📜
पथमगाथा-परमत्थदीपनी
१. अभिधम्मत्थसङ्गहं कत्तुकामो अनुरुद्धत्थेरो सङ्गहारब्भे ताव सप्पयोजने पञ्चपिण्डत्थे दस्सेन्तो आदिगाथ माह. पञ्चपिण्डत्थानाम रतनत्तयवन्दना, गन्थाभिधेय्यो, गन्थप्पकारो, गन्थाभिधानं, गन्थप्पयोजनं. तत्थ तीसु रतनेसु निप्पच्चकारकरणं रतनत्तयवन्दनानाम. सा सम्मासम्बुद्धमतुलं ससद्धम्मगणुत्तमं अभिवादियाति एतेहि पदेहि दस्सिता. सकलेन गन्थेन अभिहिता पधानत्थभूता चत्तारो अभिधम्मत्था गन्थाभिधेय्यो. सो अभिधम्मत्थसङ्गहन्तिपदे अभिधम्मत्थ सद्देन दस्सितो.
[१] विभावनियं पन
सङ्गहितभावोपि अभिधेय्योयेवाति कत्वा अभिधेय्यो अभिधम्मत्थसङ्गहपदेन दस्सितोतिवुत्तं. तं न सुन्दरं.
न हि सो अप्पधानत्थभूतो सङ्गहितभावो इमस्मिं पिण्डत्थदस्सने अभिधेय्यो नाम भवितुं युत्तोति. इतो पट्ठायच टीकायन्ति वुत्ते इमस्स सङ्गहस्स द्वीसु सीहळटीकासु पथमाटीका दट्ठब्बा. विभावनियन्ति वुत्ते एतरहि पाकटा दुतीया. टीकासूति वुत्ते द्वेपि. महाटीकायन्ति वुत्ते विसुद्धिमग्गे महाटीका दट्ठब्बा. यञ्च वचनं विभावनियंपि आगतं, अञ्ञत्थापि आगतं, तंपि इध विभावनियंत्वेव वुच्चति आसन्नत्ताति. सभागधम्मसङ्गहवसेन गन्थविधानाकारो गन्थप्पकारो. सो पन सङ्गह सद्देन दस्सितो.
[२] विभावनियं पन
अभिधम्मत्थसङ्गहपदेनाति ¶ वुत्तं. तं न सुन्दरं.
न हि अभिधम्मत्थसद्दो गन्थविधानाकारं दीपेतीति. अत्था नुगता गन्थसमञ्ञा वन्थाभिधानं. तं अभिधम्मत्थ सङ्गहपदेन दस्सितं. सङ्गहगन्थे कते सति तदुग्गहपरिपुच्छादिवसेन अनायासतो लद्धब्बं धम्मानं सरूपावबोधादिकं अनुपादापरिनिब्बानन्तं गन्थस्स फलानुफलं गन्थप्पयोजनं तंपि अभिधम्मत्थसङ्गहपदेनेव सामत्थियतो दस्सितं.
[३] विभावनियं पन
सङ्गहसद्देनाति वुत्तं. तं न सुन्दरं.
न हि अभिधम्मत्थसद्देन विना अनायासतो संसिद्धिमत्तदीपकेन सङ्गहसद्दमत्तेन तादिसो अनुपादापरिनिब्बानन्तो पयो जनविसेसो सक्का विञ्ञातुं, असद्धम्म सङ्गहानंपि लोके सन्दिस्सनतोति.
२. तत्थ रतनत्तयवन्दना ताव असङ्खेय्यअप्पमेय्यप्पयोजना होति. यथाह –
ते तादिसे पूजयतो, निब्बुते अकुतो भये;
न सक्का पुञ्ञं सङ्खातुं, यमेत्थ मपि केनचीति.
य मेत्थमपीतिएत्थ येनकेनचि अपि मनुस्सेनवा देवेनवा ब्रह्मुनावा सङ्खातुं न सक्काति योजना. टीकाकारापि तं पयोजनं तत्थ तत्थ बहुधा पपञ्चेन्ति. सङ्गहकारा पन अन्तरायनीवारणमेव विसेसतो पच्चासीसन्ति. सङ्गहकारा तिच बुद्धघोसत्थेरादयो अट्ठकथाचरिया वुच्चन्ति.
निप्पच्चकारस्सेतस्स,
कतस्स रतनत्तये;
आनुभावेन सोसेत्वा,
अन्तराये असेसतोति हि वुत्तं.
