📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

परमत्थदीपनी

सङ्गह महाटीका पाठ

गन्थारब्भकथा

[क]

उदया यस्स एकस्स, सद्धम्मरंसि जालिनो;

पबुज्झिंसु जनम्बुजा, जातिक्खेत्ते महासरे.

[ख]

वन्दामि तं महासूरं, महामोह तमोनुदं;

सञ्जातं सो हदये मय्हं, तमोखन्धं पनूदतं.

[ग]

पोराणकेहि विञ्ञूहि, वण्णिता वण्णना बहू;

दिस्सन्ति इध लोकम्हि, अभिधम्मत्थसङ्गहे.

[घ]

न ताहि तुट्ठिं विन्दन्ति, ये सारत्था भिमानिनो;

ते मं सङ्गम्म याचन्ति, परमत्थस्स दीपनं.

[ङ]

महण्णवे रतनानि, उद्धरित्वा दिपवासिनं;

यथिच्छकंपि दज्जेय्युं, न वत्तब्बाव ऊनता.

[च]

तथेवेत्थ विपुलत्था, अण्णवे रतनूपमा;

सतक्खत्तुंपि वण्णेय्युं, परियादिन्ना न हेस्सरे.

[छ]

तस्मा तासु वण्णनासु, सारमादाय वण्णनं;

नानासारत्थ सम्पुण्णं, उत्तान पदब्यञ्जनं.

[ज]

नातिसङ्खेप वित्थारं, मन्दबुद्धिप्पबोधनं;

करिस्सं तं परमत्थेसु, सुणन्तु पाटवत्थिनोति.