📜

कम्मट्ठान सङ्गह परमत्थदीपनी

१७०. एवं अट्ठहि परिच्छेदेहि सपच्चयपभेदं नामरूप विभागं दस्सेत्वा इदानि विदितनामरूप विभागस्स कम्मट्ठानविधानं दस्सेन्तो समथविपस्सनानन्तिआदि माह. इतो पच्चय सङ्गहतो परं समथविपस्सनानं भावनानं दुविधंपि कम्मट्ठानं यथाक्कमं पवक्खामीति योजना. तत्थ किलेसे अञ्ञेपिवा वितक्कादयो ओळारिकधम्मे समेतीति समथो. तथा पवत्तो एकग्गतासङ्खातो समाधि. विसेसेन पस्सन्ति एतायाति विपस्सना. अनिच्चानुपस्सनादिका भावनापञ्ञा. ताय हि योगिनो खन्धेसु लोकियमहाजनेन पस्सितं इत्थिपुरिसादिकं निच्चसुखादिकञ्च अतिक्कमित्वा विसेसेन अनिच्चादिकमेव पस्सन्तीति. भावेतब्बाति भावना. भावेन्तिवा चित्तसन्तानं एताहीति भावना. किरिया कम्मं. तिट्ठति एत्थाति ठानं. कम्मस्स ठानन्ति कम्मट्ठानं. वीरियारब्भसङ्खातस्स योगकम्मस्स पवत्तिट्ठानन्ति अत्थो. कसिणमण्डलादिकं कसिणभावनादिकञ्च. आदिमज्झ परियोसानानञ्हि समुदायभूकं एकमेतं पथवीकसिण भावनादिकं भावनाकम्मंपि अत्तनो अवयवभूतस्स योग कम्मस्स पवत्तिट्ठानं सम्भवतीति.

विभावनियं पन

उत्तरुत्तर योगकम्मस्स पदट्ठानताय कम्मट्ठानभूतं भावनाविधिञ्चातिपि वुत्तं. तम्पि युज्जतियेव.

योगकम्ममेववा सुखविसेसानं अधिट्ठानट्ठेनठानन्ति कम्मट्ठानं. तत्थाति तस्मिं दुविधेपि कम्मट्ठाने. समथसङ्गहेति समथ कम्मट्ठानसङ्गहे. दसकसिणानीति दसकसिणमण्डलानि कसिणज्झानानिच. तदुभयानिपि हि योगानुयोगसङ्खातस्स समथ कम्मस्स पवत्तिट्ठानत्ता समथकम्मट्ठानानिनाम होन्तीति. दसअसुभाति दसअसुभवत्थूनि असुभज्झानानिच. दसअनुस्सति योति बुद्धगुणादीनि दसअनुस्सतिट्ठानानि अनुस्सरणसति योच. सेसानिपि यथानुरूपं वत्तब्बानीति. चरणं चरिया. समुदाचरणन्ति अत्थो. पवत्तिबहुलताति वुत्तं होति. रागस्स चरिया रागचरिया. रागचरिताति पाठो, सो अट्ठकथायं नत्थि, पुग्गलट्ठानेएव सो युत्तोति. एसनयो सेसेसुपि.

[२४३] यो पन विभावनियं

चरियानं संसग्गभेदो वुत्तो. सो इध नाधिप्पेतो.

नहि कम्मट्ठानानंनाम संसग्गचरितस्सपि एकस्स द्वे तीणि दातब्बानि होतीति. तेनेव हि सो भेदो अट्ठकथायं नगरुकतोति. सब्बापि अप्पनाय पुब्बभागपवत्ता कामावचर भावना परिकम्मभावनानाम. सा पन अप्पनाय आसन्ने दूरेति दुविधा होति. तत्थ या आसन्ने, सा अप्पनं उपेच्च समीपे ठत्वा पवत्तत्ता उपचारभावनाति वुच्चति. इतरा पन परिकम्म भावनाएवनाम. इति परिकम्मभावनापि समाना पुब्बापरविसेस पाकटभावत्थं अट्ठकथासु द्वीहि नामेहि गहिताति वुत्तं परिकम्मभावना.ल. तिस्सोभावनाति तासं पन विसेसो परतो आगमिस्सति. परिकम्मनिमित्तन्ति परिकम्मभावनाय आरम्मणभूतं कसिणमण्डलादिनिमित्तं. तञ्च तस्सा आरम्मण भावेन एकंपि समानं पुब्बापरविसेसपाकटभावत्थं परिकम्मनिमित्तं उग्गहनिमित्तन्ति द्विधा भिन्दित्वा वुत्तं. तेसंपि विसेसो आगमिस्सति. विदत्थिचतुरङ्गुलसङ्खातेन परित्तपमाणेनवा खल मण्डलादिसङ्खातेन महन्तपमाणेनवा कतं अकतंवा पथवी मण्डलतलमेव असेसफरितब्बट्ठेन कसिणन्ति पथवीकसिणं. सकलसद्दपरियायो हि कसिणसद्दो. यथा कसिणेन जम्बुदीपस्साति. तस्मा यत्तके पथवीतले निमित्तं गण्हाति, तत्तकं चित्तेन असेसं फरित्वा एव गहेतब्बं होति. न पन तस्स एकदेसे ठत्वाति, तेन वुत्तं पथवीमण्डलतलमेव असेसफरितब्बट्ठेन कसिणन्ति पथवीकसिणन्ति. एसनयो सेसकसिणेसुपीति. एत्थच, अविभूतवण्णाय पथविया एक तलभावेनसन्निविट्ठासण्ठानपञ्ञत्तिइधपथवीकसिणंनाम . तथा आपोकसिणं तेजोकसिणञ्च. फुट्ठट्ठाने चित्तेन सण्ठानं कत्वा गहिता वायुवट्टि वायोकसिणंनाम. नीलवण्णविसिट्ठाएका सण्ठानपञ्ञत्ति नीलकसिणंनाम. तथा पीतलोहितो दातकसिणानिपि. चन्दसूरियअग्गोभासविसिट्ठा कत्थचि दिस्समाना सण्ठानपञ्ञत्ति आलोककसिणंनाम. तित्तिछिद्दवात पानछिद्दादीसु दिस्समाना आकासविसिट्ठा सण्ठानपञ्ञत्ति आकासकसिणंनामाति. अतिविय धुमातं सुनभावं गतन्ति उद्धुमातं. तदेव कुच्छितत्ता उद्धुमातकं. तथाभूतस्स छवसरीरस्सेतं नामं. तदेव पूतिभावं गतकाले पुरिमवण्णं विजहित्वा पुन नीलभावं पत्तं विनीलकं. तदेव पुन पच्चित्वा ततो ततो विसन्दमानपुब्बयुत्तं विपुब्बकं. युद्धभूमियादीसु सत्थेन मज्झे छिन्दित्वा थपितं विरूपछिन्नसरीरं विच्छिन्नकंनाम. सोण सिङ्गालादीहि विविधाकारेन खायितपदेसयुत्तं सरीरं विक्खायितकंनाम. सोणसिङ्गालादीहि एव खण्डाखण्डिकं कत्वा अपकड्ढित्वा ततो ततो खित्तअङ्गपच्चङ्गयुत्तं सरीरं वित्तक्खिकं नाम. अङ्गपच्चङ्गेसु सत्थेन हनित्वा खण्डाखण्डिकं कत्वा ततो ततो खित्तअङ्गपच्चङ्गयुत्तं सरीरं हतविक्खित्तकंनाम. पग्घरित लोहितसरीरं लोहितकं नाम. पुळुवपरिपूरं सरीरं पुळुवकं. सकलो अट्ठिसङ्घाटोवा एकमेकंवा अट्ठि अट्ठिकं नाम. पुनप्पुनं निरन्तरं सरणं अनुस्सति. बुद्धगुणस्स अनुस्सति बुद्धानुस्सति. एस नयो सेसासुपीति. तत्थ अरहतादिगुणो बुद्धगुणोनाम. स्वक्खाततादिगुणो धम्मगुणोनाम. सुप्पटिपन्नतादिगुणो सङ्घगुणो नाम. अत्तनो सीलस्स अखण्डतादि गुणो सीलगुणोनाम. अत्तनो दानस्स विगतमलमच्छेरतादि गुणो चागगुणोनाम. अत्तानं देवत्तंवा सक्कत्तंवा ब्रह्मत्तंवा वहितुं समत्था अत्तनो सद्धादिगुणा देवतागुणानाम. वत्त पटिपत्तिवसेनवा धुतङ्गसमादानवसेनवा झानसमापत्तिवसेनवा विपस्सनावसेनवा अत्तनो सन्ताने चिरंविकालं विक्खम्भितानं कामरागादीनं वूपसमो अत्तनाअधिगतनिब्बानञ्च उपसमोनाम. एकभवपरियापन्नस्स अत्तनो खन्धसन्तानस्स भेदो मरणं नाम. केसकायादीनं नानाकायानं समूहभूतो अयं कायो कायोनाम. अत्तनि निरन्तरं पवत्तमाना अस्सास पस्सासा आनापाणंनाम. मिज्जति सिनिय्हतीति मेत्ता. यं आरब्भ उप्पज्जति. तस्स हितसुखं अविप्पकिण्णं कत्वा सङ्गण्हतीति अत्थो. मित्तस्सवा एसा मित्तेसुवा भवाति मेत्ता. अत्थतो पन परसत्तानं हितूपसंहारवसेन पवत्तो अदोसोएव. परसत्तानं हितूपसंहार हितमोदन अहितापनयनसङ्खातं ब्यापारत्तयं पहाय तेसं कम्मसकतानुब्रूहनवसेन उपपत्तितो युत्तितो पेक्खतीति उपेक्खा. तथा पवत्ता तत्रमज्झत्तताएव. अप्पमाणेसुसत्तेसु भवाति अप्पमञ्ञा. न हि एत्तकेसु एव सत्तेसु एता पवत्तेतब्बा. न ततो अञ्ञेसूति एवं एतासं विसयपरिच्छेदोनाम अत्थीति. एवंसन्तेपि आदिकम्मि केन आदितो एकस्मिं पुग्गले अत्तनो भावनाचित्तं लद्धासेवनं लद्धविसेसञ्च कत्वा पच्छा द्वीसु तीसूतिआदिना वड्ढित्वा सीमसम्भेदोच ओधिसोफरण अनोधिसोफरण दिसाफरणानिव कत्तब्बानीति. यं पन विभङ्गे मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरतीतिआदिना पटिसम्भिदामग्गेच सब्बेसत्ता अवेरा होन्तूतिआदिना मेत्ताविधानं नाम वुत्तं. तं मेत्ताझाने वसीभावप्पत्तानं वसेन वुत्तन्ति दट्ठब्बं. एता पन विसेसेन दोसपक्खिकानं किलेसानं उजुपटिपक्खभूता होन्तीति तंसमङ्गिनोच निच्चं सोम्महदयभावेन ब्रह्मसदि सत्ता ब्रह्मानोनाम. तेसं विहारोति ब्रह्मविहारो. सेट्ठानंवा सेट्ठभूतोवा विहारोति ब्रह्मविहारोति. आहारेति असित पीत खायित सायित वसेन चतुप्पभेदे अज्झोहटाहारे. पटिकूलसञ्ञाति आहारहेतु अनुभवितब्बानं दुक्खधम्मानं पच्चवेक्खनवसेन सरसपटिकूलता पच्चवेक्खनवसेन आसयनिधान पक्कापक्कफलनिस्सन्दपच्चवेक्खन वसेन च तत्थ निकन्ति पहानसञ्ञा. चतुधातुववत्थानन्ति सरीरगतानं पथविआदीनं चतुन्नं महाधातूनं सलक्खणा दिवसेन विसुं विसुं परिच्छिन्दित्वा समनुपस्सनं. तञ्हि चतस्सो धातुयो ववत्थपियन्ति विनिच्छियन्ति सल्लक्खियन्ति एतेनाति चतुधातुववत्थानन्ति वुच्चतीति. असुभसञ्ञा भावेतब्बा रागस्सपहानायाति वचनतो दसअसुभा.ल. रागचरितस्स सप्पायाति वुत्तं. तत्थ रागेन चरतीति रागचरितो. सो हि कामं कदाचि दोसेन चरति. कदाचि मोहेन. कदाचि सद्धादीसुपि अञ्ञतरेन. रागो पनस्स उस्सन्नो. तस्मा उस्सन्नेन रागेन सो रागचरितोति सङ्ख्यं गच्छतीति. एसनयो सेसेसुपि. मेत्ता भावेतब्बा ब्यापादस्स पहानायाति वचनतो मेत्तादीनं तिण्णं ब्रह्मविहारानं यथाक्कमं ब्यापादविहिंसा अरतीनं निस्सरणतावचनतो सुपरिसुद्धानञ्च वण्णकसिणानं दोसवत्थुत्ताभावतो चतस्सोअप्पमञ्ञायो.ल. दोसचरितस्साति वुत्तं. एत्थच आदिकम्मिकस्सेवायं चरियविभागो. उपेक्खाच आदिकम्मिकस्स नसम्भवति. वक्खतिहि उपेक्खापञ्चमज्झानिकाति. तस्मा यस्स पुरिमा तिस्सो सप्पाया. तस्स तदनुगतिका उपेक्खापि सप्पायानाम होतीति कत्वा चतस्सो अप्पमञ्ञायोति वुत्तन्ति दट्ठब्बं. इतरथा निस्सरणञ्हेतं रागस्स. यदिदं उपेक्खा चेतो विमुत्तीति वचनतो उपेक्खा रागचरितस्साति वत्तब्बं सियाति. नीलादीनिच चत्तारि कसिणानीति इदञ्च मनापियरूपानि नीलादीनि सन्धाय वुत्तं. अमनापियानि पन तानि रागचरितस्सेव सप्पायानीति. आनापाणसति भावेतब्बा वितक्कुपच्छेदायाति वचनतो आनापाणंवितक्कचरितस्साति वुत्तं. मोहचरितो पन पकतिया पमादबहुलो होति विक्खित्तचित्तोच. आनापाणञ्चनाम निरन्तरं पवत्तमानं तस्स सतिं उप्पादेन्तं विय पवत्ततीति तं मोहचरितस्ससप्पायन्ति वुत्तं सिया.