३. कथञ्च ¶ रतनत्तयवन्दनाय अन्तरायनीवारणं होतीति. वुच्चते-रतनत्तयवन्दना हि नाम वन्दनाकिरियाभिनिप्फादको सत्तक्खत्तुं सत्तक्खत्तुं अनेककोटिसतसहस्सवारे पवत्तमानो महन्तो पुञ्ञाभिसन्दो पुञ्ञप्पवाहो. सो च अनुत्तरेसु बुद्धादीसु पुञ्ञक्खेत्तेसु संवड्ढितत्ता थेरस्स च उळारच्छन्दसद्धाबुद्धिगुणेहि परिभावितत्ता महाजुतिको महप्फलो महानिसंसो च पुञ्ञातिसयो होति. सो सयं पयोगसम्पत्तिभावे ठत्वा बहिद्धा विपत्तिपच्चये अपनेत्वा सम्पत्तिपच्चये उपनेत्वा अतिपणीतउतुचित्ताहार समुट्ठितानं सरीरट्ठकधातूनं उपब्रूहनं कत्वा पटिसन्धितो पट्ठाय लद्धो कासस्स जनककम्मस्स अनुबलं देति. अलद्धोकासस्स च पुञ्ञन्तरस्स ओकासलाभं करोति. अथ लद्धानुबलेन लद्धो कासेन च तदुभयेन पुञ्ञेन निब्बत्ता रूपारूपसन्ततियो थेरसन्ताने यमकमहानदियो विय बलवबलवन्ति यो हुत्वा पवत्तन्ति. तदा तस्मिं इट्ठफलघनपरिपूरिते थेरसन्ताने अनिट्ठफलभूतानं रोगादि अन्तरायानं उप्पत्तिया ओकासो नाम नत्थीति इट्ठफलसन्तानविबाधकानि अनिट्ठफलसन्तानजनकानि च अपुञ्ञकम्मानि दूरतो अपनीतानेव होन्ति. न हि कम्मानिनाम पुञ्ञानि अपुञ्ञानि च अत्तनो विपाकुप्पत्तिया ओकासे असति विपच्चन्तीति. ततो तस्मिं सन्ताने आयुवण्णा दयो इट्ठफलधम्मा याव गन्थनिट्ठाना याव आयुकप्पपरियो सानापि वा वड्ढनपक्खे ठत्वा पवत्तन्ति. यथाह –
अभि वादनसीलिस्स, निच्चं वुड्ढापचायिनो;
चत्तारो धम्मा वड्ढन्ति, आयुवण्णो सुखं बलन्ति.
एवं ताय वन्दनाय अन्तरायनीवारणं होतीति. तस्मा सङ्गहारब्भे रतनत्तयवन्दनाकरणं थेरस्स अत्तना आरब्भ मानसङ्गहस्स अनन्तरायेन परिसमापनुत्थं. न केवलञ्च थेरस्सेव, सोतूनञ्च सङ्गहं गण्हन्तानं आदिम्हियेव रतनत्तय वन्दना सिद्धितो अनन्तरायेन गहण किच्चसम्पज्जनत्थन्ति.
[४] विभावनियं पन
सत्तसु ¶ जवनेसु पथमजवन वसेनेव वन्दना पयोजनं विभावितं विय दिस्सति. ‘‘दिट्ठधम्मवेदनीयभूता’’ति हि तत्थ वुत्तं. तं न सुन्दरं.
उपत्थम्भनकिच्चस्सेव इध अधिप्पेतत्ता. तस्स च सत्तसुपि जवनेसु उपलद्धत्ताति. यथा हि आहाररूपस्स द्वीसु किच्चेसु ओजट्ठमकरूपजननकिच्चं परित्तकं अप्पमत्तकं होति. चतुस्सन्त तिरूपुपत्थम्भनकिच्चमेव महन्तं अधिमत्तं. तथाहि पट्ठानेपि तदुपत्थम्भनकिच्चमेव गहेत्वा कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयोति विभङ्गवारो विभत्तो. एवमेवं इधपि पथमजवनस्स अवुनाव विपाकजननकिच्चं परित्तकं अप्पमत्तकं होति. अहेतुकविपाकमत्तं जनेतीति अट्ठकथासु वुत्तं. कम्मन्तरुपत्थम्भनकिच्चमेव महन्तं अधिमत्तं. तञ्च सत्तसुपि जवनेसु उपलब्भति येवाति. यस्मा पन गन्थाभिधेय्ये गन्थप्पकारे गन्थप्पयोजने च आदितो विवितेसति सोतु जनानं गन्थस्सवने उस्साहो जायति. तस्मा तेसं गन्था भिधेय्यादीनं दस्सनं गन्थे उस्साहजननत्थं. गन्थाभिधानदस्सनं वोहारसुखत्थन्ति. इदमेत्थ पिण्डत्थदस्सनं.
