📜

पच्चय सङ्गह परमत्थदीपनी

१६६. एवं सत्तहि परिच्छेदेहि पथमस्स नामरूपपरिच्छेद ञाणस्स विधानं दस्सेत्वा इदानि दुतीयस्स पच्चयपरिग्गहञाणस्स विधानं दस्सेन्तो येसंसङ्खतधम्मानन्तिआदि माह. इदानि येसं सङ्खतधम्मानं सङ्खतासङ्खतभूता येधम्मा यथा येहि हेतादीहि पच्चयाकारेहि पच्चया उपकारका होन्ति. तं विभागं तेसं सङ्खतधम्मानं पच्चयुप्पन्नभूतानं विभागञ्च तेसं पच्चयधम्मानं विभागञ्च तेसंपच्चयाकारानं इह विभागञ्च इमस्मिं वुच्चमाने पच्चयसङ्गहे यथारहं पवक्खामीति योजना.

[२२४] विभावनियं पन

‘‘पच्चये दस्सेतु’’न्ति वुत्तं. तं तं विभागन्ति इमिना न समेति.

[२२५] यञ्च तत्थ

‘‘इह इमस्मिं समुच्चय सङ्गहानन्तरे ठाने’’ति इह सद्दस्स अत्थविभावनं वुत्तं. तंपि न युज्जति.

एतस्मिञ्हि अत्थे सति इदानि सद्दो निरत्थको होतीति, पटिच्च फलं समुप्पज्जति एतस्माति पटिच्चसमुप्पादो. तत्थ पटिच्चाति अविना, अमुञ्चित्वाति अत्थो. अविज्जादिको पच्चयधम्मोति वण्णेन्ति. अथवा, समुप्पज्जनं समुप्पादो. सहजातधम्मेहि सहेव कलापवसेन अभिनिब्बत्ति पातुभावोति अत्थो. यथासकं पच्चयं पटिच्च तेन अविनाभावीहुत्वा समुप्पादो पटिच्च समुप्पादो, अत्थतो पन सब्बेसं पच्चयपच्चयुप्पन्नभूतानं सङ्खत धम्मानं पच्चयायत्तवुत्तितासङ्खातं सब्बसङ्खतसाधारणं एकं सामञ्ञलक्खणं. यं इदप्पच्चयतातिच वुच्चति. तत्थच इदप्पच्चय ताति अयं इमस्स पच्चयो अयं इमस्स पच्चयोति एवं निद्दिसितब्बो अयं पच्चयो एतेसन्ति इदप्पच्चया. सङ्खतधम्मा. इदप्पच्चयानं भावो इदप्पच्चयता. यथावुत्त सामञ्ञलक्खणं एवाति अत्थो वेदितब्बो, न पटिच्च फलं समुप्पज्जति एतस्माति पटिच्चसमुप्पादो. अविज्जादिको पच्चयधम्मोतिच इमेसं पच्चया इदप्पच्चया. इदप्पच्चयाएव इदप्पच्चयतातिच. विसुद्धिमग्गे पन समुप्पज्जनं समुप्पादोति अयमत्थो पटिक्खित्तो. पाळियं पन अयमेव अधिप्पेतो विय दिस्सति. यथाह –

कतमोच भिक्खवे पटिच्चसमुप्पादो. जातिपच्चया भिक्खवे जरामरणं, उप्पादावा तथागतानं अनुप्पादावा तथागतानं ठिताव सा धातु, धम्मट्ठितता धम्मनियामता इदप्पच्चयताति.ल. अविज्जापच्चया सङ्खारा उप्पादावा.ल. इदप्पच्चयता. इति खो भिक्खवे तत्र तथता अवितथता अनञ्ञथता इदप्पच्चयता. अयं वुच्चति भिक्खवे पटिच्चसमुप्पादोति.

एत्थ हि ठिताव सा धातूतिआदिना तत्र तथता अवितथतातिआदिनाच यथावुत्तं इदप्पच्चयता सङ्खातं सामञ्ञ लक्खणमेव पटिच्चसमुप्पादोनामाति दस्सेति. न चेत्थ भावसाधने कते सति पटिच्चसद्देन सह समुप्पादसद्दस्स असमानकत्तुतासङ्खातो ब्यञ्जनयुत्तिविरोधो अत्थि. यो पटिच्च क्रियाय कत्ता, तस्सेव समुप्पादक्रियायपि कत्तुता सम्भवतो. न हि क्रियानाम कत्तुरहितासम्भवतीति. सङ्खतधम्मेसुच गम्भीरेसु सति अनिच्चतादिलक्खणं विय इदंपि सङ्खतलक्खणं गम्भीरमेव होतीति नयिध गम्भीरवचनविरोधो सम्भवति. अथखो सङ्खतधम्मतो सङ्खतलक्खणमेव गम्भीरतरं होतीति. तादिसेन पन सामञ्ञलक्खणेन सम्पन्ना यथावुत्ता अविज्जादयो सङ्खतधम्मा पटिच्चसमुप्पन्नानाम. यथाह-कतमेच भिक्खवे पटिच्चसमुप्पन्नाधम्मा जरामरणं भिक्खवे पटिच्चसमुप्पन्नं.ल. अविज्जा भिक्खवे पटिच्चसमुप्पन्नाति. इति सब्बेसं पच्चयपच्चयुप्पन्न भूतानं सङ्खतधम्मानं पच्चया सत्त वुत्तितासङ्खातो पटिच्चसमुप्पादोच सो नीयति ञायति पटिविज्झीयतीति कत्वा नयोचाति पटिच्चसमुप्पादनयो. पठपेति सङ्खतधम्मे नानापकारेहि पच्चयभेदेहि पवत्तेति देसेति एत्थाति पट्ठानं. महापकरणं. पट्ठाने देसितो नयो पट्ठाननयो.

तस्मिं तस्मिं पच्चयधम्मे भावे विज्जमाने सति ते ते भवन्ति सीलेनाति तब्भावभाविनो. सङ्खतधम्मा. तेसं भावो तब्भावभाविभावो, इमस्मिं सति इदं होति. इमस्स उप्पादा इदं उप्पज्जतीति एवं पवत्तो सङ्खतधम्मनियामो. तब्भावभाविभावोएव आकारो तब्भावभाविभावाकारो. सो एव तब्भावभाविभावाकारमत्तं. मत्तसद्देन हेतादिपच्चय सत्तिनियमं निवत्तेति. तेन उपलक्खितो नयो पटिच्चसमुप्पाद नयो. आहच्चपच्चयट्ठितिं आरब्भाति एत्थ हेतु आरम्मणा दिवसेन तथातथा उपकारकतासङ्खातो पच्चयसत्ति विसेसो आहच्चपच्चयट्ठितिनाम. सो हि अविज्जापच्चया सङ्खारातिआदीसु विय पच्चयधम्मुद्धारमत्ते अट्ठत्वा हेतुपच्चयो आरम्मणपच्चहोतिआदिना पच्चयसत्ति विसेसुद्धारवसेन आहच्च मत्थकं पापेत्वा देसितत्ता आहच्चपच्चयट्ठितीति वुच्चति. पच्चयधम्मा तिट्ठन्ति अत्तनो पच्चयुप्पन्नाभिसङ्खरण किच्चं पत्वा अनोसक्कमाना हुत्वा पवत्तन्ति एतायाति कत्वा. आरब्भाति पटिच्च. वुच्चतीति भगवता कथीयति.

उभयं पन वोमिस्सित्वा पपञ्चेन्ति आचरियाति इदं पटिच्च समुप्पादं पपञ्चेन्ते सन्धाय वुत्तं. तेहि तं पपञ्चयन्ता पट्ठान नयंपि आहरित्वा पपञ्चेन्तीति. यथा सूरियो उदयन्तो अन्धकारे विधमेत्वा दब्बसम्भारे महाजनस्स पाकटे करोति. एवमेवं उप्पन्नं चतुसच्चञाणं अविज्जन्धकारं विधमित्वा चतुसच्च धम्मं विदति पाकटं करोतीति विज्जा. तप्पटिपक्खत्ता मोहो अविज्जानाम. सो हि उप्पज्जमानो धम्मेसु अञ्ञाणअदस्सन सङ्खातं अन्धकारं जनेत्वाव उप्पज्जति. पटिच्च फलं एति आगच्छति एतस्मा एतेनाति वा पच्चयो. अविज्जाच सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया सङ्खारा सम्भवन्तीति सम्बन्धो. सङ्खतं कायवचीमनोकम्मं अभिसङ्खरोन्ति सत्ता एतेहीति सङ्खारा. विजानातीति विञ्ञाणं. विजानन्ति सत्ता एतेनाति वा विञ्ञाणं. आरम्मणे नमतीति नामं. रुप्पति विकारं आपज्जतीति रूपं. अधिट्ठानट्ठेन आयतनं. देवानं देवायतनमिव. फुसतीति फस्सो. फुसन्ति सम्पयुत्तका धम्मा एतेनाति वा फस्सो. वेदयतीति वेदना. वेदयन्ति पच्चनुभवन्ति सत्ता एतायातिवा वेदना. तस्सति परितस्सतीति तण्हा. निच्चपिपासवसेन आरम्मणहेतु निच्चं चञ्चलति पत्थेति वाति अत्थो. तस्सन्ति परितस्सन्ति चञ्चलन्ति सत्ता एतायाति वा तण्हा. उपादियतीति उपादानं. अमुञ्चगाहं गण्हातीति अत्थो. उपादियन्ति सत्ता एतेनाति वा उपादानं.

भवति वड्ढतीति भवो. भवन्ति जायन्ति वड्ढन्ति सुखदुक्खानि एतेनाति वा भवो. जननं जाति. जायन्ति पातुभवन्ति सङ्खत धम्मा एतायाति वा जाति. जीरणं जरा. जीरन्ति जिण्णभावं गच्छन्ति एतायाति वा जरा. सोचनं सोको. सोचन्ति चित्तपरिळाहं गच्छन्ति एतेनाति वा सोको. परिदेवनं परिदेवो. तं तं पवत्तिं परिकित्तेत्वा देवन्ति कन्दन्ति एतेनाति वा परिदेवो. खमितुं सहितुं दुक्करन्ति दुक्खं. दुम्मनस्स विरूपचित्तस्स भावो दोमनस्सं. भुसो आयासनं उपायासो. आयासनन्ति अनस्सासनं. विसीदनन्ति अत्थो. एवन्ति इमिना यथावुत्तेन. अविज्जादि सङ्खारादिपच्चयपच्चयुप्पन्न परंपरविधिना समुदयो होतीति सम्बन्धो. एतस्सकेवलस्सदुक्खक्खन्धस्साति अविज्जादिकस्स एतस्स सकलस्स दुक्खरासिस्स केनचि सुखेन असंमिस्सस्स वा दुक्खरासिस्स अभिनिब्बत्ति होतीति अत्थो. एत्थच दुविधो पटिच्चसमुप्पादनयो सुत्तन्तिकनयो अभिधम्मनयोति. तत्थ सुत्तन्तिकनयेन ताव अविज्जा चतुब्बिधा दुक्खपटिच्छादिका समुदयपटिच्छादिका निरोधपटिच्छादिका मग्गपटिच्छादिकाचाति. अभिधम्मनयेन पन पुब्बन्तपटिच्छादिका अपरन्त पटिच्छादिका पुब्बन्तापरन्तपटिच्छादिका पटिच्चसमुप्पादपटिच्छादिकाति चतूहि सद्धिं अट्ठ विधाति वेदितब्बा.

सङ्खारा सुत्तन्तिकनयेन सासवा कुसलाकुसलचेतना अपुञ्ञाभिसङ्खारो पुञ्ञाभिसङ्खारो आनेञ्जा भिसङ्खारोति पन तिविधा होन्ति. तत्थ द्वादस अकुसलचेतना अपुञ्ञाति सङ्खारोनाम. कामरूप कुसलचेतना पुञ्ञाभिसङ्खारोनाम. अरूपकुसलचेतना आनेञ्जातिसङ्खारोनाम. अभिधम्मनयेन पन सब्बापि लोकियलोकुत्तरभूता कुसलाकुसलचेतना सङ्खारानाम. किरियचेतना पन सब्बापि विभङ्गे नगहिता. अट्ठकथायञ्च किरियधम्मानं पन यस्मा नेव अविज्जा न कुसला कुसलमूलानि उपनिस्सयपच्चयत्तं लभन्ति. तस्मा किरियवसेन पच्चयाकारो नवुत्तोति वुत्तं. अविज्जाच कुसलाकुसलमूला निच किरियधम्मानं उपनिस्सय पच्चया न होन्ति. तस्मा किरियधम्मा पटिच्चसमुप्पाददेसनायं नगहिताति वुत्तं होति. संयुत्तेपि यतो खो भिक्खवे भिक्खुनो अविज्जा पहीना होति. विज्जाउप्पन्ना. सो अविज्जा विरागा विज्जुप्पादा नेव पुञ्ञाभिसङ्खारं अभिसङ्खरोति. न अपुञ्ञाभिसङ्खारं. न आनेञ्जाभिसङ्खारं अभिसङ्खरोतीति वुत्तं. अत्तनो अनुरूपपच्चयवसेन पन तेसंपि पटिच्च समुप्पादो अवारितोयेव. नहि कोचि पटिच्चसमुप्पादरहितो सङ्खतधम्मोनाम अत्थीति. एस नयो विञ्ञाणादीसुपीति. विञ्ञाणन्ति बात्तिंसविधं लोकियविपाकविञ्ञाणं सुत्तन्तिकनयेन. अभिधम्मनयेन पन किरियचित्तवज्जितं एकूनसत्ततिविधं लोकियलोकुत्तरविञ्ञाणं. नामरूपन्ति लोकिय विञ्ञाण सहजातं वेदनादिखन्धत्तयं पटिसन्धियं कम्मजरूपं पवत्तियं चित्तज रूपञ्च सुत्तन्तिकनयेन. अभिधम्मनयेन पन सब्बं कुसलाकुसल विपाकसम्पयुत्तं खन्धत्तयं वुत्तप्पकाररूपञ्च. अट्ठकथायं पन लद्धपच्छाजातपच्चयं सब्बंपि चतुसमुट्ठानरूपं गहितमेव.

[२२६] विभावनियं पन

‘‘तदुभयंपि इध पटिसन्धिविञ्ञाणसहगत’’न्ति वुत्तं. तं अनुपपन्नं.

सळायतनन्ति छ अज्झत्तिकायतनानि एव सब्बत्थ पाळियं विभत्तानि. एकच्चे पन आचरिया बाहिरायतनानि फस्सस्स पच्चया होन्तीति कत्वा तानिपि इध गण्हन्ति. तंपि निदानवग्ग पाळिया समेतियेव. यथाह –

कतमोच भिक्खवे लोकस्स समुदयो. चक्खुञ्च पटिच्च रूपेच उप्पज्जति चक्खुविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना. वेदनापच्चया तण्हा.ल. दोमनस्सुपायासा सम्भवन्तीति अयं लोकस्स समुदयो. सोतञ्च.ल. मनञ्च पटिच्च धम्मेच उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो.ल. लोकस्स समुदयोति.

