुज-मुज्जने, मुज्जित्थाति मुग्गो, मुग्गवा, निम्मुग्गो, उम्मुग्गो.
विज-भय, चलनेसु, संविजित्थाति संविग्गो, संविग्गवा, उब्बिग्गो, उब्बिग्गवा.
लुज-विनासे, पलुजित्थाति पलुग्गो, पलुग्गवा, ओलुग्गो, ओलुग्गवा, विलुग्गो, विलुग्गवा इच्चादि.
इति कादेसरासि.
ठादेसरासि
इसु ¶ , आस, एस, कस, किस, किलिस, कुस, घुस, जुस, तुस, दिस, दुस, दंस, नस, पिस, पुस, पुच्छ, फुस, भस्स, भज्ज, मज, मस, मुस, वस्स, विस, सज, सिस, सिलिस, हस, हस्स, हंस.
७३८. सानन्तरस्स तस्स ठो[क. ५७३; रू. ६२६; नी. ११७६ (थोकं विसदिसं)].
सकारन्तेहि धातूहि परस्स अनन्तरस्स पच्चयतकारस्स ठो होति, धात्वन्तस्स पररूपत्तं, ‘चतुत्थदुतियेस्वेस’न्ति संयोगादिस्स पठमत्तं.
इसु-इच्छा, कन्तीसु, इच्छीयतेति इट्ठो, परियिट्ठो.
आस-उपवेसने, विपरिततो आसति उपवीसतीति विपल्लट्ठो.
कस-वप्पने विलेखने च.
७३९. कसस्सिम च वा[क. ५७३; रू. ६२६; नी. ११७६ (थोकं विसदिसं)].
कसम्हा परस्स पच्चयतकारस्स ठो होति, कसस्स आदिसरम्हा परं इम च होति वा.
कस्सित्थाति किट्ठं-सस्सं, कट्ठं वा.
उपपुब्बो आसन्ने, उपकट्ठो.
विपुब्बो पवासे, वूपकट्ठो.
किस-हानिम्हि, पटिकिट्ठो, निहीनोति अत्थो.
किलिस-विबाधने उपतापे च, किलिस्सतीति किलिट्ठो, संकिलिट्ठो, उपक्किलिट्ठो.
कुस-अक्कोसे, अक्कोसीयित्थाति अक्कुट्ठो. अक्कुट्ठो जातिवादेन.
घुस-सद्दे ¶ , घोसीयित्थाति घुट्ठो, सङ्घुट्ठो. अच्छरागणसङ्घुट्ठं [सं. नि. १.४६]. उग्घुट्ठो.
जुस-सेवायं, जुसीयित्थाति जुट्ठो.
तुस-पीतिम्हि, तुस्सित्थाति तुट्ठो, सन्तुट्ठो.
दिस-पेक्खने, पस्सीयित्थाति दिट्ठो, सन्दिट्ठो.
दिसी-कथने, उद्दिसीयित्थाति उद्दिट्ठो, निद्दिसीयित्थाति निद्दिट्ठो, अपदिसीयित्थाति अपदिट्ठो.
दुस-दूसने, दुसीयित्थाति दुट्ठो.
दंस-दंसने, दंसीयित्थाति दट्ठो, निग्गहीतलोपो.
नस-अदस्सने, नस्सित्थाति नट्ठो, विनट्ठो.
पिस-चुण्णिये, पिसीयित्थाति पिट्ठं.
पुस-पोसने, पोसीयित्थाति पुट्ठो, परपुट्ठो.
फुस-सम्फस्से, फुसीयित्थाति फुट्ठो, सम्फुट्ठो.
भस्स-कथने चवने च, भस्सित्थाति भट्ठो, आभट्ठो.
मस-आमसने विज्झने च, मसीयित्थाति मट्ठो, आमट्ठो, ओमट्ठो, उम्मट्ठो. सत्तिया विय ओमट्ठो [सं. नि. १.२१].
मुस-नस्सने, मुस्सित्थाति मुट्ठो, पमुट्ठो, सम्मुट्ठो.
वस्स-सेचने, वस्सित्थाति वुट्ठो-देवो, ‘अस्सू’ति उत्तं.
विस-पवेसने, पविसित्थाति पविट्ठो, निविट्ठो, उपविट्ठो.
सिस-सेसे, अवसेसित्थाति अवसिट्ठो.
विपुब्बो विसेसने, विसेसित्थाति विसिट्ठो.
सिलिस-सिलेसने, सिलिस्सित्थाति सिलिट्ठो.
हस-हासे, ¶ हसित्थाति हट्ठो, पहट्ठो.
हस्स, हंसधातुयो सदिसा एव.
पुच्छ-पुच्छायं.
७४०. पुच्छादितो[क. ५७१; रू. ६२६; नी. ११७६].
पुच्छादीहि परस्स अन्तरस्स पच्चयतकारस्स ठो होति.
पुच्छीयित्थाति पुट्ठो.
भज्ज-भज्जने, भज्जित्थाति भट्ठं-धञ्ञं.
मज-सुद्धियं, सुट्ठु मज्जित्थाति सम्मट्ठो-भूमिभागो.
सज-संसग्गादीसु, संसज्जित्थाति संसट्ठो, विसट्ठो, निसट्ठो, ओसट्ठो.
यज-पूजायं.
७४१. यजस्स यस्स टियी[क. ६१०; रू. ६२७; नी. १२१५].
यजस्स यकारस्स टि, यिआदेसा होन्ति कानुबन्धे पच्चयतकारे त्वादिवज्जिते.
यजित्थाति इट्ठो, यिट्ठो.
तिपच्चयम्हि-परियेसनं परियेट्ठि.
एस-गवेसने, एसनं एट्ठि, परियेट्ठि, तुस्सनं तुट्ठि, सन्तुट्ठि, दस्सनं दिट्ठि, सन्दिट्ठि, वस्सनं वुट्ठि, ‘अस्सू’ति उत्तं. विसज्जनं विसट्ठि.
त्वादीसु-दिस-पेक्खने, ‘दिसस्स पस्सदस्सदसाददक्खा’ति सुत्तेन दिसस्स दसादेसो, महावुत्तिना वकारलोपो, दट्ठा, दट्ठान, दट्ठुन.
‘तुंयाना’ति ¶ त्वापच्चयस्स तुंआदेसो. नेक्खमं दट्ठु खेमतो [सु. नि. ४२६], गाथावसेन निग्गहीतलोपो.
तुं, तवेसु-दट्ठुं, दट्ठवे, पुच्छनं पुट्ठुं, पुट्ठवे.
तब्बम्हि-तुस्सितब्बन्ति तुट्ठब्बं, तोट्ठब्बं, पस्सितब्बन्ति दट्ठब्बं, पुच्छितब्बन्ति पुट्ठब्बं, फुसितब्बन्ति फोट्ठब्बं.
इति ठादेसरासि.
ढादेसरासि
७४२. दहा ढो[क. ५७६; रू. ६०७; नी. ११७९].
दहम्हा परस्स अनन्तरस्स पच्चयतकारस्स ढो होति, पररूपत्ते संयोगादिस्स ततियत्तं.
दह-दय्हने, दय्हित्थाति दड्ढो.
७४३. बहस्सुम च[क. ५७६; रू. ६०७; नी. ११७९].
बहम्हा परस्स अनन्तरस्स तस्स ढो होति, बहस्स आदिसरम्हा उम च होति.
बह-वुद्धियं, अबहीति बुड्ढो, बस्स वो, वुड्ढो.
तिम्हि-बहनं वुड्ढि.
७४४. लोपो वड्ढा तिस्स[‘त्तिस्स’ (बहूसु)].
वड्ढम्हा परस्स तिपच्चयस्स तकारस्स लोपो होति.
वड्ढ-वड्ढने, वड्ढनं वुड्ढि.
इति ढादेसरासि.
णादेसरासि
किर ¶ खी, चर, जर, तर, थर, पूर.
किरादीहि परेसं त, तवन्तूनं तकारस्स अनन्तरभूतस्स णो होति, धात्वन्तस्स पररूपत्तं.
किर-आकिरणे सम्मिस्सन, खिपनेसु च, किरित्थाति किण्णो, पकिण्णो, आकिण्णो, विक्किण्णो, संकिण्णो, समाकिण्णो.
पूर-पूरणे, पूरित्थाति पुण्णो, सम्पुण्णो, परिपुण्णो.
खी-खये, खियित्थाति खीणो.
किण्णवा, पुण्णवा, खीणवा.
७४६. तरादीहि रिण्णो[क. ५८१; रू. ६१६; नी. ११८४].
तरादीहि परेसं त, तवन्तूनं तकारस्स अनन्तरभूतस्स रिण्णो होति. ‘रानुबन्धेन्तसरादिस्सा’ति धात्वन्तब्यञ्जनस्स आदिसरस्स च लोपो.
चर-गति, भक्खनेसु, चरित्थ, चरीयित्थाति वा चिण्णो, आचिण्णो, समाचिण्णो.
जर-जिरणे, जिय्यित्थाति जिण्णो, अनुजिण्णो, परिजिण्णो.
तर-तरणे, तरित्थाति तिण्णो, उत्तिण्णो, नित्तिण्णो, वितिण्णो, ओतिण्णो, समोतिण्णो.
थर-वित्थारे, वित्थरित्थाति वित्थिण्णो.
चिण्णवा, जिण्णवा, तिण्णवा, वित्थिण्णवा.
इति णादेसरासि.
थादेसरासि
धस्तो ¶ , उत्रस्तोति एते सद्दा तपच्चयन्ता सिज्झन्ति.
धंस-विद्धंसने, विद्धंसतीति विद्धस्तो, विद्धंसितो वा.
तस-सन्तासे, उत्रसतीति उत्रस्तो, उत्तसितो वा.
भस-भस्मीकरणे, भसन्ति भस्मिं करोन्ति एतेनाति भस्ता, भस्त्रा वा, कम्मारगग्गरी, एवमादीनिपि इध वेदितब्बानि.
७४८. सास वस संस हंसा थो[‘…संस ससा थो’ (बहूसु)].
एतेहि परस्स अनन्तरस्स पच्चयतकारस्स थो होति.
सास-अनुसिट्ठिम्हि.
७४९. सासस्स सिसा[‘सासस्स सिस वा’ (बहूसु)].
सासस्स सिसा होन्ति कानुबन्धे पच्चयतकारे त्वादिवज्जिते, धात्वन्तस्स पररूपत्तं संयोगादिस्स च पठमत्तं.
सासीयतीति सित्थो, अनुसासीयतीति अनुसिट्ठो. ‘‘अनुसिट्ठो सो मया’’ति [महाव. १२६] एत्थ पन त्थकारस्स ट्ठकारोति वुत्तियं वुत्तो. तं तं अत्थं सासति एत्थ, एतेनाति वा सत्थं, सद्दसत्थं, वेदसत्थं.
वस-निवासे, ‘अस्सू’ति उत्तं, अवसीति वुत्थो, वसीयित्थाति वा वुत्थो, वस्सं वसित्थाति वस्संवुत्थो, आवसीयित्थाति आवुत्थं-जेतवनं, निवसित्थाति निवुत्थो, अज्झावसित्थाति अज्झावुत्थो. बहुलाधिकारा ‘‘रुक्खे अधिवत्था ¶ देवता’’ति [पाचि. ८६] एत्थ उत्तं नत्थि. उपोसथं उपवसित्थाति उपोसथंउपवुत्थो, उपवसीयित्थाति वा उपवुत्थोउपोसथो, परिवासं परिवसित्थाति परिवासंपरिवुत्थो, परिवसीयित्थाति वा परिवुत्थो-परिवासो.
संस-पसंसने, पसंसीयित्थाति पसत्थो.
हंस-पहंसने, हंसीयित्थाति हत्थो, निग्गहीतलोपो, पहत्थो.
तिपच्चयम्हि-अनुसासनं अनुसित्थि, अनुसिट्ठि वा, निवसनं निवुत्थि.
तुपच्चयम्हि-सदेवकं लोकं सासति अनुसासतीति सत्था.
तवन्तुपच्चयम्हि-निवसित्थाति निवुत्थवा.
तावीम्हि-निवुत्थावी.
तुं, तवेसु-वसनं वत्थुं, वत्थवे.
तब्बम्हि-द्वारमूले वत्थब्बं, सभाये वत्थब्बं.
वस-परिदहने, बहुलाधिकारा उत्तं नत्थि, वासितब्बन्ति वत्थं, निवासीयित्थाति निवत्थं, वत्थब्बं, निवत्थब्बं.
इति थादेसरासि.
धादेसरासि
इध, कुध, गिध, बध, बुध, बुधि, मिध, युध, राध, रुध, विध, सिध, सुध, थभि, रभ, लभ, लुभ, सम्भू, दुह, नह, मुह.
७५०. धो धभहेहि[क. ५७६; रू. ६०७; नी. ११७९; ‘धो धहभेहि’ (बहूसु)].
एतेहि परस्स अनन्तरस्स तस्स धो होति.
इध-इज्झने ¶ , धात्वन्तस्स पररूपत्तं संयोगादिस्स च ततियत्तं, समिज्झित्थाति समिद्धो-महद्धनो.
कुध-कोपे, कुज्झतीति कुद्धो, संकुद्धो.
गिध-गेधे, गिज्झित्थाति गिद्धो, अनुगिद्धो, अभिगिद्धो.
बध-बन्धने, बज्झित्थाति बद्धो, पबद्धो, आबद्धो, निबद्धो.
बुध-ञाणे जागरे विकसने च, बुज्झति जानातीति बुद्धो, सम्बुद्धो, सम्मासम्बुद्धो, पबुज्झति जागरोतीति वा पबुद्धो, पटिबुद्धो.
बुधि-निवारणे, परिबुन्धीयतीति पलिबुद्धो. वातपलिबुद्धो, पित्तपलिबुद्धो, सेम्हपलिबुद्धो.
मिध-मिज्झने, मिज्झतीति मिद्धं, मिद्धो. कपिमिद्धो.
युध-सम्पहारे, युज्झीयतेति युद्धं. मल्लयुद्धं, मेण्डयुद्धं, हत्थियुद्धं, कुक्कुटयुद्धं.
राध-आराधने, आराधयित्थाति आरद्धो, अभिरद्धो.
विपुब्बो-विरज्झने, विरद्धो.
रुध-आवरणे, रुन्धीयित्थाति रुद्धो, ओरुद्धो, अवरुद्धो.
निपुब्बो-निरोधे, निरुज्झित्थाति निरुद्धो.
विपुब्बो-विरोधे, विरुज्झित्थाति विरुद्धो, पटिविरुद्धो.
अनुपुब्बो-कन्तियं, अनुरुद्धो.
विध-विज्झने, विज्झित्थाति विद्धो. सल्लविद्धो.
सिध-निप्फत्तियं, सिज्झित्थाति सिद्धो.
पपुब्बो-पाकटभावे, पसिद्धो.
नि, पटिपुब्बो निवारणे, निसिद्धो, पटिसिद्धो.
सुध-सुज्झने, सुज्झतीति सुद्धो, विसुद्धो, परिसुद्धो.
थभि-थम्भने ¶ , थम्भतीति थद्धो, पत्थद्धो, उपत्थद्धो.
रभ-आरभे, आरभित्थाति आरद्धो, आरब्भित्थाति वा आरद्धो, समारद्धो.
लभ-लाभे, अलभीति लद्धो, लब्भित्थाति वा लद्धो, पटिलद्धो, उपलद्धो.
लुभ-गिद्धियं, लुब्भतीति लुद्धो, पलुद्धो, विलुद्धो.
सम्भू-पस्सद्धियं, पस्सम्भित्थाति पस्सद्धो.
दुह-दोहने, दुय्हित्थाति दुद्धा-गावी.
नह-बन्धने, सन्नय्हित्थाति सन्नद्धो, ओनद्धो, अवनद्धो.
मुह-अन्धभावे, मुय्हतीति मुद्धो-बालो.
तिपच्चयम्हि-इज्झनं इद्धि, इज्झन्ति एतायाति वा इद्धि, समिज्झनं समिद्धि, गिज्झनं गिद्धि, मिज्झनं मिद्धि, अभिराधनं अभिरद्धि, विरुज्झनं विरुद्धि, पटिविरुद्धि, सिज्झनं सिद्धि, संसिद्धि, पटिसिद्धि, सुज्झनं सुद्धि, विसुद्धि, पारिसुद्धि, लभनं लद्धि, उपलद्धि, लुब्भनं लुद्धि, पस्सम्भनं पस्सद्धि, मुय्हनं मुद्धि.
तवन्तु, तावीसु- ‘‘समिद्धा, समिद्धावी’’तिआदिना वत्तब्बं.
त्वादीसु-रभ-आरभे, आरद्धा, आरद्धान.
लभ-लाभे, लद्धा, लद्धान, पटिलद्धा, पटिलद्धान.
तुं, तवेसु-बुध-ञाणे, बुद्धुं, बुद्धवे, सुबुद्धुं, सुबुद्धवे, बोद्धुं, बोद्धवे, लद्धुं, लद्धवे, पटिलद्धुं, पटिलद्धवे.
तब्बम्हि-बोद्धब्बं, लद्धब्बं, पटिलद्धब्बं.
वद्धस्स उ होति वा कानुबन्धे पच्चयतकारे त्वादिवज्जिते.
वद्धित्थाति ¶ वुद्धो, वद्धो वा, वद्धनं वुद्धि, महावुत्तिना उत्तं. तिपच्चयस्स च तस्स लोपो.
इति धादेसरासि.
विसंयोगनादेसरासि
हा, इ, चि, जि, टि, थी, दी,पी, मि, ली, थु, दू, धू, पू, भू, लू, वु, सु, हु, आस, कथ, कुप, पल, मल, सुप, पळ.