४. अयं पन पदत्थो. सम्माच बुज्झि सामञ्च बुज्झीति सम्मा सम्बुद्धो. एत्थ च सम्मासद्दो अविपरीतत्थे निपातो. सो बुज्झितब्बेसु ञेय्यधम्मेसु बुज्झनक्रियाय असेसब्याविभावं दीपेति. तथाहि पदेसञाणे ठिता पच्चेकबुद्धादयो अत्तनो विसये एव अविपरीतं बुज्झन्ति. अविसये पन अन्धकारे पविट्ठाविय होन्तीति अट्ठकथायं वुत्तं. विसयो च तेसं अप्पमत्तकोव सब्बञ्ञुविसयं उपादाय यथा हत्थ पुटे आकासो अप्पमत्तकोव अजटाकासं उपादायाति. ते हि फस्सादीसु धम्मेसु एकधम्मम्पि सब्बाकारतो बुज्झितुं नसक्कोन्तीति. सब्बञ्ञुबुद्धानं पन अविसयो नाम नत्थि, यत्थ ते विपरीतं बुज्झेय्युं. ते हि अनमतग्गे संसारे अनन्तासु च ¶ लोकधातूसु तियद्धगते अद्धमुत्तके च धम्मे हत्थमणिके विय समसमे कत्वा बुज्झन्ति. सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपात मागच्छन्तीति हि वुत्तं. तत्थ ञाणमुखेति सब्बञ्ञुंमहाभवङ्गं सन्धायाह. तत्थ हि ते धम्मा बोधिमण्डे सब्बं अभिधम्मं सम्मसनतो पट्ठाय निच्चकालं उपट्ठहन्तीति. सब्बञ्ञुबुद्धा पन यत्तके धम्मे विचारेतुं इच्छन्ति. तत्तके धम्मे आवज्जनाय विसुं कत्वा आवज्जित्वा विचारेन्तीति. ननु धम्मा महन्ता भवङ्गं परित्तकन्ति न चोदेतब्बमेतं. अरूपधम्मानञ्हि परमुक्कंसपत्तानं एस आनुभावोति. संसद्दो पन सामन्ति एतस्स अत्थे उपसग्गो. सो भगवतो पटिवेधधम्मेसु अनाचरियकतं दीपेति. न मे आचरियो अत्थीति हि वुत्तं. ननु भगवतो ततीयचतुत्थारुप्प समापत्तियो आळारुदकमूलिकाति. सच्चं. ता पन अनलङ्करित्वा लद्धमत्ताव हुत्वा छड्डितत्ता पच्छा बुज्झनक्रियाय पादकमत्तापि नहोन्ति. कुतो पटिवेधधम्माति. तस्मा ता भगवतो बुद्धभावे साचरियकतं न साधेन्तीति. अयमेत्थ पाळि अनुगतो अत्थो. यथाह –
तत्थ कतमो च पुग्गलो सम्मासम्बुद्धो. इधेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि. तत्थ च सब्बञ्ञुतं पापुणाति. बलेसु च वसिभावं. अयं वुच्चति पुग्गलो सम्मासम्बुद्धोति.
तत्थाति निमित्ते भुम्मं. बलेसूति दसबल ञाणेसु. वसिभावन्ति इस्सरभावं. एत्थच पुब्बे. ल. सामन्तिएतेन संसद्दस्स अत्थं दस्सेति. तत्थातिआदिना [सम्मासद्दस्सअत्थन्ति. सम्मासम्बुद्धपदं]
५. इदानि थेरो अत्तनो वन्दनं सुट्ठुबलवं करोन्तो अतुलन्ति आह. अनेकगुणपदविसया हि वन्दना सुट्ठुतरं बलवती होतीति. ननु एकगुणपदविसयापि वन्दना अन्तरा यनीवारणेसमत्था सियाति किं दुतीयेनाति. न न समत्था. विञ्ञुजातिका पन सत्थुगुणत्थोमने मत्तकारिनो नाम न होन्ति ¶ . थेरो च तेसं अञ्ञतरो. त्वं पन अविञ्ञुजातिको. तस्मा मत्तं करोन्तो चोदेसीति. अपिच. न केवलं अन्तरा यनीवारणमेव वन्दनाय इच्छितब्बं होति. अथखो पञ्ञापाटवादिअत्थोपि इच्छितब्बोयेव. सोपि हि अनायासेन गन्थ निट्ठानस्स गन्थपारिसुद्धिया च पच्चयो होतीति. अनुस्सतिट्ठानेसु हि चित्तभावना चित्तसमाधानावहा होति. चित्त समाधाने च सति पञ्ञातिक्खासूरा हुत्वा पहति. समाहितो भिक्खवे यथाभूतं पजानातीति हि वुत्तं. तस्मा तदत्थायपि अत्तनो वन्दना सुट्ठु बलवती कातब्बायेवाति.
[५] विभावनियं पन
‘‘यथावुत्तवचनत्थ योगेपि सम्मासम्बुद्धसद्दस्स भगवति समञ्ञावसेन पवत्तत्ता अतुलन्ति इमिना विसे सेती’’ति वुत्तं. तं न सुन्दरं.
महन्तञ्हि सत्थुगुणपदानं मज्झे एतं सम्मासम्बुद्धपदं, चन्दो विय तारकानं मज्झे. तस्मा तं सभावनिरुत्तिं जानन्तानंसन्तिके भावत्थसुञ्ञं सत्थुसमञ्ञामत्तं भवितुं नारहति. अञ्ञेसं पन पदसहस्सं वुच्चमानंपि सत्थु समञ्ञामत्तमेव सम्पज्जतीति. तुलयितब्बो अञ्ञेन सह पमितब्बोति तुलो. न तुलो अतुलो, नत्थितुलो सदिसो एतस्साति वा अतुलो. भगवा. न हि अत्थि भगवतो अत्तना सदिसो कोचि लोकस्मिन्ति. यथाह –
न मे आचरियो अत्थि, सदिसो मे न विज्जति;
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलोति.