फस्सवेदनादयोपि नयद्वये तं तं विञ्ञाणसम्पयुत्ता वेदितब्बा. तण्हुपादानानि पाकटानि. भवो दुविधो कम्मभवो उपपत्तिभवोच. लोकियकुसलाकुसलभूता चेतनाच. चेतनासम्पयुत्ता अभिज्झादयो अनभिज्झादयोच कम्मभवो. यथाह-सब्बंपि भवगामिकम्मं कम्मभवोति. कम्मनिब्बत्ता पन सब्बेपि लोकियविपाकक्खन्धा सब्बानिच कम्मजरूपानि उपपत्तिभवो सुत्तन्तिकनयेन. अभिधम्मनयेन पन लोकुत्तर खन्धापि विभङ्गे आगताएव. जातिजरामरणानि सब्बेसं सङ्खत धम्मानं लक्खणपत्तानि. सोकादीसु ञातिब्यसनादीहि फुट्ठस्स सोचनाकारेन पवत्ता दोमनस्सवेदना सोकोनाम. रोदनाकारेन पवत्तो अनिट्ठो चित्तजसद्दो परिदेवोनाम. कायिका दुक्खवेदना दुक्खंनाम. चेतसिका दुक्खवेदना दोमनस्संनाम. ञातिब्यसनादिनिमित्तं संसीदनविसीदनाकारपवत्तो दोसो उपायासोनाम. अयमेत्थ विभागो. येसं पन खन्धदुक्खे अविज्जा अप्पहीना होति. तेसं इतरसच्चेसुपि सा अप्पहीनाएव होतीति ते खन्धपवत्तियंएव सुखसञ्ञं लभन्ति. खन्धनिरोधे दुक्खसञ्ञं. खन्धपवत्तिमग्गेएव सुखमग्गसञ्ञं लभन्ति. खन्धनिरोधमग्गे दुक्खमग्गसञ्ञं. तस्मा खन्धपवत्तिपच्चयभूता पुञ्ञा पुञ्ञानेञ्जाभिसङ्खारधम्माएव तेसं अविज्जानिवुटानं सुखकामानं दुक्खपटिकूलानं सत्तानं पटिसरणा होन्तीति वुत्तं अविज्जापच्च यासङ्खाराति. एत्थच विसेसतो पच्चुप्पन्नखन्धपटिच्छादिकाय अविज्जाय दुच्चरितभूता अपुञ्ञाभिसङ्खारा सम्भवन्ति. अनागत खन्धपटिच्छादिकाय अविज्जाय सुचरितभूता पुञ्ञानेञ्जाभिसङ्खारा सम्भवन्तीति वेदितब्बा. सङ्खारेसु सति अप्पहीनभवतण्हानं सत्तानं चुतिअनन्तरं पुनभवाभिनिब्बत्तिया कोचि विबन्धो नाम नत्थि. तस्मा सङ्खारपच्चया विञ्ञाणं नामरूपं सळायतनं फस्सो वेदनाति इमे अत्तभावसञ्ञिता पञ्चधम्मा भवन्तरे पातु भवन्ति. तत्थ पन विञ्ञाणमेव पधानं जेट्ठकं होतीति वुत्तं. सङ्खारपच्चयाविञ्ञाणन्ति विञ्ञाणेच सति तस्स उदयभूतानं नामरूपानं उप्पत्तिया विबन्धोनाम नत्थीति वुत्तं. विञ्ञाणपच्चयानाम रूपन्ति. एत्तावता सामञ्ञतो परिपुण्णोनाम कायो रूप कायोच वुत्तो होति. एवंसन्तेपि तेसु द्वीसु कायेसु येधम्मा सत्तपञ्ञत्तिया पधानङ्गभूता होन्ति. येहिच फस्सा दीनि उपरि अङ्गानि आगतानि होन्ति. येसुच सत्ता अत्तगाहं दळ्हतरं गण्हन्ति. ते विसुं नीहरित्वा दस्सेतुं नामरूपपच्चया सळायतनन्ति वुत्तं. नामरूपे सति तेसंपि उप्पत्तिया विबन्धो नत्थियेव. सळायतनसमुट्ठितोच फस्सो सळायतने सति एकन्तेन सम्भवतीति वुत्तं सळायतनपच्चयाफस्सोति. फस्ससमुट्ठिताच वेदना फस्से सति एकन्तेन सम्भवतियेवाति वुत्तं फस्सपच्चयावेदनाति. सुखवेदनासदिसो तण्हाय अवस्सयोनाम नत्थीति वुत्तं वेदनापच्चयातण्हाति. कामुपादानञ्चनाम एकस्मिं आरम्मणे पुनप्पुनं समुदाचरित्वा दळ्हत्तप्पत्ता तण्हाएव, दिट्ठियोच अत्तनिच अत्तनो आरम्मणेसुच अस्सादन खमन रोचन भूताय तण्हाय वसेन दळ्हत्तं आपज्जन्तीति वुत्तं तण्हापच्चयाउपादानन्ति. उपादियन्ताच तस्स तस्स उपादानियस्स अत्थस्स हितवुड्ढिसञ्ञितं तंतं कम्मभवं आयूहन्तियेवाति वुत्तं उपादानपच्चयाभवोति. भवसद्दो हेत्थ वड्ढिपरियायो. यथा –

सुविजानो भवं होति, दुविजानो पराभवोति.

कम्मभवे सति एकन्तेन पुनभवोपि सम्भवतीति वुत्तं भवपच्चयाजातीति. जातियाच सति एकन्तेन जरामरणं होतियेवाति वुत्तं जातिपच्चयाजरामरणन्ति. अयमेत्थ तब्भावभाविभावविधि. सोकादिवचनञ्चेत्थ ईदिसेन तब्भाव भाविभावेन पवत्तस्स सकलस्स वट्टधम्मस्स आदीनवरासिदस्स नत्थं वुत्तन्ति. एत्थाति इमस्मिं पच्चयसङ्गहे. तत्थाति तस्मिं पटिच्चसमुप्पादनये. अद्धानवन्ते धम्मे भुसो धारेतीति अद्धा. कालो. सो हि तेकालिके धम्मे सन्तानानुपबन्धवसेन कप्पपरंपरा वस्स उतु मास पक्ख रत्ति दिव परंपराच हुत्वा अपतमाने धारेन्तो विय उपट्ठातीति. अथवा, भुसो दहन्ति तिट्ठन्ति पवत्तन्ति तेकालिका धम्मा एत्थाति अद्धा. कालोयेव. सो पन सयं अभिन्नोपि भेदवन्ते धम्मे उपादाय भिन्नो विय उपचरितुं युत्तोति वुत्तं तयोअद्धाति.

[२२७] यं पन विभावनियं

‘‘अतति सततं गच्छति पवत्ततीति अद्धाति वुत्तं’’. तं न सुन्दरं.

एवञ्हि सति अद्धानन्ति नसिज्झति. यथा अद्धानमग्गपटिपन्नोति. अङ्गानीति अवयवपधानङ्गानि. पधानसम्भाराति वुत्तं होति. आकाराति अवयवकोट्ठासा. कोट्ठासत्थो हेत्थ आकारसद्दो. यथा द्वत्तिंसाकाराति. आकिरन्ति तत्थ तत्थ पकिरित्वा थपिता विय होन्तीति आकारातिपि वदन्ति. सन्धीति द्विन्नं द्विन्नं सङ्खेपानं सङ्घटनट्ठानं. सङ्खेपाति पधानधम्मसङ्गहा. वट्टन्ति पुनप्पुनं आवट्टन्तीति वट्टानि. मूलयन्ति सब्बेपि वट्टधम्मा एत्थ तिट्ठन्ति तदायत्तवुत्तितायाति मूलानि. पतिट्ठा. पभवाति अत्थो. यस्मा एको पुरिसो एकाय अङ्गुलिया समुद्दो दकं गहेत्वा महाजनस्स मुखे पक्खिपित्वा चतूसु महासमुद्देसु उदकस्स लोणभावं सञ्ञापेन्तो विय भगवापि अविज्जा पच्चया सङ्खारातिआदिना एकमेव पच्चुप्पन्नभवं परिपुण्णं देसेत्वा अनमतग्गस्स सकलस्स संसारवट्टस्स पवत्तिं ञापेसि. परिपुण्णं देसेन्तेनच नाम तस्स एकस्स भवस्स हेतुच देसेतब्बो होति. फलञ्च देसेतब्बं होति. तत्थ हेतू नाम पुरिमभवे सिद्धा अविज्जा सङ्खारा. फलंनाम अनागतभवे जाति. इति एकभवविसयापि अयं देसना एकदेसेन अतीतानागत साधारणाच होतीति वुत्तं अविज्जासङ्खाराअतीतोअद्धातिआदि. एत्थच अद्धुनो अद्धावन्तानञ्च अभेदं विय कत्वा वचनं धम्मतो विसुं अद्धासङ्खातस्स कालस्स अभावं दस्सेति. कालोयेव लोकं पवत्तेति निवत्तेतीति पवत्तं मिच्छावादञ्च नीवारेति. न हि सयं अभावभूतो कालो कस्सचि पवत्तको निवत्तकोच भवितुं युत्तोति. कस्मा पनेत्थ एकमेकस्स पच्चुप्पन्नस्स अत्तभावस्स पवत्तिं दस्सेन्तो भगवा अतीतभवे हेतुञ्च अनागतभवे फलञ्च दस्सेतीति. अहेतुविसमहेतुदिट्ठीनं नीवारणत्थं अतीतहेतु दस्सनं. उच्छेददिट्ठि नीवारणत्थं अनागतफलदस्सनं. सस्सत दिट्ठिनीवारणत्थं उभयदस्सनन्ति दट्ठब्बं. तत्थ अहेतु अपच्चया सत्ता पवत्तन्ति निवत्तन्ति संकिलिस्सन्ति विसुज्झन्तीति पवत्ता दिट्ठि अहेतुदिट्ठिनाम. ब्रह्मा पजापति इस्सरनिम्मानादिवसेन अभूत हेतुदस्सनं विसमहेतुदिट्ठिनाम. सत्ता मरणे उच्छिज्जन्ति, अनागते जातिनाम नत्थीति पवत्ता दिट्ठि उच्छेददिट्ठिनाम. अत्तानिच्चो धुवो, सोव भवतो भवं सन्धावति संसरतीति पवत्ता दिट्ठि सस्सतदिट्ठिनाम. एवं निच्चो हुत्वा सन्धावन्तोपन अविज्जादीहि साधेतब्बो नहोति. तस्मा अविज्जासङ्खारेहि भवन्तरे पुन विञ्ञाणुप्पत्तिं वदन्तेन सस्सतदिट्ठि नीवारिता होतीति.

कस्मा पनेत्थ सोकादयो अङ्गेसु नगहिताति. जातिया सति सोकादयो एकन्तेन सम्भवन्तीति एवं तब्भाव भाविभाव लक्खणस्स अभावतो. सतिपि हि जातिया रूप लोके अरूपलोकेच ते न सम्भवन्ति. कामलोकेपि केसञ्चि न सम्भवन्तियेवाति. यदिएवं किमत्थं तेसं वचनन्ति. जातियावा अविज्जादिकस्सवा वुत्तप्पकारस्स सकलस्स वट्टपवत्तस्स महाआदीनवरासिदस्सनत्थन्ति दस्सेतुं सोकादिवचनं पनेत्थ निस्सन्द फलनिदस्सनन्ति वुत्तं. तत्थ निस्सन्दफलनिदस्सनन्ति जातिया महाआदीनव रासिसङ्खातस्स उदयफलस्स निदस्सनन्ति अत्थो. कस्मा पन इमस्स पच्चुप्पन्न भवस्स अतीतपच्चया द्वे अविज्जा सङ्खारा एव पाळियं वुत्ता. किं पन ते एव द्वे इमस्स पच्चया होन्तीति. अञ्ञेपि होन्तियेव. अथ कस्मा ते पाळियं न वुत्ताति. अवुत्तानंपि तेसं अत्थतो लद्धत्ताति. कथञ्च ते अवुत्तापि लद्धाति. तब्भाव भाविभावलक्खणेन तदविनाभाविभावलक्खणेनच लद्धाति दस्सेन्तो अविज्जासङ्खारग्गहणेनातिआदि माह. एस नयो परत्थपि. तत्थ अविज्जा सङ्खारग्गहणेनाति पाळियं आदितो वुत्तेन अविज्जासङ्खार वचनेन. तण्हुपादानभवापि गहिता भवन्तीति अविज्जाभावे भावतो, अभावेच अभावतो अविज्जागहणेन तण्हुपादानानिपि गहितानि भवन्ति. सङ्खारभावेच भावतो, अभावेच अभावतो सङ्खारग्गहणेन कम्मभवोपि गहितो भवतीति अत्थो.

विभावनियं पन

किलेसभावसामञ्ञतो अविज्जागहणेन तण्हुपादानानि. कम्मभाव सामञ्ञतो सङ्खारग्गहणेन कम्मभवो गहितोति वुत्तं. तंपि युज्जति.

तथा अविज्जा सङ्खारा गहिता भवन्तीति सम्बन्धो. तदविना भाविभावेन तण्हुपादानवचनेन अविज्जाच भववचनेन सङ्खाराच गहिताति अत्थो. लक्खणधम्मानं लक्खितब्बधम्मेहि अविनाभाविभावतो तदविनाभाविभावेन जातिजरा.ल. गहितन्ति वुत्तं. इतिकत्वाति इमिना कारणेन. वीसताकारा भवन्तीति सम्बन्धो. पथमं हेतुपञ्चकं एको सङ्खेपो. दुतीयं फलपञ्चकं एको. ततीयं हेतुपञ्चकं एको. चतुत्थं फलपञ्चकं एको सङ्खेपोति चतुसङ्खेपा होन्ति. चत्तारो सङ्गहा होन्तीति अत्थो. चतूसु पन सङ्खेपेसु सिद्धेसु पथमेन दुतीयस्स दुतीयेन ततीयस्स ततीयेन चतुत्थस्साति एवं तिस्सो सन्धियोपि सिज्झन्तियेवाति वुत्तं तिसन्धि चतुसङ्खेपाच भवन्तीति. एत्थच हेतुपञ्चकं फलपञ्चकन्ति एतं लोकस्स पाकटवोहारवसेन वुत्तं. हेतुफल सद्दा पन पच्चयपच्चयुप्पन्नपरियाया एव होन्तीति दुतीयपञ्चकस्स पथमं उपादाय फलपञ्चकता ततीयं उपादाय हेतुपञ्चकताच न न सम्भवति. तथा ततीयस्सपि चतुत्थं उपादाय हेतुपञ्चकता दुतीयं उपादाय फलपञ्चकताचाति. एवञ्हि सति हेतुतो फलमेव सिया. न फलतो हेतूति चोदना अनोकासाएव होतीति. द्वीसु पन हेतुपञ्चकेसु सङ्खारकम्मभवानं विसेसो अट्ठकथायं वुत्तोयेव. यथाह-दानं दस्सामीति चित्तं उप्पादेत्वा मासंपि संवच्छरंपि दानुपकरणानि सज्जन्तस्स उप्पन्ना पुरिमचेतनायो आयूहनसङ्खारानाम. पटिग्गाहकानं पन हत्थे दक्खिणं पतिट्ठापयतो उप्पन्ना चेतना भवोति वुच्चति. एकावज्जनेसुवा छसु जवनेसु चेतना आयूहन सङ्खारानाम. सत्तमजवनचेतना भवो. याकाचिवा पन चेतना भवो. तंसम्पयुत्ता आयूहन सङ्खारानामाति. कम्मभवो उपपत्तिभवोति द्वे भवा द्वादससु अङ्गेसु एकस्सेव भव अङ्गस्स अवयवानाम होन्तीति वुत्तं कम्मभवसङ्खातोभवे कदेसोतिआदि. एत्थच सङ्खारकम्मभवानं विसेसो वुत्त नयेनेव वेदितब्बो.