७५२. भिदादितो नो क्त, क्तवन्तूनं.
भिदादिम्हा परेसं क्त, क्तवन्तूनं तकारस्स अनन्तरभूतस्स नो होति.
हा-चागे, हीयित्थाति हीनो, पहीनो, निहीनो, ओहीनो. एत्थ च नोआदेसं कत्वा पच्छा ‘ऊब्यञ्जनस्सा’ति ईआगमो, तस्स च क्वचि रस्सो. एवं परत्थ.
अधिपुब्बो-इ-आयत्ते, अधिच्च एतीति अधिनो.
चि-चये, चयित्थाति चिनो, आचिनो.
जि-जये, पञ्चमारे जिनातीति जिनो.
डि-गतियं, डेतीति डिनो.
थी-सङ्घाते, थीयतीति थिनं.
दी-खये, अनुक्कमेन दीयति खिय्यतीति दिनो-दिवसो.
पी-तप्पने, पीनित्थाति पीनो.
मि-पक्खेपे, मिनातीति मिनो.
ली-लये, लीयित्थाति लीनो, अल्लीयित्थाति अल्लीनो. निलीयित्थाति निलीनो, पटिलीयित्थाति पटिलीनो, पटिलीनचरो भिक्खु, पटिसल्लीयित्थाति पटिसल्लीनो.
थु-नित्थुनने ¶ , नित्थुनातीति नित्थुनो.
दू-खेदे, दूयतेति दूनो.
धू-निद्धूनने, अहिते धम्मे धुनातीति धुनो, धोनोपञ्ञवा.
पू-सोधने, पुनातीति पुनो, दन्तं पुनन्ति एतेनाति दन्तपोणो, नस्स णत्तं.
भू-वुद्धियं, भवति वड्ढतीति भूनो-हितरासि.
लू-छेदने, लुनातीति लुनो.
वु-संवरणे, आवुणातीति आवुणो.
सु-सवने, सुणातीति सुनो, सोणो, नस्स णत्तं.
सु-पसवने वा, पसवति वड्ढतीति सुनं-उद्धुमातं.
हु-पूजा, दानेसु, आहुतब्बन्ति आहुनं, पाहुतब्बन्ति पाहुनं-दातब्बवत्थु.
आस-उपवेसने, अच्छतीति आसिनो, तुण्ही अच्छतीति तुण्हीमासिनो.
कथ-थद्धे थेरिये च, कथतीति कथिनं.
कुप-कोपे, हिरी कुप्पति एतेनाति हिरीकोपिनं.
पल-गतियं, पलेतीति पलिनो.
मल-मलिनभावे, मलतीति मलिनो, मलिनं-वत्थं.
सुप-सोप्पने, सुपतीति सुपिनो.
पळ-गतियं, पळेतीति पळिनो, पळिना जम्बुदीपाते [पारा. अट्ठ. १.ततियसंगीतिकथा].
इति विसंयोगनादेसरासि.
ससंयोगनादेसरासि
खिद ¶ , छिद, तुद, दा, नुद, पत, पद, भिद, विद, सद.
‘भिदादितो नो क्तक्तवन्तून’न्ति तस्स नो, धात्वन्तस्स पररूपत्तं, खिज्जित्थाति खिन्नो, छिज्जित्थाति छिन्नो, सञ्छिन्नो, तुदित्थाति तुन्नो, पतुन्नो, नितुन्नो, वितुन्नो.
नुद-खेपे, नुदित्थाति नुन्नो, पनुन्नो.
पत-पतने, पततीति पन्नो, पन्नधजो, न्नस्स ण्णत्तेरुक्खपण्णं, पत्तं वा.
पद-गतियं, पज्जित्थाति पन्नो, आपन्नो, उप्पन्नो, निपन्नो, विपन्नो, सम्पन्नो, उपपन्नो, समुपपन्नो, परियापन्नो.
भिद-विदारणे, भिज्जित्थाति भिन्नो, पभिन्नो, सम्भिन्नो, परिभिन्नो, विभिन्नो.
विद-तुट्ठियं, निब्बिन्दतीति निब्बिन्नो.
सद विसरण, गत्या’वसानेसु, सीदित्थाति सन्नो, ओसन्नो, पसीदित्थाति पसन्नो, अभिप्पसन्नो, निसीदित्थाति निसिन्नो, सन्निसिन्नो, ‘सदजरानमीम’इति ईम, संयोगे रस्सो च.
तवन्तुम्हि-खिन्नवा, छिन्नवा, सञ्छिन्नवा, तुन्नवा, पतुन्नवा, पनुन्नवा, पन्नवा, आपन्नवा, भिन्नवा, सम्भिन्नवा, सन्नवा, पसन्नवा, निसिन्नवा.
७५३. दात्विन्नो[क. ५८२; रू. ६३१; नी. ११८५].
दाधातुम्हा परेसं त, तवन्तूनं तस्स इन्नो होति.
दीयित्थाति दिन्नो, पदिन्नो, आदिन्नो, समादिन्नो, उपादिन्नो, परियादिन्नो, न्नस्स ण्णत्ते उपादिण्णो.
इति ससंयोगनादेसरासि.
हादेसरासि
ऊह ¶ , गाहु, गुह, बह, बाह, बुह, मुह, रुह, वह.
७५४. रुहादीहि हो ळो च[क. ५८९; रू. ६२१; नी. ११९२; ‘…ळ च’ (बहूसु)].
रुहादीहि परस्स अनन्तरभूतस्स तपच्चयस्स तकारस्स हो होति, धात्वन्तस्स ळो होति.
ऊह-सञ्चये, ब्यूहित्थाति ब्यूळ्हो, वियूळ्हो, परिब्यूळ्हो, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि [सं. नि. १.२४९].
गाहु-भुसत्थे विलोलने च, मा गाळ्हं परिदेवयि. आगाळ्हाय चेतेति. गाहित्थाति गाळ्हो, पगाळ्हो, आगाळ्हो, ओगाळ्हो, अज्झोगाळ्हो [पारा. अट्ठ. १.१].
बह-वुद्धिम्हि.
७५५. मुहबहबुहानञ्च ते कानुबन्धेत्वे[क. ५१७; रू. ४८८; नी. ११०५; ‘‘मुहबहानञ्च…’’ (बहूसु)].
त्वादिवज्जिते कानुबन्धे पच्चयतकारे परे मुह, बह, बुहानञ्च गुहस्स च दीघो होति.
‘रुहादीहिहो ळो चा’ति धात्वन्तस्सळो, तपच्चयस्स हो, अबहीति बाळ्हं.
बुह-उद्धरणे, अबुहित्थाति बूळ्हो, अब्बूळ्हो, अबूळ्हसल्लो [सु. नि. ७८५].
मुह-अन्धभावे.
मुहम्हा परस्स अनन्तरभूतस्स तकारस्स हो होति, धात्वन्तस्स च ळो होति वा.
मुय्हित्थाति ¶ मूळ्हो, मुद्धो वा.
रुह-जनने, गतियञ्च, रुहित्थाति रूळ्हो, परूळ्हो, आरूळ्हो, ओरूळ्हो, विरूळ्हो, निरूळ्हो.
वह-पापने, वहित्थाति वूळ्हो, ‘अस्सू’ति उत्तं.
तिपच्चयम्हि-रुहनं रूळ्हि, निरुहनं निरूळ्हि, विरुहनं विरूळ्हि.
त्वादीसु –
समासट्ठाने त्वापच्चयस्स पानुबन्धो यो होति वा. पानुबन्धो ‘प्ये सिस्सा’ति विसेसनत्थो. ‘हस्स विपल्लासो’ति ह, यानं विपरियायो.
ब्युय्ह, परिब्युय्ह. ब्यूहित्वा, वियूहित्वा वा, विगाय्ह, विगाहित्वा, ओगाय्ह, ओगाहित्वा, अज्झोगाय्ह, अज्झोगाहित्वा.
बहुलाधिकारा असमासेपि प्यो होति, गुय्ह, गूहित्वा, निगुय्ह, निगूहित्वा, ओगुय्ह, ओगूहित्वा.
नह-बन्धने, सन्नय्ह, सन्नाहित्वा.
बाह-निवारणे, दीघो, बाय्ह, बाहित्वा, पटिबाय्ह, पटिबाहित्वा.
बुह-उद्धरणे पपुब्बो, पब्बुय्ह. समूलं तण्हं पब्बुय्ह [सं. नि. १.१५९ (तण्हमब्बुम्ह)].
आपुब्बो-अब्बुय्ह, ‘‘अब्बुहे सल्लमत्तनो’’ति आदीसु विय. पमुय्ह, पमुय्हित्वा, विमुय्ह, विमुय्हित्वा, सम्मुय्ह, सम्मुय्हित्वा, आरुय्ह, आरुहित्वा, आरोहित्वा, ओरुय्ह, ओरोहित्वा.
सह-सहने, पसय्ह, पसहित्वा वा.
इति हादेसरासि.
त्वादिविकाररासि
अथ ¶ त्वा, त्वान, तुनानं विकारो वुच्चते.
इ, कर, हन.
इधातुम्हा परस्स त्वास्स च्चो होति वा.
पेच्च, समेच्च, अभिसमेच्च, अवेच्च, अन्वेच्च, अपेच्च, उपेच्च, समुपेच्च, अधिच्च, अतिच्च, पटिच्च.
वाति किं? उपेत्वा, समुपेत्वा, अधियित्वा.
७५९. साधिकरा रच्चरिच्चा[क. ५९८; रू. ६४३; नी. १२०३; ‘सासाधिकरा चचरिच्चा’ (बहूसु)].
सन्त, अधिपरा करम्हा त्वास्स रच्च, रिच्चा होन्ति वा, सुत्तविभत्तं इध लब्भति.
सक्कच्च, ‘सक्कच्च’न्ति बिन्दागमो, अधिकिच्च.
वाति किं? सक्कत्वा, सक्करित्वा, अधिकरित्वा.
सुत्तविभत्ते-अत्तं निरंकच्च पियानि सेवति [जा. २.२१.४६१], अभिसङ्खच्च भोजनं.
७६०. हना रच्चो[क. ५९८; रू. ६४३; नी. १२०३. ‘सासाधिकरा चचरिच्चा’ (बहूसु)].
हनम्हा त्वास्स रच्चो होति वा समासे. सुत्तविभत्तेन हरम्हापि.
आहच्च, उहच्च, विहच्च, संहच्च, उपहच्च.
वाति किं? आहनित्वा, उहनित्वा, विहनित्वा, संहनित्वा.
हरम्हि-सा ¶ नो आहच्च पोसेति [जा. २.२२.२३३४ (आहत्व)], ततो उदकमाहच्च.
दिस-पेक्खने.
७६१. दिसा वानवा स च[क. ५९९; रू. ६४४; नी. १२०४; ‘…स च’ (बहूसु)].
दिसम्हा त्वास्स वान, वा होन्ति वा, दिसस्स च सस्स स होति, पररूपनिसेधनमिदं.
दिस्वान, दिस्वा.
वाति किं? पस्सित्वा.
खा, ञा, दा, धा, हा, कि, खि, चि, जि, नी, ली, सि, भू.
‘प्यो वा त्वास्स समासे’ति त्वास्स यो, महावुत्तिना विकप्पेन क्वचि यलोपो, संपुब्बो खा-ञाणे, सङ्खाय, सङ्खा, पटिसङ्खाय, पटिसङ्खा, अञ्ञाय, अञ्ञा, अभिञ्ञाय, अभिञ्ञा, परिञ्ञाय, परिञ्ञा.
समासेति किं? ञत्वा.
वाति किं? आजानित्वा, अभिजानित्वा, परिजानित्वा.
अधिट्ठाय, अधिट्ठा, पतिट्ठाय, पतिट्ठा.
समासेति किं? ठत्वा.
वाति किं? अधिट्ठहित्वा, पतिट्ठहित्वा. महावुत्तिना इत्तं, उपट्ठित्वा.
आदाय, उपादाय, उपादा.
समासेति किं? दत्वा.
वाति किं? आदियित्वा, समादियित्वा, ‘ऊ ब्यञ्जनस्सा’ति ईआगमो, ‘दास्सियङ’इति सुत्तेन सरे परे समासे इयादेसो.
त्वास्स ¶ तुञ्च यानञ्च होन्ति क्वचि समासे.
बहुलाधिकारा गाथायं असमासेपि, नेक्खमं दट्ठु खेमतो [सु. नि. ४२६], किमब्भुतं दट्ठु मरू पमोदिता, बिन्दुलोपो.
अभिहत्तुं पवारेय्य, ‘‘अभिहटु’’न्तिपि पाठो, संयोगादिस्स लोपो तस्स टत्तं. ‘‘अभिहट्ठु’’न्तिपि [पाचि. २.२४३] पठन्ति. ब्यञ्जनं न समेति.
आदियान, उपादियान. विधाय, निधाय, सन्धाय, ओधाय, समोधाय, विदहित्वा, निदहित्वा, ओदहित्वा, समोदहित्वा. पहाय, विहाय, ओहाय, हित्वा, जहित्वा.
इवण्णेसु प्यस्स द्वित्तं, विक्किय्य, विक्किणित्वा.
विचेय्य दानं दातब्बं [पे. व. ३२९], ‘ऊलस्से’ति इस्स एत्तं, विचिनित्वा, विनेय्य, विनेत्वा, विनयित्वा, अल्लीय, अल्लीयित्वा, पटिसल्लीय, पटिसल्लीयित्वा, यागमो.
७६३. प्ये सिस्सा[क. ५१७; रू. ४८८; नी. ११०५].
प्ये परे सिस्स आ होति.
निस्साय, उपनिस्साय, अपस्साय, अपस्सयित्वा, अवस्साय, अवस्सयित्वा.
वाति किं? अधिसेत्वा, अधिसयित्वा.
भू-सत्तायं, रस्सत्तं, सम्भुय्य, विभुय्य, अनुभुय्य, अधिभुय्य, परिभुय्य, अभिभुय्य.
समासेति ¶ किं? भुत्वा, एदन्तेसु महावुत्तिना एस्स आत्तं, निज्झाय, निज्झायित्वा, उपनिज्झाय, उपनिज्झायित्वा, अभिज्झाय, अभिज्झायित्वा.
ब्यञ्जनन्तधातूसु ‘वग्गललेहि ते’ति सुत्तेन चवग्ग, पवग्ग, सकारेहि यस्स पुब्बरूपत्तं. तवग्गे ‘तवग्गवरणानं ये चवग्गबयञा’ति तवग्गस्स चवग्गो, ततो यस्स पुब्बरूपत्तं, विपच्च, परिपच्च, विमुच्च, अधिमुच्च.
महावुत्तिना यलोपो दीघो च, आपुच्छा, अनापुच्छा, विभज्ज, संविभज्ज, विसज्ज, निसज्ज, पटिनिसज्ज.
उज्झ-विसग्गे, यलोपो, उज्झ, उज्झिय, उज्झित्वा.
कति-छेदने, कच्च, विकच्च, कन्तित्वा, विकन्तित्वा.
निकर-वञ्चने, निकच्च कितवस्सेव [सं. नि. १.३५].
पत-गतियं, पच्च, निपच्च, पतित्वा, निपतित्वा.
कथ-कथने, साकच्छ.
पद-गतियं, पज्ज, आपज्ज, निपज्ज, विपज्ज, सम्पज्ज, उपसम्पज्ज, पटिपज्ज.
‘ऊ ब्यञ्जनस्सा’ति ईआगमे ‘पदादीनं युक’इति यागमो, पुब्बरूपं, पज्जिय, पज्जियान, आपज्जिय, आपज्जियान, निपज्जिय, विपज्जिय, सम्पज्जिय, पटिपज्जिय.
आपुब्ब सद-घट्टने, आसज्ज नं तथागतं [इतिवु. ८९], काकोव सेलमासज्ज. छेज्ज, छिज्ज, छिन्दिय, अच्छिज्ज, अच्छिन्दिय, विच्छिज्ज, विच्छिन्दिय, परिच्छिज्ज, परिच्छिन्दिय, भेज्ज, भिज्ज, सम्भिज्ज, पटिसम्भिज्ज, भिन्दिय, सम्भिन्दिय.
बुध-ञाणे, बुज्झ, सम्बुज्झ, अभिसम्बुज्झ, बुज्झिय, बुज्झियान, ‘‘मरीचिकूपमं अभिसम्बुद्धानो’’ति पाळि, दादेसे अस्स ओत्तं कत्वा सिद्धा यथा ‘अनुपादियानो’ति.
वध-हिंसायं ¶ , वज्झ, वज्झिय.
विध-ताळने, विज्झ, विज्झिय.
खन-विलेखने, खञ्ञ, खणिय, नास्स णत्तं.
पवग्गे –
खिप्प, निखिप्प, संखिप्प, खिपिय, संखिपिय.
लबि-अवसंसने, यलोपो, आलम्ब, विलम्ब, अवलम्ब.
लुबि-सन्थम्भने, दण्डमोलुम्ब तिट्ठति, झानमोलुम्ब वत्तति.
उपुब्बो उद्धरणे ‘‘उल्लुम्बतु मं भन्ते सङ्घो’’ति [महाव. ७१ (उल्लुम्पतु)] आदीसु विय, उल्लुम्ब, आरब्भ, समारब्भ, लब्भा, उपलब्भा, दीघो.
पक्कम्म, अक्कम्म, विक्कम्म, निक्खम्म, ओक्कम्म, अभिक्कम्म, अतिक्कम्म, पटिक्कम्म, आगम्म, सङ्गम्म.
सम-उपधारणे. निसम्म राज कयिरा, नानिसम्म दिसम्पति [जा. १.४.१२८ (निसम्म खत्तियो)].
समु-सन्तियं खेदे च, उपसम्म, वूपसम्म, विस्सम्म.