अनच्छरियञ्चेतं, यं बुद्धभूतस्स अतुलत्तं. सम्पतिजातस्सपि पनस्स अतुलता पञ्ञायति. तदा हि महापुरिसो सम्पतिजातोव समानो पुरत्थिमदिसाभिमुखो अट्ठासि. तस्मिं दिसा भागे अनन्तानि चक्कवाळानि एकङ्गणानि अहेसुं. तेसु ठिता देवब्रह्मानो महापुरिस इध तुम्हेहि सदिसो नत्थि. कुतो उत्तरितरोति ¶ परमाय पुजाय पूजेसुं. एवं सेसदिसासुपि. तदा महापुरिसो अत्तनो सब्बलोकग्गभावं ञत्वा अग्गोहमस्मि लोकस्स, सेट्ठोहमस्मिलोकस्स, जेट्ठोहमस्मिलोकस्स अयमन्ति माजाति, नत्थि दानि पुनब्भवोति एवं अछम्भिवाचं निच्छारेसीति. इदंपि अनच्छरियं, यं पच्छिमभवं पत्तस्स अतुलत्तं. यदा पन सो सुमेधभूतो दीपङ्करबुद्धस्स सन्तिके नियतब्याकरणं गण्हि. तदापि थपेत्वा दीपङ्करसम्मासम्बुद्धं पारमितागुणेहि तेन सदिसो कोचि नत्थेव. नत्थिभावोचस्स तदा पवत्ते हि दससहस्सिलोकधातुकम्पनादीहि असाधारणपाटिहारियेहि दीपेतब्बो. तानि हि पच्चेकबोधिसत्तानं सतसहस्संपि पवत्तेतुं न सक्खिस्सतियेव. कुतो सावकबोधि सत्तानन्ति. तेनेव हि तदा पवत्तिपारमिपविचयञ्ञाणं अत्तनो विसये सब्बञ्ञुथञ्ञाणगतिकन्ति अट्ठकथायं वुत्तं. सावकबोधिसत्तापि हि यतो पट्ठाय अत्तनो बोधिया अनुरूपे सम्भारधम्मे सयमेव जानितुं सक्कोन्ति. ततो पट्ठाय अनिवत्तिधम्मा हुत्वा वत्तानुसारिमहापुथुज्जनभावं अतिक्कमित्वा बोधिसत्तभूमिं ओक्कन्ता होन्ति. एकेन परियायेन नियता सम्बोधिपरायना च नाम होन्ति. तदा एव बुद्धानं सम्मुखिभावे सति नियतब्याकरणं लभन्ति. सब्बञ्ञु बोधिसत्त पच्चेकबोधिसत्तेसु वत्तब्बमेव नत्थीति.
[६] विभावनियं पन
समितत्थे य्यकारस्स अकारस्स वा वसेन एतं सिद्धन्ति वुत्तं. तं न सुन्दरं.
न हि तुलसद्दो धातुसिद्धो कम्मसाधनो च भवितुं न युत्तो. तुलयितुं असक्कुणेय्योति अतुलो. अप्पमे य्योति हि टीकायं वुत्तं. एतेन तुलसद्दो कम्मसाधनोति दिपेति. एवञ्च सति कम्मसाधनेनेव तदत्थसिद्धितो किं ततो समितत्थे य्यकारस्सअकारस्स वा चिन्तायाति. वत्तिच्छानुगतो सद्दप्पयोगोति कत्वा एतं वुत्तन्ति चे. न. यथा ¶ सुतं युत्तं वज्जेत्वा अस्सुतस्स परिकप्पनाय पयो जनाभावतोति. [अतुल पदं]
६. इमेहि पन द्वीहि पदेहि सत्थु तिस्सो सम्पदा विभा विता होन्ति. हेतुसम्पदा फलसम्पदा सत्तुपकारसम्पदाचाति. तत्थ सत्थु महाकरुणा समङ्गिता बोधिसम्भारसम्भरणञ्च हेतुसम्पदानाम. बोधिमण्डे पवत्तिता चतुवीसति कोटिसभसहस्ससङ्खा महावजिरञ्ञाणसङ्खाता सब्बञ्ञुमहा विपस्सनापि एत्थेव सङ्गहिता. सा हि महाबोधिया पदट्ठान भूताति. पहान सम्पदायमेव वा सा सङ्गहिताति दट्ठब्बा. फलसम्पदा चतुब्बिधा पहानसम्पदा ञाणसम्पदा आनुभावसम्पदा रूपकायसम्पदा चाति. तत्थ सह वासनाय किलेसप्पहानं पहानसम्पदा नाम. पहानस्स सब्बपारिपूरिताति अत्थो. अत्थतो पन अरियमग्गो, अग्गमग्गञ्ञाणमेव वा. सब्बञ्ञुत ञ्ञाण दसबलञ्ञाणादीनि ञाणसम्पदा.