[२४४] विभावनियं पन

बुद्धिविसयभावेन मोहपटिपक्खत्ताति कारणं वुत्तं. तं युत्तं विय न दिस्सति.

एवञ्हि सति सो बुद्धिचरितेन सह वत्तब्बो सियाति. कामञ्च बुद्धगुणादयोपि एकन्तेन बुद्धिविसयाएव होन्ति. ते पन विसेसतो सद्धं उपब्रूहयन्तीति वुत्तं बुद्धानुस्सति आदयो.ल. सद्धाचरितस्साति. परमत्थतो सुखुमतरानि मरणादीनि विपुलबुद्धीनं एव विसयानाम होन्तीति वुत्तं मरण. ल. बुद्धिचरितस्साति. सेसानिपनसब्बानिपीति चत्तारि भूत कसिणानि द्वे आलोकाकासकसिणानि चत्तारो आरुप्पाचाति दसविधानि कम्मट्ठानानि. तत्थापीति तेसु दससु सेस कम्मट्ठानेसुपि. पुथुलं खलमण्डलादिपमाणं मोहचरितस्स सप्पायं. सम्बाधस्मिञ्हि ओकासे चित्तं भिय्यो संमोहं आपज्जतीति. खुद्दकं विदत्थिचतुरङ्गुलपमाणं वितक्कचरितस्सेव सप्पायं. महन्तञ्हि वितक्कसन्धावनस्स पच्चयो होतीति. तत्थच वितक्कचरितस्सेवाति एत्थ एवसद्दो खुद्दकन्तिपदे युज्जति. वितक्कचरितस्स खुद्दकमेव सप्पायं. न पुथुलन्ति. सब्बञ्चेतं उजुविपच्चनिकवसेनचेव अतिसप्पायतायच वुत्तं. रागादीनं पन अविक्खम्भिका सद्धादीनञ्च अनुपकारिका कुसलभावनानाम नत्थीतिपि अट्ठकथायं वुत्तं. सब्बत्थापीति सब्बेसुपि चत्तालीस कम्मट्ठानेसु. परिकम्मभावना लब्भतेव परिकम्मेन विना एकस्सपि कम्मट्ठानस्स असम्पज्जनतो. दससुकम्मट्ठानेसुउपचारभावनाव सम्पज्जति नत्थि अप्पना. कस्मा इति चे. बुद्ध धम्म सङ्घ सील चाग देवता उपसम गुणानं ताव गम्भीरताय नानाप्पकारगुणा नुस्सरणाधिमुत्ततायगाति हि अट्ठकथायं वुत्तं. तत्थ गम्भीर तायाति एतेन एकेकस्सपि गुणपदस्स गम्भीरत्ता तब्बिसयो समाधि महासमुद्दे ससको विय तत्थ अप्पनं पत्वा निच्चलभावेन पतिट्ठातुं नसक्कोतीति दस्सेति. नानाप्पकार गुणानुस्सरणाधिमुत्ततायवाति एतेन तेसं गुणानं अतप्प नियसभावत्ता एत्तकेएव गुणपदे ठत्वा अप्पनं पापेस्सामीति अत्तनो चित्तं सन्धारेतुंपि नसक्कोतीति दस्सेतीति. सेसेसु पन मरणसञ्ञाववत्थानेसु मरणं ताव सभाव धम्मत्ता संवेजनीयधम्मत्ताच इतरानिच द्वे सभावधम्मताय गम्भीरत्ता अप्पनाय पतिट्ठा नहोन्तीति. यदिएवं कस्मा लोकुत्तरज्झानानि अतिगम्भीरे निब्बानसङ्खाते सभावधम्मे अप्पनं पापुणन्ति. दुतीयचतुत्थारुप्पज्झानानिच पथमततीयारुप्प सङ्खाते सभावधम्मेति. वुच्चते, लोकुत्तरज्झानानि ताव विसुद्धितो सम्मसनञाणतोच पट्ठाय अनुक्कमेन उपरुपरिपवत्तानं विसुद्धिभावनानं बलेन अतिगम्भीरेपि निब्बानसङ्खाते सभावधम्मे अप्पनाभावेन पतिट्ठातुं सक्कोन्ति. आरुप्पज्झानानिच अप्पनापत्तस्सेव पञ्चमज्झानसमाधिस्स उदयमत्तानि होन्तीति आरम्मणसमतिक्कमनमत्तकरणेन सभावधम्मेपि आरम्मणे अप्पनाभावेन पतिट्ठातुं सक्कोन्तीति. तत्थापीति तेसु समतिंसअप्पनाकम्मट्ठानेसुपि. पञ्चकज्झाने नियुत्तानि पञ्चकज्झानि कानि. झानपञ्चकस्स आरम्मणभावयोग्यानीति वुत्तंहोति. पटिकूलारम्मणानिनाम अतिअनिट्ठानि लूखानि चित्तरभिजनने परिदुब्बलानि होन्तीति न तानि अत्तनि चित्तं रोचेत्वा थपेतुं सक्कोन्ति. तस्मा वितक्केन विना चित्तं तत्थ एकग्गं हुत्वा न तिट्ठति. वितक्कबलेनेव तिट्ठतीति वुत्तं दसअसुभा.ल. पथमज्झानिकाति. यदिएवं कथं तेसु सोमनस्सज्झानं होतीति नीवरणसन्तापं पहानबलेनचेव तं तं आनिसंसदस्सन ञाणबलेनच. ब्याधिदुक्खपीळितस्स रोगिनो वमनविरेचनपवत्तियं विय बहुं दानि वेत्तनं लभिस्सामीति आनिसंसदस्साविनो पुप्फच्छट्टकस्स गूथरासिदस्सने विय चाति दट्ठब्बं. मेत्तादयो तयो ब्रह्मविहारा दोमनस्ससमुट्ठितानं ब्यापादविहिं साअरतीनं निस्सरणभूता होन्तीति न ते कदाचि सोमनस्सेन विना अप्पनं पापुणन्तीति वुत्तं मेत्तादयो तयो चतुक्कज्झानिकाति. उपेक्खा पन सत्तेसु सब्बसो उदासिनपक्खे ठत्वा भावितब्बत्ता कदाचिपि उपेक्खावेदनाय विना अप्पनं नपापुणातीति वुत्तं उपेक्खापञ्चमज्झानिकाति. चत्तारोपनआरुप्पाति कसिणुग्घाटिमाकासादीनि चत्तारि आरुप्पारम्मणानि. सब्बत्थापीति सब्बेसुपि चत्तालीसकम्मट्ठानेसु. यथारहन्ति तंतंआरम्मणानुरूपं. आरम्मणेन विना परिकम्मंनाम न सिज्झति. आरम्मणस्स सुट्ठु दळ्हविभूतगहणसङ्खातेन उग्गहेन विना आरम्मणसम्पत्ति नाम नत्थि. असतिच आरम्मणसम्पत्तिया उपचारज्झानंपि ताव न सम्पज्जति. पगेव अप्पनाझानन्ति वुत्तं परिकम्मनिमित्तं.ल. लब्भन्तेवाति. तत्थ सब्बत्थापीति सब्बेसुपि चत्तालीसकम्मट्ठानेसु. यथारहन्ति तंतंकम्मट्ठानानुरूपं. परियायेनाति इदं पन कस्सचि आरम्मणस्स चक्खुना पस्सन्तस्सेव अविभूततरत्ता वुत्तं. यत्थ पन पथमं सभावधम्मं गण्हित्वा पच्छा तादिसे तदाकारे तंसण्ठाने पञ्ञत्तारम्मणे उपचारोवा अप्पनावा पवत्तति. तत्थेव पटिभागनिमित्तंनाम लब्भतीति वुत्तं पटिभाग निमित्तंपनातिआदि. वुत्तमेवत्थं दळ्हं करोन्तो तत्थहीतिआदिमाह. एवं समथकम्मे पथमं उग्गहकोसल्लं दस्सेत्वा इदानि आदितो पट्ठाय भावनाविधानं दस्सेन्तो कथन्तिआदि माह. निमित्तं उग्गण्हन्तस्साति आरम्मणस्स यथा सण्ठितं आकारं चित्ते उपरुपरि विभूतं कत्वा गण्हन्तस्स समनुपस्सन्तस्स. साचभावनाति उग्गहणाकारेन पवत्त जवनवीथिपरंपरसङ्खाता सा चित्तभावना परिकम्मभावना नाम. पुनप्पुनं करणवसेन वड्ढनाकारसण्ठितत्ता. समुग्गहितं होतीति वत्वा यथा सुट्ठु उग्गहितं समुग्गहितंनाम होति तं दस्सेतुं चक्खुनापस्सन्तस्सेवमनोद्वारस्स आपातमागतन्ति वुत्तं. तत्थ मनोद्वारस्सआपातमागतन्ति चक्खूनि निम्मिलित्वावा अञ्ञस्मिं ठाने ठत्वावा आवज्जन्तस्स चक्खुना दिट्ठसदिसं मनोद्वारे पच्चुपट्ठितं होति. उग्गहनिमित्तंनाम. सुट्ठु अविनस्समानं कत्वा गहितत्ता. साच भावना समाधियति. न ताव भावनन्तरभावं पापुणातीति अधिप्पायो. तथा समाहितस्साति तेन मत्थकपत्तेन परिकम्मसमाधिना समाहितस्स एतस्स योगिनो. ततोपरन्ति उग्गहनिमित्तुप्पत्ति तो परं. भावनमनुयुञ्जन्तस्स चित्ते सन्निसिन्नन्ति सम्बन्धो. तत्थ अनुयुञ्जन्थस्साति निरन्तरं पदहन्तस्स. तप्पटिभागन्ति सभाव धम्मभूतेन तेन उग्गहनिमित्तेन सदिसं. वत्थुधम्मविमुच्चितन्ति मेघवलाहकन्तरतोवा राहुमुखतोवा निक्खन्तचन्दमण्डलं विय सभावधम्मभूता उग्गहनिमित्ततो विमुच्चित्वा विसुं उपट्ठितं. ततोयेव पञ्ञत्तिसङ्खातं निमित्तपञ्ञत्तिइति कथितं. भावना मयन्ति केवलं भावनाचित्तबलेन पसिद्धं. आलम्बणन्ति तदेव समुग्गहितं निमित्तालम्बणं चित्तेसन्निसन्नंसमप्पितंहोतीति मनोद्वारिकचित्तसन्ताने सन्निसिन्नं निच्चलभावेन सण्ठितं हुत्वा सुट्ठु अप्पितं पवेसितं होति. न्ति निमित्तालम्बणं पवुच्चतीति सम्बन्धो. यस्मा चन्दमण्डलादिकस्स विय तस्स निमित्तालम्बणस्स परिसुद्धपरियोदातभावेन उपट्ठिततानाम किलेसमलविक्खम्भनेन परिसुद्धपरियोदातभावं पत्वा ओभासजातस्स चित्तस्स वसेनेव होति. न तस्स आलम्बणस्स वसेन. नहि पञ्ञत्ति धम्मे तादिसो गुणोनाम उपलब्भतीति. तस्मा पटिभाग निमित्ते समुप्पन्ने नीवरणसङ्खातानं पटिबन्धकधम्मानं विक्खम्भितता सिद्धा होतीति वुत्तं ततोपट्ठायातिआदि. पटिबन्धन्ति नीवारेन्ति निस्सरणपक्खिकं चित्तं पातेन्तीति पटिबन्धा. नीवरण धम्मा. विसेसेन पहीना पटिबन्धा एतायाति पटिबन्धविप्पहीना. समासेवन्तस्साति सुट्ठु आसेवन्तस्स. सत्तविधं निमित्त रक्खणविधानं सम्पादेत्वा चक्कवत्तिगब्भं विय सुट्ठु रक्खित्वा पुनप्पुनं भावनावसेन सेवन्तस्साति अत्थो.

आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु;

इरियापथोति सत्ते ते, असप्पाये विवज्जये.

सप्पाये सत्त सेवेथ, एवञ्हि पटिपज्जतो;

नचिरेनेव कालेन, होति कस्सचि अप्पनाति हि वुत्तं.

रूपावचरपथमज्झानंअप्पेतीति कामतण्हाय विसयभावं अतिक्कमित्वा सातिसयं सण्हसुखुमभावप्पत्तं उपचारज्झानतो सतगुणेनवा सहस्सगुणेनवा थिरतरज्झानङ्गयुत्तं रूपावचर सङ्खातं पथमज्झानं तस्मिं निमित्ते अनुपविसित्वा विय वत्ततीति अत्थो. तमेव पथमज्झानं वसीभूतं कत्वाति सम्बन्धो. पञ्चसु वसीतासु पन पथमज्झानतो वुट्ठाय पथमं वितक्कं आवज्जति. ततो विचारं. ततो पीतिं. ततो सुखं. ततो समाधिं. ततो पुन वितक्कं. ततो विचारन्ति एवं पुनप्पुनं झानङ्गानि आवज्जन्तस्स यदा तंतंझानङ्गालम्बणा चित्तवारा अन्तरन्तरा कतिपयभवङ्गेहि अन्तरिता हुत्वा निरन्तरभूता विय पवत्तन्ति. तदा आवज्जन पच्चवेक्खन वसितायो वसीभूतानाम होन्ति. एता पन सब्बञ्ञुबुद्धानं मत्थकप्पत्ता होन्ति. तेसञ्हि यमकपाटि हारियादिकालेसु लहुकपवत्तिं इच्छन्तानं तंतंझानङ्गा रम्मणाचित्तवारापि चतुपञ्चजवनिकाएव पवत्तन्ति. अन्तरभवङ्गानिपि पच्छिमवारस्स उपचार भूतानि भवङ्ग चलन सङ्खातानि द्वेएव पवत्तन्ति. यत्थ अपरं झानङ्गं आपात मागच्छति. नहि आरम्मणे आपातं अनागते भवङ्गं चलति. नच विना भवङ्गचलनेन आवज्जनुप्पत्तिनाम अत्थीति. थपेत्वा सब्बञ्ञुबुद्धे अञ्ञेसं वसिभावपत्तानंपि अन्तरन्तरा भवङ्गचारे गणनानाम नत्थीति पटिसम्भिदामग्गट्ठकथायं वुत्तं. विसुद्धिमग्गे पन अयं पन मत्थकप्पत्तावसी भगवतो यमकपाटिहारियकाले लब्भति. अञ्ञेसंवा एवरूपे कालेति वुत्तं. झानस्स सीघतरं समापज्जनसमत्थता समापज्जनवसीनाम. तेनेव हि पाळियं समापज्जने दन्धायितत्तं नत्थीति वुत्तं. एसनयो सेसासुपीति. तथा समापज्जितं झानं अच्छरामत्तादिवसेन अतिपरित्तकंपि खणं थपेतुं समत्थता अधिट्ठानवसीनाम. समापज्जितज्झानतो सीघतरं वुट्ठातुं समत्थता वुट्ठानवसीनाम. पच्चवेक्खनवसी पन आवज्जनवसिया सिद्धाय सिद्धाएव होतीति.

विभावनियं पन

यत्तकं कालं इच्छति. तत्तकं चिरतरं झानं थपेतुं समत्थता अधिट्ठानवसितानामातिपि वुत्तं. तथा परिच्छिन्न कालतो अन्तो अवुट्ठहित्वा यथापरिच्छिन्नकालवसेनेव वुट्ठानसमत्थता वुट्ठानवसितानामाति. तंपि युज्जतियेव.