कस-कड्ढने, अपकस्स.
दिस-पेक्खने, आदिस्स, उद्दिस्स, ओदिस्स, अपदिस्स.
फुस-सम्फस्से. फुस्स फुस्स ब्यन्तीकरोति [अ. नि. ४.१९५].
वस-निवासे. उपवस्सं खो पन कत्तिकतेमासपुण्णमं [पारा. ६५३ (कत्तिकपुण्णमं)], बिन्दागमो.
विस-पवेसने, पविस्स, निविस्स, अभिनिविस्स इच्चादि.
इति त्वादिविकाररासि.
पच्चयविकाररासि निट्ठितो.
पकतिरूपरासि
तादिपच्चयरासि
अथ ¶ पकतिरूपरासि वुच्चते.
त,ति, तु, तवन्तु, तावी, त्वा, त्वान, तुन, तुं, तवे, ताये, तब्ब.
दा, ख्या, गा, घा, टा, ठा, ता, था, दा, धा, पा, फा, भा, मा, या, ला, वा, सा, हा.
अक्खातो, स्वाक्खातो, आख्यातो, विख्यातो.
‘ऊ ब्यञ्जनस्सा’ति क्वचि ईआगमो रस्सो च, सङ्गायितो, घायितो, ञातो.
‘ज्यादीहि क्ना’ति नापच्चयो, जानितो.
कारिते-ञापितो, ञापयितो. पुत्तं तायति रक्खतीति तातो-पिता. दत्तो, द्वित्तं रस्सत्तञ्च. देवदत्तो, ब्रह्मदत्तो, यञ्ञदत्तो, दापितो, दापयितो.
महावुत्तिना पस्स पिवो, पिवितो.
फा-वुद्धियं, फितो पभाता रत्ति.
मा-माने, मितो, सम्मितो, उपमितो, निम्मितो, यातो, लातो, वातो.
महावुत्तिना वास्सुत्तं, निब्बुतो, परिनिब्बुतो, निब्बापितो, परिनिब्बापितो, ओसितो, परियोसितो, ओसापितो, परियोसापितो, पहितो, पजहितो, हापितो.
तिम्हि-ञत्ति, दत्ति, पाति, फाति, निब्बुति, परिनिब्बुति.
तुम्हि-सङ्खाता सब्बधम्मानं [जा. २.२२.१४५१], अक्खातारो तथागता [ध. प. २७६] अञ्ञातारो भविस्सन्ति [दी. नि. २.६८], ञापेता, ञापयिता. उट्ठाता विन्दते धनं [सं. नि. १.२४६].
‘ऊ लस्से’ति ¶ क्वचि ईस्स एत्तं, उट्ठापेता, समुट्ठापेता, अघस्स ताता, तायिता, दाता, दापेता, सन्धाता, सन्धापेता, मापिता, मापयिता, निब्बापेता, निब्बापयिता, हापेता, हापयिता.
तवन्तु, तावीसु-अक्खता, अक्खातावी इच्चादि.
त्वादीसु संयोगे रस्सत्तं, ञत्वा, जानित्वा, ञापेत्वा, जानापेत्वा, ठत्वा.
पादितो ठास्स ठहो, सण्ठहित्वा, पतिट्ठहित्वा.
कारिते क्वचि रस्सत्तं, ठपेत्वा, पट्ठपेत्वा, पतिट्ठापेत्वा, दत्वा, आदियित्वा, समादियित्वा, दज्जित्वा.
दद-दाने, त्वास्स प्यो, यम्हि दस्स जो, यस्स पुब्बरूपं दीघो, दज्जा, दापेत्वा.
पादितो रस्सो, समादपेत्वा.
धा-धारणे, द्वित्तं, पुब्बस्स ततियत्तं रस्सो च, परस्स ‘धास्स हो’ति हो, पदहित्वा, विदहित्वा, निदहित्वा, सद्दहित्वा, ओदहित्वा, पिदहित्वा, परिदहित्वा.
कारिते-आधपेत्वा, सन्निधापेत्वा, पिवित्वा, पित्वा वा, पायेत्वा, मापेत्वा, ओसापेत्वा, परियोसापेत्वा, हित्वा, पजहित्वा, हापेत्वा, पजहापेत्वा.
तुं, तवेसु-अक्खातुं, अक्खातवे, सङ्खातुं, सङ्खातवे, ञातुं, ञातवे, जानितुं, जानितवे, ञापेतुं, ञापेतवे, जानापेतुं, जानापेतवे, ठातुं, ठातवे, सण्ठातुं, सण्ठातवे, सण्ठहितुं, सण्ठहितवे, ठपेतुं, ठपेतवे, सण्ठापेतुं, सण्ठापेतवे, दातुं, दातवे, पदातुं, पदातवे, आदातुं, आदातवे, दज्जितुं, दज्जितवे, दापेतुं, दापेतवे, समादपेतुं, समादपेतवे, सन्धातुं, सन्धातवे, सद्दहितुं, सद्दहेतुं, सद्दहेतवे, निधेतुं, निधेतवे ¶ सन्धापेतुं, निधापेतुं, पातुं, पिवितुं, पातवे, पिवेतवे, मातुं, मिनितुं, पमेतुं, उपमेतुं, यातुं, यायितुं, यातवे, ओसायेतुं, ओसापेतुं, परियोसापेतुं, हातुं, पहातुं, मारधेय्यं पहातवे [ध. प. ३४], जहितुं, पजहितुं, हापेतुं, पहापेतुं, जहापेतुं.
तब्बम्हि-अक्खातब्बं, सङ्खातब्बं, सङ्ख्यातब्बं, गायितब्बं, ञातब्बं, जानितब्बं, ञापेतब्बं, जानापेतब्बं, ठातब्बं, ठपेतब्बं, दातब्बं, आदातब्बं, समादातब्बं, दापेतब्बं, समादपेतब्बं, विधातब्बं, विदहितब्बं, पातब्बं, पिवितब्बं, मिनितब्बं, मिनेतब्बं, यातब्बं, लातब्बं, पहातब्बं.
इवण्णेसु विपुब्बो इ-गत्यं, वीतो, वीतदोसो वीतमोहो [सं. नि. १.२४९], उदितो, समुदितो, दागमो.
समितो, समेतो, समवेतो, अपेतो, उपेतो, समुपेतो, अभितो, कीतो, कयितो, किणितो, चितो, चिनितो, आचितो, उपचितो, सञ्चितो, जितो, पराजितो, डितो, ओड्डितो, नीतो, आनीतो, विनीतो, ओणीतो, पणीतो, नस्स णत्तं.
पीतो, भीतो, मितो, सितो, निस्सितो, पहितो.
तिम्हि-समिति, विचिति, नीति, द्वित्ते आदिवुद्धि, नेत्ति, सद्धम्मनेत्ति, भीति.
तुम्हि-समेता, अभिसमेता, विचेता, जेता, नेता, विनेता, निन्नेता.
तवन्तु, तावीसु-समेतवा, समेतावी, अभिसमेतवा, अभिसमेतावी इच्चादि.
त्वादीसु-समेत्वा, उपेत्वा, किणित्वा, विचिनित्वा, जेत्वा, विजेत्वा, जिनित्वा, विजिनित्वा, पराजेत्वा, नेत्वा, आनेत्वा ¶ विनेत्वा, नयित्वा, आनयित्वा, विनयित्वा, अल्लीयित्वा, पटिसल्लीयित्वा, सयित्वा.
तुं, तवेसु-समेतुं, उपेतुं, समुपेतुं, समेतवे, केतुं, किणितुं, केतवे, विचेतुं, विचिनितुं, जेतुं, विजेतुं, नितुं, आनितुं, विनितुं, नेतुं, आनेतुं, विनेतुं, नयितुं, आनयितुं, विनयितुं, नेतवे.
तब्बम्हि-समेतब्बं, केतब्बं, किणितब्बं इच्चादि.
उवण्णेसु-चुतो, चवितो.
कारिते-चावितो.
जुतो, जवितो, थुतो, अभित्थुतो, अभित्थवितो,
संपुब्बो धु-वल्लभे, सन्धुतो-मित्तो. ‘‘असण्ठुतं चिरसण्ठुतेना’’तिपि पाळि.
दु-गतियं हिंसायञ्च, दुतो, उपद्दुतो.
धू-कम्पने, धुतो, निद्धुतो.
भूतो, सम्भूतो.
कारिते-भावितो, सम्भावितो, विभावितो, परिभावितो.
यु-मिस्सने, संयुतो.
रु-सद्दे, रुतो, लुतो, वुतो, संवुतो, सुसंवुतो, सुतो, विस्सुतो.
हु-पूजायं, हुतो.
तिम्हि-चवनं चुति, थवनं थुति, भूति, विभूति, सवनं सुति,
तुम्हि-चविता, चावेता, जविता, थविता, सन्थविता, सोता, सावेता.
तवन्तु ¶ तावीसु-चुतवा, चुतावी, चावेतवा, चावेतावी इच्चादि.
त्वादीसु-चवित्वा, चवित्वान, चवितुन, जवित्वा, अभित्थवित्वा, भुत्वा, अनुभवित्वा, भावेत्वा, भावयित्वा, सुत्वा, सुणित्वा, सावेत्वा, सावयित्वा.
तुं, तवेसु-चवितुं, चावेतुं, भोतुं, भवितुं, अनुभवितुं, भावेतुं, भावयितुं, सोतुं, सावेतुं.
हू-सत्तायं, होतुं. ‘‘या इच्छे पुरिसो होतुं [जा. २.२२.१२८२]. न सो सक्का न होतुये’’ति [बु. वं. २.९ ‘…हेतुये’] पाळी.
तब्बम्हि-चवितब्बं, भवितब्बं, अनुभवितब्बं, भावेतब्बं, सोतब्बं. द्वित्ते-सोत्तब्बं, सावेतब्बं.
एदन्तेसु महावुत्तिना क्वचि एकारस्स इत्तं, गायितो, अपचायितो, अपचितो वा, उज्झायितो, निज्झायितो, अभिज्झायितो.
गायनं गीति, अपचायनं अपचिति.
तुम्हि-गायिता, अपचायिता, उज्झायिता.
तवन्तु, तावीसु-गायितवा, गायितावी इच्चादि.
गायित्वा, झायित्वा, अभिज्झायित्वा.
गायितुं, गायितवे, अपचायितुं, अपचायितवे, झायितुं, झायितवे, अभिज्झायितुं, अभिज्झायितवे.
गायितब्बं, अपचायितब्बं, उज्झायितब्बं.
इति एकब्यञ्जनधातूनं पकतिरूपरासि.
भूवादिगण
अनेकब्यञ्जनधातूनं ¶ पकतिरूपानि त्यादिकण्डे विभागनयेन भूवादीहि सत्तहि धातुगणेहि च कारितपच्चयेहि च धातुपच्चयेहि च यथालाभं विभजित्वा वित्थारेतब्बानि.
अत्रिदं नयदस्सनं –
आस, इस, गमु, दिस.
आस-उपवेसने, च्छादेससुत्ते ‘न्त मान त्यादीसू’ति अधिकतत्ता तपच्चयेसुच्छादेसो नत्थि, गरुं उपासितो, पयिरुपासितो.
तुम्हि-उपासिता, उपासेता वा, उपासितवा, उपासितावी, उपासित्वा, उपासित्वान, उपासितुन. ‘प्यो वा त्वास्स समासे’ति प्यादेसे-उपासिय, पयिरुपासिय, उपसियान, उपासितुं, उपासितवे, उपासितब्बो.
इसु-इच्छा, कन्तीसु, बहुलाधिकारा च्छादेसो, इच्छितो, इच्छिता, इच्छितवा, इच्छितावी, इच्छितुं, इच्छितवे, इच्छितब्बं.
कारिते-इच्छापितो, इच्छापिता, इच्छापितावी, इच्छापेत्वा, इच्छापेतुं, इच्छापेतवे, इच्छापेतब्बं.
एसधातुम्हि-एसितो, परियेसितो, एसिता, परियेसिता, एसितवा, परियेसितवा, एसित्वा, परियेसित्वा, एसित्वान, परियेसित्वान, एसितुं, परियेसितुं, एसितवे, परियेसितवे, एसितब्बं, परियेसितब्बं.
गमु-गतिम्हि, गमितो, गमिता, गमितवा, गमितावी, गमित्वा, गमित्वान, गमितुन, गमितुं, गमितवे, गमितब्बं.
कारिते-गमापितो, गमापेता इच्चादि.
दिस-पेक्खने ¶ पस्सितो, पस्सिता, पस्सेता वा, पस्सित्वा, पस्सित्वान, पस्सितुन, पस्सितुं, पस्सितवे, पस्सितब्बं.
कारिते-दस्सितो, दस्सयितो, दस्सिता, दस्सेता, दस्सयिता, दस्सितवा, दस्सितावी, दस्सेत्वा, दस्सयित्वा, दस्सेत्वान, दस्सयित्वान, दस्सेतुं, दस्सयितुं, दस्सेतब्बं.
दक्खादेसे-दक्खितो, दक्खिता, दक्खितवा, दक्खितावी, दक्खित्वा, दक्खितुं, दक्खितवे, ‘‘दक्खिताये अपराजितसङ्घ’’न्ति [दी. नि. २.३३२] पाळि, दक्खितब्बं.
दुस-नासे, कारिते णिपच्चये –
७६४. णिम्हि दीघो दुसस्स[क. ४८६; रू. ५४३; नी. ९७७].
णिम्हि परे दुसस्स दीघो होति.
दूसितो, दूसिता, दूसेता, दूसितवा, दूसितावी, दूसेत्वा, दूसेत्वान, दूसितुन, दूसेतुं, दूसेतवे.
णिम्हीति किं? दुट्ठो.
इति भूवादिगणो.
रुधादिगण
भुज, युज, छिद, भिद, रुध.
७६५. मं वा रुधादीनं[क. ४४६; रू. ५०९; नी. ९२६].
रुधादीनं पुब्बन्तसरा परं मानुबन्धो निग्गहीतागमो होति वा.
भुञ्जितो, भुञ्जिता, भुञ्जितवा, भुञ्जितावी, भुञ्जित्वा, भुञ्जित्वान, भुञ्जितुन, भुञ्जितुं, भुञ्जितवे, भुञ्जितब्बं.
कारिते-भोजितो ¶ , भोजिता, भोजेता वा, भोजितवा, भोजितावी, भोजेत्वा, भोजयित्वा, भोजेतुं, भोजेतवे, भोजेतब्बं, युञ्जितो, अनुयुञ्जितो, भुजधातुसदिसं.
छिन्दितो, छिन्दिता, छिन्देता वा, छिन्दितवा, छिन्दितावी, छिन्दित्वा, छिन्दित्वान, छिन्दितुन. प्यादेसे-लतं दन्तेहि छिन्दिय [गवेसितब्बं], छिन्दियान, सञ्छिन्दिय, सञ्छिन्दियान, छिन्दितब्बं.
कारिते-छिन्दापितो, छिन्दापेता इच्चादि.
भिन्दितो, भिन्दिता, भिन्देता वा, छिदधातुसदिसं.
रुन्धितो, रुन्धिता, रुन्धेता, रुन्धितवा, रुन्धितावी, रुन्धित्वा, रुन्धित्वान, रुन्धितुं, रुन्धितवे, रुन्धितब्बं.
कारिते-रुन्धापितो, रुन्धापयितो इच्चादि.
इति रुधादिगणो.
दिवादिगण
पद, बुध, तुस, दिवु.
पदादीनं क्वचि युक होति, यागमो, ‘तवग्गवरणानं ये चवग्गबयञा’ति चवग्गत्तं, ‘वग्गलसेहि ते’ति यस्स पुब्बरूपत्तं.
पज्जितो, आपज्जितो, पटिपज्जितो, पटिपज्जिता, पटिपज्जितवा, पटिपज्जितावी, पटिपज्जित्वा, पटिपज्जित्वान, पटिपज्जितुन, पटिपज्जितुं, पटिपज्जितवे, पटिपज्जितब्बं.
कारिते-आपादितो, उप्पादितो, निप्फादितो, सम्पादितो, पटिपादितो, आपादिता, आपादेता, उप्पादिता, अनुप्पन्नस्स ¶ मग्गस्स उप्पादेता [अप. थेरी २.३.१३५], निप्फादिता, निप्फादेता, सम्पादिता, सम्पादेता, पटिपादिता, पटिपादेता, आपादेत्वा, उप्पादेत्वा, निप्फादेत्वा, सम्पादेत्वा, पटिपादेत्वा, आपादेतुं, उप्पादेतुं, निप्फादेतुं, सम्पादेतुं, पटिपादेतुं, आपादेतब्बं, उप्पादेतब्बं, निप्फादेतब्बं, सम्पादेतब्बं, पटिपादेतब्बं, बुज्झितो, बुज्झिता सच्चानीति बुद्धो [महानि. १९२], बुज्झितवा, बुज्झितावी, बुज्झित्वा, बुज्झित्वान, बुज्झितुन, बुज्झितुं, बुज्झितवे, बुज्झितब्बं.
कारिते-बोधितो, बोधेता पजायाति बुद्धो [महानि. १९२], बोधेतवा, बोधेतावी, बोधयित्वा, बोधयित्वान, बोधेतुं, बोधेतवे, बोधेतब्बं, तुस्सितो, सन्तुस्सितो, तुस्सिता, तुस्सितवा, तुस्सितावी, तुस्सित्वा, तुस्सितुं, तुस्सितब्बं.
कारिते-तोसितो, तोसिता, तोसेता वा, तोसितवा, तोसितावी, तोसेत्वा, तोसेतुं, तोसेतब्बं, दिब्बितो, दिब्बिता, दिब्बितवा, दिब्बितावी, दिब्बित्वा, दिब्बितुं, दिब्बितब्बं.