[७] विभावनियं पन
एतासु द्वीसु सम्पदासु ञाणसम्पदा पथमं वुत्ता, ततो पहानसम्पदा. पहानसम्पदायेव पन पथमं वत्तब्बा. सा हि ञाणसम्पदायपुब्बङ्गमभूता पच्चयभूता च. महाटीकायञ्च सायेव पथमं वुत्ताति.
[८] यञ्च विभावनियं
‘‘सब्बञ्ञुतञ्ञाणपदट्ठानं अग्गमग्गञ्ञाण’’न्ति ञाणसम्पदायं वुत्तं. तंपि न युज्जति.
अग्गमग्गञ्ञाणञ्हि पहानसम्पदा एव भवितुं अरहति. न हि मग्गञ्ञाणतो अञ्ञा पहानसम्पदानाम अत्थीति. यञ्च कोचि वदेय्य मग्गञ्ञाणं ञाणञ्च होति पहानञ्च. तस्मा उभयत्थ वत्तुं युत्तन्ति. तंपि न युज्जति. एवञ्हि सति सम्पदासङ्करो होतीति.
[९] तथा विभावनियं
ञाणसम्पदायं ¶ सब्बञ्ञुतञ्ञाणं सब्बपथमं वत्तब्बंपि न वुत्तं. तंपि न सुन्दरं.
ननु ‘‘तम्मूलकानि च दसबलादि ञ्ञाणानी’’ति एत्थ आदिसद्देन सब्बञ्ञुतञ्ञाणंपि गहितन्ति चे. तंपि न युज्जति.
न हि अप्पधानं सरूपतो निद्दिसित्वा पधानं पाकटं आदिसद्देन गहितन्ति ञायागतं होतीति. अचिन्तेय्यानुभावेहि सीला दिगुणेहि इद्धि धम्मेहि च सम्पदा आनुभावसम्पदा. लक्खणा नुब्यञ्जनप्पटिमण्डितस्स रूपकायस्स सम्पत्ति रूपकायसम्पदा. सत्तुपकारोदुविधो आसयसम्पदा, पयोगसम्पदा च. अज्झासयस्स उळारता कायवचीपयोगस्स च परिसुद्धताति अत्थो. तत्थ देवदत्तादीसु विरोधिसत्तेसुपि निच्चं हितज्झासयता आसय सम्पदा. लोके अभिञ्ञातानं राजूनं राजमहामत्तानं सेट्ठि गहपतीनं देवराजूनम्पि धम्मं देसेन्तस्स लाभसक्कारादि निरपेक्खतावसेन देसनापयोगसुद्धि पयोगसम्पदा. तत्थ द्वे पहानञाणसम्पदा सम्मासम्बुद्धपदेन विभाविता. द्वीहि आनु भावरूपकायसम्पदाहि सह द्वे सत्तुपकारसम्पदा अतुलपदेन. हेतुसम्पदा पन द्वीहिपि पदेहि सामत्थियतो विभाविता. न हि तादिसिया हेतुसम्पदाय विना इतरासं पवत्ति अत्थीति. [सम्पदा]
७. पुनपि थेरो अत्तनो वन्दनं बलवतरं करोन्तो ससद्धम्मगणुत्तमन्ति आह. एतेन धम्मसङ्घानंपि वन्दना कता होति. दूरतोहं नमस्सिस्सं, ससङ्घं लोकनायकन्ति हि वुत्ते सङ्घस्सपि नमनक्रियापत्ति सहसद्देन विञ्ञायति. एव मिदं दट्ठब्बं. तत्थ नमस्सिस्सन्ति नमस्सिं.
[१०] यम्पन विभावनियं
‘‘गुणीभूतानंपि हि धम्मसङ्घानं अभिवादेतब्ब भावो सहयोगेन विञ्ञायती’’ति वुत्तं. तत्थ अभिवादेतब्ब भावोति नवत्तब्बं. अभिवादितभावोति पन अभिवादनन्ति ¶ वा वत्तब्बं. एवञ्हि सति इध अधिप्पेतस्स क्रिया समवायस्स सिद्धत्ता धम्मसङ्घानंपि थेरस्स वन्दना क्रियापत्ति सिद्धा होतीति. इतरथा तब्बपच्चयस्स अरहत्थदीपनतो अभिवादना रहता सङ्खात गुणसमवायो वुत्तो सिया. सोच इध नाधिप्पेतो. अत्तनो निदस्सनेन च सह न समेति सपुत्तदारो आगतोति.