[२२८] यं पन विभावनियं

‘‘कम्मभवसङ्खातो भवेकदेसोति एत्थ आयतिं पटिसन्धिया पच्चयचेतना सङ्खाराति वेदितब्बा’’ति वुत्तं. तं इध न युज्जति.

तेसं द्विन्नंपि द्वीसु हेतुपञ्चकेसु सङ्गहितत्ताति. यथा रुतपाळिनयेनवा एतं वुत्तन्ति दट्ठब्बं. अवसेसाचाति इदं जातिजरामरणेहि सद्धिं विञ्ञाणादिफलपञ्चकं सन्धाय वुत्तं. एत्थच यदेतं पुब्बे जातिजरामरणग्गहणेन विञ्ञाणादि फल पञ्चकं गहितं. तं अत्थतो उपपत्तिभवोएव. नहि फलपञ्चकतो अञ्ञो उपपत्तिभवोनाम अत्थीति. एवं सन्तेपि धम्मविभाग रक्खणत्थं उपपत्तिभवसद्देन चतुत्थपञ्चकं गहितन्ति युत्तं. द्वादससु अङ्गेसु अविज्जानाम मोहो. सोच अकुसलमूलं. तण्हानाम लोभो. सोच अकुसल मूलन्ति वुत्तं अविज्जा तण्हावसेन द्वे मूलानीति. अथवा, मूलन्ति सीसं. द्वे वट्टसीसानीति अत्थो. अट्ठकथायं पन पुरिमं पञ्चकद्वयं एकं भवचक्कं पच्छिमं पञ्चकद्वयं एकं भवचक्कन्ति कत्वा पुरिमं अविज्जामूलं. तञ्च दिट्ठिचरितानंवा अपायगामीनंवा चक्कं. पच्छिमं तण्हामूलं. तञ्च रागचरितानंवा सुगतिगामीनंवा चक्कन्ति दस्सितं. चक्कन्ति पन यतो पट्ठाय वट्टसन्तानस्स आरब्भो होति. तस्मिं पुन आगतेएव चक्कंनाम सिया. तस्मा इध दुतीयेन हेतुफल युगळेन सद्धिं सब्बं एकमेव चक्कन्ति युत्तं.

कस्मा पनेत्थ आगमनसम्भारेसु अविज्जाएव सीसं कत्वा वुत्ता. गमनसम्भारेसुच तण्हाएव. ननु उभयत्थ उभयंपि सीसं कत्वा वत्तब्बन्ति. वुच्चते, सुखवेदनासदिसो हि तण्हाय आहारोनाम नत्थि. तस्मा वेदनङ्गतो परं वट्टङ्गं घटेन्तेन वेदना नुरूपातण्हाएव वत्तब्बा. न अविज्जाति गमनसम्भारेसु ताव अविज्जाय ओकासो नत्थि. सब्बपथमं आरब्भट्ठानेच सब्बपधाना अविज्जाएव वत्तब्बा होति. साच सङ्खारुप्पादने अविरज्झनकङ्गभूताति न तेसं अन्तरे एकस्स अङ्गस्स अत्थाय किञ्चि वत्तब्बं अत्थीति आगमनसम्भारेसु तण्हाय ओकासो नत्थीति. अयञ्हि पटिच्चसमुप्पाददेसनानाम पधानङ्गपरिग्गह वसेन पवत्ता. न लब्भमान सब्बधम्म परिग्गह वसेनाति.

यं पन विभावनियं

पुब्बन्तस्स अविज्जामूलं. अपरन्तस्स तण्हामूलन्ति वुत्तं.

तत्थ पुब्बन्तस्साति पुब्बस्स हेतुफलकोट्ठासस्स. अपरन्तस्साति पच्छिमस्स हेतुफल कोट्ठासस्साति अत्थोति. कस्मा पनेतानि द्वेमूलानिनाम होन्तीति आह –

तेसमेवच मूलानं, निरोधेन निरुज्झतीति.

तेसं समुदयेन सकलवट्टं समुदेति. निरोधेनच निरुज्झति. तस्मा तानि द्वेमूलानिनामाति वुत्तं होति. केचि पन पटिलोम पटिच्चसमुप्पाद दस्सनमेतन्ति वदन्ति. पटिलोम पटिच्च समुप्पादोनाम अविज्जानिरोधा सङ्खारनिरोधो सङ्खारनिरोधा विञ्ञाणनिरोधोतिआदिको निरोधवारो. इदानि सोकादि वचनं न केवलं निस्सन्दफल निदस्सनत्थमेव होति. अथखो जरामरणेन सद्धिं एकं अङ्गं हुत्वा उपरि वट्टमूलधम्मपटिपादकानं दुक्खधम्मानं निदस्सनत्थंपि होतीति दस्सेन्तो जरामरण मुच्छायातिआदि माह. तत्थ मुच्छासद्देन सोकादीनं गहणं. तेपि हि सयं आसवसम्भूता हुत्वा पुन आसवुप्पादाय पच्चया होन्तीति एतेन तेसं जरामरणङ्गे गहणं सिद्धं भवति. जरामरणमुच्छाय अभिण्हसो पीळितानं बालानं आसवा अभिण्हसो समुप्पज्जन्ति. आसवानंसमुप्पादाअविज्जाच पवड्ढति. आसवसमुदया अविज्जासमुदयोति हि वुत्तं. एवञ्च सति अविज्जापच्चया सङ्खाराति पुन आबन्धमेव वट्टन्ति अत्थो. एत्थच –

नाना ब्यसनफुट्ठस्स, सोकादीनं पवत्तितो;

अविज्जा तण्हा वड्ढन्ति, यतो वट्टं पवत्तती तिपि.

वत्तब्बं. यथाह-कतमोच भिक्खवे दुक्खस्स विपाको. सम्मोहवेपक्कं वाहं भिक्खवे दुक्खं वदामि. परियेट्ठिवेपक्कंवाति तत्थ सम्मोहो अविज्जा. परियेट्ठि तण्हा. तदुभयं विपाकं एतस्साति कत्वाजरामरणसोकादिकं दुक्खं सम्मोहवेपक्कं परियेट्ठिवेपक्कन्तिच वुच्चतीति. तत्थ सम्मोहोनाम ञातिब्यसना दिना फुट्ठोसोचति परिदेवति उरताळि कन्दति, सम्मोहं आपज्जतीति एवं आगतो सम्मोहो. परियिट्ठिनाम यथा जिगच्छाति पीळितो. भोजनं पत्थेति परियेसति पिपासाभिपीळितो. पाणियं पत्थेति परियेसति, एवं केनचि दुक्खेन फुट्ठो सुखं पत्थेति परियेसतीति एवं पवत्ता परियिट्ठितण्हा. एत्थ पन यस्मा जरामरणसदिसं महन्तं विसटं नियतञ्च इमस्स लोकस्स दुक्खट्ठानंनाम नत्थि. दुक्खनिस्सरणत्थञ्च सत्थुसासनं. तस्मा अयं पटिच्चसमुप्पाददेसना जरामरणनिदाना होति. यथाह-किच्छं वतायं लोको आपन्नो जायतिच जिय्यतिच मिय्यतिच चवतिच उपपज्जतिच. अथच पनिमस्सं दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्सातिआदि. येसु पन अङ्गेसु आदितो पट्ठाय ञातेसु जरामरणं समूलं खनित्वा ततो अत्तानं मोचेतुं सक्कोति. तानि दस्सेतुं जातिआदीनि पुरिमानि अङ्गानि देसितानि. अपिच. एकस्मिं भवे ठत्वा आगमनसम्भारेहिच गमनसम्भारेहिच आगतियाच गतियाच सद्धिं अत्तभावनिब्बत्तिया दस्सिताय अतीते अनागतेच सकलसंसारे तस्मिं तस्मिं भवे तस्स तस्स अत्तभावस्स निब्बत्ति दस्सिताएव होति. सब्बानिच दिट्ठिगतानि निवत्तितानि. भवचक्कञ्च अनादिमन्तं हुत्वा आबन्धतियेव. तस्मा जरामरणवचनेनवा सोकादिवचनेनवा अविज्जं अचिन्तेत्वा वट्टपवत्तस्स महाआदीनवरासिदस्सनमेव पच्चेतब्बन्ति. इच्चेवन्तिआदि निगमनं. इच्चेवं अविज्जापच्चया सङ्खारातिआदिना नयेन पठपेसीति सम्बन्धो. इच्चेवं आबन्धं अनादिकं तेभूमकं वट्टन्तिपि योजेन्ति.

तत्थ इच्चेवं आबन्धन्ति जरामरणमुच्छायातिआदिना वुत्त नयेन पुनप्पुनं आबन्धं. अनादिकन्ति कस्मा वुत्तं. ननु अविज्जा आदिम्हि वुत्ताति. वुच्चते, वट्टस्स आदिभूतत्ता सा आदिम्हि वुत्ता न होति. वट्टकथाय सीस भूतत्ताएव सा आदिम्हि वुत्ता. एवं वुत्ताय पन ताय वट्टस्स अनादिकभावोपि दस्सितो. अविज्जा हि नाम बहिद्धा न लब्भति. सत्तसन्ताने एव लब्भतीति पच्चक्खतोव सिद्धमेतं. तस्मा इध अतीतभवे अविज्जाय सिद्धाय तस्साअधिट्ठानभूतो अत्तभावोपि तस्मिं भवे सिज्झतियेव. सिज्झन्तो च इमस्सं दसनोयं वुत्त नयेन अञ्ञाय अविज्जाय एव सिज्झति, न अञ्ञथा. एवञ्च सभि पुन तस्सपि अधिट्ठानभूतो अत्तभावो सिज्झतियेवाति अविज्जा अत्तभावोचाति उभयं पेतं अनवट्ठितं अनादिकमेव होतीति. वट्टस्स पन तिविधस्सपि पधानपच्चयभूतत्ता सा वट्टकथाय सीसभूता होति. यदि सा वट्टस्स आदिभूता न होति. अथ तस्सापि पच्चयो वत्तब्बोति. सच्चं. तस्सा पन पच्चये वुत्तेपि तस्स पच्चयस्सपि पच्चयो वत्तब्बोति आगच्छतियेव. एवञ्च सति तस्स तस्साति निट्ठानमेव नपञ्ञा येय्याति. अञ्ञत्थ पन वुत्तोयेव. यथाह-आसवसमुदया अविज्जासमुदयोति. यथाचाह-अविज्जं पाहं भिक्खवे साहारं सनिदानं वदामि. कोचस्सा आहारो. पञ्चनीवरणा तिस्स वचनीयन्ति. यथाचाह-अविज्जा पच्चयो, सङ्खारा पच्चयुप्पन्ना. उभयमेतं पटिच्च समुप्पन्नन्ति. पठपेसीति पञ्ञापेसि देसेसीति अत्थो. [पटिच्चसमुप्पादनयो.]

१६७. इदानि पट्ठाननयं दस्सेतुं हेतुपच्चयोतिआदि आरद्धं. तत्थहेतुच सो पच्चयोचाति हेतुपच्चयो, हेतु हुत्वा पच्चयो हेतुभावेन पच्चयोति वुत्तं होति. तत्थ केनट्ठेन हेतूति मूलट्ठेन, कोच मूलट्ठोति. रुक्खानं रुक्खमूलस्स विय भूमियं सहजातधम्मानं आरम्मणेसु सुप्पतिट्ठि तभावसाधनट्ठो मूलट्ठोनाम. सहजातधम्मानं कुसलादि भावसाधनट्ठो मूलट्ठोनामातिपि वदन्ति. यं पनेत्थ वत्तब्बं. तं हेट्ठा वुत्तमेव. सद्दत्थतो पन हिनोन्ति वुद्धिविरुळ्हिवेपुल्लपत्तिवसेन सुट्ठु पतिट्ठहन्ति सहजातधम्मा एत्थ एतेनवा आरम्मणे दळ्हनिपातिना थामबलसम्पन्नेनाति हेतु. पच्चय सद्दो पन उपकारकट्ठो. उपकारकोतिच सयं यादिसेन सभावेन उपलब्भमाने अनुप्पन्नावा धम्मा उप्पज्जन्ति. उप्पन्नावा तिट्ठन्ति ठितावा उपरुपरिवुद्धिविरुळ्हिया पच्चयत्तं उपगच्छन्ति. तादि सेनसभावेन उपलद्धियेव. नहि सभावधम्मेसु ईहावा ब्यापारोवा उपलब्भति. येन कत्तावा कारेतावा उपलब्भेय्याति. तथा उपलद्धियं पन सति अनुरूपानं पच्चयुप्पन्नधम्मानं अनुप्पन्नानंवा उप्पज्जनतो उप्पन्नानंवा ठितिभावपत्तितो ठितानं वा उपरुपरिवुद्धिविरुळ्हिया पच्चयत्तुपगमनतो सुट्ठु करान्तो विय साधेन्तो विय होतीति कत्वा उपकारको त्वेव वुच्चतीति. इति आरम्मणे थिरभाववुद्धि विरुळ्हिभावसाधन सङ्खातेन मूलभावेन उपकारका छहेतुधम्मा हेतुपच्चयो नाम.