इति दिवादिगणो.
स्वादिगण
सु, वु, आप.
सुणितो, सुणिता, सोता वा, सुणितवा, सुणितावी, सुणित्वा, सुणितुं, सुणितब्बं.
कारिते-सावितो, सावेता, सावेतवा, सावेतावी, सावेत्वा, सावेतुं, सावेतब्बं, संवुणितो, आवुणितो, संवुणिता, संवुणित्वा, संवुणितुं, संवुणितब्बं, पापुणितो, परियापुणितो, पापुणिता, परियापुणिता, पापुणितवा, परियापुणितवा, पापुणितावी, परियापुणितावी, पापुणित्वा ¶ परियापुणित्वा, पापुणितुं, परियापुणितुं, पापुणितब्बो, परियापुणितब्बो.
कारिते-पापितो, पापिता, पापेता वा, पापेत्वा, पापेतुं इच्चादि.
इति स्वादिगणो.
कियादिगणो एकब्यञ्जनेसु वुत्तो एव.
तनादिगण
कर, तन.
‘करोतिस्स खो’ति कस्स खो, अभिसङ्खरितो, अभिसङ्खरिता, अभिसङ्खरितवा, अभिसङ्खरितावी, करित्वा, करित्वान, अभिसङ्खरित्वा, अभिसङ्खरित्वान, अभिसङ्खरितुं, अभिसङ्खरितब्बं.
कारिते-कारितो, कारापितो, कारिता, कारेता, कारापिता, कारापेता, कारितवा, कारितावी, कारेत्वा, कारापेत्वा, कारेतुं, कारापेतुं, कारेतब्बं, कारापेतब्बं.
तनितो, तनित्वा, तनितुं इच्चादि.
इति तनादिगणो.
चुरादिगण
कप्प, चिन्त, चुर, विद.
कप्प-सङ्कप्पने, कप्पितो, सङ्कप्पितो, कप्पयितो, सङ्कप्पेता, सङ्कप्पयिता, कप्पेतवा, कप्पेतावी, कप्पेत्वा, कप्पयित्वा, कप्पेतुं, कप्पयितुं, कप्पेतब्बं, कप्पयितब्बं.
कारिते-कप्पापितो ¶ इच्चादि.
चिन्तितो, चिन्तयितो, चिन्तेता, चिन्तयिता, चिन्तितवा, चिन्तितावी, चिन्तेत्वा, चिन्तयित्वा, चिन्तितुं, चिन्तेतुं, चिन्तयितुं, चिन्तितब्बं, चिन्तेतब्बं.
कारिते-चिन्तापितो इच्चादि.
चोरितो, चोरयितो, चोरेता, चोरयिता इच्चादि.
वेदितो, वेदयितो, वेदेता, वेदयिता इच्चादि.
इति चुरादिगणो.
तितिक्ख, वीमंस, बुभुक्ख, पब्बताय.
तितिक्खितो, तितिक्खिता, तितिक्खितवा, तितिक्खितावी, तितिक्खित्वा, तितिक्खितुं, तितिक्खितब्बो.
कारिते-तितिक्खापितो इच्चादि.
वीमंसितो, वीमंसेता, वीमंसितवा, वीमंसितावी, वीमंसित्वा, वीमंसितुं, वीमंसितब्बं.
कारिते-वीमंसापितो इच्चादि.
बुभुक्खितो, बुभुक्खिता, बुभुक्खितवा, बुभुक्खितावी, बुभुक्खित्वा, बुभुक्खितुं, बुभुक्खितब्बं.
कारिते-बुभुक्खापितो इच्चादि.
पब्बतायितो, पब्बतायिता, पब्बतायितवा, पब्बतायितावी, पब्बतायित्वा, पब्बतायितुं, पब्बतायितब्बो.
कारिते-पब्बतायापितो इच्चादि.
एवं कुक्कुच्चायितो, कुक्कुच्चायिता, कुक्कुच्चायितवा, कुक्कुच्चायितावी, कुक्कुच्चायित्वा, कुक्कुच्चायितुं, कुक्कुच्चायितब्बं ¶ , पियायितो, पियायित्वा, पियायितुं इच्चादीनि च योजेतब्बानि.
अथ विसेसरासि वुच्चते.
७६७. कत्तरि चारम्भे[क. ५५६-७; रू. ६०६, ६२२; नी. ११४३-४].
आरम्भो नाम आदिक्रिया-पठमारम्भो. क्रियारम्भे वत्तब्बे कत्तरि च भाव, कम्मेसु च क्तो होति, एतेन पच्चुप्पन्नेपि क्रियासन्ताने पठमारम्भं पटिच्च अतीतविसयो तपच्चयो विहितो, यथा? भुत्तावी पवारितोति [पाचि. २३८].
पुरिसो कटं पकतो, पुरिसेन कटो पकतो.
७६८. ठासवससिलिससीरुहजरजनीहि[क. ५५६; रू. ६०६, ६२२; नी. ११४३-४].
ठादीहि कत्तरि च भाव, कम्मेसु च क्तो होति.
ठाम्हि-उपट्ठितो गरुं सिस्सो, उपट्ठितो गरु सिस्सेन.
आसम्हि-उपासितो गरुं सिस्सो, उपासितो गरु सिस्सेन.
वसम्हि-अनुवुसितो गरुं सिस्सो, अनुवुसितो गरु सिस्सेन.
सिलिस-आलिङ्गने, आसिलिट्ठो पितरं पुत्तो, आसिलिट्ठो पिता पुत्तेन.
सीम्हि-अधिसयितो उक्खलिं जनो, अधिसयिता उक्खलि जनेन, उद्धनं आरोपिताति अत्थो.
रुहम्हि-आरूळ्हो रुक्खं जनो, आरूळ्हो रुक्खो जनेन.
जरम्हि-अनुजिण्णो वसलिं देवदत्तो, अनुजिण्णा वसली देवदत्तेन, अनुजातो माणविकं माणवो, अनुजाता माणविका माणवेन.
७६९. गमनत्थाकम्मकाधारे च[क. ५५६-७; रू. ६०६, ६२२; नी. ११४३-४].
गमनत्थधातूहि ¶ अकम्मकधातूहि च परं आधारे च कत्तरि च भाव, कम्मेसु च क्तो होति.
यन्ति एत्थाति यातं, इदं तेसं यातं. पदं अक्कमति एत्थाति पदक्कन्तं, इदं तेसं पदक्कन्तं. इह ते याता, अयं तेहि यातो मग्गो, इह तेहि यातं.
अकम्मकम्हि-इदं तेसं आसितं ठानं, इह ते आसिता, इदं तेहि आसितं ठानं, इध तेहि आसितं.
७७०. आहारत्था[क. ५५६-७; रू. ६०६, ६२२; नी. ११४३-४].
अज्झोहरणत्थधातुतो कत्तरि च भाव, कम्मेसु च आधारे च क्तो होति.
इह ते भुत्ता, असिता, पीता, खायिता, सायिता. इमानि तेहि भुत्तानि, असितानि, पीतानि, खायितानि, सायितानि. इह तेसं भुत्तं, असितं, पीतं, खायितं, सायितं. इदं तेसं भुत्तं ठानं, असितं ठानं, पीतं ठानं, खायितं ठानं, सायितं ठानं.
इति तादिपच्चयरासि.
अनीयपच्चयरासि
‘भावकम्मेसु तब्बानीया’ति अनीयो, अनुभुय्यतीति अनुभवनीयो.
आकारन्तेसु परस्सरलोपो, क्वचि यागमो, उपट्ठानीयो, दानीयो, पदहतीति पधानीयो-योगावचरो, पातब्बन्ति पानीयं, सायितुं अरहतीति सायनीयं, पटिसायनीयं, पहानीयं, अभित्थवनीयं, सोतब्बन्ति सवनीयं, हुतब्बन्ति ¶ हवनीयं, उपासनीयो, अभिक्कमितब्बोति अभिक्कमनीयो, रञ्जेतीति रज्जनीयो, गन्तब्बोति गमनीयो, वुच्चतीति वचनीयो.
कर, तर, थर, धर, सर, हर.
७७१. रा नस्स णो[क. ५४९; रू. ५५०; नी. ११३५].
रकारन्तधातुम्हा परस्स पच्चयनकारस्स णो होति.
कत्तब्बन्ति करणीयं, तरितब्बन्ति तरणीयं, अत्थरितब्बन्ति अत्थरणीयं, धारेतब्बन्ति धारणीयं, सारेतब्बन्ति सारणीयं, हरितब्बन्ति हरणीयं इच्चादि.
रुन्धितब्बन्ति रुन्धनीयं, भुञ्जितब्बन्ति भुञ्जनीयं, भोजनीयं, परिभोजनीयं, योजेतब्बन्ति योजनीयं, दिब्बितब्बन्ति दिब्बनीयं, बुज्झितब्बन्ति बुज्झनीयं, पापुणितब्बन्ति पापनीयं, ञापेतब्बन्ति ञापनीयं, चिन्तेतब्बन्ति चिन्तनीयं, वज्जेतब्बन्ति वज्जनीयं, तितिक्खितब्बन्ति तितिक्खनीयं, वीमंसितब्बन्ति वीमंसनीयं इच्चादि.
इति अनीयपच्चयरासि.
न्त, मानपच्चयरासि
अथ न्त, मानपच्चया वुच्चन्ते.
७७२. न्तो कत्तरि वत्तमाने[क. ५६५; रू. ६४६; नी. ११५७].
वत्तमानो वुच्चति पच्चुप्पन्नो, वत्तमाने काले क्रियत्था परं कत्तरि न्तो होति.
भू-सत्तायं, ‘कत्तरि लो’ति अपच्चयो, ‘युवण्णानमेओपच्चये’ति ओवुद्धि, भवतीति भोन्तो-पुरिसो, भोन्तंकुलं, भोन्ती-इत्थी.
पुन ¶ ‘एओनमयवा सरे’ति ओस्स अवादेसो, भवंपुरिसो, भवन्तं-कुलं, भवन्ती, भवती, भोती वा-इत्थी.
७७३. मानो[क. ५६५; रू. ६४६; नी. ११५७].
वत्तमाने काले क्रियत्था परं कत्तरि मानो होति.
भवमानो-पुरिसो, भवमानं-कुलं, भवमाना-इत्थी.
७७४. भावकम्मेसु च[क. ५६५; रू. ६४६; नी. ११५७].
वत्तमाने काले क्रियत्था परं भाव, कम्मेसु च मानो होति. ‘क्यो भावकम्मेसू…’ति यपच्चयो.
अनुभूयतेति अनुभूयमानो भोगो पुरिसेन, अनुभूयमाना सम्पत्ति, अनुभूयमानं सुखं.
यस्स द्वित्तं, अनुभुय्यमानो.
अनागते काले वत्तब्बे ते न्त, मानपच्चया स्सपुब्बा होन्ति.
भविस्सतीति भविस्सन्तो [रू. ४०३-पिट्ठे रूपविधि पस्सितब्बो] -पुरिसो, भविस्सन्तं-कुलं, भविस्सन्ती-विभत्ति, भविस्सती वा, भविस्समानो, भविस्समानं, भविस्समाना.
कम्मे-अनुभूयिस्समानो.
मानपच्चयस्स मस्स क्वचि लोपो होति.
निसिन्नो वा सयानो [खु. पा. ९.९] वा, सतो सम्पजानो [दी. नि. १.२१७], निच्चं नलोपो.
पञ्ञायन्तो ¶ , पञ्ञायमानो.
कम्मे-विञ्ञायमानो.
कारिते-ञापेन्तो, ञापयन्तो, ञापयमानो.
कम्मे-ञापीयमानो.
कियादिगणे-जानन्तो, जानमानो.
कारिते-जानापेन्तो, जानापयमानो.
कम्मे-जानापीयमानो.
तिट्ठं, तिट्ठन्तो, तिट्ठमानो, सण्ठहं, सण्ठहन्तो, सण्ठहमानो.
कम्मे-उपट्ठीयमानो.
कारिते-पतिट्ठापेन्तो, पतिट्ठापयन्तो, पतिट्ठापयमानो.
कम्मे-पतिट्ठापीयमानो.
देन्तो, ददन्तो, दज्जन्तो, समादियन्तो, ददमानो, दज्जमानो, समादीयमानो.
कम्मे-दीयमानो, दिय्यमानो.
कारिते-दापेन्तो, दापयन्तो, समादपयन्तो, रस्सो.
कम्मे-दापीयमानो, समादापीयमानो.
निधेन्तो, निदहन्तो, निदहमानो, निधिय्यमानो, निधापेन्तो, निधापयन्तो, निधापयमानो, निधापीयमानो, यायन्तो. यायन्त’मनुयायन्ति [जा. २.२२.१७५३], यायमानो महाराजा, अद्दा सीदन्तरे नगे [जा. २.२२.५६६]. वायन्तो, वायमानो, निब्बायन्तो, परिनिब्बायन्तो, निब्बायमानो, निब्बापेन्तो, निब्बापयमानो ¶ , निब्बापीयमानो, ओसायन्तो, ओसापेन्तो, ओसापयन्तो, पहायन्तो, पहायमानो, जहन्तो, जहमानो, पहीयमानो, पहिय्यमानो, जहीयमानो, हापेन्तो, हापयन्तो, हापयमानो, जहापेन्तो, जहापयन्तो, जहापयमानो, हापीयमानो, जहापीयमानो.
इवण्णेसु-विक्कयन्तो, विक्किणन्तो, विनिच्छयन्तो, विनिच्छिनन्तो, नितो चस्स छो.
आचयन्तो, आचिनन्तो, जयन्तो, जिनन्तो, डेन्तो, डेमानो, नेन्तो, विनेन्तो, नयन्तो, विनयन्तो, नयमानो, निय्यमानो, नयापेन्तो, नयापयमानो, सेन्तो, सयन्तो, सेमानो, सयमानो, सयानो वा, पहिणन्तो, पहिणमानो.
उवण्णेसु-चवन्तो, चवमानो, ठाना चावन्तो, चावयन्तो, चावयमानो, जवन्तो, जवमानो, अभित्थवन्तो, अभित्थवमानो, अभित्थवीयमानो, सन्धवन्तो, सन्धवमानो, धुनन्तो, निद्धुनन्तो, धुनमानो, निद्धुनमानो, पुनन्तो, रवन्तो, लुनन्तो, आवुणन्तो, पसवन्तो, विस्सवन्तो.
कम्मे-सुय्यमानो.
कारिते-सावेन्तो, सावयन्तो.
स्वादिगणे-सुणन्तो, सुणमानो.
कारिते-सुणापेन्तो, सुणापयन्तो.
हु-पूजायं, जुहोन्तो.
पपुब्बो पहुत्ते, पहोन्तो, सम्पहोन्तो.
हू-सत्तायं, होन्तो.
एदन्तेसु-एन्तो ¶ . अत्थं एन्तम्हि सूरिये [जा. २.२२.२१८७ (अत्थङ्गतम्हि)], समेन्तो, अभिसमेन्तो, खायन्तो, खायमानो, गायन्तो, गायमानो, गायीयमानो, गायापेन्तो, गायापयन्तो, अपचायन्तो, धम्मं अपचायमानो, झायन्तो, झायमानो, पज्झायन्तो, उज्झायन्तो, निज्झायन्तो, अभिज्झायन्तो.
कारिते-झापेन्तो, उज्झापेन्तो, यलोपो.
भायन्तो, भायमानो, सालिं लायन्तो, लायमानो, चीवरं वायन्तो, वायमानो.
किले-कीळायं पेमने च, केलायन्तो, केलायमानो, चालेन्तो पियायन्तोति वा अत्थो.
गिले-गेलञ्ञे, गिलायन्तो.
चिने-अवमञ्ञने, चिनायन्तो.
पले-गतियं, पलायन्तो.
मिले-हानियं, मिलायन्तो.
सङ्कसे-निवासे, सङ्कसायन्तो इच्चादि.
अनेकब्यञ्जनेसु-अस-भुवि, ‘‘न्तमानान्तन्तियियुंस्वादिलोपो’’ति न्त, मानेसु आदिलोपो, सन्तो, समानो, उपासन्तो, उपासमानो, उपासीयमानो, इच्छन्तो, इच्छमानो, इच्छीयमानो, गच्छन्तो, गच्छमानो, गच्छीयमानो.
यस्स पुब्बरूपत्ते-गम्ममानो, अधिगम्ममानो, अनागते स्सपुब्बो- ‘‘लभ वस छिद गम भिद रुदानं च्छङ’’इति स्सेन सह धात्वन्तस्स च्छो, गच्छन्तो, गमिस्सन्तो, गच्छमानो, गमिस्समानो, जिरन्तो, जिरमानो, जिय्यन्तो, जिय्यमानो, दहन्तो, दहमानो.
दहस्स ¶ दस्स डो, डहन्तो, डहमानो.
कम्मे-डय्हमानो.
दिस-पेक्खने, पस्सन्तो, पस्समानो, पस्सीयमानो.
कारिते-दस्सेन्तो, दस्सयन्तो, दस्सयमानो.
लभन्तो, लभमानो.
कम्मे पुब्बरूपं, लब्भमानो, उपलब्भमानो.
अनागते-लच्छन्तो, लभिस्सन्तो, लच्छमानो, लभिस्समानो.
मरन्तो, मरमानो, मियन्तो, मियमानो.
यमु-उपरमे, नियमन्तो, सञ्ञमन्तो, सञ्ञममानो, नियच्छन्तो.
कारिते-नियामेन्तो.
रुदन्तो, रोदन्तो, रोदमानो.
अनागते-रुच्छन्तो, रोदिस्सन्तो, रुच्छमानो, रोदिस्समानो.
वचन्तो, वचमानो.
कम्मे ‘अस्सू’ति उत्तं, वुच्चमानो.