अपिच थेरो इमं गन्थं रचयिस्सामीति पुब्बभागेयेव तीणि रतनानि वन्दि, अथ तं अत्तनो वन्दनं गन्थप्पटिञ्ञाय सह घटेत्वा दस्सेन्तो इमं गाथं रचयीतिपि न न सक्का वत्तुन्ति. तथाहि अभिवादियाति वुत्तं. न अभिवादियामीति. एसनयो अञ्ञत्थपि. तत्थ सद्धम्मेन च गणुत्तमेन च अत्तना निम्मितेन सकललोकस्स सरणभूतेन सह वत्ततीति ससद्धम्म गणुत्तमो. सम्मासम्बुद्धो. न हि परनिम्मितेन सद्धम्मेन गणुत्तमेन च सहिता सावका ससद्धम्माति च सगणुत्तमाति च वुच्चन्ति. न च अत्तनोएव सरणभूतेन सद्धम्मेन सब्रह्मचारिगणुत्तमेन च सहिता पच्चेकबुद्धा तथा थोमनं अरहन्तीति, तस्मा इदंपि सत्थु असाधारणगुणपदमेव होतीति दट्ठब्बं.
तत्थ धारेतीति धम्मो. के धारेति, अत्तानं धारेन्ते. धम्मो हवे रक्खति धम्मचारिन्ति हि वुत्तं. कथञ्च धारेति, चतूसु अपायेसु वट्टदुक्खेसुच अपतमाने करोन्तो. किञ्च धारणंनाम, येसं वसेन सत्ता अपायेसुवा वट्टदुक्खेसुवा पतन्ति, तेसं किलेसानं एकदेसेनवा सब्बसोवा समुच्छिन्दनं. इमस्मिं अत्थे चत्तारो अरियमग्गा निब्बानञ्च निप्परियायतो धम्मोनाम. अरियमग्गा हि किलेसे समुच्छिन्दन्ता निब्बानेन सहेव हुत्वा समुच्छिन्दन्ति. न विनाति, तस्मा तेयेव पञ्च एकन्ततो धम्मोनामाति. परियत्तिधम्मो पन धारणुपायोयेव होति. चत्तारि सामञ्ञफलानिच धारणफलानियेव होन्ति, किलेसानं पटिप्पस्सम्भनवसेन पवत्तत्ता धारणानुकूलप्पवत्तानि च. तस्मा एते पञ्च परियायधम्मायेवाति. अथवा ¶ , धारीयतीति धम्मो. धारणारहोति वुत्तं होति. यो हि धारेन्तं एकन्तेन दुक्खतो मोचेति. अग्गसुखेच पतिट्ठापेति. सोयेव धारणारहत्ता इध धम्मोनामाति. कोपन सोति, यथा पुत्तधम्मायेव. तेहि केचि भावना वसेन केचि सच्छिकिरियवसेन केचि दिट्ठधम्मसुखविहारवसेन केचि उग्गह धारणवसेन धारीयन्ति. ते च एवं धारीयमाना धारेन्तं यथारहं अपायदुक्खतो वट्टदुक्खतोच मोचेन्ति, अग्गेच फलसुखेवा निब्बानसुखेवा पतिट्ठापेन्तीति. धारेन्तिवा सप्पुरिसाजना अपायेसु वट्टदुक्खेसुच अत्तानं अपत मानं वहन्ति एतेनाति धम्मो. धरन्तिवा एत्थ धम्मदीपा धम्मप्पटिसरणा जना लद्धप्पतिट्ठा होन्तीति धम्मोतिपि युज्जतियेव. कस्मा पनेत्थ धम्मो दसविधोव वुत्तो. ननु पटिपत्तिधम्मेन सह एकादसविधोव वत्तब्बोति. सच्चं. सोपन पटिपत्तिधम्मो मग्गस्स पुब्बभागप्पटिपदाएव होतीति पुब्बचेतना विय दाने मग्गे एव सो सङ्गहितो. तस्मा धम्मो दसविधोव सब्बत्थ वुत्तोति दट्ठब्बो.
अपिच, यदग्गेन परियत्तिधम्मो इध धम्मस्मिं सङ्गहितो. तदग्गेन परियत्तिधारकोपि सङ्घे वन्दनेय्ये सङ्गहितोति युत्तो. यदग्गेनच पुथुज्जनकल्याणको सङ्घे सेक्खेसु सङ्गहितो. तदग्गेन तस्स कल्याणहेतुभूतो पटिपत्ति धम्मोपि धम्मे वन्दनेय्ये सङ्गहितोति दट्ठब्बो. सो हि पुथुज्जनभूतोपि येहि धम्मेहि समन्नागतत्ता सेखे सोतापत्ति फलसच्छिकिरियाय पटिपन्ने सङ्गहितो. ते पन धम्मा सेक्खे सोतापत्तिमग्गे असङ्गहिताति नसक्का वत्तुन्ति. एत्तावता ये वदन्ति सङ्घं सरणं गच्छामीति, एत्थ पुथुज्जन कल्याणको सङ्घे असङ्गहितो. न हि तंसरणं गच्छन्तस्स सरणगमनं सम्पज्जतीति. तेसं तं पटिक्खित्तं होति. एवं पन वत्तब्बो, यो वो आनन्द मया धम्मोच विनयोच देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्थाति एवं सत्थुठाने थपेत्वा भगवता संवण्णितो परियत्तिधम्मो धम्मसरणे सङ्गहितोति ¶ युत्तो, तं धारेन्तोपन कल्याणप्पटिपत्तियं ठितोपि अत्थि. अट्ठितोपि अत्थि. यो अट्ठितो, सो अत्तनोपि सरणं नहोति. कुतो परस्स. सत्थारा च अनेकेसु सुत्तसहस्सेसु सो गरहितो. तस्मा सो सङ्घसरणे असङ्गहितो. इतरोव सङ्गहितोति युत्तोति.