पाळियञ्हि पथमज्झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं अधिट्ठाति. अधिट्ठानाय दन्धायितत्तं नत्थीतिआदिना सीघतरंवा होतु. चिरतरंवा. यत्तकं कालं झानं थपेतुंवा यत्तके काले ततो उट्ठातुंवा इच्छति. तत्तकं कालं अनूनंवा अनधिकंवा कत्वा अधिट्ठातुंवा वुट्ठातुंवा समत्थतापि दस्सितायेव होतीति. एवञ्चसति वुट्ठानवसितापि अधिट्ठानवसिताय सिद्धाय सिद्धाएवाति तासं द्विन्नं विसेसकप्पनापि निप्पयोजना होतीति दट्ठब्बा. वसनं वसी. समत्थताति अत्थो. इस्सर भावोति वुत्तं होति. वसीएव वसिता. यथा देवोएव देवताति. कत्वा पदहतोति सम्बन्धो. वितक्कादिकं ओळारिकङ्गं पहानायाति एत्थ पथमज्झानं ताव वसीभूतं कत्वा ठितस्स वितक्को ओळारिकतो उपट्ठाति. तदा अहोवतमे अवितक्कं झानं अस्साति एवमस्स अज्झासयो सण्ठाति. तदा अवितक्कं झानं समापज्जिस्सामीति पुन तस्मिं पटिभागनिमित्ते परिकम्मं करोन्तस्स सा भावना वितक्कविरागभावनानाम होति. सापि याव वितक्के निकन्ति न परियादियति, ताव परिकम्मभावनानाम. परियादिन्नाय पन वितक्कनिकन्तिया उपचार भावनानाम होति. एसनयो सेसज्झानुपचारेसुपि. एवं तंतंझानङ्गविरागभावनाबलेन वितक्कादिकस्स ओळारिकस्स तस्स तस्स झानङ्गस्स पजहनत्थाय. विचारादिसुखुमङ्गुप्पत्तियाति विचारादीनं सुखुमानं चतुन्नं तिण्णं द्विन्नं पुन द्विन्नंवा झानङ्गानं तेन तेन वितक्कादिना ओळारिकेन अङ्गेन विना पुन उप्पत्तिया. पाहतोति पदहन्तस्स. पधाननामकं आतापवीरियं करोन्तस्साति अत्थो. दुतीयज्झानादयोति दुतीयज्झानादीनि सेसरूपावचरज्झानानि. यथारहन्ति इदं द्वावीसकम्मट्ठानेसु दुतीयज्झानादीनं अनुरूपानि कसिणआनापाणानि सन्धाय वुत्तं. अवसेसेसु पन अट्ठारसकम्मट्ठानेसु यस्मा अरूपज्झानानि नाम आरम्मणातिक्कमनवसेनेव पवत्तन्ति. तदतिक्कमनत्थञ्च कसिणुग्घाटनंनाम होति. तस्मा येसु तदुग्घाटनं सम्भवति. तानियेव कसिणानि दस्सेतुं आकासवज्जितकसिणेसूति वुत्तं. आकासकसिणञ्हि उग्घाटीयमानंपि आकास मेव होतीति नत्थि तत्थ तदतिक्कमनसम्भवोति. उग्घाटेत्वाति यथादिट्ठे कसिणनिमित्ते कसिणनिमित्तसञ्ञं अकत्वा तत्थ आकासं अनन्तं आकासं अनन्तन्ति आकाससञ्ञं पवत्तेन्तस्स चित्ते तंकसिणनिमित्तं अन्तरधायति. तप्पमाणं आकासमेव उपट्ठाति. एवं कसिणसञ्ञाविधमनेन आकाससञ्ञापवत्तनेनच यंकिञ्चि कसिणं उग्घाटेत्वा वियोजेत्वाति अत्थो. लद्धं आकासं आरब्भाति पाट्ठसेसेन सम्बन्धो. एसनयो पथमा रुप्पविञ्ञाणन्तिआदीसुपि. अनन्तवसेनाति अनन्तं आकासन्ति एवं पवत्तमनसिकारवसेन. सन्तमेतं पणीतमेतन्ति परिकम्मं करोन्तस्साति एत्थ तथा सम्भावेत्वा परिकम्मं करोन्तस्सपि आरम्मणस्स समतिक्कन्तत्ता उपरि झानं होतियेवाति वुत्तं चतुत्थारुप्पमप्पेतीति. परिकम्मंकत्वाति सो भगवा इतिपि अरहन्तिआदिना समनुस्सरणपरिकम्मं कत्वा. तस्मिन्ति तस्मिं बुद्धगुणादिके आलम्बणे. भूमत्थे चेतं भुम्मवचनं. निमित्तेति तस्स आरम्मणस्स आकारसङ्खाते निमित्ते. भावलक्खणे चेतं भुम्मवचनं. साधुकमुग्गहितेति आरम्मणस्स विभूततर वसेनवा चित्तस्स तस्मिं निन्नपोणपब्भारवसेनवा सुट्ठु उग्गहिते. उपचारोच सम्पज्जति अरियसावकानं दिट्ठसच्चानन्ति अधिप्पायो. इतरेसंपि वा मरणसञ्ञाववत्थानेसूति. एत्थच नीवरणविक्खम्भनेन झानङ्गपातुभावेनचउपचारसम्पदा वेदितब्बा. एवं चत्तालीसकम्मट्ठानेसुयथारहंसमथज्झानानं पवत्तिं दस्सेत्वाइदानितेसुसमथज्झानेसुकसिणज्झानानं निसन्दभूतंअभिञ्ञा पवत्तिं दस्सेतुं अभिञ्ञावसेनपवत्तमानन्तिआदि वुत्तं. तत्थ यो कताधिकारो होति. आसन्नभवे समथज्झानेसु कताभियोगोवा होति, पूरितबोधिसम्भारो महापुरिस जातिकोवा. तस्स अट्ठविधेसु नवविधेसुवा समथज्झानेसुसिज्झ मानेसु अभिञ्ञापि सिज्झतियेव. रूपज्झानमत्तेसुपि सिज्झन्तेसु सिज्झति येवातिपि वदन्ति. तेनेव हि अट्ठसालिनियं विसुद्धिमग्गेच आरुप्पज्झानानंपच्चयभावंअनुपगतस्सपिआकासकसिणज्झानस्स अभिञ्ञापादकतासम्भवो वुत्तोति. दीघनिकायट्ठकथायं पन नहि अट्ठसु समापत्तीसु चुद्दसहाकारेहि चिण्णवसीभावं विना उपरि अभिञ्ञाधिगमो होतीति वुत्तं. तं पन थपेत्वा पुरिस विसेसे अवसेसानं बहूनं आदिकम्मिककुलपुत्तानं साधारणवसेन वुत्तन्ति युत्तं. तेनेव हि विसुद्धिमग्गे इमेहि पन चुद्दसहि आकारेहि चित्तं अपरिदमेत्वा पुब्बे अभावितभावनो आदिकम्मिको योगावचरो इद्धिविकुब्बनं सम्पादेस्सतीति नेतं ठानं विज्जतीति वुत्तं. तस्मा तादिसानं अट्ठसु समापत्तीसु चिण्णवसीभावानं अभिञ्ञाकम्मे आदिकम्मिककुलपुत्तानं कसिणा नुलोमतो कसिणपटिलोमतोतिआदिना नयेन वुत्तेहि चुद्दसहि आकारेहि अत्तनो रूपपञ्चमज्झानचित्तं परिदमेत्वा तिक्खं सूरं अभिनीहारक्खमं कत्वा इदानि इद्धिविकुब्बनं करिस्सा मीति आरभन्तानं अभिञ्ञावसेन पवत्तमानं पन रूपावचरपञ्च मज्झानं रूपादीसु छसु आलम्बणेसु यथारहं अप्पेतीति योजना वेदितब्बा. अभिञ्ञापादकपञ्चमज्झाना वुट्ठहित्वाति अभिञ्ञाय पादकत्थाय यंअभिञ्ञाजातिकं रूपावचरपञ्चमज्झानं सब्बपथमं समापज्जियति. ततो भवङ्गपवत्तिवसेन वुट्ठहित्वा. अधिट्ठातब्बन्ति अधिट्ठेय्यं. सवत्थुकं सतरूपसहस्सरूपादिकं निम्मितरूपं. तं अधिट्ठेय्यं आदि यस्स अवत्थुकस्स आविभावतिरोभावादिकस्स कम्मस्साति अधिट्ठेय्यादिकं. आवज्जित्वा परिकम्मंकरोन्तस्साति एत्थ इद्धिविधे ताव यंयंसतादिकं निम्मितरूपंवा आविभावादिकं निम्मितकम्मंवा निप्फादेतुं इच्छति. तं तं अवज्जित्वा सल्लक्खेत्वा सतं होमि सहस्सं होमीतिवा सतं होतु सहस्सं होतूतिवा इदञ्चिदञ्च होतु एवञ्चेवञ्च होतूतिवा परिकम्मं करोन्तस्स. दिब्बसोतादीसु पन यं यं आरम्मणं सोतुंवा पस्सितुंवा जानितुंवा अनुस्सरितुंवा इच्छति. तं तं सल्लक्खेत्वा असुकस्स असुकानंवा सद्दं सुणोमीतिआदिना परिकम्मं करोन्तस्स. अट्ठकथायं पन परिकम्मं कत्वा पुन पादकज्झानसमापज्जनं आगतमेव. यथाह अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय सचे सतं इच्छति. सतं होमीति परिकम्मं कत्वा पुन अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय अधिट्ठाति. अधिट्ठानचित्तेन सहेव सतं होतीति. तत्थच आदितो पादकज्झानसमापज्जनं परिकम्म चित्तस्स