आरमन्ति चित्तचेतसिका धम्मा सुट्ठु रतिं अनुभवन्ता विय अज्झोलम्बमाना पवत्तन्ति एत्थाति आरम्मणं. आरम्मणभानेव उपकारका छळारम्मणधम्मा आरम्मणपच्चयो. अधिपति सद्दत्थो हेट्ठा वुत्तोयेव. अधिपति भावेन उपकारको धम्मो अधिपतिपच्चयो. सो दुविधो आरम्मणाधिपति सहाजाताधिपतिवसेन. आरम्मणधम्मापि हि केचि गरुकता अत्तनो आरम्मणिकधम्मे सामिनो विय दासे अत्तनो वसेवत्तयमाना अत्तनि निच्चं निन्नपोणपब्भारेएव करोन्तीति. नत्थि अन्तरं एतस्साति अनन्तरो, अनन्तरभावेन उपकारको धम्मो अनन्तरपच्चयो. सुट्ठु अनन्तरभावेन उपकारको धम्मो समनन्तरपच्चयो. इमेसं द्विन्नं पच्चयानं धम्मतो विसेसो नत्थि. अत्थतो पन पुरिमचित्ते निरुद्धेपि पच्छा सन्तानं उच्छिज्जितुं अदत्वा सन्तानानुबन्धवसेन सारम्मणधम्म भावेन अत्तसदिसस्स धम्मन्तरस्स उप्पादनं अनन्तरपच्चयता. धम्मन्तरे उप्पादियमानेपि यंकिञ्चि धम्मं अनुप्पादेत्वा पटिसन्धादीनं किच्चट्ठानानं पटिपाटिया चित्तनियामं नाम साधेत्वा अनुरूपस्सेव धम्मन्तरस्स उप्पादनं समनन्तरपच्चयताति. एवञ्हि सति निरोधा वुट्ठहन्तस्स असञ्ञसत्ता चवन्तस्सच पुरिमपच्छिमभागपवत्तानं चित्तुप्पादानंपि अनन्तरता समनन्तरताच उपपन्ना होतीति. नहि अभाव भूतो अन्तरे कालो तेसं अन्तरं करोतिनाम. नच अञ्ञसन्तानभूतो अन्तरे रूपधम्मो. अञ्ञञ्हि रूपसन्तानं, अञ्ञं अरूपसन्तानं. अट्ठकथायं पन कालानन्तरता समनन्तरपच्चयोति वादं पटिक्खिपित्वा सण्ठानाभावतो सुट्ठु अनन्तराति समनन्तराति वुत्तं. एतेन यथासण्ठानवन्तानं रूपधम्मानं अनन्तरतानाम मज्झे परिच्छेदसहितायेव होति. न तथा सण्ठानरहितानं अरूपधम्मानं. तस्मा पुरिमपच्छिमानं तेसं एकीभूतानं विय पवत्तिसमनन्तरतानाम. तथा पवत्तन समत्थता समनन्तरपच्चयताति दस्सेति.

ये पन धम्मा अत्तनि जाते एव जायन्ति, नो अजाते. अत्तना सहेवच जायन्ति, नो पुरे पच्छाच, तेसं जातत्थाय विय सयं तेहि सह जातभावेन उपकारको धम्मो सहजातपच्चयो. पकासस्स पदीपो विय. पदीपजालञ्हि उप्पज्जमानं पकाससङ्खातेन आलोकेन सहेव उप्पज्जतीति. अञ्ञमञ्ञं उपत्थम्भन्तं तिदण्डं विय अञ्ञमञ्ञं उपत्थम्भनवसेन उपकारको धम्मो अञ्ञमञ्ञपच्चयो. एवञ्च सति इमस्स पच्चयस्स पुरिमेन सह विसेसो पाकटो होति. नहि सह जातसद्दो एवरूपं अञ्ञमञ्ञोपत्थम्भनं बोधेतीति. निस्सयन्ति एत्थाति निस्सयो. निस्सयभावेन उपकारको धम्मो निस्सयपच्चयो. सो पन सहजातनिस्सयो वत्थुपुरेजात निस्सयोति दुविधो होति. तत्थ सहजातोव समानो पटकोट्ठको विय चित्तकम्मानं पतिट्ठाभावेन उपकारको धम्मो सहजातनिस्सयो. पथवी विय तिणरुक्खादीनं पुरे जातो हुत्वा अधिट्ठानभावेन उपकारको वत्थुपुरेजात निस्सयो. बलवतरो पन निस्सयो उपनिस्सयो. यथा हि सालिभत्तस्स उप्पत्तिया सूदोवा उक्खलिवाकट्ठंवा अग्गिवानिस्सयो एव होति, न उपनिस्सयो. सालिखेत्तवुट्ठिधारा एव पन उपनिस्सयो, न हि तासुअसति भत्तुप्पत्तिया सूदादीनंपि थामोनाम अत्थीति. तथा यहिं पच्चये असति निस्सयधम्मापि नत्थि. कुतो निस्सितधम्मा. सो पच्चयो निस्सयतोपि बलवतरट्ठेन उपनिस्सयोति वुच्चतीति.

सो पन आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयोति तिविधो होति. तत्थ गरुकता आरम्मण धम्मा गरुकतत्ताएव अधिपतिभूता बलव निस्सयभूताच होन्ति. अनन्तरपच्चयधम्माच तेहि विना चित्तसन्तानपवत्तिया एव अभावतो बलवनिस्सयाएव होन्ति. पकतूपनिस्सयोति एत्थ पन पकतो उपनिस्सयोति पकतूपनिस्सयो. पकतोतिच यथा कते सति अनुरूपे काले तस्मिंसन्ताने एकन्तेन पच्चयुप्पन्नधम्मा पातुभवन्ति, तथा सुट्ठु कतोति अत्थो. करणञ्चेत्थ सद्धा सीलं सुतं चागो पञ्ञातिच रागो दोसो मोहो मानो दिट्ठि पत्थनातिच वुत्तानं धम्मानं अत्तनो सन्ताने पुब्बभागे वुत्तप्पकारेन सुट्ठु उप्पादनं. कायिकं सुखं कायिकं दुक्खं पुग्गलो उतु भोजनं सेनासनन्ति एवं वुत्तानं धम्मानं सुट्ठु उपसेवनञ्च वेदितब्बं.

पुरेतरं उप्पज्जित्वा वत्तमानभावेन उपकारको धम्मो पुरेजातपच्चयो. सो दुविधो आरम्मणपुरेजात निस्सय पुरेजात वसेन. निस्सयारम्मणधम्मा एव हि केचि पुरेजात तामत्तविसिट्ठा पुरेजातपच्चयोति वुत्ताति. आचरियानन्दत्थेरेन पन निस्सयारम्मणाकारादीहि विसिट्ठा पुरेजाताकारेन उपकारकता पुरेजातपच्चयताति वुत्तं. एवं सन्तेपि पुरे जातताविसिट्ठेहि निस्सयारम्मणसत्तिविसेसेहि अञ्ञो विसुं पुरेजातसत्तिविसेसोनाम नदिस्सतियेव. पुरे रोपेत्वा जातानं रुक्खपोतकानं विय पच्छा आसिञ्चियमानं उदकं पुरे जातानं चतुसमुट्ठानिकरूपधम्मानं वुद्धविरुळ्हभावञ्च पच्छापि अत्तना सदिसस्स रूपसन्तानस्स पवत्तिया पच्चयभावञ्च पापेत्वा उपत्थम्भनवसेन उपकारको पच्छाजातो अरूपधम्मो पच्छा जातपच्चयो. अट्ठकथायं पन गिज्झपोतकसरीरानं आहारासा चेतनावियाति वुत्तं. मूलटीकायञ्च एतेन मनोसञ्चे तनाहारवसेन पवत्तमानेहि अरूपधम्मेहि रूपकायस्स उपत्थम्भित भावं दस्सेति, तेनेव आहारासा वियाति अवत्वा चेतनागहणं करोतीति वुत्तं. सा पन पच्छाजाता ससम्पयुत्ता आहारासा चेतना पुरेजातानं तेसं गिज्झसरीररूपानं चिरकालं कबळीकाराहारेन विनापि अमिलात भावं उपरूपरिच वुद्धविरुळ्हरूपसन्तानुप्पत्तिया पच्चयभावं पापेत्वा उपत्थम्भतियेव. यस्मा सुपाकटेन पच्छाजातपच्चयेक देसेन सकलस्स पच्छाजातपच्चयस्स साधनत्थाय अयं उपमा इध वुत्ता विय दिस्सति. चेतना गहणञ्च पच्छाजात पच्चयं पत्वापि चेतनाएव पधाना जाताति दस्सनत्थं गहितन्ति न न सक्का वत्तुं. एवञ्हि सति पच्छाजातस्स अत्थस्स पच्छा जाताय एव उपमाय साधनं उपपन्नं होतीति. यथावुत्त टीकापाठेपि अयमत्थो लब्भतियेव.

आसेवन्ति तं सुट्ठु भजन्ति अपरापरं उप्पज्जमाना धम्मा सुट्ठु सेवमाना विय भजमाना विय तस्स पुरिमस्स सब्बपारिपूरं आकारं गहेत्वा एव पुनप्पुनं पवत्तन्तीति आसेवनं. आसेवेतिवा ते धम्मे अत्तनो परिवासं सुट्ठु गाहापेति. वड्ढेतीतिवा आसेवनं. अपिच कुसलादिभावेन अत्तना सदिसस्स पयोगेन करणीयस्स अनन्तरधम्मस्स पुनप्पुनं करणं पवत्तनं अत्तसदिसस्सवा अत्तसदिसभावापादनं वासनं आसेवनट्ठोति मूलटीकायं वुत्तं. तत्थ पयोगेन करणीयस्साति एतेन आवज्जनद्वयञ्च सब्बविपाकधम्मेच निवत्तेति. नहि आवज्जन द्वयस्स द्वत्तिक्खत्तुं पवत्तमानस्सपि वड्ढेतुंवा हापेतुंवा पयोगेन करणीयतानाम अत्थि परिदुब्बलत्ता. विपाकेसुच अरियफलानि परिकम्मपयोगेन करणीयानिपि मग्गचेतनानुभावेन विना केवलेन तेन पयोगेनेव साधेतब्बानि न होन्ति. केवलं कम्मवेगेन सन्ताने पातितेसु लोकियविपाकेसु वत्तब्बमेव नत्थीति. पुनप्पुनं करणं पवत्तनन्ति उपरुपरि पगुण बलवभावापादनेन सह पवत्तनं सन्धाय वुत्तं. एवञ्हि सति परियत्तिधम्म विज्जासिप्पुग्गहणेसु पुरिमाभियोगो विय आसेवनट्ठेन अनन्तरे पवत्तानं सजातियानं धम्मानं पगुणबलवभावाय उपकारको धम्मो आसेवनपच्चयो नामाति सिद्धं होतीति.

कायङ्गवाचङ्गचित्तङ्गाभिसङ्खरणभूतेन चित्तप्पयोगसङ्खाते न किरियाभावेन उपकारको धम्मो कम्मपच्चयो. सो दुविधो सहजातनानाक्खणिकवसेन. तत्थ जेट्ठसिस्स महा वड्ढकिआदयो विय सकिच्चपरकिच्चसाधनवसेन पवत्ता सब्बापि सहजातचेतना सहजातपच्चयो. यथा पन इत्थिपुरिसानं सकिं सन्निपातप्पयोगो कामसुखानुभवनकिच्चञ्च कालन्तरे पुत्तपातुभावत्थायवत्थुम्हि बीजनिधान किच्चञ्च सम्पादेति. एवमेवं यथावुत्ताभिसङ्खरणकिच्चञ्च तदभिसङ्खरणवेगजनितं कालन्तरे विपाककटत्तारूपानं पातुभावत्थाय सन्ताने किरिया विसेसनिधान किच्चञ्च सम्पादेत्वा निरुद्धा कुसलाकुसल चेतना नानाक्खणिककम्मपच्चयोनाम. विपच्चनमत्तभावेन उपकारको धम्मो विपाकपच्चयो. विपच्चन भावोच नाम लोके सब्बेसं पुप्फफलादीनं सुट्ठु विपक्कभावं पत्तकाले सब्बाकारेन मन्दभावो होति. एवं निरुस्साहसन्त भावसङ्खाकेन मन्दमन्दाकारेन सन्ताने पातुभावो. ततोयेवच विपाकानं पवत्ति अविभूता होति. सब्बरत्तिं निद्दायन्तस्स पुरिमभवसिद्धे कम्मादि आरम्मणे पवत्तानिपि तानि वुट्ठितकाले किञ्चिजाननचित्त पवत्तिया पच्चया नहोन्तीति. पञ्चविञ्ञाणादीनि पन पच्छाजाननचित्त पवत्तिया पच्चया होन्तानिपि वत्थारम्मण घट्टनानुभाव बलेन सहेव होन्ति. न तेसं उस्साहब्यापारमत्त वसेनाति दट्ठब्बं.

अरूपिनो तयो आहारा सहजातधम्मानं जननट्ठेन उपत्थम्भनट्ठेनच, कबळीकाराहारो पन इमस्स चतुसमुट्ठानि कस्स कायस्स उपत्थम्भनट्ठेनेव उपकारकता आहारपच्चयो. अपिच, आहारट्ठोनाम उपत्थम्भनप्पधानो होति. तेनेव हि पाळियं कबळीकारो आहारो आहारसमुट्ठानस्स रूपस्स आहारपच्चयेन पच्चयोति अवत्वा इमस्स कायस्स आहारपच्चयेन पच्चयोत्वेव वुत्तं. तस्मा अरूपाहारानंपि आहारट्ठो उपत्थम्भनवसेनेव वेदितब्बो. जनयन्तापि हि आहारा अत्तना जनितानञ्च तदञ्ञेसञ्चसन्तानट्ठितिया पच्चयभावत्थाय उपत्थम्भनेन सहेव जनेन्तीति.

इस्सरियट्ठेन उपकारको धम्मो इन्द्रियपच्चयो. सो तिविधो सहजातादिवसेन. तत्थ सहजातधम्मानं अत्तनो अत्तनो किच्चेसु इस्सरभूता अरूपिन्द्रियधम्मा सहजातिन्द्रियपच्चयो. पच्छा जातानं पञ्चविञ्ञाण धम्मानं दस्सनादि किच्चेसु इस्सरभूता पुरे जाता पञ्चपसादिन्द्रियधम्मा पुरे जातिन्द्रियपच्चयो. सहजातानं कटत्तारूपानं चिरतरपवत्तियं इस्सरभूतं रूपजीवितं रूपजीवितिन्द्रियपच्चयो. कस्मा पनेत्थ भाविन्द्रियद्वयं इध न गहितन्ति. वुच्चते, यस्स जनकत्तंवा उपत्थम्भकत्तंवा अनुपालकत्तंवा अत्थि. सो पच्चयधम्मोनाम. भावद्वयस्स पन सहजात धम्मानं अत्थाय एतं तयंपि नत्थि. केवलं पन तंसहिते सन्ताने कम्मादीहि अत्तनो अत्तनो पच्चयेहि पवत्तमानानं चतुसमुट्ठानिकधम्मानं इत्थाकारादिवसेनेव यो पवत्तिनियमो अत्थि, सो भावरूपा नुभावेन सिद्धो. तस्मा तेसं धम्मानं तादिसे नियामकिच्चे इस्सरत्तायेव द्वयं इन्द्रियंनाम होति. न इन्द्रियपच्चयत्ते नाति तं इध नगहितन्ति दट्ठब्बं. आरम्मणं उपगन्त्वा तस्मिं भुसं दळ्हं निपतित्वा विय झायनट्ठेन ओलोकनट्ठेन उपकारको धम्मो झानपच्चयो. दुग्गति सुगति निब्बान सम्पापकट्ठेन उपकारको धम्मो मग्गपच्चयो. एत्थच येनयेन सम्मादस्सनादिना लक्खणविसेसेन सम्पन्नत्ता कुसलभूता सम्मादिट्ठादयो सुगति निब्बान सम्पापकट्ठेन मग्गपच्चयानाम होन्ति. अब्याकतभूतानंपि तेसं सो सो लक्खणविसेसो अत्थियेवाति तेसम्पि तेनेवट्ठेन मग्गपच्चयता वुत्ताति दट्ठब्बा. सतिपि मग्गङ्गानं तंतं सम्पापकट्ठेनच उपकारकत्ते तंसमुट्ठितानं रूपधम्मानं सो अत्थो न पापुणाति. तेसं पन मग्गपच्चयधम्मेहि समुट्ठितत्तायेव मग्गपच्चयुप्पन्नता पच्चेतब्बा. एसनयो हेतुकम्मिन्द्रियझान पच्चयेसुपीति.