सन्तानं धम्मोति सद्धम्मो. समितकिलेसानं ततोयेव पसत्थानं पूजितानं सप्पुरिसानं पण्डितानञ्च धम्मोति अत्थो. योच सन्तानं धम्मो, सोपि एकन्तेन सन्तोयेव होतीति सन्तो धम्मोतिपि सद्धम्मो. पसत्थो पूजितो धम्मोति अत्थो. सच्चो वा. अयञ्हि अञ्ञतित्थियधम्मो विय धारेन्तं नविसंवादेति. सो हि अयं मे हितोति धारेन्तस्स अहितोयेव सम्पज्जति. अयं पन तथाधारेन्तस्स हितोयेव सम्पज्जतीति. [सद्धम्मपदं]. गणुत्तमपदे लोके समान दिट्ठिसीलानं सहधम्मिकानं समूहो गणोति वुच्चति. इध पन उत्तमेहि सीलादिगुणेहि युत्तो भगवतो सावकसङ्घो उत्तमोच सो गणोचाति अत्थेन उत्तमगणोनाम. सोयेव इध गणुत्तमोति वुच्चति यथा मुनिसेट्ठो मुनिवरोति.
[११] विभावनियं पन
‘‘गणानं गणेसुवा देवमनुस्सादिसमूहेसु उत्तमो गणुत्तमो’’ति च वुत्तं. तं न सुन्दरं.
एतस्मिञ्हि अत्थे सति उत्तमसद्दो पधानभूतो होति. सोच गुणम्हियेव पवत्ततीति तेन इध अरियसङ्घो वुत्तोति नसिज्झतीति. एत्थच गणोति सङ्घोयेव वुच्चति. सोच सङ्घो दुविधो सम्मुतिसङ्घो, दक्खिणेय्यसङ्घोति. तत्थ समग्गेन सङ्घेन कतं उपसम्पदाकम्मं सम्मुतिनाम. ताय सम्मुतिया उपसम्पन्नभूमिं पत्वा ठितो भिक्खुसङ्घो सम्मुतिसङ्घोनाम. सो विनयकम्मेसु पसिद्धो. दक्खिणेय्यसङ्घो नाम अट्ठ अरियपुग्गलसमूहो. सोपन किञ्चापि सम्मुतिसङ्घेपि अन्तोगधोयेव होति. तथापि सरणगमन वन्दना मान ¶ पूजासक्कारानुस्सतिट्ठानेसु अनुत्तर पुञ्ञक्खेत्त विसे सपरिग्गहत्थं भगवता तथा तथा संवण्णेत्वा सो विसुं वुत्तोति दट्ठब्बो. पुथुज्जनसङ्घोहि पुञ्ञक्खेत्तं समानोपि अनुत्तरं पुञ्ञक्खेत्तं नहोति. कस्मा. सालिक्खेत्ते तिणानं विय खेत्तदुट्ठानं सक्कायदिट्ठि विचिकिच्छानुसयानं सब्भावाति. पुञ्ञक्खेत्तभावो पनस्स पुरिमे सद्धम्मपदे वुत्तनयेन वेदितब्बोति. [ससद्धम्मगणुत्तमपदं]
८. अभिवादियाति विसेसतो वन्दित्वा. एत्थ च अयं लोके सीलादिगुणयुत्तो सेट्ठो वन्दनेय्योति एवं सेट्ठ चित्तं पच्चुपट्ठापेत्वा वन्दन्तो विसेसतो वन्दतीति वुच्चति. वन्दना पन तिविधा कायवन्दनादिवसेन. यथाह –
तिस्सो इमा भिक्खवे वन्दना, कतमा तिस्सो. कायेन वन्दति, वाचाय वन्दति, मनसा वन्दतीति.
तत्थ सेट्ठचित्तं पच्चुपट्ठापेत्वा जाणुद्वय कप्परद्वय नलाट सङ्खातानि पञ्च अङ्गानि भूमियं पतिट्ठापेत्वा वन्दनेय्यानं अभिमुखं निप्पज्जन्तो कायेन वन्दतिनाम. यं सन्धाय पञ्चप्पतिट्ठितेन वन्दित्वाति तत्थ तत्थ वुत्तं. यायच अवन्दियट्ठानेसु वन्दन्तस्स आपत्ति होतीति. गुणपदानि वाचाय पवत्तेन्तो वाचाय वन्दतिनाम. नमो बुद्धस्स, नमत्थु बुद्धस्स, नमो विमुत्तिया, नमो विमुत्तानं, विपस्सिस्स नमत्थूति एवमादीसुपि वाचा वन्दनायेव. गुणपदानि अनुगन्त्वा गुणे अनुस्सरन्तो मनसा वन्दतिनामाति.