समादानत्थाय होति. पच्छिमं पन अभिञ्ञाय अनु बलप्पदानत्थायाति. तथा हि पादकज्झानबलेन सुट्ठु समाहितं परिकम्मचित्तंनाम अत्तनो विसये अभिञ्ञाचित्तगतिकं होति. पुब्बेनिवासानुस्सरणकाले तेनेव चित्तेन तस्मिं भवे अतीतं धम्मजातं याव पटिसन्धिया जानाति. तेनेव हि अट्ठकथायं तंसम्पयुत्तं ञाणं परिकम्मसमाधिञाणन्ति वुत्तं. अतीतंसञाणन्तिपि वुच्चतीति. सेसाभिञ्ञासुपि तस्स ञाणस्स विसयविसेसो यथारहं वत्तब्बोति. थेरेन पन पच्छिमं पादकज्झानसमापज्जनंनाम न सब्बेसं होति. न हि अभिञ्ञासु वसीभावपत्तानं पुन पादकज्झानेन किच्चं अत्थीति कत्वा तं इध नगहितन्ति दट्ठब्बं. रूपादीसुआलम्बणेसुयथारहमप्पेतीति एत्थ इद्धिविधञाणं ताव तेकालिकभूतेसु छसु आरम्मणेसु पवत्तति. तञ्हि रूपादीसु छसु आरम्मणधम्मेसु यं यं निप्फादेति. तं तं आरम्मणं कत्वा पवत्तति. पादकज्झानचित्तं पन कायगतिकं अधिट्ठहित्वा दिस्समानेनकायेन आकासेगमनकाले अतीतं पादकज्झानचित्तं आरब्भ पवत्तति. कायं चित्तगतिकं अधिट्ठहित्वा अदिस्समानेन कायेन गमनकाले पच्चुप्पन्नं रूपकायं आरब्भ पवत्तति. तथापवत्तमानस्स पन तस्स ञाणस्स किञ्चिरूपं आरम्मण मत्तं होति. किञ्चि आरम्मणपुरेजातं. किञ्चि वत्थारम्मण पुरेजातं होतीति दट्ठब्बं. अनागते इदंनाम होतूति अधिट्ठान काले अनागतं तंतंरूपधम्मं आरब्भ पवत्ततीति. पच्चुप्पन्नो सद्दो दिब्बसोतस्स आरम्मणं होति. अतीते सत्तदिवसानि अनागते सत्तदिवसानीति एत्थन्तरे काले अतीता नागतपच्चुप्पन्नभूतं परस्सचित्तं चत्तारोवा खन्धा चेतोपरिय ञाणस्स. चित्तञ्हि जानन्तो तं सम्पयुत्तधम्मंपि इच्छन्तो जानिस्सतियेव. एवञ्च कत्वा पट्ठाने कुसला खन्धा चेतो परियञाणस्स यथाकम्मुपगञाणस्स आरम्मणपच्चयेन पच्चयोति ञाणद्वयं एकतो कत्वा वुत्तं. एत्थच अट्ठकथायं ताव परचित्तस्स पच्चुप्पन्नालम्बणतानाम सन्ततिवसेनवा अद्धा वसेनवा योजिता. यदि हि खणिकवसेन योजेय्य. आवज्जने पच्चुप्पन्नं यंकिञ्चि एकं चित्तं आवज्जेत्वा निरुद्धे जवनानिपि तदेव आवज्जनेन सद्धिं निरुद्धं अतीतं गण्हन्तीति तानि कालतो आवज्जनेन सह भिन्नालम्बणानि नाम होन्ति. नच अनिट्ठे मग्गफलवीथितो अञ्ञस्मिं ठाने कालमत्तेनापि तेसं तेन सह भिन्नालम्बणता अट्ठकथाचरियेहि अनु मताति. तस्मा ईदिसेसु ठानेसु पच्चुप्पन्नंनाम सन्ततिवसेन अद्धावसेनच गहेतुं युत्तन्ति. मूलटीकायं पन खणिकपच्चुप्पन्न वसेनेव योजितं. नहि अभिधम्मे अतीतारम्मणत्तिकं सन्तति अद्धानवसेनेव वुत्तन्ति सक्का वत्तुं. इतरथा पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो आसेवनपच्चयेन पच्चयोति वत्तब्बो सिया. न तु वुत्तो. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो आसेवनपच्चयेन पच्चयोतिच्चेव पन वुत्तो, तस्मा आवज्जनादीनि सब्बानि चित्तानि पच्चेकं अत्तना खणवसेन सहुप्पन्नानि परस्स चित्तानिगण्हन्तीति युत्तं, नच तानि धम्मतो भिन्ना लम्बणानिनाम होन्ति. गहणा कारस्स अभिन्नत्ता. आवज्जनंपि हि चित्तन्तेव आवज्जति. जवनानिच चित्तं चित्तन्तेव जवन्ति. तानिच सब्बानि चित्तानिएव होन्तीति. अतीतानन्तर चुतितो पन पट्ठाय अतीता खन्धा खन्धुपनि बन्धा नाम गोत्तकसिण निमित्तादिका पञ्ञत्तियो निब्बानञ्च पुब्बेनिवासञाणस्स आरम्मणं होति. पच्चुप्पन्नं रूपारम्मणं दिब्बचक्खुस्साति एवं रूपादीसु छसु आलम्बणेसु यथारह मप्पेतीति. इदानि अभिञ्ञावसेन पवक्खस्स तस्स पञ्चमज्झानस्स किच्चभेदेन पभेदं दस्सेतुं इद्धिविधन्तिआदिगाथ माह. तत्थ यं यं अधिट्ठाति. यथा यथाच अधिट्ठाति. तस्स तस्स तथा तथावा इज्झन सङ्खातो विधो कोट्ठासो पकारोवा एतस्साति इद्धिविधं. तं पन तिविधं अधिट्ठा निद्धि विकुब्बनिद्धि मनोमयिद्धि वसेन. तत्थ अत्तनो पकतिवण्णं अविजहित्वा तस्सेव सत सहस्सादि बहुभाव करण वसेनवा आकासगमनादिवसेन वा बहिद्धा नानावण्ण पाटिहारिय दस्सन वसेनवा पवत्तिता इद्धि अधिट्ठानिद्धिनाम. पकतिवण्णं पन विजहित्वा अत्तानमेव कुमारवण्णनागवण्णादिकं कत्वा दस्सनवसेन पवत्तिता इद्धि विकुब्बनिद्धिनाम. अत्तनो सरीरब्भन्तरे अञ्ञं सब्बसो अत्तना सदिसं सरीरं निम्मिनित्वा नीहरित्वा दस्सनवसेन पवत्तिता इद्धि मनोमयिद्धिनाम. दिवे भवं दिब्बं. देवलोके जातन्ति अत्थो. दिब्बञ्च तं सोतञ्चाति दिब्बसोतं. देवानं उळारकम्मनिब्बत्ता दूरेपि पटिच्छन्नेपि आरम्मणसम्पटिच्छनसमत्थं पसादसोतं. दिब्बसोतसदिसत्ता पन इदं अभिञ्ञाञाणंपि दिब्बसोतन्ति वुच्चति. कसिणज्झान सङ्खातेनवा दिब्बविहारेन पटिलद्धत्ता सयञ्च तस्मिं दिब्बविहारे परियापन्नत्ता दिब्बञ्च तं सोतञ्चाति दिब्बसोतं. परस्स चित्तं विजानन्ति एतेनाति परचित्तविजाननं. तदेव चेतोपरियायन्ति परिच्छिज्ज जानन्ति एतेनाति कत्वा चेतोपरियञाणन्तिपि वुच्चति. पुब्बे निवासो वुच्चति अतीतभवेसु अत्तनो छसु द्वारेसु आपातं आगता सुट्ठु विदिता धम्मा. पुब्बे अतीतजातीसु गोचर निवासवसेन निवसिंसु अत्तनो छद्वारिकानि चित्तानि एत्थाति कत्वा. सब्बञ्ञुबुद्धानं पन परेसं छद्वारगहितापि धम्मा पुब्बे निवासो होतियेव, पुब्बे निवासस्स अनुस्सरणं पुब्बेनिवासानुस्सति. इध पन तं सम्पयुत्तञाणं अधिप्पेतं. पुब्बे वुत्तनयेन दिब्बञ्च तं चक्खुचाति दिब्बचक्खु. तं सदिसत्ता इदं अभिञ्ञाञाणंपि दिब्बचक्खूति वुच्चति. दिब्बविहार वसेन पटिलद्धत्ता सयञ्च दिब्बविहारसन्निस्सितत्ता दिब्बञ्च तं चक्खुचाति दिब्बचक्खु. यथाकम्मुपगञाणं अनागतंसञाणन्ति इमानि द्वे ञाणानि इमस्सेव परिभण्डञाणानिनाम. नहि तेसं पटिलाभत्थाय विसुं चित्तपरिदमनपरिकम्मंनाम अत्थि. दिब्बचक्खुञाणे पटिलद्धे तेसंपि पटिलद्धत्ताति. तत्थ दिब्बचक्खुना निरयेसु दुक्खं देवेसुवा सुखं अनुभवन्ते सत्ते दिस्वा तेसं अतीतं कम्मं जानिस्सामीति परिकम्मं करोन्तस्स तं कम्मारम्मणं यथाकम्मुपगञाणं पवत्तति. ततो चवित्वा कत्थ भविस्सन्तीति तेसं अनागते पवत्तिं पस्सिस्सामीति परिकम्मं करोन्तस्स तेसं अनागतखन्धारम्मणं अनागतंसञाणं पवत्तति. पुब्बे निवासानुस्सति ञाणं वियच सब्बंपि अनागतधम्मजातं एतस्स आरम्मणं होतियेव. एतञ्हि अत्तनो विसये सब्बञ्ञुतञाणगतिकन्ति अट्ठकथायं वुत्तं.