कारिते-वाचेन्तो, वाचयन्तो, वाचयमानो.
कम्मे-वाचीयमानो.
अनागते-‘वच भुज मुच विसानं क्खङ’इति स्सेन सह धात्वन्तस्स क्खादेसो, वक्खन्तो, वक्खमानो, वदन्तो, वदमानो, ओवदन्तो, ओवदमानो, वज्जन्तो, वज्जमानो.
कम्मे-वदीयमानो, ओवदीयमानो, ओवज्जमानो.
कारिते-भेरिं वादेन्तो, वादयमानो.
वसन्तो ¶ वसमानो.
कम्मे पुब्बरूपत्तं, उपवस्समानो.
वासेन्तो, वासयन्तो.
अनागते-वच्छन्तो, वसिस्सन्तो, वच्छमानो, वसिस्समानो.
पविसन्तो, पविसमानो.
कम्मे-पविसीयमानो.
अनागते-पवेक्खन्तो, पविसिस्सन्तो, पवेक्खमानो, पविसिस्समानो इच्चादि.
रुधादिम्हि-रुन्धन्तो, रुन्धमानो.
कम्मे-रुन्धीयमानो.
पुब्बरूपत्ते-रुज्झमानो.
रोधेन्तो, रोधमानो, रोधीयमानो.
छिन्दन्तो, छिन्दमानो, छिन्दीयमानो, छिज्जमानो, छिन्दापेन्तो, छिन्दापयन्तो.
अनागते-छेच्छन्तो, छिन्दिस्सन्तो, छेच्छमानो, छिन्दिस्समानो.
भिन्दन्तो, भिन्दमानो, भिन्दीयमानो, भिज्जमानो, भेच्छन्तो, भिन्दिस्सन्तो, भेच्छमानो, भिन्दिस्समानो.
भुञ्जन्तो, भुञ्जमानो.
कम्मे-भुञ्जीयमानो.
पुब्बरूपत्ते-भुज्जमानो.
भोजेन्तो, भोजयन्तो, भोजयमानो, भोजीयमानो.
अनागते-भोक्खन्तो ¶ , भुञ्जिस्सन्तो, भोक्खमानो, भुञ्जिस्समानो.
मुञ्चन्तो, मुञ्चमानो, मुञ्चीयमानो, मुच्चमानो.
अनागते-मोक्खन्तो, मुञ्चिस्सन्तो, मोक्खमानो, मुञ्चिस्समानो इच्चादि.
दिवादिम्हि सुद्धकत्तुरूपं सुद्धकम्मरूपञ्च पुब्बरूपे सदिसमेव, दिब्बन्तो, दिब्बमानो, दिब्बीयमानो.
पुब्बरूपत्ते-दिब्बमानो.
छिज्जन्तो, छिज्जमानो, छेदापेन्तो, छेदापयमानो.
बुज्झन्तो, बुज्झमानो, बुज्झीयमानो, बोधेन्तो, बोधयन्तो, बोधयमानो.
मुच्चन्तो, मुच्चमानो, मोचेन्तो, मोचयन्तो, मोचयमानो, मोचीयमानो.
युज्जन्तो, युज्जमानो इच्चादि.
स्वादिम्हि-सुणन्तो, सुणमानो.
कम्मे-सुय्यमानो.
कारिते-सावेन्तो, सावयन्तो, सावयमानो.
पापुणन्तो, धम्मं परियापुणन्तो, परियापुणमानो, पापुणीयमानो, पापीयमानो.
कारिते-पापेन्तो, पापयन्तो, पापयमानो.
परि, संपुब्बो-परिसमापेन्तो, परिसमापयन्तो, परिसमापयमानो, परिसमापीयमानो.
सक्कुणन्तो, आवुणन्तो इच्चादि.
कियादिम्हि-किणन्तो, किणापेन्तो, विक्कयन्तो इच्चादि.
तनादिम्हि-तनोन्तो ¶ , करोन्तो, कुब्बन्तो, कुब्बमानो, क्रुब्बन्तो, क्रुब्बमानो, कुरुमानो, कयिरन्तो, कयिरमानो.
कम्मे-करीयमानो, कय्यमानो, ‘तवग्गवरणानं ये चवग्गबयञा’ति धात्वन्तस्स यादेसो.
सङ्खरोन्तो, अभिसङ्खरोन्तो.
कारिते-कारेन्तो, कारयन्तो, कारयमानो, कारीयमानो.
सक्कोन्तो इच्चादि.
चुरादिम्हि-चोरेन्तो, चोरयन्तो, चोरयमानो, थेनेन्तो, थेनयन्तो, थेनयमानो, चिन्तेन्तो, चिन्तयन्तो, चिन्तयमानो, चिन्तीयमानो, चिन्तापेन्तो, चिन्तापयन्तो, चिन्तापयमानो, चिन्तापीयमानो इच्चादि.
तितिक्खन्तो, तितिक्खमानो, तितिक्खीयमानो, तितिक्खापेन्तो, तितिक्खापयन्तो, तितिक्खापयमानो, वीमंसन्तो, तिकिच्छन्तो, चिकिच्छन्तो, विचिकिच्छन्तो.
भुञ्जितुं इच्छतीति बुभुक्खन्तो, घसितुं इच्छतीति जिघच्छन्तो, पातुं परिभुञ्जितुं इच्छतीति पिपासन्तो, गोत्तुं संवरितुं इच्छतीति जिगुच्छन्तो, हरितुं परियेसितुं इच्छतीति जिगीसन्तो, विजेतुं इच्छतीति विजिगीसन्तो.
पब्बतो विय अत्तानं चरतीति पब्बतायन्तो, पब्बतायमानो, पियायन्तो, मेत्तायन्तोइच्चादीनि च योजेतब्बानि.
इति न्त, मानपच्चयरासि.
ण्यादिपच्चयरासि
अथ ¶ ण्य, य, यकपच्चयन्ता वुच्चन्ते.
भाव, कम्मेसु घ, णानुबन्धो यपच्चयो होति. घानुबन्धो ‘कगाचजानं घानुबन्धे’तिआदीसु विसेसनत्थो. णानुबन्धो वुद्धिदीपनत्थो. एवं सब्बत्थ.
अनुभवितब्बोति अनुभावियो भोगो पुरिसेन, अनुभावियं सुखं, अनुभाविया सम्पत्ति.
आदन्तधातूनं आस्स ए होति घ्यणम्हि. चसद्देन इवण्णधातूनं आगमईकारस्स च एत्तं.
अक्खातब्बं कथेतब्बन्ति अक्खेय्यं.
यस्स द्वित्तं, सङ्खातब्बन्ति सङ्ख्येय्यं, सङ्खातुं असक्कुणेय्यन्ति असङ्ख्येय्यं, गायितब्बन्ति गेय्यं-सगाथकं सुत्तं, घायितुं अरहतीति घेय्यं, घायनीयं, अपचायितुं अरहतीति अपचेय्यं, ञातुं अरहतीति ञेय्यं, आजानितुं अरहतीति अञ्ञेय्यं, विञ्ञेय्यं, अभिञ्ञेय्यं, परिञ्ञेय्यं.
ईआगमे-जानियं, विजानियं, ईस्स रस्सो.
जानेय्यं, विजानेय्यं, अधिट्ठातब्बन्ति अधिट्ठेय्यं, अधिट्ठहेय्यं, दातब्बन्ति देय्यं, आदातब्बन्ति आदेय्यं, सद्दहितुं अरहतीति सद्दहेय्यं, विधातुं अरहतीति विधेय्यं, न विधेय्यं अविधेय्यं-अनत्तलक्खणं, मारस्स आणा दहति एत्थाति मारधेय्यं, मच्चुधेय्यं, सन्निहितब्बन्ति सन्निधेय्यं, अभिधातब्बं कथेतब्बन्ति अभिधेय्यं, पिदहितब्बन्ति पिधेय्यं, अलोपो, अपिधेय्यं वा, पातब्बन्ति पेय्यं, मिनेतब्बन्ति मेय्यं, पमेतब्बन्ति ¶ पमेय्यं, उपेच्च मिनितुं अरहतीति उपमेय्यं, हातब्बन्ति हेय्यं, पहेय्यं, पजहेय्यं.
इवण्णेसु-अज्झायितब्बन्ति अज्झेय्यं, अधियेय्यं, उपेतब्बन्ति उपेय्यं, विक्किणितब्बन्ति विक्केय्यं, विक्कायियं, विक्कायेय्यं, विक्किणेय्यं वा, विचिनितब्बन्ति विचेय्यं, विचिनेय्यं, जेतब्बन्ति जेय्यं, विजेय्यं, नेतब्बन्ति नेय्यं, विनेय्यं, अधिसयितब्बन्ति अधिसेय्यं, पहितब्बन्ति पाहेय्यं, पहिणेय्यं वा.
उवण्णेसु वुद्धिआवादेसो, कु-सद्दे, कुय्यतीति कावेय्यं.
ईस्स अभावे वस्स बत्तं रस्सो च, कब्यं.
पुब्बरूपत्ते कब्बं, चावेतब्बन्ति चावेय्यं, जवितब्बन्ति जवेय्यं, अभित्थवितब्बन्ति अभित्थवेय्यं, भवितुं अरहतीति भब्बं. जुहोतब्बन्ति हब्यं-सप्पि.
एदन्तेसु-अपचायितब्बन्ति अपचेय्यं, अपचायियं.
वे-तन्तसन्ताने, वेतब्बन्ति वेय्यं.
वच, भज, भुज, युजादीहि घ्यणपच्चयो.
७७९. कगा चजानं घानुबन्धे[क. ६२३; रू. ५५४; नी. १२२९].
च, जानं धात्वन्तानं क, गा होन्ति घानुबन्धे पच्चये परे.
वत्तब्बन्ति वाक्यं, वाक्कं, वाच्चं, वाचेय्यं वा.
भज-सेवायं, भजितब्बन्ति भाग्यं, भग्गं, भुञ्जितब्बन्ति भोग्यं, भोग्गं, युञ्जितब्बन्ति योग्यं, योग्गं.
७८०. वदादीहि यो[क. ५४१; रू. ५५२; नी. ११२६].
वदादीहि भाव, कम्मेसु बहुलं यो होति.
भुञ्जिभब्बन्ति ¶ भोज्जं, खादितब्बन्ति खज्जं, वितुदितब्बन्ति वितुज्जं, पनुदितब्बन्ति पनुज्जं, पज्जितब्बन्ति पज्जं, मज्जति एतेनाति मज्जं.
मुद-हासे, पमोदति एतेनाति पामोज्जं, वदीयतीति वज्जं.
वध-हिंसायं, वधितब्बन्ति वज्झं, विज्झितब्बन्ति विज्झं, पुनन्ति सुज्झन्ति सत्ता एतेनाति पुञ्ञं, नागमो.
विहञ्ञते विहञ्ञं, वपियतेति वप्पं, सुपनं सोप्पं, लभितब्बन्ति लब्भं, गन्तब्बन्ति गम्मं, दमितुं अरहतीति दम्मं, रमितब्बन्ति रम्मं, अभिरम्मं, निसामीयते निसम्मं, विसमीयते विसम्मं, फुसीयतेति फस्सो, उस्स अत्तं.
सासितब्बोति सिस्सो, ‘सासस्स सिसा’ति सित्तं.
गह, गुह, गरह, दुह, वह, सह.
७८१. गुहादीहि यक[क. ५४१; रू. ५५२; नी. ११२६].
एतेहि भाव, कम्मेसु बहुलं यक होति, हस्स विपल्लासो.
गहेतब्बन्ति गय्हं, गुहितब्बन्ति गुय्हं.
गरह-निन्दायं, गरहितब्बन्ति गारय्हं, दुहितब्बन्ति दुय्हं, वहितब्बन्ति वय्हं.
सह-साहसे, सहितब्बन्ति सय्हं, पसय्हं.
७८२. किच्च घच्च भच्च गब्ब ल्या[‘…बब्बलेय्या’ (बहूसु)].
एते सद्दा यपच्चयन्ता सिज्झन्ति, इमिना यपच्चयं कत्वा तेन सह करस्स किच्चं, हनस्स घच्चं, भरस्स भच्चं, गुस्स गब्बं, लिस्स ल्यत्तं कत्वा सिज्झन्ति.
करीयतेति ¶ किच्चं, किच्चयं वा, हञ्ञतेति घच्चं, हच्चं वा, भरीयतेति भच्चं.
गु-दब्बे, गुयते गब्बं, पटिसल्लीयते पटिसल्यं.
विसेसविधानं –
भर-भरणे, भरितब्बन्ति भारियं, हरितब्बन्ति हारियं, भाजेतब्बन्ति भाजियं, भाजेय्यं, उपासितब्बन्ति उपासियं, इच्छितब्बन्ति इच्छेय्यं, अधिगन्तब्बन्ति अधिगमेय्यं इच्चादि.
रुन्धितब्बन्ति रुन्धेय्यं, छिन्दितब्बन्ति छिन्देय्यं, छेज्जं इच्चादि.
दिब्बितब्बन्ति दिब्बेय्यं, दिब्बं, बुज्झितब्बन्ति बुज्झेय्यं, बोधेय्यं, बोज्झं इच्चादि.
सोतब्बन्ति सुणेय्यं, पापुणितब्बन्ति पापुणेय्यं, सक्कुणितब्बन्ति सक्कुणेय्यं, न सक्कुणेय्यं असक्कुणेय्यं इच्चादि.
तनितब्बन्ति तानेय्यं, तञ्ञं, कातब्बन्ति कारियं, कय्यं.
चोरेतब्बन्ति चोरेय्यं, थेनीयते थेय्यं, नस्स पररूपत्तं, चिन्तेतब्बन्ति चिन्तेय्यं, न चिन्तेय्यं अचिन्तेय्यं, अचिन्तियं, मन्तेय्यं, मन्तियं, वेदियं, वेदेय्यं इच्चादि.
तितिक्खेय्यं, वीमंसेय्यं इच्चादि च योजेतब्बानि.
इति ण्यादिपच्चयरासि.
अआदिपच्चयरासि
अथ अ, अण, घक, घणपच्चयन्ता वुच्चन्ते.
७८३. भावकारकेस्वघणघक[‘भावकारकेस्वघणघका’ (बहूसु)].
भावे छसु कारकेसु च क्रियत्था परं अ, घण, घकपच्चया होन्ति कम्मादिम्हि वा अकम्मादिम्हि वा.
कम्मुपपदम्हा ¶ क्रियत्था परं कत्तरि एव क्वचि अण होति.
अ, अण, घक, घण.
अम्हि ताव –
अग्गं जानातीति अग्गञ्ञो, वंसं जानातीति वंसञ्ञो, मग्गे तिट्ठतीति मग्गट्ठो-पुरिसो, मग्गट्ठा-इत्थी, मग्गट्ठं-ञाणं. एवं फलट्ठो, थलट्ठो, जलट्ठो, पब्बतट्ठो, भूमट्ठो.
गो वुच्चति ञाणं सद्दो च, गवं तायति रक्खतीति गोत्तं, परितो भयं तायति रक्खतीति परित्तं, अन्नं देतीति अन्नदो. एवं वत्थदो, वण्णदो, यानदो, सुखदो, दीपदो, चक्खुदो, दायं आददातीति दायादो, पारं गन्तुं देतीति पारदो-रसो.
अन्नं ददातीति अन्नददो, द्वित्तं पुब्बस्स रस्सो च.
पुरिन्ददो, महावुत्तिना पुरसद्दे अस्स इत्तं बिन्दागमो च.
सब्बं ददातीति सब्बददो, सच्चं सन्धेतीति सच्चसन्धो, जनं सन्धेतीति जनसन्धो.
ककु वुच्चति गुणरासि, ककुं सन्धेतीति ककुसन्धो, गावोपाति रक्खतीति गोपो-पुरिसो, गोपस्स भरिया गोपी.
कस्सं वुच्चति खेत्तं, कस्सं पाति रक्खतीति कस्सपो.
भू वुच्चति पथवी, भुं पाति रक्खतीति भूपो. एवं भूमिपो.
पादेन मूलेन पथवीरसं आपोरसञ्च पिवतीति पादपो, सुट्ठु भाति दिब्बतीति सुभो, न ममायतीति अममो, द्वे अनत्थे लाति गण्हातीति बालो, बहुं लाति गण्हातीति बहुलो, राहु विय लाति गण्हातीति राहुलो, आदीनं
दुक्खं ¶ वाति बन्धतीतिआदीनवो, अण्णं उदकरासिं वाति बन्धतीति अण्णवो इच्चादि.
अणम्हि –
णापिवज्जिते णानुबन्धे पच्चये परे आदन्तस्स धातुस्स अन्ते युक होति, यागमोति अत्थो.
ञातब्बो बुज्झितब्बोति ञायो-युत्ति, ञायति अमतं पदं एतेनाति ञायो-अरियमग्गो, पटिच्च तिट्ठतीति पतिट्ठायो, दातब्बोति दायो-आमिसदायो, धम्मदायो, खीरं पिवतीति खीरपायो, धञ्ञं मिनातीति धञ्ञमायो, वाति गच्छतीति वायो इच्चादि.
इवण्णेसु अम्हि ताव –
एति पवत्ततीति आयो, समेतीति समयो, वेति विनस्सतीति वयो-मन्दादि, विगमनं विनस्सनं वयो-भङ्गो, उदयनं उदयो, समुदयनं समुदयो, समुदेति फलं एतेनाति वा समुदयो, अतिच्च अयनं पवत्तनं अच्चयो, पटिच्च फलं एति एतस्माति पच्चयो, किणनं कयो, विक्किणनं विक्कयो, खीयनं खयो, खीयन्ति एत्थाति वा खयो, रागस्स खयो रागक्खयो, चयनं चयो, आचयो, उच्चयो, समुच्चयो, उपचयो, धम्मं विचिनन्ति एतेनाति धम्मविचयो, जयनं जयो, विजयो, पराजयो, निय्यति एतेनाति नयो-विधि, विनेति एत्थ, एतेनाति वा विनयो, सुखेन नेतब्बो ञातब्बोति सुनयो, दुक्खेन नेतब्बो ञातब्बोति दुन्नयो, पातब्बोति पयो-जलं खीरञ्च.