९. भासिस्सन्ति कथेस्सामि. कामञ्च थेरो इमं सङ्गहं रचयन्तो पोत्थकारुळ्हं कत्वाव रचयिस्सति. गन्थकम्मं नाम वाचाकम्मेसु पसिद्धन्ति कत्वा भासिस्सन्ति वुत्तन्ति दट्ठब्बं.
१०. अभिधम्मत्थसङ्गहन्ति पदे अभिधम्मे वुत्ता अत्था अभिधम्मत्था. ते सङ्गय्हन्ति एत्थ एतेनातिवा अभिधम्मत्थसङ्गहो. सङ्गय्हन्तितिच थेरेन संखिपित्वा गय्हन्ति कथीयन्तीति अत्थो. अभिधम्मेति चेत्थ अभिअतिरेको अभिविसे सोच धम्मो अभिधम्मो. धम्मोति च विनयपाळितो अञ्ञंपाळि द्वयं ¶ वुच्चति. यो वो आनन्द मया धम्मोच विनयोच देसितो पञ्ञत्तोति हि वुत्तं. तञ्च पाळिद्वयं आणाविधानसङ्खातं विनयन किच्चं वज्जेत्वा कुसलादिके यथापवत्ते परमत्थधम्मे एव दीपेतीति. एवं दीपेन्तेसुच तेसु द्वीसु धम्मेसु यो इतरतो अतिरेकोच होति विसेसोच. अयमेव अभिधम्मो नाम. इतरोपन धम्मोयेव. एवञ्च कत्वा धम्मो अभिधम्मो विनयो अभिविनयोति इदं चतुक्कं वेदितब्बं. तत्थ धम्मोनाम सुत्तन्तपिटकं. अभिधम्मोनाम यत्तपकरणानि. विनयोनाम उभतो विभङ्गो, अभिविनयोनाम खन्धकपरिवाराति अट्ठकथासु वुत्तं. अतिरेकविसेसता चेत्थ कुसलादि वसेन खन्धादिवसेन सङ्गहादिवसेन तथा तथा देसेतब्बप्पकारानं अनवसेसविभत्तिवसेनवा सुद्धधम्माधिट्ठान देसनापवत्तिवसेनवा वेदितब्बा. यतो सब्बञ्ञुबुद्धा इमं अभिधम्मदेसनं देवेसुएव देसेन्ति. न हि मनुस्सा एवरूपं तयो मासे निरन्तरं पवत्तनयोग्यं कथामग्गं एकेन इरियापथेन आदितो पट्ठाय परियोसानं पापेत्वा पटिग्गहेतुं सक्कोन्ति, नच एव रूपो एकमातिकानुबन्धो कथामग्गो नानाखणेसु नानाजनानं देसेतुं सक्कुणेय्यो होतीति. केचिपन विनयपाळितोपि अभिरेकविसेसतं तस्स वण्णेन्ति. तं अट्ठसालिनिया न समेति. तत्थ हि धम्मनामिकानं द्विन्नं पाळीनं मज्झेएव अयं अतिरेकविसेसता विचारिता. नच युज्जति विनयेन सह तथा विचारेतुं असमानकिच्चविसयत्ता. विनयो हि कायवाचानं विनयनकिच्चो, अज्झाचारविसयोच. धम्मो पन धम्मविभागकिच्चो धम्मप्पवत्ति विसयोचाति. केचिपन वदन्ति एवं सन्तेपि विनयो एव सब्बजेट्ठको सिया. विनयं विवण्णेन्तस्स हि पाचित्तियापत्ति होति. धम्मं विवण्णेन्तस्स दुक्कटापत्तिमत्ताति, तं नयुज्जति. विनयो हि आणाचक्कं. धम्मोच धम्मचक्कं. तत्थ विनयं विवण्णेन्तो सत्थु आणाचक्के पहारं देति. सत्थरि अगारवो महन्तो होति. यस्सच सत्थरि अगारवो, तस्स धम्मसङ्घेसु तीसु सिक्खासुच अगारवो सिद्धो होति. तस्मा विनय विवण्णने ¶ आपत्ति महन्ती होति. न सब्बजेट्ठकत्ताति. अपिच, विनयोनाम सासनस्स मूलं. विनये अट्ठिते सासनं नतिट्ठति. तस्मा सासनस्स चिरट्ठितत्थंपि विनयविवण्णने महती आपत्ति पञ्ञत्ताति.
इति परमत्थदीपनिया नाम अभिधम्मत्थ सङ्गहस्स
चतुत्थवण्णनाय पथमगाथाय
परमत्थदीपना निट्ठिता.