एकुप्पादतादीहि पकारेहि समं एकीभूतो विय हुत्वा अञ्ञमञ्ञयुत्तभावेन उपकारको धम्मो सम्पयुत्तपच्चयो. समानेपि सहजातभावेन निस्सय निस्सित भावेनच युत्तभावे एकुप्पादतादिकस्स सम्पयोगलक्खणस्स विरहतो विप्पयुत्तभावेन उपकारको धम्मो विप्पयुत्तपच्चयो. यत्थ सम्पयुत्ता सङ्का सम्भवति, तत्थेव तदासङ्का विगमनत्थं अयं विप्पयुत्तपच्चयोनाम वुत्तोति तदासङ्खा रहितेसु आरम्मणानन्तरादीसु विप्पयुत्तपच्चयपसङ्गो नत्थीति वेदितब्बो. हेट्ठावुत्तप्पकारेसु एव पच्चयधम्मेसु यो यो अत्थिता सङ्खातेन खणपच्चुप्पन्न समङ्गिभावेन तादिसस्सेव खणपच्चुप्पन्न समङ्गिनो धम्मस्स सहजातादिवसेन उपकारको सो सो अत्थिपच्चयो. यस्मिं विज्जामाने सति अञ्ञो उप्पज्जितुं ओकासं नलभति. सो तस्स अञ्ञस्स ओकासदान सङ्खातेन सयं अन्तरहितभावेन उपकारको धम्मो नत्थिपच्चयो. अयंपि विसुं सत्तिविसेसो न होति. तेनेव चित्तेन गच्छति निसीदति तिट्ठतीतिआदिना पच्छिमचित्ते ठितानंपि पुरिमचित्तं वत्ततियेवाति लोकस्स अभिमानो होति. तस्मा यत्थ अत्थितासङ्का सम्भवति. तत्थ तदासङ्का निवत्तनत्थं अयं पच्चयो वुत्तोति वेदितब्बो.

विनासं गतो विगतो. यस्मिं अविगते अञ्ञो उप्पज्जितुं ओकासं नलभति, सो तस्स ओकासदानसङ्खातेन सयं विगतभावेन उपकारको धम्मो विगतपच्चयो. वत्तमानता सङ्खातेन अविगतभावेन तादिसस्सेव धम्मस्स उपकारको धम्मो अविगतपच्चयो. पुरिमपच्चय दुकमेव चेत्थ नानत्थ पसङ्गनिवत्तनत्थं ञाणविसदत्थञ्च परियायन्तरेन विगतदुकंनाम कत्वा देसितन्ति वेदितब्बं. तथा हि अत्थीति खो कच्चान अयमेको अन्तो. नत्थीति अयं दुतीयो अन्तोतिआदिना नानाअत्थदीपका अत्थि नत्थि सद्दा सासने लोकेच दिस्सन्ति. पुब्बे वुत्तस्सेव च अत्थस्स पुन परियायन्तरेन वचनं सोतूनं ञाणविसदत्थाय होतीति. टीकाकारा पन बहुं तेसं पच्चय दुकानं नानत्थसम्भवं वण्णेन्तियेवाति. [पच्चयुद्देसो]

१६८. इदानि यथा उद्दिट्ठे चतुवीसतिपच्चये पथमं छहि रासीहि सङ्गहेत्वा पुन रासीनं अनुक्कमेन तेसं पच्चयानं निद्देसं दस्सेन्तो छधानामन्तुनामस्साति गाथाद्वय माह. नामं नामस्स छधा छब्बिधेहि पच्चयेहि पच्चयो होति. नामं नामरूपीनं पञ्चधा. पुन नामं रूपस्स एकधा, रूपं नामस्स एकधाएव. पञ्ञत्तिनामरूपानि नामस्स दुविधा, द्वयं नामरूपं द्वयस्सेव नामरूपस्स नवधाति एवं छक्कपञ्चकादिवसेन पच्चया छब्बिधा होन्ति. कथं होन्तीति योजना.

[२२९] यंपन विभावनियं

‘‘पञ्ञत्तिनामरूपानि नामस्स द्विधा द्विपकारा पच्चया होन्तीति वुत्तं’’. तं न सुन्दरं.

पच्चयकथा हि नाम पच्चयतो पच्चयुप्पन्नतो पच्चयसत्तितोति तीहि पकारेहि वुत्तायेव सुवुत्ता होतीति. यस्मा पन अनन्तरादिपच्चयानाम चित्तसन्तानस्स अविच्छेदाय किच्चट्ठानानुक्कमपटिपादनाय एव च होन्ति. तस्मा कुसलादीसु अरूपधम्मेसु योकोचि धम्मो यस्स कस्सचि अविरुद्धस्स धम्मस्स पच्चयो न न होतीति वुत्तं अनन्तरनिरुद्धाचित्तचेतसिकाधम्मातिआदि. तत्थ अविरुद्धस्सातिएतेन अञ्ञमञ्ञविरुद्धानं कुसलाकुसलानं सोमनस्सदोमनस्सानञ्च अञ्ञमञ्ञं अनन्तर पच्चयपटिक्खेपो वेदितब्बो. पटुप्पन्नानन्ति पुनुप्पन्नानं पटिपाटिया उप्पन्नानंवा. पुनप्पुनं सन्तानपरिभावनावसेन पवत्तो आसेवनपच्चयोनाम, केवलं पयोगसाधनीयेसु जववेग सहितेसु चित्तुप्पादेसु एव लब्भतीति वुत्तं पुरिमानि जवनानीतिआदि. तत्थ जवनानीति मग्गफलजवनवज्जानि लोकिय कुसला कुसलक्रियजवनानि पच्छिमानंजवनानन्ति फलजवनवज्जानं कुसलाकुसलक्रियजवनानं. भिन्नजातिका हि धम्मा अञ्ञमञ्ञं सब्बाकारपारिपूरं परिवासंनाम गहेतुंवा गाहापेतुंपा न सक्कोन्ति. यदि सक्कुणेय्युं, जातिमत्तेनपि धम्मा पुब्बापरं अभिन्नाएव सियुन्ति. तस्मा भिन्नजातिकं फलजवनं मग्गतो परिवासं गहेतुं न सक्कोति. मग्गोपि अत्तनो परिवासं फलस्स दातुं न सक्कोति. फलचित्तानिच परिकम्मपयोगबलेन जवन किच्चानि होन्ति, न अञ्ञमञ्ञं परिवासदान गहण बलेनाति. यस्मा कामावचरभावतो महग्गता नुत्तर भावप्पत्तिनाम आसेवनबलेन होति, तस्मा गोत्रभु झान मग्गानं भूमि भेदो इध अप्पमाणन्ति दट्ठब्बं.

हेतु.ल. नामरूपानन्ति एत्थ हेतुमग्गङ्गानि अहेतुकवज्जितानं, झानङ्गानि पञ्चविञ्ञाणवज्जितानं सहजातानं नामरूपानं. सहजातरूपलक्खणं पन सयमेव वक्खति. चेतनानाम पवत्तमाना द्वे किच्चानि साधेति सहजातानं संविधानञ्च आयतिं विपाकपातु भावत्थाय तस्मिं सन्ताने अत्तनो पवत्ता कारसङ्खात बीजनिधानञ्चाति. तत्थ संविधानकिच्चं सब्बचेतना साधारणं होति. बीजनिधानकिच्चं पन कुसलाकुसलभावप्पत्तायएव चेतनाय होतीति वुत्तं सहजाताचेतनातिआदि. तत्थ सहजाताचेतनाति अन्तमसो पञ्चविञ्ञाण सहजातापि चेतना. सापि हि सहजातानं संविदहनसङ्खातेन कम्मभावेन पवत्तत्ता कम्मंएवनाम होतीति. यस्मा अत्तनो पवत्ताकारसङ्खातस्स विपाकबीजस्स निदहनंनाम, न तावदेव बीजकिच्चं सम्पादेति. अम्बबीजादीनि विय परिणतभावं पत्वा खणन्तरेएव सम्पादेतीति वुत्तं नानाक्खणिका चेतनातिआदि. तत्थ नानाक्खणिकाचेतनाति अत्तनो पच्चयुप्पन्नधम्म पवत्तिक्खणतो विसुं भूते अतीतकाले सिद्धा कुसला कुसलचेतना. कुसलाकुसलचेतनातिवा पाठो सिया.

विपाकक्खन्धाअञ्ञमञ्ञंसहजातानंरूपानन्ति एत्थ अञ्ञमञ्ञस्सच सहजातरूपानञ्चाति अत्थो. यथानाम पुरे जाता सालरुक्खपोतका पच्छा अनुवस्सं वस्सन्तानं वुट्ठिधारानं वसेन वुद्धिं विरुळ्हिं वेपुल्लं पत्वा तस्मिं ठाने यावकप्पावसानापि महन्तस्स सालवनसण्डस्स पवत्तिया पच्चया होन्ति. एवं पटिसन्धिक्खणतो पट्ठाय पुरिमचित्तक्खणेसु उप्पन्ना सकलसरीरे कम्मजकायो चित्तजकायो उतुजकायो आहारज कायोति सब्बे सकलसरीरट्ठका चतुसमुट्ठानिक रूपधम्मा पच्छाजातानं पथमभवङ्गादीनं चित्तचेतसिकानं वसेन वुद्धिं विरुळ्हिं वेपुल्लं पत्वा उपरुपरि चतुसमुट्ठानिक रूपपरंपरापवत्तिया पच्चयत्तं उपगच्छन्तीति वुत्तं पच्छाजाता चित्तचेतसिका धम्मातिआदि. तत्थ पुरेजातस्साति आतीतानन्तरचित्ते जातस्साति वदन्ति. याव अट्ठमचित्तावा पुरेजातस्स. एत्तको हि कालो रूपधम्मानं वड्ढनकालोनाम. ततोपरं हायनकाले पच्छाजातेन पयोजनं नत्थीति. याव सोळसमचित्ता एव वा पुरेजातस्स. यदग्गेन हि मरणासन्नकाले वत्थुरूपं चुतिचित्तस्स पुरेजातपच्चयतं उपगच्छति. तदग्गेन चुतिचित्तंपि तस्स वत्थुरूपस्स पच्छाजातपच्चयो न होतीति नवत्तब्बो. तथा सेसरूपानञ्च. यथा हि उपत्थम्भन्तो आहारो वड्ढनपक्खे ठितमेव उपत्थम्भति. हायनपक्खे ठितं नुपत्थम्भतीति नत्थि. तदापि तदनुरूपस्स उपत्थम्भनस्स इच्छितब्बत्ता. एवमयंपीति.

अरूपधम्मानं आनुभावोनाम महाविप्फारो होति. तस्मा ते कायेकदेसे वत्थुम्हि उप्पन्नापि सकलं इमं चतुजकायं उपत्थम्भेतुं सक्कोन्तियेवाति वुत्तं इमस्सकायस्साति. चक्खादीनि पसादवत्थूनि रूपादीहि सहलद्धघट्टनानिएव विञ्ञाणस्स आधारभावं गच्छन्ति. घट्टनञ्च ठितिपत्तकालेएवाति तेसं निच्चकालंपि अत्तनो विञ्ञाणस्स पुरेजातपच्चयता सिद्धि होति. विञ्ञाणञ्चनाम पञ्चवोकारभवे वत्थुनिस्सयेन विना उप्पज्जितुं नसक्कोतीति, यदा पुरेजातंवा वड्ढनपक्खे ठितंवा वत्थुं न लभति, तदा पटिसन्धिकालेवा मरणासन्नकालेवा यं यं लभति, तं तं निस्साय उप्पज्जतियेव. यदा पन पुरे जातं सुट्ठु बलवन्तञ्च वत्थुं लभति, तदा तदेव निस्साय पवत्तति. तञ्च नियमतो पवत्तिकालेएव लब्भति, नो पटिसन्धिकाले. नहि तदा विञ्ञाणपच्चयेन उप्पन्नं वत्थुपुरेजातं भवितुं सक्कोतीति वुत्तं छवत्थूनि पवत्तियन्ति.

पञ्चालम्बणानिच पञ्चविञ्ञाणवीथियाति इदं नियमसिद्धिगहण वसेन वुत्तं. सब्बानि पन पच्चुप्पन्नभूतानि निप्फन्नरूपानि मनोविञ्ञाण वीथिया पुरेजातपच्चया होन्तियेव. एवञ्च कत्वा पट्ठाने पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. आरम्मणपुरेजातं चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति. सोतं, घानं, जिव्हं, कायं, रूपे, सद्दे, गन्धे, रसे, फोट्ठब्बे, वत्थुं, पच्चुप्पन्ने खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, पच्चुप्पन्नं चक्खुं अस्सादेति अभिनन्दतीतिआदि वुत्तं. अट्ठकथायञ्च उप्पादक्खणं अतिक्कमित्वा ठितिपत्तं अट्ठारसविधं रूपमेव पुरेजातपच्चयोति वुत्तन्ति. एत्थच किञ्चापि पट्ठाने पच्चुप्पन्नारम्मणं पटिसन्धिचित्तं पच्चुप्पन्नारम्मणस्स भवङ्गस्सअनन्तरपच्चयेन पच्चयोति एवं पटिसन्धिभवङ्गानंपि पच्चुप्पन्नारम्मणताय वुत्तत्ता पच्चुप्पन्नभूतानि कम्मनिमित्त गतिनिमित्तानि आरब्भ पवत्ति काले पटिसन्धिचित्तानंपि आरम्मणपुरेजातं लब्भमानं विय दिस्सति. एवंसन्तेपि पुरेजातपच्चयस्स पच्चनिये पटिसन्धिक्खणे विपाका ब्याकतो एको खन्धोतिआदिना पाळियंएव तं पटिक्खित्तन्ति. एत्थच आरुप्पे विय पटिसन्धिक्खणेपि वत्थुपुरे जातस्स अभावा अपरिब्यत्तत्तावा तस्स आरम्मणस्स आरम्मणमत्तभावेएव ठितत्ता पटिक्खित्तन्ति कारणं वदन्ति. आरम्मणमेवगरुकतन्ति पच्चवेक्खनवसेन अस्सादनादिवसेनच गरुकतं इट्ठारम्मण माह. तञ्च खो तस्सतस्स पुग्गलस्स इच्छावसेन वेदितब्बं. गूथकुणपादीनिपि हि तदभिनन्दन्तानं किमिमक्खिक सुनख गिज्झ काकादीनं गरुकतानिएव आरम्मणानि होन्तीति.

[२३०] यं पन विभावनियं

‘‘गरुकतन्ति गरुं कत्वा पच्चवेक्खित’’न्तिआदि वुत्तं. तं अनुपपन्नं.

