📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
परमत्थदीपनी
सङ्गह महाटीका पाठ
गन्थारब्भकथा
[क]
उदया ¶ यस्स एकस्स, सद्धम्मरंसि जालिनो;
पबुज्झिंसु जनम्बुजा, जातिक्खेत्ते महासरे.
[ख]
वन्दामि तं महासूरं, महामोह तमोनुदं;
सञ्जातं सो हदये मय्हं, तमोखन्धं पनूदतं.
[ग]
पोराणकेहि विञ्ञूहि, वण्णिता वण्णना बहू;
दिस्सन्ति इध लोकम्हि, अभिधम्मत्थसङ्गहे.
[घ]
न ताहि तुट्ठिं विन्दन्ति, ये सारत्था भिमानिनो;
ते मं सङ्गम्म याचन्ति, परमत्थस्स दीपनं.
[ङ]
महण्णवे रतनानि, उद्धरित्वा दिपवासिनं;
यथिच्छकंपि दज्जेय्युं, न वत्तब्बाव ऊनता.
[च]
तथेवेत्थ ¶ विपुलत्था, अण्णवे रतनूपमा;
सतक्खत्तुंपि वण्णेय्युं, परियादिन्ना न हेस्सरे.
[छ]
तस्मा तासु वण्णनासु, सारमादाय वण्णनं;
नानासारत्थ सम्पुण्णं, उत्तान पदब्यञ्जनं.
[ज]
नातिसङ्खेप वित्थारं, मन्दबुद्धिप्पबोधनं;
करिस्सं तं परमत्थेसु, सुणन्तु पाटवत्थिनोति.