रि-कम्पने, निच्चं रयन्ति फन्दन्ति दुक्खप्पत्ता सत्ता एत्थाति निरयो, अल्लीयनं आलयो, निलियनं निलयो, सयनं सयो, भुसो सेन्ति एत्थाति आसयो, अज्झासयो, विसेसेन ¶ सेन्ति एत्थाति विसयो, निस्साय नं सेति पवत्तति एत्थाति निस्सयो, उपनिस्सयो, अनुसेतीति अनुसयो इच्चादि.
अणम्हि –
अयनं वड्ढनं आयो, आयम्हा अपेतो अपायो, आयेन उपेतो उपायो, समुदेति एत्थाति समुदायो, समवेति एत्थाति समवायो, परियायो, विपरियायो, नेतब्बोति नायो [ञायो?], नीयति एतेनाति वा नायो, भूमियं सेतीति भूमिसायो इच्चादि.
उवण्णेसु अम्हि ताव –
चवनं चवो, जवनं जवो, अभित्थवनं अभित्थवो, भुसं दवति हिंसतीति उपद्दवो, सन्धवनं सन्धवो, मित्तभावेन सन्धवो मित्तसन्धवो, भवतीति भावो, विभवनं विभवो, सम्भवनं सम्भवो, सम्भवति एतस्माति वा सम्भवो, अधिभवनं अधिभवो, अभिभवो, परिभवो, पराभवनं विनस्सनं पराभवो, रवतीति रवो-सद्दो, लुननं लवो, पसवतीति पस्सावो, आसवतीति आसवो, पटिमुखं सवनं पटिस्सवो इच्चादि.
अणम्हि –
भवनं भावो, भवन्ति सद्द, बुद्धियो एतेनाति भावो, सालिं लुनातीति सालिलावो, कुच्छितेन सवति सन्दतीति कसावो इच्चादि.
एदन्तेसु अणम्हि –
महावुत्तिना एस्स आयत्तं, मन्तं अज्झेतीति मन्तज्झायो, वज्जावज्जं उपेच्च झायतीति उपज्झायो-थेरो, उपज्झायिनीथेरी.
दे-पालने ¶ , अत्तनि निलीनं दयति रक्खतीति दायो, मिगदायो, तन्तं वायतीति तन्तवायो.
व्हे-अव्हाने, व्हीयतीति व्हयो-नामं, रस्सत्तं, आपुब्बो अव्हयो इच्चादि.
अनेकब्यञ्जनेसु अम्हि ताव –
कमनं कमो, पक्कमो, अभिक्कमो, पटिक्कमो, चङ्कमति एत्थाति चङ्कमो, हितं करोतीति हितक्करो, दुक्खेन कातब्बोति दुक्करो-अत्थो, दुक्करा-पटिपदा, दुक्करं-कम्मं, सुखेन कातब्बोति सुकरो, ईसं कातब्बोति ईसक्करो, दीपं करोतीति दीपङ्करो, अलुत्तसमासो.
आगच्छतीति आगमो, आगमनं वा आगमो, सङ्गमनं सङ्गमो, समागमो, पग्गण्हनं पग्गहो, सङ्गण्हनं सङ्गहो, सङ्गय्हन्ति एत्थ, एतेनाति वा सङ्गहो, अनुग्गहो, पटिग्गहो, गावो चरन्ति एत्थाति गोचरो, कामे अवचरतीति कामावचरो, उरं छादेतीति उरच्छदो, जिरति एतेनाति जरो, वेस्सं तरतीति वेस्सन्तरो, अलुत्तसमासो.
रथे अत्थरतीति रथत्थरो, अस्सत्थरो, अरिं दमेतीति अरिन्दमो, भगं दरति भिन्दतीति भगन्दरो, युगं रवि’न्दुद्वयं धारेतीति युगन्धरो, धम्मं धारेतीति धम्मधरो, पज्जतेति पदं, सिक्खा एव पदं सिक्खापदं, सुखेन भरितब्बोति सुभरो, दुक्खेन भरितब्बोति दुब्भरो, न मरतीति अमरो-देवो, नियमनं नियमो, संयमनं संयमो, सिरस्मिं रुहतीति सिरोरुहो, सुखेन लब्भतीति सुलभो, दुक्खेन लब्भतीति दुल्लभो, संवरितब्बोति संवरो, वुच्चतीति वचो, सुब्बचो, दुब्बचो, वारिं वहतीति ¶ वारिवहो, सरति गच्छतीति सरो, मनं हरतीति मनोहरो इच्चादि.
अणम्हि –
कमु-इच्छा, कन्तीसु, कामेतीति कामो, कामीयतीति वा कामो, अत्थं कामेतीति अत्थकामो, करणं कारो, पकारो, आकारो, विकारो, उपकारो, अपकारो, कुम्भं करोतीति कुम्भकारो, रथकारो, मालकारो, सङ्खरणं सङ्खारो, सङ्खरीयतीति वा सङ्खारो, सङ्खरोतीति वा सङ्खारो, परिक्खारो, पुरक्खारो, गच्छन्ति पवत्तन्ति कामा एत्थाति गामो, गण्हातीति गाहो, पत्तं गण्हातीति पत्तगाहो, रस्मिं गण्हातीति रस्मिगाहो, विचरणं विचारो, उपेच्च चरतीति उपचारो, गामं उपेच्च चरतीति गामूपचारो, जिरति हिरी भिज्जति एतेनाति जारो, किच्छेन तरितब्बोति कन्तारो, महावुत्तिना किच्छस्स कत्तं, बिन्दागमो, वाळकन्तारो, यक्खकन्तारो, अत्थरणं अत्थारो, कथिनस्स अत्थारो कथिनत्थारो, दरति भिन्दति कुलविभागं गच्छति एतेन जनेनाति दारो, कुं पथविं दारेतीति कुदारो, रस्स लो, कुदालो.
भुसो क्रियं धारेतीति आधारो, पत्ताधारो, पटिसन्धारणं पटिसन्धारो, पज्जति एतेनाति पादो, उप्पज्जनं उप्पादो, पटिच्च समुप्पज्जनं पटिच्चसमुप्पादो, भरितब्बो वहितब्बोति भारो, सम्भरीयति सन्निचीयतीति सम्भारो, बोधिसम्भारो, दब्बसम्भारो, मारेतीति मारो, किलेसमारो, खन्धमारो, मच्चुमारो, नियामेतीति नियामो, धम्मनियामो, कम्मनियामो, आरूहतीति आरोहो, रुक्खं आरूहतीति रुक्खारोहो, हत्थारोहो, अस्सारोहो, रथारोहो, लब्भतीति लाभो, पटिलाभो, निवरणं निवारो, परिवारेतीति परिवारो, वहतीति वाहो, आवाहो, विवाहो, सरति अद्धानं पवत्ततीति ¶ सारो, विरूपेन पटिसरणं पुनप्पुनं चिन्तनं विप्पटिसारो, पहरणं पहारो, आहारो, नीहारो, विहारो, अभिहारो, परिहारो.
७८६. हनस्स घातो णानुबन्धे[क. ५९१; रू. ५४४; नी. ११९५].
णानुबन्धे पच्चये परे हनस्स घातो होति.
हननं घातो, विहञ्ञनं विघातो, उपहननं उपघातो, पटिहननं पटिघातो.
घकपच्चये वुद्धि नत्थि, ‘मनानं निग्गहीत’न्ति धात्वानुबन्धस्सपि नस्स निग्गहीतं वग्गन्तो च, ‘कगा चजानं घानुबन्धे’ति घानुबन्धे पच्चये परे धात्वन्तानञ्च, जानं क, गा होन्ति, निपच्चतीति निपको.
भन्ज-भिज्जने विभागे च, भञ्जनं भङ्गो, विभज्जनं विभङ्गो, विभजीयन्ति धम्मा एत्थ, एतेनाति वा विभङ्गो, खन्धविभङ्गो, धातुविभङ्गो.
रन्ज-रागे, रञ्जनं रङ्गो, रञ्जन्ति सत्ता एत्थाति रङ्गो.
सन्ज-सङ्गे, सञ्जनं सङ्गो, पसज्जनं लग्गनं पसङ्गो, आसज्जतीति आसङ्गो, उत्तरि आसङ्गो उत्तरासङ्गो.
सज-सज्जने, अतिसज्जनं सम्बोधनं अतिसग्गो, गस्स द्वित्तं.
निस्सज्जनं निस्सग्गो, पटिनिस्सग्गो, विस्सज्जनं विस्सग्गो, संसज्जनं मिस्सीकरणं संसग्गो, युज्जति एत्थाति युगं, कलियुगं, सकटयुगं, पितामहयुगं, नितुदनं नितुदो, पनुदनं पनुदो, उद्धं भिज्जतीति उब्भिदो, कोविदतीति कोविदो, पकारेन कुज्झतीति पकुधो, बुज्झतीति बुधो-पण्डितो, मुय्हतीति मोमूहो, लोलुप्पतीति लोलुप्पो, आदिद्वित्तं ओत्तञ्च इच्चादि.
घणपच्चये-पचनं ¶ पाको, पच्चतीति वा पाको, विपाको, विविच्चनं विवेको, सिञ्चनं सेको, अभिसेको, सोचनं सोको, चजनं चागो, भजनं भागो, भुञ्जनं भोगो, सह भोगो सम्भोगो, परिभोगो, आभुजनं आभोगो, ओभुजनं ओभोगो.
यज-पूजायं, यजनं यागो, आमिसयागो, धम्मयागो, युज्जनं योगो, पयोगो, आयोगो, वियोगो, अनुयोगो, उपयुज्जितब्बोति उपयोगो, लुज्जतीति लोको, महावुत्तिना गस्स कत्तं, कामलोको, रूपलोको, संविज्जनं संवेगो इच्चादि.
७८७. अनघणस्वापरीहि ळो[क. ६१४; रू. ५८१; नी. १२१९].
आ, परीहि परस्स दहस्स ळो होति अन, घणपच्चयेसु.
परिदय्हनं परिळाहो, ‘दहस्स दस्स डो’ति विकप्पेन डादेसो, दय्हनं डाहो, दाहो वा.
इति अआदिपच्चयरासि.
अनपच्चयरासि
अथ अनपच्चयन्ता वुच्चन्ते.
भावे च छसु कारकेसु च क्रियत्था अनपच्चयो होति, आदन्तेसु परस्सरलोपो, अलोपे यागमो.
अक्खायते अक्खानं, अक्खायति एतेनाति वा अक्खानं, धम्मस्स अक्खानन्ति धम्मक्खानं, पटिसङ्खायति पजानाति एतेनाति पटिसङ्खानं ¶ , सह गायनं सङ्गायनं, सह गायन्ति सज्झायन्ति एत्थाति वा सङ्गायनं, ञायते ञाणं, जानातीति वा ञाणं, जानन्ति एतेनाति वा ञाणं, पञ्ञायतीति पञ्ञाणं, विजानातीति विञ्ञाणं, सञ्ञाणं, नस्स णत्तं.
कारिते-ञापनं, पञ्ञापनं, विञ्ञापनं, सञ्ञापनं.
जाननं, पजाननं, विजाननं, सञ्जाननं, पुब्बस्सरलोपो, ठीयते ठानं, तिट्ठति एत्थाति वा ठानं.
कारिते-ठापनं, पतिट्ठापनं.
तायति रक्खतीति ताणं, परित्ताणं, नस्स णत्तं.
अवत्थायति एत्थाति अवत्थानं, दीयते दानं, दिय्यति एतेनाति वा दानं, सम्मा पदीयति अस्साति सम्पदानं, अपेच्च आददाति एतस्माति अपादानं.
कारिते-दापनं, समादपनं.
पदहीयते पधानं, पदहन्ति एतेनाति वा पधानं, आधानं, विधानं, निधानं, सन्निधानं.
कारिते-सन्निधापनं.
पानं, पटिभानं, माणं, पमाणं, उपमाणं, परिमाणं, नस्स णत्तं.
यायति एतेनाति यानं, उय्यानं, निय्यानं, वायन्ति भवाभवं गच्छन्ति एतेनाति वानं, नत्थि वानं एत्थाति निब्बानं, निब्बायन्ति एत्थाति वा निब्बानं.
कारिते-निब्बापनं.
अवसानं, ओसानं, परियोसानं, पहानं, परिहानं.
कारिते-हापनं, परिहापनं.
इवण्णेसु-अयनं ¶ विक्कयनं, विक्किणनं, खयनं, खियनं, खिय्यनं, इय, इय्यादेसो, चयनं, चिननं, आचिननं, विचिननं, जयनं, विजयनं, लीयन्ति एत्थाति लेणं, नस्स णत्तं.
पटिसल्लीयन्ति एत्थाति पटिसल्लानं, इस्स आत्तं. सेति एत्थाति सेनं, सयनं.
कारिते-सयापनं इच्चादि.
उवण्णेसु-चवनं, जवनं, अभित्थवनं, धुननं, विद्धुननं, निद्धुननं, भवनं, अभिभवनं, लवनं, लुननं, सवनं, पसवनं इच्चादि.
एदन्तेसु-अज्झेनं, अज्झायनं, अपचायनं, झायते झानं, झायति एतेनाति वा झानं, पठमज्झानं, दुतियज्झानं, उज्झानं, निज्झानं, अभिज्झानं, सालिलायनं, चीवरवायनं, गिलायतीति गिलानो इच्चादि.
‘रा नस्स णो’ति सुत्तेन रकारम्हा परस्स नस्स णो, कारणं, अधिकरीयति एत्थाति अधिकरणं, सङ्खरणं, अभिसङ्खरणं.
कारिते-कारापनं.
आकिरणं, विक्किरणं, चरणं, जिरणं, तरणं, कङ्खावितरणं, अत्थरणं, आगन्त्वा दहन्ति एत्थ मतसरीरन्ति आळहनंसुसानं, दस्स ळो.
पस्सीयते पस्सनं, दस्सनं, सुट्ठु पस्सतीति सुदस्सनोराजा, सुट्ठु पस्सितब्बन्ति सुदस्सनं-देवनगरं, सन्दस्सनं, निदस्सनं, धारणं, उद्धारणं, निद्धारणं, आदिदीघो.
पूरणं, परिपूरणं, फरणं, विप्फरणं.
कारिते-मारणं.
निवारणं, सरणं, निस्सरणं, हरणं, आहरणं, नीहरणं इच्चादि.
सामञ्ञविधानत्ता ¶ सद्दत्थ, कुज्झनत्थ, चलनत्थधातूहि रुच, जुत, वड्ढादिधातूहि च तस्सीलादीसु अनो होति, घोसति सीलेनाति घोसनो, घोसति धम्मेनाति घोसनो, घोसति साधुकारेनाति घोसनो, कोधनो, दूसनो, पदूसनो, कोपनो, चलनो, फन्दनो, कम्पनो, मण्डनो, भूसनो, विभूसनो, रोचनो, विरोचनो, वेरोचनो, जोतनो, उज्जोतनो, वड्ढनो, करोति सीलेनाति करणो. रागो निमित्तकरणो, दोसो निमित्तकरणो, मोहो निमित्तकरणो [सं. नि. ४.३४९] इच्चादि.
करम्हा कत्तरि णानुबन्धो अनो होति.
करोति अत्तनो फलन्ति कारणं.
वीहिस्मिं काले च वत्तब्बे हाधातुम्हा कत्तरि णानुबन्धो अनो होति.
हापेतीति हायनो, वीहिविसेसो वस्सञ्च. ‘‘कुञ्जरं सट्ठिहायन’’न्ति एत्थ वस्सं हायनन्ति वुच्चति.
इति अनपच्चयरासि.
अकपच्चयरासि
अथ अकपच्चयन्ता वुच्चन्ते.
७९१. आसीसायमको[‘आसिंसामको’ (बहूसु)].
आसीसा वुच्चति पत्थना, आसीसायं गम्यमानायं अको होति कत्तरि.
जीवतूति ¶ जीवको, नन्दतूति नन्दको. ‘‘जिनबुद्धि, धनभूति, भूतो, धम्मदिन्नो, वड्ढमानो’’ति एते सद्दा अञ्ञथा सिज्झन्ति, जिनो इमं बुज्झतूति जिनबुद्धि, धनं एतस्स भवति वड्ढतीति धनभूति, भवति वड्ढतीति भूतो, धम्मेन दिन्नो धम्मदिन्नो, यथा देवदत्तो, ब्रह्मदत्तो, वड्ढतीति वड्ढमानोति.
‘कत्तरि ल्तुणका’ति णको, सो च सामञ्ञविधानत्ता अरहे सत्तियं सीले धम्मे साधुकारे च सिज्झति, अक्खायतीति अक्खायको, ‘आस्साणापिम्हि युक’इति यागमो, अक्खातुं अरहति, सक्कोति, अक्खानमस्स सीलं, धम्मो, अक्खानं सक्कच्चं करोतीति अत्थो. कालत्तयेपि सिज्झति, पुब्बेपि अक्खासि, अज्जपि अक्खाति, पच्छापि अक्खायिस्सतीति अत्थो. एवं सेसेसु सामञ्ञविधीसु यथारहं वेदितब्बो.
इत्थियं-‘अधातुस्स के…’ति सुत्तेन अकस्स अस्स इत्तं, अक्खायिका-इत्थी, अक्खायकं-कुलं, सङ्गायको, जानातीति जानको.