विभावनियं पन

अनागते सत्तदिवसतो पट्ठाय चित्तचेतसिकधम्मा दुतीयदिवसतो पट्ठाय यंकिञ्चि आरम्मणं एतस्स विसयोति अधिप्पेतं. तम्पि युत्तंविय दिस्सति.

नहि भवन्तरेपि अनावतधम्मे जानितुं समत्थं एतं इमस्मिं भवे अनागतधम्मे नजानातीति सक्का भवितुं. यथा चेतं, तथा पुब्बेनिवासञाणंपि इमस्मिं भवे परसन्तानगते अतीतधम्मेति. पाळियं पन अट्ठकथासुच भवन्तरगतधम्मेहि एव ञाणद्वयं योजितं. तं पन असाधारणकालवसेन आनुभावविसेसपाकटत्थं योजितन्ति युत्तं सियाति. गोचरभेदोति दसकसिणादीसु गोचरेसु समथज्झानानं पवत्तिभेदो.

समथकम्मट्ठाननयो.

१७१. सब्बलोकियमहाजनेहि यथादिट्ठं पुग्गलसत्तइत्थि पुरिसादिकं निच्च धुव सुख अत्त निमित्तञ्च अतिक्कमित्वा विसेसेन पस्सन्ति एतायाति विपस्सना. किरिया कम्मं. भावनापयोगो. विपस्सनाय कम्मं विपस्सनाकम्मं. विपस्सना एव वा कम्मन्ति विपस्सना कम्मं. विपस्सनाकम्मस्स ठानं अधिट्ठानं भुमीति विपस्सनाकम्मट्ठानं. खन्धादिधम्मजातं. विपस्सना कम्ममेव वा उत्तरुत्तरस्स भावना विसेसस्स आनिसंसविसेसस्सवा ठानं आसन्नकारणन्ति विपस्सनाकम्मट्ठानं. तस्मिं विपस्सनाकम्मट्ठाने सत्तविधेन विसुद्धि सङ्गहो तीणि लक्खणानीतिआदिना सम्बन्धो. निच्चसीलमेव सयञ्च दुस्सिल्यमलतो विसुद्धत्ता कायं वाचञ्च ततो विसोधनतो विसुद्धीति सीलविसुद्धि. सुभावित चित्तसन्तानमेव सयञ्च नीवरणमलतो विसुद्धत्ता तंसमङ्गिपुग्गलञ्च ततो विसोधनतो विसुद्धीति चित्तविसुद्धि. चित्तसीसेन चेत्थ समाधि अधिप्पेतो. धम्मववत्थानञाणसङ्खाता दिट्ठिएव तं समङ्गिपुग्गलं सक्कायदिट्ठिमलतो विसोधनतो विसुद्धीति दिट्ठिविसुद्धि. सोळसविधं अट्ठविधं कङ्खं वितरन्ति अतिक्कमन्ति एतायाति कङ्खावितरणा. पच्चयपरिग्गहञाणं. सा एव तंसमङ्गिपुग्गलं अहेतु दिट्ठि विसमहेतुदिट्ठीहि सद्धिं यथावुत्ताहि दुविधाहि कङ्खाहि विसोधनतो विसुद्धीति कङ्खावितरणविसुद्धि. मग्गोच अमग्गोच मग्गामग्गा. तत्थ ञाणदस्सनविसुद्धाधिगमनस्स उपायभूतो मनसिकारविधिवा अरियमग्गोवा मग्गोनाम. तस्स अनुपायभूतो मनसिकारोवा अधिमानवत्थूनिवा अमग्गोनाम. मग्गस्स मग्गतो अमग्गस्सच अमग्गतो जाननं दस्सनञ्च मग्गामग्गञाणदस्सनं. तमेव तंसमङ्गीपुग्गलं अमग्गे मग्गसञ्ञाय विसोधनतो विसुद्धीति मग्गामग्गञाणदस्सनविसुद्धि नाम. उपरि विसेसं पटिपज्जन्ति एतायाति पटिपदा. विपस्सनापरंपरसङ्खातो पुब्बभागमग्गो. पटिपदाभूतं ञाणदस्सनन्ति पटिपदाञाणदस्सनं. तमेव निच्चसञ्ञादितो विसुद्धत्ता विसुद्धीति पटिपदाञाणदस्सनविसुद्धिनाम, अरियमग्गञाणसङ्खात ञाणदस्सनमेव सम्मोहमलतो विसुद्धत्ता विसुद्धीति ञाणदस्सनविसुद्धिनाम. एत्थच सुतमयादिवसेन सिद्धं अनुमान ञाणंपि ञाणमेवाति तं पटिक्खिपित्वा अत्थपच्चक्खञाणमेव गहेतुं सब्बत्थ दस्सनगहणं कतन्ति वेदितब्बं. लक्खीयन्ति सल्लक्खीयन्ति इमे अनिच्चाएवाति एकन्तेन विनिच्छीयन्ति धम्मा एतेनाति लक्खणं अनिच्चता एव लक्खणन्ति अनिच्चलक्खणं. पुब्बपदे भावपच्चयलोपो. अञ्ञोहि अनिच्चो, अञ्ञा अनिच्चताति. तत्थ यथागमनक्रियायोगेन पुरिसो गतोति वुच्चति. न पन गमन क्रिया पुरिसो. नच पुरिसो गमनक्रिया. अञ्ञा हि क्रिया, अञ्ञो पुरिसो. तथा अनिच्चतायोगेन सब्बो सङ्खतधम्मो अनिच्चोति वुच्चति. न पन अनिच्चता सो धम्मो, नच सो धम्मो अनिच्चता. अञ्ञा हि अनिच्चता, अञ्ञो सो धम्मोति. कतमा पन सा अनिच्चताति. विपरिणामा कारो. जीरणाकारो भिज्जनाकारोति वुत्तं होति. तं पन आकारं दिस्वा तदाकारवन्ते धम्मे ञाणं पवत्तति अयं धम्मो अनिच्चोति. तस्मा सा अनिच्चतायेव इध लक्खणन्तिपि वुच्चतीति. एसनयो सेसेसुपि द्वीसु. तत्थ पन अभिण्हसंपटिपीळनाकारो दुक्खतानाम. अवसवत्तनाकारो अनत्ततानामाति. यथावुत्ताय पन अनिच्चताय सह अनिच्चस्स धम्मस्स अनिच्चेन वा धम्मेन सह अनिच्चताय अनुअनुपस्सना अनिच्चानुपस्सना. एस नयो सेसासुपि द्वीसु. याव सरीरे धम्मानं तिविधलक्खणयुत्तता अत्तनो ञाणेन पञ्ञायति. ताव तेसु तिविधलक्खणविभावनवसेन पुनप्पुनं मसनं आमसनं सम्मसनं. सम्मसनाकारेन पवत्तं ञाणं सम्मसनञाणं. उदयो वुच्चति तंतं खणानुरूपं तंतं पच्चयानुरूपञ्च नवनवानं धम्मानं पातु भावो चेव उपरुपरि वड्ढनञ्च. वयो वुच्चति यत्थ यत्थ लद्धपच्चया नवनवा धम्मा पातुभवन्ति चेव वड्ढन्तिच. तत्थ तत्थ अलद्धपच्चयानं पुराणधम्मानं अन्तरधानं. समूह सन्ततिवसेन पन उदयपक्खस्सवा वयपक्खस्सवा समनुपस्सनञाणं उदयब्बयञाणं. तेसु पन द्वीसु पक्खेसु उदयकोट्ठासोनाम उपरुपरि पाकटो हुत्वा आगच्छति. वयकोट्ठासो पन अपाकटो. सो एव च अनिच्चताय परमा कोटीति तस्सेव सुट्ठुतरं समनुपस्सनञाणं भङ्गञाणं. भङ्गे दिट्ठे एवं भिज्जनसभावानं धम्मानं अनेकसहस्ससोक दुक्खवत्थुभावेन तथा तथा भायितब्बपकारसमनुपस्सनञाणं भयञाणं नाम. लोके पन किञ्चि भयवत्थुं पस्सन्तापि आसन्ने अञ्ञस्मिं पटिसरणे सति न भायन्ति. असति एव भायन्ति. एवं भायितब्बानं तेसं सब्बसो अञ्ञपटिसरणाभावदस्सनं आदीनवञाणं नाम. कुतोचि पटिसरणाभावेन तेहि उक्कण्ठताकार सहितं विपस्सनाञाणं निब्बिदाञाणंनाम. निब्बिन्दीयमानेहि तेहि अत्तानं विमुच्चितुं अज्झासयसहितं विपस्सनाञाणं मुच्चितुकम्यताञाणं नाम. सुट्ठु मुच्चितुं इच्छन्तस्स सीघं मुच्चनत्थं तेसं धम्मानं चत्तालीसाय आकारेहि अनेकादीनवरासि भाव पटिसङ्खानवसेन सुट्ठुविप्फारतरं पवत्तमानं विपस्सना ञाणं पटिसङ्खाञाणं नाम. तेसं पन अनेकादीनवरासिभावे सुट्ठु दिट्ठे सङ्खारेसु निकन्तिया परियादिन्नाय इदानि मुच्चनुपायो लद्धोति अधिमत्तब्यापारं अकत्वा समेन वायामेन सङ्खारे परिग्गण्हन्तस्स सङ्खारपरिग्गहे मज्झत्ताकारसहितं सङ्खारेसुवा भयञ्च नन्दिञ्च पहाय उदासिनभावसहितं विपस्सनाञाणं सङ्खारुपेक्खाञाणंनाम. उपरि मग्गप्पवत्तिं वहितुं समत्थभावेन मग्गुप्पत्तिया अनुलोमेहि थामबलेहि सम्पन्नं विपस्सनाञाणं अनुलोमञाणं नाम. हेट्ठिमानंवा ञाणानंतं अनुलोमं होति लक्खणत्तयस्स सुट्ठुतरं विभावनतो. उपरिमग्गस्सवा अनुलोमं होति तस्स परिकम्मभावतो, पदट्ठानत्ताचातिपि अनुलोमञाणं नामाति. अत्त जीवसुञ्ञतादस्सन बलेन खन्धेसु किलेसबन्धनतो विमुच्चमानो मग्गो सुञ्ञताविमोक्खो नाम. सङ्खारानं यानि निमित्तानि किलेसानं अवस्सयो होति. तानि विधमित्वा सब्बसो धम्मानं अनाथ भाव दस्सन बलेन विमुच्चमानो मग्गो अनिमित्तोविमोक्खो नाम. सङ्खारेसु सब्बसो अस्सासाभाव दस्सनबलेन विमुच्चमानो मग्गो अप्पणिहितोविमोक्खोनाम. सुञ्ञतानुपस्सनाति अनत्तानुपस्सना. सा हि धम्मानं समूहघन सन्ततिघन किच्चघन आरम्मणघनेसु तंतंघन विनिब्भुज्जन