चक्खुं गरुं कत्वा अस्सादेति अभिनन्दतीतिआदिना अस्सा दनादिवसेनपि अस्स निद्देसस्स पवत्तत्ताति. रागादयो पन धम्माति एतेन रागो दोसो मोहो मानो दिट्ठि पत्थनाति एवं वुत्तेहि धम्मेहि सह दस अकुसलकम्मपथा पञ्चअनन्तरिय कम्मानिच गहितानि होन्ति. तत्थ अनन्तरियवज्जानि तानि समतिक्कममुखेन यथारहं अज्झत्तं सब्बेसं चतुभूमक कुसलानं अनन्तरियकम्मानि पन कामावचरकुसलानमेव उप्पत्तिया बलवनिस्सया होन्ति. तानियेवच सब्बानि यथारहं अज्झत्तञ्च बहिद्धाच रागादीनं पाणातिपातादीनञ्च सब्बेसं अकुसलानं कायिकसुखदुक्खादीनञ्च अब्याकतधम्मानं उप्पत्तिया बलव निस्सया होन्ति. सद्धादयोति एतेन सद्धा सीलं सुतं चागो पञ्ञाति एवं वुत्तेहि धम्मेहि सह सब्बे दानसीलादयो चतुभूमककु सलानं रागादि अकुसलानं सुखदुक्खादिचतुभूमक अब्याकता नञ्च उप्पत्तिया बलवनिस्सया होन्तीति. सुखं दुक्खं पुग्गलो भोजनं उतुसेनासनन्ति एतेन निब्बानवज्जा सब्बे चतुभूमका ब्याकता गहिता, तेपि हि यथारहं अज्झत्तञ्च बहिद्धाच कुसलाकुसला ब्याकतधम्मानं उप्पत्तिया बलवनिस्सया होन्तीति. कम्मंविपाकानन्ति एत्थ सुट्ठु बलवं कम्मं अधिप्पेतं, न दुब्बलन्ति. कस्मा पनेत्थ रूपधम्मा पच्चयुप्पन्नेसु न गहिता. ननु तेसंपि बहिद्धा रुक्खतिणादीनं वुद्धिविरुळ्हि वेपुल्लत्थाय अज्झत्तञ्च आरोग्यादिअत्थाय पथविरस आपोरस वस्सोदक बिजमूलभेसज्जादयो बलवनिस्सया होन्तीति. अयं पनत्थो मूलटीकायं कथितोयेव. वुत्तञ्हि तत्थ –

नहि रूपाब्याकतं पकतूपनिस्सयं लभति. अचेतनेन रूपसन्तानेन पकतस्सेव अभावतो. यथा हि अरूपसन्तानेन कत्तुभूतेन सद्धादयो निप्फादिता उतुभोजनादयोच उपसेविता. न एवं रूपसन्तानेन. यस्मिञ्च उतुबीजादिके कम्मादिकेच सति रूपं पवत्तति. न तं तेन रूपेन पकतं होति. सचेतनस्सेव हि उप्पादनुपसेवनपयोगवसेन चेतनं पकप्पनं पकरणं. रूपञ्च अचेतनन्ति.

इदं वुत्तं होति, दुविधं सन्तानं रूपसन्तानं अरूपसन्तानन्ति. तत्थ येन सन्तानेन पुब्बे किञ्चि सुट्ठुउप्पादितंवा होति उपसेवितंवा, तस्सेव पुब्बे अत्तना उप्पादितुपसेविता धम्मा कालन्तरे अत्तनो उपनिस्सयपच्चया होन्ति. पकरणसङ्खातञ्च तथा उप्पादनुपसेवनंनाम सचेतने अरूपसन्तानेएव लब्भति, न अचेतने रूपसन्तानेति. तस्मा रूपधम्मा उपनिस्सयंनाम नलब्भन्तीति. इमस्मिं सति इदं होति, असति न होतीति एवं वुत्तेन सुत्तन्तिकपरियायेन पन उपनिस्सयो नाम रूपधम्मानं मज्झेपि वत्तब्बोयेवाति.

[२३१] विभावनियं पन

‘‘यथारहं अज्झत्तञ्च बहिद्धाच रागादयो.ल. सेनासनञ्चाति’’ वियोजेत्वा ‘‘रागादयो हि अज्झत्तं निप्फादिका. पुग्गलादयो बहिद्धा सेविताति’’ वुत्तं. तं नसुन्दरं.

हि अत्तनो परस्सच उप्पन्ना रागादयो परस्स अत्तनो च सन्ताने रागादीनं बलवनिस्सया न होन्ति. समानच्छन्दानं इत्थि पुरिसादीनं मनोपदोसिक देवादीनञ्चेत्थ रागादयो निदस्सनं.

[२३२] याच तत्थ

‘‘यथाठितवसेन योजनं’’ कत्वा ‘‘अत्तनोहि रागादयो’’तिआदिना अत्थविभावना कता. सापि अनुपपन्नायेव.

ताय हि अत्तनो रागादयो सद्धादयोच अज्झत्तं कुसलादीनं अत्तनो सद्धायो पन बहिद्धा कुसलस्साति एवं अपरिपुण्णस्स अत्थस्स विभावितत्ताति.

[२३३] यञ्च

‘तत्था’तिआदिना अत्तनोरागादयोनिस्सायअज्झत्तं कुसलाकुसलानमेव उप्पत्तिविधानं वुत्तं. तंपि अनुपपन्नमेव.

नयदस्सनमत्तभूतंपि हि संवण्णनावाक्यंनाम नयमुखं परिपुण्णं कत्वा वत्तब्बं होतीति. गरुकतंआरम्मणन्ति एत्थ सब्बं लोकियकुसलं हेट्ठिममग्गफलनिब्बानानि च कामावचर कुसलस्स अरहत्तमग्गफलनिब्बानानि चतुन्नं ञाणसम्पयुत्त महाक्रियजवनानं. निब्बानं अट्ठविधलोकुत्तरस्स थपेत्वा पटिघद्वय मोमूह द्वय दुक्खसहगत कायविञ्ञाणानि अवसेसं सब्बं लोकिय कुसलाकुसलाब्याकतधम्मजातं लोभसहगतचित्तस्साति एवं पच्चय पच्चयुप्पन्न विभागो वेदितब्बो.

[२३४] यं पन विभावनियं

‘‘गरुक तंआलम्बणन्ति पच्चवेक्खनअस्सादादिना गरुकतं आरम्मण’’न्ति वत्वा तं विभावेन्तेन ‘‘तञ्हि झानमग्ग फलविपस्सना निब्बानादिभेदं पच्चवेक्खन अस्सादादिमग्गफलादिधम्मे अत्ताधीने करोतीति आरम्मणाधिपतिनामा’’ति वुत्तं. तं न सुन्दरं.

दान सील उपोसथकम्म पुब्बे सुचिण्णगोत्रभु वोदान मग्गफल निब्बानानिचेव रागदिट्ठिचक्खुसोतादीनिचाति पन वत्तब्बं. विपस्सनातिच इदं गोत्रभुवोदानानियेव सन्धाय वुत्तं सिया. नच तानि निब्बानारम्मणानि विपस्सनानाम होन्तीति. सहजातानंनामरूपानन्ति द्विहेतुक तिहेतुक जवनसह जातानन्ति अधिप्पायो. अञ्ञमञ्ञं सहजात रूपानञ्चाति अञ्ञमञ्ञस्सच पटिसन्धिक्खणे कम्मसमुट्ठानरूपानं पवत्तियं चित्त समुट्ठानरूपानञ्च. एस नयो परत्थपि. पञ्चवोकारभवे पटिसन्धिक्खणे विञ्ञाणं वत्थुना विना पतिट्ठं नलभति. वत्थुचतेन विना पतिट्ठं नलभतीति वुत्तं पटिसन्धिक्खणे वत्थुविपाका अञ्ञमञ्ञन्ति. अञ्ञमञ्ञपच्चये यो अत्तनो उपत्थम्भकं पच्चुपत्थम्भति. सोएव पच्चयुप्पन्नभावं गच्छति. चित्तसमुट्ठान रूपानिच चित्तं किञ्चि उपत्थम्भेतुं नसक्कोन्ति. तथा उपादारूपानिच महाभूतेति वुत्तं चित्तचेतसिकाधम्माअञ्ञमञ्ञन्तिआदि.

[२३५] विभावनियं पन

‘‘यस्मा पन अञ्ञमञ्ञुवत्थम्भनवसेनेव अञ्ञमञ्ञपच्चयता. न सहजातमत्ततोति पवत्तियं रूपं नामानं अञ्ञमञ्ञपच्चयो न होति. तस्मा वुत्तं चित्तचेतसिका धम्मा अञ्ञमञ्ञन्ति’’ वुत्तं. तत्थ न सहजातमत्ततोति एतेन यदि सहजातमत्ततो अञ्ञमञ्ञपच्चयतासिया. एवंसति पवत्तियं रूपं नामानं अञ्ञमञ्ञपच्चयो सियाति अनुञ्ञातं होति. सहजातपच्चयेपि पन पवत्तियं रूपं नामानं पच्चयो नहोतियेव. तस्मा न सुन्दरमेतन्ति.

छवत्थूनि सत्तन्नं विञ्ञाणधातूनन्ति एत्थ वत्थुसहजात निस्सयो वत्थुपुरेजातनिस्सयो वत्थारम्मणपुरेजातनिस्सयोति तिविधो वत्थुनिस्सयो. तत्थ पटिसन्धिक्खणे वत्थु विपाकानं खन्धानं वत्थुसहजातनिस्सयो. यं पन पवत्तियं पुरेजातं, वत्थुं निस्साय चित्तं उप्पज्जति, तं तस्स चित्तस्स वत्थुपुरेजातनिस्सयोनाम. यं पन पुरेजातं वत्थु यस्स चित्तस्स निस्सयोचेव होति आरम्मणञ्च, तं तस्स वत्थारम्मण पुरेजातनिस्सयोनाम. वुत्तञ्हेतं पट्ठाने आरम्मण निस्सय पुरेजातविप्पयुत्त अत्थिअविगतन्ति तीणीति. कथञ्च तं चित्तस्स निस्सयोच आरम्मणञ्च होतीति. पच्चुप्पन्नं वत्थुं आरब्भ सम्मसनवसेनवा अस्सादनादिवसेनवा इद्धिविधकिच्चाधिट्ठानवसेनवा चित्तं उप्पज्जति, एवं तं चित्तस्स निस्सयोच आरम्मणञ्च होतीति. वुत्तञ्हेतं पट्ठाने-अज्झत्तं वत्थुं अनिच्चतो दुक्खतो विपस्सति, अस्सादेति. अभिनन्दति. तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति. दोमनस्सं उप्पज्जतीति.

एत्थ पन आचरिया इमं वत्थारम्मणपुरेजातनिस्सयंनाम मरणासन्नकालेएव वाचनामग्गं आरोपयिंसु. अयंपनेत्थ तेसं अधिप्पायो. अट्ठकथायं ताव अनिट्ठे ठाने आवज्जनेन विना वीथिचित्तानं पवत्ति पटिसिद्धा होति. तथा एकावज्जनवीथि यञ्च चित्तानं आरम्मणंनाम धम्मतोच कालतोच अभिन्नमेव इच्छन्ति अट्ठकथाचरिया. पकतिकालेच चित्तानिनाम पच्चेक वत्थुनिस्सयानि होन्ति. तस्मा यदा पच्चुप्पन्नं अज्झत्तं वत्थुं आरब्भअनिच्चादिवसेन सम्मसन्ति, एतं ममातिवा अस्सादेन्ति, तदायं वत्थु आवज्जितं होति. जवनानिपि तदेव गण्हन्ति. न अत्तनो अत्तनो निस्सयवत्थूनि. यदि हि तानिवा अञ्ञंवा आरम्मणं गण्हेय्युं. निरावज्जनानिनाम जवनानि होन्ति. कस्मा, आवज्जनेन आवज्जितं अगहेत्वा अञ्ञं गहेत्वा पवत्तनतोति. भिन्ना रम्मणानिचनाम होन्ति. पच्छा उप्पन्नानि पच्चेकवत्थूनिवा अञ्ञंवा गहेत्वा पवत्तनतोति. नच तथा सक्का भवितुं अट्ठकथा विरोधतो. तस्मा सो वत्थारम्मण पुरेजातपच्चयो पकति काले न सक्का लद्धुन्ति. मरणासन्नकाले पन सब्बानि आवज्जनादीनि चित्तानि एकमेव वत्थुं निस्साय पवत्तन्तीति तं आरब्भ पवत्तानं आवज्जनादीनं तेसं तदेव वत्थुच आरम्मणञ्च होति. एवञ्हि सति तेसं निरावज्जनतावा भिन्नारम्मणतावा नत्थीति अयं तेसं अधिप्पायोति.

तत्थ पन यदि आवज्जनेन आवज्जितं वत्थुं अगहेत्वा अत्तनो अत्तनो निस्सयवत्थूनि गण्हेय्युं. निरावज्जनानिनाम जवनानि भवेय्युन्ति इदं ताव न युज्जति. आवज्जनेन आवज्जि तप्पकारस्सेव गहणतो. यथा हि आवज्जनंपि वत्थुन्त्वेव आवज्जति. तथा जवनानिच वत्थुन्त्वेव जवन्ति. नो अञ्ञथाति नत्थि जवनानं निरावज्जनताति. यथा च निरावज्जनता नत्थि, तथा भिन्नारम्मणतापि तेसं नत्थियेव. कस्मा, विभागस्स असम्भवतो. नहि सन्ततिघनवसेन एकीभूतमिव पुब्बापरं पवत्त मानेसु बहूसु वत्थुसु एकमेकं वत्थुं इदमेवाति विसुं कत्वा आवज्जनंवाजवनानिवा गहेतुं सक्कोन्ति. नच तथा असक्कुणेय्येसु ठानेसु एकन्तेन धम्मतोवा कालतोवा भिन्ना रम्मणतानाम सक्का लद्धुन्ति इति भिन्नारम्मणतापि तेसं नत्थि येवाति. एत्तावता इमस्स वत्थारम्मणपुरेजातनिस्सय विधानस्स पकतिकालेपि लब्भमानता साधिता होतीति.