विकरणपच्चयतो परं नागमे सति विकरणस्स रस्सो, जाननको, आजाननको, विजाननको, सञ्जाननको.
कारिते-ञापेतीति ञापको, विञ्ञापको, सञ्ञापको.
नागमे-ञापनको, विञ्ञापनको, सञ्ञापनको, अधिट्ठातीति अधिट्ठायको, अधिट्ठापेतीति अधिट्ठापको, देतीति दायको, दापेतीति दापको.
णापिम्हि यागमो नत्थि, समादपेतीति समादपको, उभयत्थ रस्सो. विधेतीति विधायको, पजहतीति पजहायको, अवहिय्यतीति ओहियको, आस्स इत्तं इच्चादि.
इवण्णेसु-अज्झेतीति ¶ अज्झायको, मन्तं अज्झेतीति मन्तज्झायको, किणातीति कायको, किणापेतीति कायापको, आचिनातीति आचिनको, विचिनको, पराजयतीति पाराजिको, अलोपो, पुग्गलो, पराजेतीति पाराजिको, अलोपो कारितलोपो च, धम्मो, भायापेतीति भयानको, नागमो आदिरस्सो च.
भूमियं सेतीति भूमिसायको, सयापेतीति सयापको, पाहेतीति पहिणको इच्चादि.
उवण्णेसु-पुनाति सोधेतीति पावको-अग्गि, भवतीति भावको, विभावेतीति विभावको, लुनातीति लावको, सुणातीति सावको-पुरिसो, साविका-इत्थी, जुहोतीति हावको इच्चादि.
अप-पापुणने, पापेतीति पापको, सम्पापेतीति सम्पापको, उपासतीति उपासको-पुरिसो, उपासिका-इत्थी, उपासकं-कुलं, करोतीति कारको, कारिका, कारकं, उपकारको, कारेतीति कारापको, सङ्खरोतीति सङ्खारको, अभिसङ्खारको, खिपतीति खिपको, उक्खिपको, निक्खिपको, खेपको, उक्खेपको, निक्खेपको, नागमेखिपनको.
गण्हातीति गाहको, गण्हापेतीति गाहापको. एवं गोपको, पादमूले चरतीति पादचारको, पुप्फं ओचिनायतीति ओचिनायको, एदन्तो धातु.
छिन्दतीति छेदको, छिन्दको, छेदापेतीति छेदापको, छिन्दापको, जनेतीति जनको-पुरिसो, जनिकामाता, जनकं-कम्मं, कारितलोपो.
झाप-दाहे, झापेतीति झापको.
ञप-पञ्ञापने, पञ्ञपेतीति पञ्ञापको.
ठाप-ठाने, पतिट्ठापेतीति पतिट्ठापको.
णाप-पेसने ¶ , आणापेतीति आणापको, तुदतीति तुदको, सन्तुस्सतीति सन्तुस्सको, विसेसेन पस्सतीति विपस्सको, सन्दस्सेतीति सन्दस्सको, दूसेतीति दूसको, आदिदीघो.
पचतीति पाचको, पाचेतीति पाचापको, आपादेतीति आपादको, निप्फादको, सम्पादको, पटिपज्जको, पटिपादको, पूरेतीति पूरको, गरुपन्तत्ता न वुद्धि.
फुसतीति फुसको, तुदादित्ता न वुद्धि.
भाजेतीति भाजको, भिन्दतीति भिन्दको, भेदको, कारभेदको, भुञ्जतीति भुञ्जको, भोजको, गामभोजको, बुज्झतीति बुज्झको, बोधको, मरतीति मिय्यको, मारेतीति मारको, मुञ्चतीति मुञ्चको, मोचको, याचतीति याचको, यजतीति याजको, युञ्जतीति युञ्जको, अनुयुञ्जको, योजको, पयोजको, युज्झतीति युज्झको, योधको, रुन्धतीति रुन्धको, अवरोधको, वचतीति वाचको, ओवदतीति ओवादको, ओवज्जको, वीणं वादेतीति वीणावादको, भेरिवादको, गरुं अभिवादेतीति अभिवादको, विदतिजानातीति वेदको, विन्दति पटिलभतीति विन्दको, अनुविज्जति विचारेतीति अनुविज्जको, पटिसंवेदेतीति पटिसंवेदको, विज्झतीति वेधको, अट्ठिं विज्झतीति अट्ठिवेधको, पत्तं विज्झतीति पत्तवेधको.
बहुलाधिकारा कम्मेपि दिस्सति, अन्तरे वासीयति निवासीयतीति अन्तरवासको, पसीदतीति पसीदको, पसादको वा, दीपप्पसादको, उदकप्पसादको, सिब्बतीति सिब्बको, सेवतीति सेवको, हनतीति घातको, गावो हनतीति गोघातको, हनस्स घातो. हरतीति हारको.
कम्मे ¶ – ‘‘पादेहि पहरीयतीति पादपहारको’’ति वुत्तियं वुत्तं. तितिक्खतीति तितिक्खको, तिकिच्छतीति तिकिच्छको, वीमंसतीति वीमंसको, बुभुक्खतीति बुभुक्खको, पब्बतायतीति पब्बतायको इच्चादि.
इति अकपच्चयरासि.
इवण्णन्तरूपरासि
अथ इवण्णन्तरूपानि वुच्चन्ते.
७९२. दाधात्वि[क. ५५१; रू. ५९८; नी. ११३८].
दा, धाहि भावकारकेसु इपच्चयो होति.
पठमं चित्तेन आदीयतीतिआदि, तण्हादिट्ठीहि उपादीयतीति उपादि, खन्धुपादि, किलेसुपादि, विधानं विधि, विधिय्यति एतेनाति विधि, निधिय्यतीति निधि, सन्धियते सन्धि, अभिसन्धि, पटिसन्धि, सन्निदहनं सन्निधि, समाधानं समाधि, समादहन्ति एतेनाति समाधि, पणिदहनं पणिधि, ओधि, अवधि, उपनिधि, पटिनिधि, उदकं दहति तिट्ठति एत्थाति उदधि, महन्तो उदधि महोदधि, वालानि दहन्ति तिट्ठन्ति एत्थाति वालधि.
७९३. इकिती सरूपे[क. ६६९; रू. ६७९; नी. १३१५].
धातूनं सुतिसङ्खाते सरूपे वत्तब्बे क्रियत्था परं इ, कि, तिपच्चया होन्ति.
अवण्णुपन्तेहि इ, गमि, पचि इच्चादि.
उवण्णुपन्तेहि कि, बुधि, रुधि इच्चादि.
केहिचिति, करोतिस्स, अत्थिस्स इच्चादि.
७९४. सीलाभिक्खञ्ञावस्सकेसु णी[क. ५३२, ६३६; रू. ५९०, ६५९; नी. १११४, १२४५].
सीलं ¶ वुच्चति पकतिचरिया, अभिक्खणमेव अभिक्खञ्ञं, पुनप्पुनक्रिया, आयतिं अवस्संभावी अवस्सकं नाम, सीलग्गहणेन धम्म, साधुकारापि सङ्गय्हन्ति, एतेसु सीलादीसु क्रियाविसेसेसु गम्यमानेसु कत्तरि णी होति. आदन्तेसु ‘आस्साणापिम्हि युक’इति यागमो.
अक्खायतीति अक्खायी, अक्खायनसीलो, अक्खायनधम्मो, अक्खाने सक्कच्चकारिता युत्तोति अत्थो. कालत्तयेपि सिज्झति सामञ्ञविधानत्ता.
अवस्सकं पन अनागतमेव, धम्मक्खायी-पुरिसो, धम्मक्खायिनी-इत्थी, धम्मक्खायि-कुलं, गीतं अभिण्हं गायतीति गीतगायी, कप्पं अवस्सं ठास्सतीति कप्पट्ठायी, संवट्टमानं असङ्ख्येय्यं ठास्सतीति संवट्टट्ठायी. एवं विवट्टट्ठायी.
अदिन्नं आददाति सीलेनाति अदिन्नादायी. तथा दिन्नमेव आददातीति दिन्नादायी, अन्नं ददाति सीलेनाति अन्नदायी.
दा-सुप्पने. निद्दायनसीलो निद्दायी, मज्जं पिवनसीलो मज्जपायी, मज्जं अभिण्हं पिवतीति मज्जपायी, सीघं यायनसीलो सीघयायी, ससङ्खारेन सप्पयोगेन अवस्सं परिनिब्बायिस्सतीति ससङ्खारपरिनिब्बायी. तथा असङ्खारपरिनिब्बायी, आयुकप्पस्स अन्तरे वेमज्झे अवस्सं परिनिब्बायिस्सतीति अन्तरापरिनिब्बायी, आयुकप्पपरियोसानं उपहच्च अवस्सं परिनिब्बायिस्सतीति उपहच्चपरिनिब्बायी इच्चादि.
इवण्णेसु-मन्तं निच्चकालं अज्झायतीति मन्तज्झायी, धम्मज्झायी, धञ्ञं निच्चकालं विक्किणातीति धञ्ञविक्कायी, भायनसीलो भायी, भूमियं सयनसीलो, भूमियं वा निच्चकालं सयतीति ¶ भूमिसायी, कण्टके अपस्सयनसीलो कण्टकापस्सयी इच्चादि.
एदन्तापि इध वत्तब्बा, उद्धं वड्ढनसीलो उदायी, वुद्धेसु अपचायनसीलो वुद्धापचायी. एवं जेट्ठापचायी, झायनसीलो, झायनधम्मो, झायने सक्कच्चक्रियायुत्तोति झायी, निच्चकालं झायतीति वा झायी, पज्झायी, उज्झायी, निज्झायी, अभिज्झायी, भायनसीलो भायी, तिणं अभिण्हं लायतीति तिणलायी, तन्तं निच्चकालं वायतीति तन्तवायी, पलायनसीलो पलायी, न पलायी अपलायी इच्चादि.
उवण्णेसु-यथाभूतं अत्थं विभावनसीलो विभावीपुरिसो, विभाविनी-इत्थी, आयतिं अवस्सं भविस्सतीति भावी, सालिं लुनाति सीलेनाति सालिलावी इच्चादि.
ब्यापनसीलो ब्यापी, कामेति इच्छति सीलेनाति कामी, धम्मकामी, अत्थकामी, करणसीलो कारी, पापकारी, पुञ्ञकारी.
अवस्सं आगमिस्सतीति आगामी. रस्सत्ते-आगमिनीरत्ति, आगमिनी-पुण्णमासी, आचयं वट्टं गच्छति सीलेनाति आचयगामी, अपचयं विवट्टं गच्छति सीलेनाति अपचयगामी, सकिं अवस्सं आगमिस्सतीति सकदागामी. तथा न आगमिस्सतीति अनागामी.
आधानं वुच्चति दळ्हट्ठिति, आधानं कत्वा गहणसीलो आधानगाही, दळ्हगाही, धम्मं चरति सीलेनाति धम्मचारी, ब्रह्मं सेट्ठं चरति सीलेनाति ब्रह्मचारी.
अपिचेत्थ धम्मो नाम कुलाचारधम्मो, तं धम्मं चरामीति दळ्हं गण्हित्वा याव न विजहति, ताव अवीतिक्कमनट्ठेन धम्मं चरति सीलेनाति धम्मचारी नाम. तथाचरन्तो च अन्तरावीतिक्कमनीयवत्थुसमायोगे सति तं धम्मं अपतमानं कत्वा धारेन्तो ¶ संवरणट्ठेन धम्मं चरति धम्मेनाति धम्मचारी नाम, तथाधारेन्तो च तं धम्मं अत्तुक्कंसन, परवम्भनादीहि पापधम्मेहि अनुपक्किलिट्ठञ्च अप्पिच्छतादीहि सन्तगुणेहि सुपरियोदातञ्च करोन्तो परियोदापनट्ठेन धम्मं चरति साधुकारेनाति धम्मचारी नाम.
ब्रह्मं वुच्चति ततो सेट्ठतरं सिक्खापदसीलं, तम्पि गण्हित्वा अविजहन्तो अन्तरा च अपतमानं कत्वा धारेन्तो अनुपक्किलिट्ठं सुपरियोदातञ्च करोन्तो तिविधेन अत्थेन ब्रह्मचारी नाम, समादान, सम्पत्त, समुच्छेदविरतीनं वसेन वियोजेतुं वट्टति, यो पन गण्हन्तो तथा न धारेति, धारेन्तो वा उपक्किलिट्ठं करोति, सो एकदेसेन अत्थेन ब्रह्मचारी नाम.
यो पन तिविधेन अत्थेन मुत्तो हुत्वा कदाचि तं धम्मं चरति, तस्स चरणक्रिया तस्सीलक्रिया न होति, सो धम्मचारीति न वुच्चति, एतेनुपायेन सेसेसु पाप, कल्याणभूतेसु तस्सीलपदेसु अत्थविभागो वेदितब्बो.
ब्रह्मचारिनी-इत्थी, विसेसेन दस्सनसीलो विपस्सी, अत्थदस्सी, धम्मदस्सी, पियदस्सी, सुदस्सी, दुस्सनसीलो दुस्सीमारो, धारणसीलो धारी, इणधारी, छत्तधारी, भुसं नहनसीलो उपनाही, परिनिट्ठितपच्चयेकदेसत्ता आयतिं अवस्सं उप्पज्जिस्सतीति उप्पादी, उप्पादिनो धम्मा [ध. स. तिकमातिका १७].
भर-धारणे, मालं निच्चकालं भरतीति मालभारी, भाजनसीलो भाजी, उण्हं भुञ्जनसीलो उण्हभोजी, अत्तानं मञ्ञति सीलेनाति अत्तमानी, अत्तानं पण्डितं मञ्ञतीति पण्डितमानी, लभनसीलो लाभी, वचनसीलो वाची. एवं वादी, अत्थवादी, धम्मवादी, युत्तवादी, मुत्तवादी, विभज्जवादी, निच्चं वसतीति वासी, गामवासी, नगरवासी, भारं वहनसीलो भारवाही ¶ , धम्मं पञ्ञं अनुसरति अनुगच्छतीति धम्मानुसारी. एवं सद्धानुसारी, विरूपं पापपक्खं पटिमुखं अभिण्हं सरति चिन्तेतीति विप्पटिसारी, पाणं हनति सीलेनाति पाणघाती, हनस्स घातो.
हरितब्बं सब्बं हरति सीलेनाति हारहारी इच्चादि.
‘कगा चजान’न्ति सुत्तविभत्तिया अघानुबन्धेपि चजानं कगादेसो, समं विपाचेतीति समवेपाकी-उदरग्गि, समवेपाकिनी-गहणी, उपधि फलं विपच्चतीति उपधिवेपाकिनी, सोचनसीलो सोकी, सोकिनी-पजा, मुत्तो हुत्वा चजनसीलो मुत्तचागी, संविभाजनसीलो संविभागी, कामसुखं भुञ्जनसीलो कामभोगी, विसुं अविभत्तं भोगं भुञ्जनसीलो अपटिविभत्तभोगी, युञ्जनसीलो योगी इच्चादि.
७९५. आवी[क. ५३२; रू. ५९०; नी. १११४].
आवी होति कत्तरि.
भयं दस्सनसीलो भयदस्सावी.
इति इवण्णन्तरूपरासि.
उवण्णन्तरूपरासि
एते सद्दा महावुत्तिना सीलादीसु निपच्चन्ते.
भन्ज-विनासे, पभञ्जनसीलो पभङ्गु-सङ्खतधम्मो.
भी-भये, भायनसीलो भीरू.
भा-दित्तियं, ओभासनसीलो भासु-पभा, जेट्ठवचनं आदरेन सुणाति सीलेनाति अस्सवो-पुत्तो, अस्सवाभरिया.
७९७. विदा कू[क. ५३५; रू. ५९३; नी. १११९].
विदम्हा ¶ कू होति कत्तरि.
विदति सीलेनाति विदू, लोकविदू, परचित्तविदू. इत्थियं परचित्तविदुनी.
७९८. वितो ञातो[क. ५३५; रू. ५९३; नी. १११९].
विपुब्बा ञातो कू होति कत्तरि.
विजाननसीलो विञ्ञू.
७९९. कम्मा[क. ५३५; रू. ५९३; नी. १११९].
कम्मुपपदा ञातो कू होति कत्तरि.
सब्बं जानाति सीलेनाति सब्बञ्ञू, रत्तञ्ञू, अत्थञ्ञू, धम्मञ्ञू, कालञ्ञू, समयञ्ञू.
७८०. गमा रू[क. ५३४; रू. ५९२; नी. १११८].
कम्मुपपदा गमम्हा रू होति कत्तरि. ‘रानुबन्धेन्तसरादिस्सा’ति सब्बधात्वन्तलोपो.
पारं गच्छति सीलेनाति पारगू, वेदं वुच्चति अग्गमग्गञाणं, वेदं गच्छतीति वेदगू, अद्धानं गच्छतीति अद्धगू.
इति उवण्णन्तरूपरासि.
इत्थिलिङ्गरूपरासि
अथ इत्थिलिङ्गरूपानि वुच्चन्ते.
८०१. इत्थियमणतिकयकया च[क. ५५३; रू. ५९९; नी. ११४०; ‘…क्ति…’ (बहूसु)].
इत्थिलिङ्गे वत्तब्बे भावकारकेसु अ, ण,ति, क, यक, यपच्चया च अनो च होति.
क ¶ , अ, ण, यक, य, अनइच्चेतेहि ‘इत्थियमत्वा’ति आपच्चयो.
कम्हि ताव-अत्तनि निसिन्नं गूहति संवरतीति गुहा, अत्तानं वा परं वा दूसेतीति दूसा-धुत्तित्थी.
मुद-हासे, मोदनं मुदा, पमुदा, सुज्झति एतायाति सुधा, वसुं रतनं धारेतीति वसुधा इच्चादि.