वसेन पवत्तत्ता अत्ता इति गहेतब्बस्स कस्सचि सारस्स अभावानुपस्सनतो सुञ्ञतानुपस्सनाति वुच्चति. अनिमित्ता नुपस्सनाति अनिच्चानुपस्सना. सापि हि सन्तति विच्छेदन वसेन पवत्तत्ता अहन्ति गहितस्स निमित्तस्स विधमनतो अनिमित्तानुपस्सनाति वुच्चति. अपणिहितानुपस्सनाति दुक्खा नुपस्सना. सापि हि महाआदीनवरासि भाव विभावनवसेन पवत्तत्ता इदं मम एतं ममाति गहेतब्बस्स कस्सचि पणिहित गुणस्स अभावानुपस्सनतो अप्पणिहितानुपस्सनाति वुच्चतीति. पातिमोक्खसंवरसीलन्ति विनयपञ्ञत्तिसीलं. तञ्हि सब्बलो कियसीलानं जेट्ठकत्ता पतिच होति. चतुभूमककुसलानं आदिपभवभूतत्ता मुखञ्च. इति पतिमुखट्ठेन पातिमोक्खन्ति वुच्चति. तमेवच दुस्सिल्यमग्गस्स संवरणतो पिदहनतो संवरोति वुच्चतीति. येसं धम्मानं उप्पत्तिया चक्खादीनि इन्द्रियानि विफन्दितानि होन्ति. लोलानि होन्ति. तदनुबन्धाच अकुसलधम्मा उप्पज्जन्ति. तेसं उप्पत्ति मग्गस्स संवरणवसेन पवत्तमाना सति इन्द्रिय संवरोनाम. सो एव सीलन्ति इन्द्रियसंवरसीलं. आजीवन्ति जीवितं कप्पेन्ति एतेनाति आजीवो. पच्चयपरियेसनवायामो. सोयेव बुद्धपटिकुट्ठेहि पुप्फदानादीहि मिच्छापयोगेहि तिविधकुहनवत्थुहिच परिसुद्धत्ता आजीवपारिसुद्धिनाम. सा एव सीलन्ति समासो. तथारूपेन परिसुद्धेन भिक्खाचारादिना पयोगेन पटिलद्धानं पच्चयानं पटिग्गहण परिभुञ्जनकालेसु सम्मोहस्स गेधस्स मदस्स पमादस्सच पहानत्थं तंतंपयोजनमरियादंवा पटिकूललक्खणंवा धातुमत्तलक्खणंवा परिग्गहण पच्चवेक्खनवसेन पवत्तं पच्चयसेवने पटिसङ्खाञाणं पच्चय सन्निस्सितसीलंनाम. परिसुज्झतीति परिसुद्धि. परिसुद्धिएव पारिसुद्धि. सा एव सीलन्ति समासो. चत्तारि पारिसुद्धिसीलानीति चतुपारि सुद्धिसीलं. चित्तविसुद्धीति एत्थ चित्तसद्देन समाधि निद्दिट्ठोति वुत्तं दुविधोपिसमाधि चित्तविसुद्धिनामाति. लक्खणरसपच्चुपट्ठानपदट्ठान वसेनाति एत्थ धम्मानं पच्चत्तसभावो लक्खणंनाम. अग्गिस्स उण्हत्तं विय. तेन सभावेन साधेतब्बं किच्चंवा साधनपच्चया पटिलद्धगुणसङ्खाता सम्पत्तिवा रसोनाम. अग्गिस्स परिवाचन जोतनानि विय. सा एव सम्पत्तिवा कारियसङ्खातं फलंवा पच्चुपट्ठानंनाम. अग्गिस्स धूमो विय. अत्तनो उप्पत्तिया असाधारणपच्चयसङ्खातं आसन्नकारणं पदट्ठानंनाम. तेसं वसेन नामस्सच रूपस्सच परिग्गहो ञाणेन परिच्छिन्दित्वा गहणं नामरूपववत्थानं दिट्ठिविसुद्धिनाम. एत्थच परिग्गहो दुविधो सङ्खेप परिग्गहो वित्थारपरिग्गहोति. तत्थ अज्झत्तधम्मे द्विधा कत्वा इदं नाममेव, न रूपं. इदं रूपमेव, न नामं. अञ्ञं नामं अञ्ञं रूपं. तदुभयतोच अञ्ञो अत्तावा जीवोवा सत्तोवा पुग्गलोवा मनुस्सोवा देवोवा ब्रह्मावा नत्थीति एवं पच्चक्खतो सुदिट्ठं कत्वा परिग्गण्हनं सङ्खेपपरिग्गहोनाम. ञाणुत्तरिकोहि पुग्गलो एत्तकमत्तेनपि सक्कायदिट्ठिं विक्खम्भेतुं सक्कोति सद्धिं सञ्ञा चित्तविपल्लासेहीति. तयो हि विपल्लासा. यथाह-अनत्तनि अत्ताति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासोति. तत्थ सत्थुसासनधम्मे सुट्ठु पतिट्ठितेन सद्धामत्तेनपि दिट्ठि विपल्लासो विक्खम्भितो होति. इतरे पन नामरूपपरिग्गहे कतेयेव विक्खम्भिता होन्ति. यावच एते द्वे अविक्खम्भिता होन्ति. ताव नामरूपपरिग्गहोच अपरिसुद्धोयेव होति. तंमूलिकाच किलेसधम्मा अविक्खम्भिता एव होन्तीति अपिच. चतुन्नं आहारानं वसेन चतुधा, पञ्चन्नं खन्धानं वसेन पञ्चधा, छन्नं धातूनं वसेन छधातिआदिना नयेन नामरूपं परिग्गहे तब्बमेव. तत्थ छ धातुयोनाम पथविधातु आपोधातु तेजोधातु वायोधातु आकासधातु विञ्ञाणधातुयो. पक्कुसाति कुलपुत्तो हि इमा छ धातुयो परिग्गण्हित्वा अनागामिफलं पत्वा चपित्वा सुद्धावासेसु निब्बत्तोति. यत्तके वा पन धम्मे परिग्गण्हन्तो अत्ता मेति पवत्तमाने सञ्ञाचित्तदिट्ठि विपल्लासे विक्खम्भेतुं सक्कोति. तत्तकापि परिग्गहेतब्बा येवाति. इमस्मिं पन सङ्गहपकरणे यो यो चित्तचेतसिक विभागो रूपविभागोच हेट्ठा वुत्तो. तस्स सब्बस्स वसेन नामरूपस्स परिग्गण्हनं वित्थारपरिग्गहोनाम. अयंपन आदिकम्मिकानं अविसयो. पटिविद्धचतुसच्चानं पन आभिधम्मिकत्थेरानं एव विसयोति वेदितब्बो. नामरूपं परिग्गण्हन्तस्स पन नामरूप मत्ततो उद्धं अञ्ञस्स कस्सचि अभावदस्सनतोच सरीरब्भन्तरे जीवसञ्ञितो अत्ता अत्थि. सो करोति, सो पटिसंवेदेति, संसरति, सन्धावतीति एवं पवत्ता दिट्ठि पहीयति. सुद्धे नामे एववारूपे एववा पुग्गलसत्तक्रियसञ्ञितानं ईहाब्यापारानं सब्बसो अभावदस्सनतो तदुभयसंयोगेएव तेसं लब्भमानता दस्सनतोच तदुभयंवा एकमेकंवा उद्दिस्स अत्ताति पवत्ता दिट्ठि पहीयति. अत्ता जीवो सत्तो पुग्गलो मनुस्सो देवो ब्रह्माति एवमादीसु वोहारेसुच वोहार मत्ते अट्ठत्वा अत्तानाम एकन्ततो अत्थि जीवोनाम एकन्ततो अत्थीतिआदिना तदत्थाभिनिवेसवसेन अतिधावनञ्च पहीयतीति दट्ठब्बं. तदत्थाभिनिवेसोतिच अत्तानाम अत्थि जीवोनाम अत्थीतिआदिना दळ्हतरं अभिनिवेसो. अतिधावनन्ति नामरूपं अत्तातिआदिना गहणं. पच्चयपरिग्गहोति एत्थपि दुविधो पच्चयपरिग्गहो सङ्खेपतो वित्थारतो चाति. तत्थ वत्थारम्मणवसेन नामस्स चित्तोतुकाहारवसेन रूपस्स अविज्जातण्हुपादानकम्मवसेन तदुभयस्सच पच्चयं परिग्गण्हन्तो सङ्खेपतो परिग्गण्हातिनाम. हेट्ठा पच्चयसङ्गहे विभत्तेहि पटिच्चसमुप्पादनय पट्ठाननयेहि परिग्गण्हन्तो वित्थारतो परिग्गण्हातिनाम. एत्थपि पट्ठाननयेन परिग्गहो आदिकम्मिकानं अविसयोएव. पच्चयं परिग्गण्हन्तस्सपन यथाववत्थितस्स सब्बस्स नामरूपस्स सब्बसो पच्चयायत्तवुत्तिकतादस्सनतो अहेतुकदिट्ठि पहीयति. अत्तनो अनुरूपपच्चयसामग्गिया विना अञ्ञथा पवत्तिया अदस्सनतो इस्सरनिम्मान कालनिम्मानादिका विसमहेतुदिट्ठिच पहीयति. हेतुसम्भारपच्चयेहि कम्मप्पवत्तिया विपाकप्पवत्तियाच अञ्ञस्स कम्मकारकस्सवा विपाक वेदकस्सवा कत्तुनो अभावदस्सनतो कारक वेदक दिट्ठि पहीयति. अनमतग्गेच संसारे तीसु अद्धासु हेतुफल परंपरावसेन केवलस्स नामरूपमत्तस्सेव पवत्तिदस्सनतो अहोसिं नुखो अहमतीतमद्धानन्ति एवमादिकाय पुग्गलसत्त विसयाय सोळसविधाय कङ्खायच अतिक्कमो होति. सभावधम्मपवत्तियाच सुट्ठु दिट्ठाय देसनाधम्मस्स सुधम्मता दस्सनतो बुद्धसुबुद्धतञ्च दिस्वा सत्थरि कङ्खति धम्मे कङ्खतीतिआदिनयपवत्ता अट्ठविधापि कङ्खा पहीयतीति. लोकुत्तरधम्मानं सङ्खतानंपि सतं असम्मसनुपगत्ता तेभूमकसङ्खारेसूति वुत्तं. अनुसयसमूहनत्थञ्च सम्मसनन्ति कत्वा यत्थ कामरागादयो अनुसया अनुसेन्ति. तेयेव धम्मा सम्मसनारहा होन्तीति वुत्तं तेभूमकसङ्खारेसूति. इमस्स च पदस्स लक्खणत्तयं