अपिच, सब्बं पच्चुप्पन्नं अत्तनो रूपकायं आरब्भ रूपं मे अनिच्चन्तिवा एतं ममातिवा समनुपस्सन्तानं अज्झत्तरूपेसु इदं नामरूपं तस्सचित्तस्स आरम्मणं नहोतीति नवत्तब्बं. आरम्मण भूतेसु पन तेसु किञ्चि आरम्मणमत्तं किञ्चि आरम्मणपुरेजातं किञ्चि वत्थारम्मणपुरेजातं होतीति सक्का वत्तुन्ति. कबळी कारो आहारोति कामावचरसत्तानं पटिसन्धितो पट्ठाय उप्पन्नो चतुसमुट्ठानिक रूपाहारोचेव बहिद्धाहारोच. गब्भसेय्यकानञ्हि याव मातुया आहारफरणं नलब्भति, ताव कललादिकालेसु तिसमुट्ठानिको अज्झत्ताहारोयेव उपत्थम्भनकिच्चं साधेति. वुत्तञ्हेतं पट्ठाने-पटिसन्धिक्खणे कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयोति, ओजट्ठमकरूपसमुट्ठापनं पनस्स बहिद्धाहारुपत्थम्भनं लद्धकालेयेवाति दट्ठब्बं. यदिएवं –

यञ्चस्स भुञ्जति माता, अन्नं पानञ्च भोजनं. तेन सो तत्थ यापेति, मातुकुच्छिगतो तिरोति

कस्मा वुत्तन्ति. पाकटाहारेन तस्स यक्खस्स बोधनत्थन्ति. इमस्सकायस्साति गब्भसेय्यकानं ताव पटिसन्धिचित्तस्स उप्पादक्खणे एकसमुट्ठानिकस्स ठितिभङ्गक्खणेसु द्विसमुट्ठानि कस्स ततोपरं तिसमुट्ठानिकस्स ओजाफरणकाले चतुसमुट्ठानिकस्सच कायस्स. इतरेसंपि यथासम्भवं वत्तब्बं. रूपलोके पन विनापि दुविधेन ओजाहारकिच्चेन अप्पनापत्त कम्मविसेसेन सिद्धस्स सुचिरंपि अद्धानं फरितुं समत्थस्स रूप जीवितिन्द्रियस्स तथारूपानञ्च भवङ्गपरियापन्नानं अरूपाहारानं वसेन अनेककप्पानिपि अत्तभावस्स पवत्ति वेदितब्बा. एतेनुपायेन कम्मजकायबहुतरेसु देवेसु पेतनिरयेसुच सुचिरंपि कालं बहिद्धाहारेन विना अत्तभावस्स पवत्ति वत्तब्बा. तेसु पन अज्झत्ताहारोपि लब्भतियेवाति किञ्चापि ओक्कन्तिक्खणे विपाकक्खन्धापि वत्थुस्स विप्पयुत्तपच्चया होन्ति. ते पन चित्तचेतसिकाधम्मा सहजातरूपानन्ति एत्थ सङ्गय्हिस्सन्तीति कत्वा ओक्कन्तिक्खणेवत्थुविपाकानन्ति वुत्तं.

सब्बथाति सब्बपकारं सहजातन्तिआदिना योजेतब्बं. पकारोच तिविधो होति सहजातपच्चयोतिआदिवसेन वेदितब्बो. रूपजीवितमिच्चयन्ति एवं पोराणेहि वुत्तो अयं अत्थिपच्चयो अविगतपच्चयोचाति योजेतब्बं. ननु कबळीकाराहारो रूपजीवितिन्द्रियञ्च सहजाते सङ्गहेतब्बं. एवञ्हि सति तिविधोव अत्थिपच्चयो सियाति.न. सहजननसङ्खातस्स सहुप्पादनलक्खणस्स अभावा. सहुप्पादनलक्खणो हि सहजातपच्चयो. कबळीकाराहारोच ओजट्ठमकरूपानि उप्पादेन्तोपि अत्तनो ठितिक्खणेएव उप्पादेति, नो उप्पादक्खणे. यथाच महाभूता सहजातरूपानि उपत्थम्भन्ता अत्तना सह उप्पादनपुब्बकाएव उपत्थम्भन्ति, न तथा सो आहारो. सो पन विनाव सहुप्पादनकिच्चेन सहजातानिपि असहजातानिपि उपत्थम्भतीति रूपजीवितंपि सह उप्पादनकिच्चेन विनाव सह जातरूपानि अनुपालेति. इति इमे द्वेपि धम्मा सहजात लक्खणाभावाएव सहजातपच्चये असङ्गहिता. इदानि सब्बेपि चतुवीसतिपच्चया सङ्गय्हमाना चत्तारोपच्चया होन्तीति दस्सेतुं आरम्मणूपनिस्सय.ल. समोधानं गच्छन्तीति वुत्तं. तत्रायं समोधानविधि, चतुवीसतिया पच्चयेसु अधिपति पच्चयो ताव दुविधो आरम्मणसहजातवसेन. तत्थ आरम्मणाधिपति तीसु कम्मवज्जेसु समोधानं गच्छति. आरम्मण मत्तंपि हि कम्मेन सह समोधानं नगच्छति. कुतो अधिपति भूतन्ति.

एत्थ सिया, कस्मा आरम्मणमत्तंपि.ल. न गच्छतीति वुत्तं. ननु कम्मारम्मणापि पटिसन्धिभवङ्गचुतियो होन्तीति. सच्चं. एत्थ पन मूलटीकायं कम्मं पन तस्मिं कते पवत्तमानानं कतूपचित भावेन कम्मपच्चयो होति. न आरम्मणाकारेन. विसय मत्ततावसेनच आरम्मणपच्चयो होति. न सन्तानविसेसनं कत्वा फलुप्पादनसङ्खातेन कम्मपच्चयाकारेन. तस्मा ते पच्चयाकारविसभागत्ता सह घटनं नगच्छन्तीति विसज्जितन्ति. सहजाताधिपति पन अत्थिपच्चये. निस्सयपच्चयो तिविधो सहजातो वत्थुपुरेजातो वत्थारम्मणपुरेजातोति. तत्थ पुरिमा द्वे अत्थिपच्चये, पच्छिमो पन द्वीसु आरम्मणत्थि पच्चयेसु. सो चे गरुकतो होति उपनिस्सयेपीति. पुरेजातपच्चयो तिविधो आरम्मणपुरेजातो वत्थुपुरे जातो वत्थारम्मणपुरेजातोति. तत्थ वत्थुपुरेजातो अत्थिपच्चये. इतरे द्वे द्वीसु आरम्मणत्थिपच्चयेसु. तेचे गरुकता होन्ति. उपनिस्सयेपीति. कम्मपच्चयो दुविधो सहजातो नानाक्खणिकोति. तत्थ सहजातो अत्थिपच्चये. नानाक्खणिको पन दुविधो बलवा दुब्बलोच. तत्थच बलवा दुविधो अकालिको कालिकोच, तदुभयापि उपनिस्सये. दुब्बलो पन विसुं कम्मपच्चयोयेव. सब्बो आहारपच्चयो सब्बोच इन्द्रियपच्चयो अत्थिपच्चये.

विप्पयुत्तपच्चयो चतुब्बिधो सहजातो वत्थुपुरेजातो वत्थारम्मणपुरेजातो पच्छाजातोति. तत्थ पुरिमा द्वे पच्छिमोच अत्थिपच्चये. ततीयो पन द्वीसु आरम्मणत्थि पच्चयेसु. सो चे गरुकतो होति, उपनिस्सयेपीति. सेसेसु पन सत्तरसपच्चयेसु हेतु, सहजात, अञ्ञमञ्ञ, विपाक, झान, मग्ग, सम्पयुत्त, अविगतवसेन अट्ठपच्चया पच्छा जातोच अत्थिपच्चये. अनन्तर समनन्तर आसेवन नत्थि विगत वसेन पञ्चपच्चया उपनिस्सयेति. इति सब्बेपि चतुवीसतिपच्चया सभागसङ्गहवसेन संखिप्पमाना आरम्मणादीसु चतूसु पच्चयेसु समोधानं गच्छन्तीति.

[२३६] विभावनियं पन

तेसु चतूसु एकेकस्मिंपि सब्बे चतुवीसतिपच्चया समोधानं गच्छन्तीति इमिना अधिप्पायेन यं वुत्तं ‘‘नहि सो कोचिपच्चयोति’’आदि. तं सब्बंपि आचरियस्स मतिमत्तमेव.

[२३७] यञ्हि तत्थ

‘‘नहि सो कोचिपच्चयो अत्थि. यो चित्तचेतसि कानं आरम्मणभावं नगच्छेय्याति’’ वुत्तं, तं ताव न युज्जति. नहि इध धम्मसरूपमत्तेन समोधानं अधिप्पेतं. पच्चयट्ठेन सहेव अधिप्पेतं. नच हेतादिपच्चयट्ठो आरम्मणादिपच्चयट्ठो होतीति. एसनयो ‘‘सक सकपच्चयुप्पन्नस्सच उपनिस्सयभावं नगच्छतीति’’ एत्थापि.

एत्थ पन यो सकसकपच्चयुप्पन्नस्स उपनिस्सयभावं नगच्छति. नहि सो कोचि पच्चयो अत्थीति योजना.

[२३८] यञ्च तत्थ

‘‘कम्महेतुकत्ताच लोकप्पवत्तिया फलहेतूपचार वसेन सब्बेपि कम्मसभावं नातिवत्तन्तीति’’ वुत्तं.

[२३९] यञ्च

‘‘तेच परमत्थतो लोकसम्मुतिवसेनच विज्जमाना येवाति’’ वुत्तं. तदुभयं पन सब्बसो सासनयुत्ति यापि विरुद्धमेवाति.

एत्थाति एतस्मिं पट्ठाननये. सब्बत्थापीति सब्बेसु सह जातसभागेसु पच्चयेसु. यस्मा पन पटिसन्धिविञ्ञाणंनाम नामरूपानं अञ्ञमञ्ञपटिबद्धओकासे चुतिपरिच्छिन्नस्स सकलस्स तस्स तस्स भवस्स सीसभूतं बीजभूतञ्च होति. यतो सकलकायभूतस्स नानारूपारूपसन्तानस्स निब्बत्ति होति. बीजतो विय महारुक्खस्स. यथाह –

विञ्ञाणञ्च हि आनन्द मातुकुच्छिस्मिं न ओक्कमिस्सथ. अपिनुखो नामरूपं मातुकुच्छिस्मिं समुच्चिस्सथाति. नो हेतं भन्ते. विञ्ञाणञ्च हि आनन्द मातुकुच्छिस्मिं ओक्कमित्वा वोक्कमिस्सथ. अपिनुखो नामरूपं इत्थत्ताय अभिनिब्बत्तिस्सथाति. नोहेतं भन्ते. विञ्ञाणञ्च हि आनन्द दहरस्सेव सतो वोच्छिज्जिस्सथ कुमारस्सवा कुमारिकायवा. अपिनुखो नामरूपं वुद्धिं विरुळ्हिं वेपुल्लं आपज्जिस्सथाति. नोहेतं भन्ते. तस्मा हि आनन्द एसेव हेतु एस निदानं एस समुदयो एस पच्चयो नामरूपस्स. यदिदं विञ्ञाणन्ति.

तत्थ समुच्चिस्सथाति वड्ढिस्सथ. नामरूपञ्हि विञ्ञाणस्स वड्ढियेवाति. वोक्कमिस्सथाति भिज्जिस्सथ. इत्थत्थायाति ईदिसस्स अत्तभावस्स अत्थायाति अत्थो. वुद्धिं विरुळ्हिं वेपुल्लन्ति पथमवयवसेन वुद्धिं. मज्झिमवयवसेन विरुळ्हिं. पच्छिमवयवसेन वेपुल्लन्ति अट्ठकथायं वुत्तं. तस्मा पटिसन्धिक्खणे रूपुप्पत्तिया एकन्तेन विञ्ञाणपच्चयता वेदितब्बा. एवं उप्पन्नञ्च पनेतं पटिसन्धिरूपं पुन सयं तस्मिं भवे याव चुतिया पवत्तमानानं सब्बासं चतुसमुट्ठानिकरूपसन्ततीनं सित भूतं बीजभूतञ्च होति. अतिबलवन्तंपि हि चित्तं पुरिमुप्पन्नाय रूपपवेणिया असति रूपं जनेतुं नसक्कोति. एवं उतु आहारापीति. ततोयेव हि अरूपभवे कामावचरादीनि रूपजनकचित्तानिपि तत्थ रूपं नजनेन्तीति. असञ्ञसत्तेपि उतु समुट्ठानरूपसन्ततियो पथमुप्पन्नाय कम्मजरूपसन्ततिया विज्ज मानत्ताएव उप्पज्जन्तीति. वुत्तञ्हि विभङ्गटीकायं अरूपं पन रूपस्स ओकासो न होतीति यस्मिं रूपे सति चित्तं अञ्ञं रूपं उप्पादेय्य. तदेव तत्थ नत्थीति अत्थो. पुरिमरूपस्सापि हि पच्चयभावो अत्थि पुत्तस्स पितिसदिसतादस्सनतोति. एत्थच पुत्तस्स पितिसदिसतादस्सनतोति एतेन इममत्थं दस्सेति. यथा तिणरुक्खानं बीजभावसङ्खातं नियामरूपंनाम अत्थि. यस्स आनुभावेन तन्निब्बत्तातिणरुक्खा वड्ढन्ता यथावा तथावा अवड्ढित्वाअत्तना समानबीजेहिएव तिणरुक्खेहि सब्बसो सदिसा कारं गहेत्वा वड्ढन्ति. एवमेवं गब्भसेय्यकानं सत्तानं योनि भावसङ्खातं नियाम रूपंनाम अत्थि. यस्सानुभावेन ते समान जातिकेहिएव कुलेहि विसेसतो मातापितूहि एव सब्बसो सदिसरूपसण्ठाना होन्ति. इति बीजनियामो विय योनिनियामोपि होति. सोच पटिसन्धिरूपस्सेव आनुभावोति वेदितब्बो.

अपिच, अयं योनिनियामोनाम कललकालादीसु पुत्तानं सरीरेसु मातापितूहि समुदागतं उतुजरूपसन्तानंएव. यस्स आनुभावेन तंसन्तानं समानजातिकसत्तसण्ठानसदिसं अत्तनो ञातिकुलसदिसञ्च होति. यथाहिइत्थिभावादिरूपं सत्तानं इत्थिलिङ्गादीनि बीजरूपञ्च तिणरुक्खानं तंतंवण्णसण्ठाना दीनि नियामेति. एवं योनिरूपं नानाजातिवसेन सत्तानं नियामकं ववत्थापकं होतीति. एत्तावता पवत्तियं थपेत्वा चित्तजरूपं सब्बेसं तिसमुट्ठानिकरूपानं उप्पत्तिया चित्तनिरपेक्खता पुरिमुप्पन्न रूपपवेणि पटिबद्धताच साधिता होति. तेनेवच तेसं चित्तस्स ठितिभङ्गक्खणेसुपि चित्तरहिते निरोधसमापत्ति कालेपि उप्पत्ति होतीति. तेन वुत्तं सहजातरूपन्ति पनेत्थातिआदि. इतीतिआदि निगमनं. तत्थ सम्भवंति यथा सम्भवं. सम्भवातिवा सम्भूता. अज्झत्तञ्चाति अज्झत्तभूताच. बहिद्धाचाति बहिद्धाभूताच. सङ्खताति सङ्खतभूता. असङ्खताति असङ्खतभूता. एवं तेकालिकाच कालमुत्ताच अज्झत्तबहिद्धा सम्भूताच. तथा सङ्खतासङ्खतभूताच पञ्ञत्ति नामरूपानं वसेन तिविधा ठिता धम्मा पट्ठाने सब्बथा चतुवीसति पच्चयानाम होन्तीति योजना. एत्थच तिविधा ठितानं धम्मानं तेकालिकादिभावे सति चतुवीसतिपच्चयानंपि यथासम्भवं तेकालिकादिभेदो सिद्धो होति. तत्थ आरम्मणअधिपति उपनिस्सयपच्चया तेकालिका कालमुत्ताच होन्ति.

[२४०] विभावनियं पन

‘‘आरम्मणअधिपतिउपनिस्सयपच्चयानं तिकालिकानन्ति’’ वुत्तं. तं न युज्जति.