अम्हि-सङ्खायन्ति एतायाति सङ्खा. तथा सङ्ख्या, पजानातीति पञ्ञा, आजानातीति अञ्ञा, सञ्जानातीति सञ्ञा, सञ्जानन्ति एतायाति वा सञ्ञा, सञ्जाननं वा सञ्ञा, अभिजाननं अभिञ्ञा, पटिजाननं पटिञ्ञा, परिच्छिज्ज जाननं परिञ्ञा, पटिच्च तिट्ठति एत्थाति पतिट्ठा.
था-ठाने, अवधिभावेन ठाति तिट्ठतीति अवत्था, उपादीयतीति उपादा-पञ्ञत्ति, अञ्ञमञ्ञं उपेच्च निस्साय च धिय्यतीति उपनिधा-पञ्ञत्तियेव, सद्दहनं सद्धा, सद्दहन्ति एतायाति वा सद्धा, विसिट्ठं कत्वा अत्तानं दहन्ति एतायाति विधा-मानो, भाति दिब्बतीति भा-नक्खत्तं, पभा, आभा, निभा, उपमीयते उपमा.
झे-चिन्तायं, पज्झायनं पज्झा, वज्जावज्जं उपज्झायति पेक्खतीति उपज्झा, अभिमुखं झायनं अभिज्झा.
आस-पत्थनायं, आसीसनं आसा, पच्चासीसनं पच्चासा.
आस-उपवेसने, अच्छनं अच्छा.
इक्ख-दस्सन’ङ्केसु, अपेक्खनं अपेक्खा, उपेक्खनं उपेक्खा, उपपरिक्खनं उपपरिक्खा, इच्छनं इच्छा, ब्यापितुं इच्छा विच्छा.
इस्स-उस्सुय्यिये, इस्सनं इस्सा.
ईह-ब्यापारे, ईहनं ईहा.
उछि-उच्छे ¶ , उच्छनं उच्छा.
एल-कम्पने, एलयतीति एला-दोसो.
ओज-थम्भने तेजने च, ओजेति तंसमङ्गिने सत्ते सङ्खारे च समुपत्थम्भति समुत्तेजेतीति वा ओजा.
कल-सङ्ख्याने, कलीयतीति कला, खमनं खमा, गज्जन्ति एतायाति गदा, गिरीयति कथीयतीति गिरा-वाचा, घटीयति सङ्घटीयति एत्थाति घटा-यूथो, भुसो चारेति परिचारेतीति अच्छरा-देवी, महावुत्तिना चस्स छो, जटतीति जटा, अन्तोजटा बहिजटा [सं. नि. १.२३], जिय्यन्ति एतायाति जरा, जिरणं वा जरा, आपज्जति अज्झापज्जतीति आपदा, सम्पज्जनं सम्पदा, उपरिभावं सुट्ठु पज्जन्ति पापुणन्ति एतायाति उपसम्पदा, पटिपज्जनं पटिपदा, पटिपज्जन्ति उपरिविसेसं एतायाति वा पटिपदा, सुखप्पटिपदा, दुक्खप्पटिपदा, पटिसंभिज्जन्ति अत्थादीसु ञाणप्पभेदं गच्छन्ति एतायाति पटिसम्भिदा, अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.
भिक्ख-याचने, भिक्खीयतेति भिक्खा.
सिक्ख-घटने, सिक्खनं सिक्खा, सिक्खन्ति घटेन्ति सेक्खा जना एत्थाति सिक्खा, अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खा इच्चादि.
तितिक्खनं तितिक्खा, वीमंसनं वीमंसा, तिकिच्छनं तिकिच्छा, विगता तिकिच्छा एतिस्साति विचिकिच्छा, भोत्तुं इच्छा बुभुक्खा, बुभोक्खा वा, घसितुं इच्छा जिघच्छा, पातुं परिभुञ्जितुं इच्छा पिपासा, हरितुं इच्छा जिगीसा, विजेतुं इच्छा विजिगीसा, हन्तुं इच्छा जिघंसा इच्चादि.
णम्हि-अर-गतियं, अरति सीघं विज्झमाना गच्छतीति आरावेधको, करोन्ति नानाकम्मकारणायो एत्थाति कारा-अद्दु ¶ , जिय्यन्ति एतायाति जारा, तरति सीघतरं गच्छतीति तारा, भासन्ति एतायाति भासा, धारेति सीघं वहतीति धारा, खग्गधारा, वुट्ठिधारा, मयति विविधाकारं गच्छति एतायाति माया, लिखीयते लेखा, वुच्चतेति वाचा, हरति मनोरमं पवत्तेतीति हारा-मुत्तावलि इच्चादि.
यक्पच्चये-सह कथनं साकच्छा, तथनं तच्छा, निपज्जनं निपज्जा, विदति जानातीति विज्जा, विदन्ति जानन्ति एतायाति वा विज्जा, विज्जापटिपक्खा अविज्जा, निसज्जनं निसज्जा.
इध-इज्झने, समिज्झनं समिज्झा.
सिध-निप्फत्तियं, सिज्झनं सिज्झा इच्चादि.
यम्हि-मज-संसुद्धियं, सम्मज्जनं सम्मज्जा, अपेच्च वजनं गमनं पब्बज्जा, चरणं चरिया, परिचरणं पारिचरिया, ‘ऊब्यञ्जनस्सा’ति ईआगमो रस्सो च.
जागर-निद्दक्खये, जागरणं जागरिया, सेति एत्थाति सेय्या, द्वित्तं.
अनम्हि-सह गायन्ति सज्झायन्ति एत्थाति सङ्गायना, ठापीयते पतिट्ठीयते पतिट्ठाना, पापीयते पापना, सम्पापना, परिसमापना, उपासीयते उपासना, पयिरूपासना, एसीयते एसना, परियेसना, कामेसना, भवेसना, ब्रह्मचरियेसना, छेज्जभेज्जादिकस्स कम्मस्स करणं कम्मकारणा, आदिवुद्धि, द्वत्तिंस कम्मकारणा.
चिति-चेतायं, चेतेन्ति सम्पयुत्ता धम्मा एतायाति चेतना, चिन्तीयते चिन्तना, ठपीयते ठपना, दीपीयते दीपना, विपस्सन्ति एतायाति विपस्सना, सन्दस्सीयते सन्दस्सना, देसीयते देसना, देसीयति एतायाति वा देसना, पत्थीयते पत्थना, फरीयते फरणा, फुसीयते फुसना, भावीयते भावना, विभावना, सम्भावना, मन्तीयते मन्तना, निमन्तना ¶ , आमन्तना, पुनप्पुनं मोदन्ति एतायाति अनुमोदना, याचीयते याचना, आदरेन याचना आयाचना, योजीयते योजना.
रच-विधाने, रचीयते रचना, आरचना, विरचना.
वट्ट-वट्टने, आवट्टना, विवट्टना, वेदीयते वेदना.
वर-इच्छायं, पवारीयते इच्छापीयते पवारणा, वासीयते वासना, आसीसीयते आसीसना, हिंसीयते हिंसना इच्चादि.
तिम्हि-बहुलाधिकारा अनित्थियम्पिति होति, गायनं गीति, सह गायनं सङ्गीति, दुग्गीति, अनुगीति, अयं अम्हाकं अब्भन्तरिमोति ञायतीति ञाति, जाननं ञत्ति, द्वित्तं, ठानं ठिति.
दा-अवखण्डने, दीयति एतायाति दत्ति, द्वित्तं, धारेतीति धाति, दहनं अकम्पनं धीति, समादहनं समाधीति, महावुत्तिना आस्सं ईत्तं, द्वित्ते धस्स दत्तं रस्सो च, दीधिति-रंसि.
निब्बायनं निब्बुति, आस्स उत्तं, सह अयनं समिति, एति आगच्छतीति ईति-उपद्दवो, विचिननं विचिति, विजयनं विजिति, नीयति ञायति एतायाति नीति, लोकनीति, धम्मनीति, सद्दनीति, भवं नेतीति भवनेत्ति, वुद्धि द्वित्तञ्च, सद्धम्मनेत्ति, पिनयतीति पीति, भायनं भीति, चवनं चुति, जवनं जुति, थवनं थुति, अभित्थुति, पवनं पूति, भवनं भूति, सुट्ठु भवतीति सुभूति, विभवनं विभूति, सुट्ठु मुननं बन्धनं सम्मुति, सवनं सुति, सुय्यतेति वा सुति, पसुति, उपसुति, हूयतेति हुति, आनेत्वा हुतब्बाति आहुति, चायनं पूजनं चिति, द्वित्ते-चित्ति, अपचिति, एस्स अत्तं, निज्झायनं निज्झत्ति.
महावुत्तिना तकारे करस्स कुत्तं, क्रिया कुत्ति, सरकुत्ति, इत्थिकुत्तं, पुरिसकुत्तं, जनेतीति जनेत्ति, ईआगमस्स एत्तं ¶ , बन्धीयतेति बन्धति, पज्जतीति पत्ति, पदाति वा, ईआगमस्स आत्तं, वसन्ति एत्थाति वसति-गेहं, वसनं वा वसति इच्चादि.
एतेहि नि होति.
जा-हानियं, जिय्यते जानि, धनजानि, भोगजानि, महन्ती जानि अस्साति महाजानियो, हिय्यते हानि, वण्णहानि, बलहानि, आयुहानि, अवहानि, परिहानि.
८०३. करा रिरियो[क. ५५४; रू. ६०१; नी. ११४१].
करम्हा इत्थियं रिरियो होति.
करीयते किरिया, निपातनेन क्रियाति सिज्झति.
इति इत्थिलिङ्गरूपरासि.
रीरिक्खादिपच्चयरासि
८०४. समानञ्ञभवन्तयादितूपमाना दिसा कम्मे रीरिक्खका[क. ६४२; रू. ५८८; नी. १२६९].
समानो च अञ्ञो च भवन्तो च यादि च एतेहि उपमानभूतेहि परं दिसम्हा कम्मेरी च रिक्खो च को चाति एते पच्चया होन्ति, री, रिक्खेसु ‘रानुबन्धेन्तसरादिस्सा’ति सुत्तेन दिसस्स अन्तस्सरादीनं लोपो, कानुबन्धो अवुद्धत्थो, ‘रीरिक्खकेसु’इच्चादीहि समाससुत्तेहि पुब्बपदानं रूपं साधेतब्बं.
य, त, एत, इम, किं, तुम्ह, अम्ह, भवन्त, समान, अञ्ञ.
यो विय दिस्सतीति यादी, यादिक्खो, यादिसो, यं विय नं पस्सन्तीति यादी, ये विय दिस्सन्तीति यादिनो, इत्थियं-या ¶ विय दिस्सतीति यादिनी, यादिक्खा, यादिक्खी, यादिसा, यादिसी, या विय दिस्सन्तीति यादिनियो, यादिक्खायो, यादिक्खियो, यादिसायो, यादिसियो. एवं सेसेसुपि.
सो विय दिस्सतीति तादी, तादिक्खो, तादिसो.
एसो विय दिस्सतीति एदी, एदिक्खो, एदिसो, एतादी, एतादिक्खो, एतादिसो वा.
अयं विय दिस्सतीति ईदी, ईदिक्खो, ईदिसो.
को विय दिस्सतीति कीदी, कीदिक्खो, कीदिसो.
त्वं विय दिस्सतीति तादी, तादिक्खो, तादिसो.
अहं विय दिस्सतीति मादी, मादिक्खो, मादिसो.
बहुत्ते पन तुम्हे विय दिस्सन्तीति तुम्हादी, तुम्हादिक्खो, तुम्हादिसो.
अम्हे विय दिस्सन्तीति अम्हादी, अम्हादिक्खो, अम्हादिसो.
भवं विय दिस्सतीति भवादी, भवादिक्खो, भवादिसो.
समानो विय दिस्सतीति सदी, सदिक्खो, सदिसो.
अञ्ञो विय दिस्सतीति अञ्ञादी, अञ्ञादिक्खो, अञ्ञादिसो.
इत्थियं-या विय दिस्सतीति यादिसा-इत्थी, यादिसी-इत्थी. तादिसा-इत्थी, तादिसी-इत्थी इच्चादि.
८०५. वमादीहि थु[क. ६४४; रू. ६६१; नी. १२७१-३; ‘वमादीह्यथु’ (बहूसु)].
वमादीहि भावकारकेसु थु होति.
वमीयतेति वमथु, दवीयतेति दवथु इच्चादि.
८०६. क्वि[क. ५३०; रू. ५८४; नी. १११२].
भावकारकेसु ¶ क्वि होति.
८०७. क्विस्स[क. ६३९; रू. ५८५; नी. १२६६].
क्विस्स लोपो होति.
इवण्णेसु ताव-भुसो चयति वड्ढतीति अच्चि, द्वित्तं रस्सत्तञ्च, विविधेन चयति वड्ढतीति वीचि, पञ्च मारे जिनातीति मारजि, भद्दं जिनातीति भद्दजि. एवं पुण्णजि, गामं समूहं नेतीति गामणी, नस्स णत्तं. सेनं नेतीति सेनानी इच्चादि.
उवण्णेसु-मारेति चावेति चाति मच्चु, महावुत्तिना रस्स पररूपत्तं, विविधेन जवति सीघं फरतीति विज्जु, भवन्ति एत्थाति भू-भूमि, पभवति इस्सरं करोतीति पभू, विभवनं विभू, अभिभवतीति अभिभू, सयं भवतीति सयम्भू, गोत्तं अभिभवतीति गोत्तभू, गोत्रभू इच्चादि.
ब्यञ्जनन्तेसु –
८०८. क्विम्हि लोपोन्तब्यञ्जनस्स[क. ६१५; रू. ५८६; नी. १२२०].
धातूनं अन्तब्यञ्जनस्स लोपो होति क्विम्हि.
अन्तं करोतीति अन्तको, नन्दं करोतीति नन्दको, जीवं करोतीति जीवको, चित्तं विचित्तं करोतीति चित्तको, सुखेन खमितब्बन्ति सुखं, दुक्खेन खमितब्बन्ति दुक्खं, परितो खञ्ञतेति परिक्खा, सं अत्तानं खनतीति सङ्खो, न गच्छतीति अगो-नगो, सीसं उपगच्छतीति सीसूपगो. एवं गीवूपगो, निन्नट्ठानं गच्छतीति निन्नगा-नदी, तुरं सीघं गच्छतीति तुरङ्गो, मज्झे बिन्दागमो.
भुजेन ¶ कुटिलेन गच्छतीति भुजगो, उरेन गच्छतीति उरगो, खेन आकासेन गच्छतीति खगो, वेहासे गच्छतीति विहगो, महावुत्तिना वेहासस्स विहादेसो.
‘‘गो गच्छति, गावो गच्छन्ती’’तिआदीसु पन ‘‘गोचरो, गोधनो, गोत्तं, गोत्रभू’’तिआदीसु च क्विम्हि अन्तब्यञ्जनलोपे क्विलोपे च कते महावुत्तिना उपन्तस्स ओत्तं कत्वा गोइति पकतिरूपं वेदितब्बं, बलं गणीयति एत्थाति बलग्गं, भत्तं गण्हन्ति एत्थाति भत्तग्गं. एवं सलाकग्गं, उपोसथग्गं.
कम्मेन जायतीति कम्मजो. एवं चित्तजो, उतुजो, अत्तनि जातोति अत्रजो, पुब्बे जातो पुब्बजो, पच्छा जातो अनुजो, सह जायतीति सहजो, थले जायतीति थलजं. एवं दकजं, वारिजं, अम्बुजं. अण्डे जायतीति अण्डजो, द्विक्खत्तुं जायतीति द्विजो, सह भासन्ति एत्थाति सभा, कुञ्जे रमतीति कुञ्जरो इच्चादि.
८०९. क्विम्हि घो परिपच्चासमोहि[क. ५३८; रू. ५९५; नी. ११२३; ‘…पच्च…’ (बहूसु)].
परि च पति च आ च सञ्च ओ च एतेहि परस्स हनस्स घो होति क्विम्हि.
परिहञ्ञतीति पलिघो, रस्स लत्तं. पतिहनतीति पटिघो, तस्स टत्तं. भुसो हनति बाधतीति अघं-दुक्खं पापञ्च, विसेसेन भुसो हनतीति ब्यग्घो, दिट्ठि, सीलसामञ्ञेन संहतोति सङ्घो-समूहो, देवसङ्घो, ब्रह्मसङ्घो, मिगसङ्घो, ओहनति अधोभागं कत्वा मारेतीति ओघो, किलेसोघो, संसारोघो, उदकोघो.
सुत्तविभत्तिया अञ्ञतोपि घो होति, मातरं हनतीति मातुघो. एवं पितुघो इच्चादि.
८१०. ण्वादयो[क. ६५०; रू. ६५१; नी. १२८८].
क्रियत्था ¶ भावकारकेसु णुआदयो होन्ति, उपरि वुच्चमानो सब्बो ण्वादिकण्डो इमस्स सुत्तस्स निद्देसो होति, तस्मा इध किञ्चिमत्तं वुच्चते.
करोतीति कारु-सिप्पी, अयति वड्ढतीति आयु, अयन्ति वड्ढन्ति सत्ता एतेनाति वा आयु-जीवितं, सोभाविसेसं रहन्ति जहन्ति चन्द, सूरिया एतेनाति राहु-असुरिन्दो, हितसुखं साधेतीति साधु-सप्पुरिसो, वायतीति वायुवातो इच्चादि.
इति रीरिक्खादिपच्चयरासि.
पकतिरूपरासि निट्ठितो.
इति निरुत्तिदीपनिया नाम मोग्गल्लानदीपनिया
तब्बादिकण्डो नाम कितकण्डो निट्ठितो.