पञ्ञत्तिनिब्बानानंपि कालमुत्तानं तेसु पविट्ठत्ताति. तत्थ इमस्मिं भवे अभिनवानं धनधञ्ञभोगानंवा विज्जासिप्पसुतपरि यत्तीनंवा सीलसमाधिपञ्ञानंवा भवन्तरे भवसम्पत्तिभोग सम्पत्ति मग्गफलसम्पत्तीनंवा पटिलाभत्थाय पुब्बयोगं करोन्तस्स अनागतानं तासं उपनिस्सयपच्चयता वेदितब्बा. पट्ठाने पन अनागतं चक्खुसम्पदं पत्थयमानो सोत, घान, जिव्हा, कायसम्पदं, वण्णसम्पदं, सद्द, गन्ध, रस, फोट्ठब्बसम्पदं पत्थयमानो अनागते खन्धे पत्थयमानो दानं देति सीलं समादियतीतिआदिना भवन्तरपरियापन्नाएव सम्पत्तियो वुत्ता. ता पन दानादीनं कम्मानं अनुरूपवसेन वुत्ताति दट्ठब्बा. कम्मपच्चयो पन पच्चुप्पन्नातीतवसेन द्विकालिको. अनन्तर समनन्तर आसेवन नत्थि विगत पच्चया अतीतकालिका. सेसा पन्नरस पच्चया पच्चुप्पन्नकालिकाति. अज्झत्तबहिद्धादुके आरम्मणा धिपति सहजात अञ्ञमञ्ञ निस्सय उपनिस्सय पुरेजात आहार अत्थि अविगता अज्झत्तबहिद्धा होन्ति. सेसा चुद्दस पच्चया अज्झत्ताव. आरम्मण अधिपति उपनिस्सया सङ्खता असङ्खताच होन्ति. सेसा सङ्खतावाति. पञ्चविधंपिअरूपन्ति पवुच्चति. कस्मा, कदाचिपि रूपसङ्खातं सण्ठानत्थं अनुपगमनतो नामन्तिच पवुच्चति. कस्मा, अधिवचनसङ्खातनामाभिधानवसेनेव सुणन्तेहि गहेतब्बभावुपगमनतोति.

१६९. पञ्ञपीयतीति पञ्ञत्ति. अयंपि एको वचनत्थोति लोकियमहाजनेहि थपीयति. वोहरीयति चेव सम्पटिच्छी यतिचाति अत्थो. योकोचि सम्मुतिसच्चभूतो ब्यञ्जनत्थो. तथा पञ्ञापेतब्बा अत्था पञ्ञपीयन्ति एतायाति पञ्ञत्ति. ब्यञ्जनत्थजोतको पञ्ञत्तिसद्दोति एवं दुविधा पञ्ञत्तीति वुत्तं ततोअवसेसा.ल. दुविधाहोतीति. तत्थ पञ्ञापीयत्ता पञ्ञत्तीति अत्थ पञ्ञत्तिमाह. पञ्ञापनतोपञ्ञत्तीति सद्दपञ्ञत्तिं. तंतंभूतविपरिणामाकारन्ति पथवियादीनं तेसं तेसं महाभूतानं अधिमत्तभावप्पकारसङ्खातं तथा तथा परिणा माकारं. पवत्तिविसेसाकारन्ति अत्थो. उपादायाति पटिच्च. निस्साय. पथमं चित्तेन गहेत्वाति अत्थो. तथातथा पञ्ञत्ताति अयं पथवीनाम अयं पब्बतोनामाति एवमादि नयेन महाजनेन पञ्ञत्ता, कथिता, वोहरिताति अत्थो. पथविपब्बतादिकातिआदिसद्देन नदि समुद्दादिकायो सङ्गण्हति. अयं समूहपञ्ञत्तिनाम.

[२४१] विभावनियं पन

‘‘सण्ठानपञ्ञत्तीति’’ वुत्ता. सा युत्ता विय नदिस्सति.

नहि इध सण्ठानं पधानं होतीति. सम्भारसन्निवेसाकारन्ति कट्ठादीनं सम्भारानं तथा तथा सन्निवेसाकारं. एत्थापि आदिसद्देन नावादयो सङ्गण्हति. अयं सण्ठान पञ्ञत्ति. कट्ठादयो एव हि गेहाकारेन सण्ठिता गेहन्ति रथाकारेन सण्ठिता रथोति वुच्चन्तीति.

[२४२] विभावनियं पन

‘‘समूहपञ्ञत्तीति’’ वुत्तं. तं न युज्जति.

नहि इध समूहो पधानन्ति. पुरिसपुग्गलादिका सत्तपञ्ञत्ति उपादापञ्ञत्तीतिपि वुच्चति. चन्दावट्टनादिकन्ति चन्दसूरियादीनं सिनेरुं पदक्खिणं कत्वा आवट्टनादिकं. यतो चन्दिमसूरिया उदेन्ति, सा पुब्बदिसानाम. पुब्बतरं लद्धप्पकासत्ता. यत्थ पन अत्थं गच्छन्ति, सा पच्छिमदिसानाम. पच्छालद्धपकासत्ता. तासं दक्खिणपस्सा दिसा वुड्ढिअत्थेन दक्खिणदिसानाम. इतरा पन उच्चतरट्ठेन उत्तरादिसाति वुच्चति. यदा सूरियो उदेति, तदा सकलस्स अहस्स पुब्बभागत्ता पुब्बन्होति वुच्चतीति. एवमादिका दिसा पञ्ञत्ति कालपञ्ञत्तियोनाम. आदिसद्देन थलनिन्नादिका देसपञ्ञत्ति सङ्गहिताति. असम्फुट्ठाकारन्ति महाभूतानं अञ्ञमञ्ञं असम्फुसनाकारं. अयं आकासपञ्ञत्तिनाम. तं तं भूतनिमित्तन्ति पथवीकसिणादिकं उद्धुमातकादिकञ्च भूतनिमित्तं. नीलकसिणादिकं वण्णनिमित्तञ्च एत्थेव सङ्गय्हति. भावना विसेसन्ति परिकम्मादिकं भावनाविसेसंच. एतेन परिकम्मनिमित्त उग्गहनिमित्त पटिभागनिमित्तानं सिद्धकारणं वदति. अयं निमित्तपञ्ञत्तिनाम.

एवमादिभेदाति एत्थ आदिसद्देन अट्ठकथायं आगता उपादापञ्ञत्ति उपनिधापञ्ञत्तिआदयो सङ्गहिता. परमत्थतो अविज्जमानापीति एतेन सम्मुतितो लद्धभावं दस्सेति. तेनेव हि तासं विज्जमानभावं गहेत्वा तथा तथा वोहरन्तानं मुसावादोनाम नहोतीति. अत्थच्छायाकारेनाति तं तं भूतादीनं परमत्थानं समूहसण्ठानादिछायाकारेन. अत्थच्छा याकारेनातिवा सद्दाभिधेय्यसङ्खातेन दब्बपटिबिम्बाकारेन सविग्गहाकारेनाति अत्थो, तंतंउपादायाति परमत्थधम्मानं तंतंपवत्तिविसेसं उपादाय. उपनिधायाति ओलुम्बिय. परिकप्पियमानाति परिकप्पबुद्धिया परिकप्पेत्वा गय्हमाना. एत्थ पन एवमादिपभेदा आलम्बणभूता परिकप्पियमाना सब्बा पञ्ञत्ति पञ्ञापीयतीति अत्थेन पञ्ञत्तीति योजना. सङ्खायतीति गणीयति. गणनुपगं कत्वा थपीयतीति अत्थो. समञ्ञायतीति सम्मन्नीयति. नामं, नामकम्मं, नामधेय्यं, निरुत्ति, ब्यञ्जनं, अभिलापोति इमे छ नाम नामकम्मा. तत्थ अत्थे नमतीति नामं. अत्थविसयं एव हुत्वा पवत्ततीति अत्थो. अत्तनिच अत्थं नामेतीति नामं. पिटकत्तयसङ्खाते हि नामे सति तदुग्गण्हन्तानं सब्बे तदत्था पदेपदे वाक्येवाक्ये आगच्छन्ति येवाति.

अपिच सुणन्तानं ञाणं तंतंअत्थाभिमुखं नामेतीति नामं नामगहणवसेन कत्तब्बत्ता नाममेव कम्मन्ति नामकम्मं. धीयति धारीयतीति धेय्यं. नाममेव धेय्यन्ति नामधेय्यं. अविदितपक्खे ठितो अत्थो एताय ततो नीहरित्वा वुच्चति कथीयतीति निरुत्ति. अत्थस्स ब्यञ्जनतो पाकटकरणतो ब्यञ्जनं. अभिब्यत्तं कत्वा लपीयति कथीयति अत्थो एतेनाति अभिलापो. एत्थच वण्णपञ्ञत्ति, अक्खरपञ्ञत्ति, सरपञ्ञत्ति, दीघपञ्ञत्ति, रस्स पञ्ञत्ति. ब्यञ्जनवग्गघोसाघोसपञ्ञत्ति, लिङ्गपञ्ञत्ति. पदपञ्ञत्ति, वाक्यपञ्ञत्तियोपि एतस्सेव पभेदाति दट्ठब्बा. परमत्थतो विज्जमानेसु अत्थेसु पवत्ता पञ्ञत्ति विज्जमानपञ्ञत्ति नाम. अविज्ज मानेसु भूमिपब्बतादीसु पवत्ता पञ्ञत्ति अविज्जमानपञ्ञत्ति नाम. एता एव समासट्ठानं पत्वा द्विपदसंयोगवसेन इतरा चतस्सोपि होन्तीति दस्सेतुं तत्थातिआदि वुत्तं. एताय पञ्ञापेन्तीति एतेन विज्जमानं अत्थं पञ्ञपेन्ति एतायाति विज्जमानपञ्ञत्तीति इममत्थं वदति. एसनयो परत्थपि. छ अभिञ्ञा अस्साति छळभिञ्ञोति कत्वा विसेसनभूतानं छन्नं अभिञ्ञानं विज्जमानत्ता विसेसितब्बभूतस्स पुग्गलस्स अविज्जमानत्ता छळ भिञ्ञोति विज्जमानेनअविज्जमानपञ्ञत्ति नाम. इत्थी अविज्जमाना सद्दो विज्जमानोति इत्थियासद्दो इत्थिसद्दोति अविज्जमानेन विज्जमान पञ्ञत्ति नाम. चक्खुच चक्खुविञ्ञाणञ्च उभयंपि विज्जामानन्ति चक्खुस्मिं विञ्ञाणं चक्खुविञ्ञाणन्ति विज्जमानेनविज्जमानपञ्ञत्ति नाम. राजाच पुत्तोच द्वेपि अविज्जमानाएवाति रञ्ञो पुत्तो राजपुत्तोति अविज्जमानेनअविज्जमानपञ्ञत्तिनामाति इममत्थं दस्सेन्तो उभिन्नन्तिआदिमाह.

एत्थ पन वचनतो च वचनत्थतोच विनिमुत्ता सद्दसभावा नामपञ्ञत्तिनाम विसुं नत्थीति वदन्ति. तं न युज्जति. अत्थजोतक भावेन विसुं सिद्धत्ता. सद्दो हि नाम अक्खरपदब्यञ्जनभावं उपगतोयेव अत्थजोतने समत्थो होति. परमत्थ सद्दोच खणिको चुण्णविचुण्णभूतो तब्भावं उपगतो नहोतीति. तस्मा सद्दसभावानाम पञ्ञत्तिनाम विसुं अत्थियेव. अत्थिभावोचस्सा वचनसद्दं सुत्वा अनन्तरे अक्खर पद ब्यञ्जनगोचरचित्तस्स तदनन्तरेच तदत्थविजाननचित्तस्स पवत्तिया पाकटोति दस्सेन्तो गाथाद्वयं आह. तत्थ वचीघोसा नुसारेनाति उच्चारियमानसद्दसङ्खातस्स वचीघोसस्स आरम्मणकरणसङ्खातेन अनुसारेन उप्पन्नाय सोतविञ्ञाण वीथिया पवत्तिया अनन्तरे उप्पन्नस्स मनोद्वारस्स गोचर भूता सायं पञ्ञत्तीति सम्बन्धो. कीदिसी पन सायं पञ्ञत्तीति आह अत्थायस्सा.ल. ततोपरन्ति. तत्थ ततोपरन्ति ततो नामपञ्ञत्तारम्मणस्स मनोद्वारस्स उप्पत्तितो परं अत्था विञ्ञायन्तीति सम्बन्धो. यस्सा नामपञ्ञत्तिया अनुसारेन परमत्थपञ्ञत्तिभूता अत्था विञ्ञायन्ति. सा अयं पञ्ञत्ति लोकसङ्केतनिम्मिताति विञ्ञेय्याति योजना.

एत्थच सोतविञ्ञाणवीथियाति एत्थ अतीतसद्दमत्ता रम्मणा तदनुवत्तिकानाम मनोविञ्ञाणवीथिपि सङ्गहिताति दट्ठब्बा. वुत्तञ्हि सारत्थदीपनियं-तेन वुत्तवचने यत्तकानि अक्खरानि होन्ति. तेसु एकमेकं पच्चुप्पन्नं अतीतञ्च गहेत्वा सोत विञ्ञाणवीथिया मनोविञ्ञाणवीथियाच उप्पज्जित्वा निरुद्धाय अवसाने तानि अक्खरानि सम्पिण्डेत्वा अक्खरसमूहं गहेत्वा एका मनोविञ्ञाणवीथि उप्पज्जित्वा निरुज्झति. तदनन्तरं अयं अक्खरसमूहो एतस्स नामन्ति नामपञ्ञत्तिगहणवसेन अपराय मनोविञ्ञाण वीथिया उप्पज्जित्वा निरुद्धाय तदनन्तरं उप्पन्नाय मनोविञ्ञाण वीथिया अयमेतस्स अत्थोति पकतिया तदत्थविजाननं सम्भवतीति. मणिसारमञ्जूसायं पन तदनुवत्तिकवीथितो परं एकं विनिच्छयवीथिं विञ्ञत्तिगहणवीथिञ्च वदति. ततो परं एकक्खरे सद्दे एकत्थजोतिकाय नामपञ्ञत्तिया गहणं होति. या वदन्तस्स पुब्बभागे मनसा ववत्थापितो पञ्ञत्तिसद्दोनाम वुच्चति. ततोपरं तदत्थगहणन्ति. ईदिसेसु पन ठानेसु तत्थ तत्थ जवनवीथिवारानं पटिपाटिकथनंनाम पधानपाकटगहणवसेनेवाति दट्ठब्बं. एकच्छरक्खणे अनेक कोटिसतसहस्सानि चित्तानि उप्पज्जन्तीति हि वुत्तं. तथा –

एकमत्तो भवे रस्सो, द्विमत्तो दीघमुच्चते;

तिमत्तोतुप्लुतो ञेय्यो, ब्यञ्जनं अद्धमत्तिकन्तिचं.

न च परमत्थसद्दसङ्घाटानं सतसहस्संपि एकक्खरंनाम भवितुं पहोति. तस्मा इध बहुं विचारणा अम्हेहि नकताति.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय अट्ठमस्स पच्चयसङ्गहस्स

परमत्थदीपना निट्ठिता.