सम्मसन्तस्साति इमिना सम्बन्धो. अतीतादिभेदभिन्नेसूति अतीतानागतपच्चुप्पन्नज्झत्तबहिद्धादीहि एकादसहि भेदेहि भिन्नेसु. खन्धादिनयंआरब्भाति पटिसम्भिदामग्गे विभत्तं खन्धपञ्चकं द्वारछक्कं आरम्मणछक्कं विञ्ञाणछक्कं फस्सछक्कं वेदनाछक्कं सञ्ञाछक्कन्ति एवमादिकं सम्मसनभूमिविभागनयं आरब्भ अनुगन्त्वा तंनयानुसारेनाति अत्थो. तत्थ पन तेवीसतिया धम्मकोट्ठासेसु यस्स यो कोट्ठासो पाकटो होति. तेन तं गहेत्वा सम्मसनं आरभितब्बं. सक्कोन्तेन पन सब्बम्पि गहेत्वा आरभितब्बमेव. कलापवसेनसंखिपित्वाति खन्धपञ्चकेन ये रूपं ताव अतीतानागतपच्चुप्पन्नादिभेदभिन्नंपि समानं सब्बं एकरूपपिण्डभावेन संखिपित्वा एस नयो वेदना दीसुपीति. तत्रायं नयो. यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तंवा बहिद्धावा ओळारितंवा सुखुमंवा हीनंवा पणीतंवा यं दूरे सन्तिकेवा. सब्बं रूपं अनिच्चं खयट्ठेन दुक्खं भयट्ठेन अनत्ता असारकट्ठेन. याकाचि वेदना.ल. याकाचि सञ्ञा.ल. येकेचि सङ्खारा.ल. यंकिञ्चि विञ्ञाणं.ल. सब्बं विञ्ञाणं अनिच्चं खयट्ठेन. दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति. एत्थच सब्बं रूपं.ल. सब्बं विञ्ञाणन्ति गहणमेव कलापवसेन सङ्खिपनन्ति दट्ठब्बं. अनिच्चंखयट्ठेनाति एत्थ रूपं अनिच्चं खयट्ठेन. वेदना अनिच्चा. सञ्ञा अनिच्चा. सङ्खारा अनिच्चा. विञ्ञाणं अनिच्चं खयट्ठेनातिआदिना नयेन सम्मसितब्बधम्मपरिग्गहेन सहेव सम्मसनं कातब्बं. इतरथा सम्मसनं न रुहति. तदत्थस्स पन पाकटत्ता इध अनिच्चं खयट्ठेनातिआदिना सम्मसनपदमेव थेरेन गहितन्ति दट्ठब्बं. तत्थ रूपं अनिच्चं खयट्ठेनाति तंतंरूपं ञाणेन दळ्हं गहेत्वा अयं पथविधातु अनिच्चा खयट्ठेन. अयं आपोधातु अनिच्चा खयट्ठेनातिआदिना सम्मसनं कातब्बं. तत्थ इमस्मिं काये सब्बं थद्धक्रियामत्तं पथवीनाम. साच क्रिया सीतुण्हपरिवत्तियावा परिवत्तति. नानाहारपरिवत्तिया वा नानाचित्तपरिवत्तियावा नानिरियापथपरिवत्तियावा नाना कायिकक्रिया परिवत्तियावा परिवत्तति. नानासन्तति सङ्कन्ति होतीति अत्थो. तत्थ नवनवासु क्रियासन्ततीसु पातुभोन्तीसु पुब्बपुब्बक्रियासन्ततियो नस्सन्ति. यस्माच सन्तति नाम धम्मतो विसुं नत्थि, तस्मा नवनवसन्ततीनं पातुभावोनाम नवनवक्रियानं उप्पत्तिएव. पुब्बपुब्बसन्ततीनं नस्सनंनाम पुब्बपुब्ब क्रियानं भिज्जनमेवाति. एवं अत्तनो काये नानाथद्धक्रियानं परिवत्तिं पस्सन्तो पथविधातुया खयवयं पस्सति. तञ्च पस्सन्तो तंसहजातानं रूपानं खयवयं पस्सतियेव. आपो नाम आबन्धनक्रियामत्तं. तेजोनाम सीतक्रियामत्तं उण्ह क्रियामत्तञ्च. वायोनाम वित्थम्भनक्रियामत्तं. इमाच क्रिया खणे खणे परिवत्तन्तियेव. इमासञ्च, विसुं विसुं सन्ततिपरिवत्तिं पस्सन्तो आपादीनं तंसहजातरूपानञ्च खयवयं पस्सति. सन्ततिपरिवत्तिं पन बहिद्धा चक्खुना दिस्वा जानाति, सरीरब्भन्तरे पन कायसंफस्सेन जानाति. सन्ततिसरीरभूतानं पन धातूनं खयवयं ञाणेनएव पस्सति. तस्मा अत्तनो सरीरब्भन्तरे तंतंसन्तति परिवत्तिं ञत्वावा तथा तथा कप्पेत्वा वा रूपधातूनं अनिच्चत्तं ञाणेन सुदिट्ठं कत्वा पुनप्पुनं सम्मसितब्बं. सेसखन्धेसुपि तंतंसन्ततिनानात्तं ञत्वा वेदनादीनं खयवयं सुदिट्ठं कत्वा सम्मसनं कातब्बन्ति. भयट्ठेनाति भायितब्बट्ठेन. यञ्हि अनिच्चं होति. खणमत्तेपि विपरिणामधम्मं. तं एकन्तेन भायितब्बमेव. कस्मा, तञ्हि यो अभायित्वा विस्सासं करोति. एतं मेति अत्तनो अङ्गं कत्वा परिहरति. तं अपरियन्तेहि अनेकसहस्सेहि अभिसङ्खरणदुक्खेहिवा विपरिणामदुक्खेहिवा अभिण्हं पीळेति. बाधति. इति नानादुक्खधम्मेहि अभिण्हं सम्पटिपीळनसभावत्ता एकन्तेन भायितब्बट्ठेन दुक्खंनामाति. अत्तपटिपक्खत्ता अनत्ता. यो हि इतो उद्धं मय्हं अब्भन्तरिमतरोनाम नत्थीति एवं परमज्झत्तभावेन परिग्गहितो होति. सो अत्ताति वुच्चति. कतमो पन तथापरिग्गहि तब्बोति. यो अत्तनो वसे सब्बसो वत्तति. यथा वुत्तेहि अभिसङ्खरणकिच्चेहि विना केवलं अत्तनो छन्देनवा वसेनवा अज्झासयेनवा आणाविधानेनवा निच्चं अविरज्झमानो पवत्तति. सो तथा परिग्गहेतब्बोति. तथारूपो एव हि धम्मो निच्चं सुखकामानं दुक्खपटिकूलानं सत्तानं अत्तकिच्चं करोति नामाति. यो पन निच्चं सुखकामानं तेसं यथापवत्तं सुखं विद्धंसेति विकिरेति. दुक्खपटिकूलानं तेसं अभिसङ्खरणादि मूलकं नानादुक्खं जनेति वड्ढेति. सो अत्तपटिपक्खोएव होति. इदञ्च रूपं एदिसमेव होति. इति अत्तकिच्चस्स अकरणतो अत्तपटिपक्खकिच्चस्स करणतोच रूपं अनत्तानामाति. कस्मा पनेतं अत्तनो वसे नवत्तति अत्तकिच्चं न करोति अत्तपटिपक्खकिच्चं करोतीति आह असारकट्ठेनाति. तत्थ सारोनाम पच्चयसामग्गिया विना केवलं अज्झासयमत्तेन उप्पज्जितुंवा उप्पज्जित्वाच पच्चयुपत्थम्भेन विना यदिच्छकं पतिट्ठातुं वा समत्थभावसङ्खातो थामबलविसेसो वुच्चति. रूपं पन सयंपि एवरूपो सारोनाम न होति. नच एवरूपेन सारेन युत्तन्ति. नहि तस्स पच्चयसामग्गिया विना उप्पज्जितुंवा उप्पज्जित्वापि पच्चयुपत्थम्भेन विना खणमत्तंपि पतिट्ठातुंवा थामोवा बलंवा अत्थि. यञ्च अत्तनो थामेन बलेन विना केवलं पच्चयसामग्गि बलेनेव उप्पज्जति. पच्चयुपत्थम्भेनेव पतिट्ठाति. तं अनेक सहस्सानि पच्चयाभिसङ्खरणदुक्खानि जनेत्वा एकन्तेन निच्चं अत्तपटिपक्खकिच्चं करोति, पीळेति, बाधतियेवाति. एसनयो वेदना अनिच्चा खयट्ठेनातिआदीसु. इति लक्खणत्तयं सम्म सन्तस्साति सम्बन्धो. अद्धानवसेनाति एकेकभवपरिच्छिन्नस्स पवत्तकालस्स वसेन. नहि भवन्तरे उप्पन्नं खन्धपञ्चकं अञ्ञं भवन्तरं गच्छति. तस्मिं तस्मिं भवेएव असेसं निरुज्झतीति. अपिच, एकस्मिं भवेपि तिण्णं वयानं मन्दादीनं दसन्नं दसकानं संवच्छरउतु मास पक्खतिथि अहोरत्ति याम पहारादीनञ्च वसेन अद्धानभेदो योजेतब्बो. सन्ततिवसेनाति सभागेकसन्तानवसेन पवत्तमानाय रूपसन्ततियावा अरूप सन्ततियावा वसेन. खणवसेनाति रूपारूपधम्मानं आयु परिमाणसङ्खातस्स खणस्स वसेन. एत्थच खणवसेन सम्मसनंनाम सब्बञ्ञुबुद्धानं एव विसयो सिया, न सावकानं. नहि ते एवं परित्तके खणे उप्पादंवा निरोधंवा सम्पापुणितुं सक्कोन्तीति. तस्मा अद्धासन्ततिवसेन सम्मसनमेव इधा धिप्पेतन्ति दट्ठब्बं. लक्खणत्तयंसम्मसन्तस्साति तेसु तेभूमक सङ्खारेसु धम्मेसु तिलक्खणानि आरोपेत्वा ते धम्मे पुनप्पुनं आमसन्तस्स परिमज्जन्तस्स. तेसं धम्मानं अनिच्च जातिकतंवा दुक्खजातिकतंवा अनत्तजातिकतंवा ञाणे सुट्ठु पाकटं करोन्तस्साति अत्थो. विसेसतो पन इमस्मिं ञाणे अनिच्चलक्खणदस्सनमेव पधानं. तस्मिं दिट्ठेयेव इतरानि कमेन दिट्ठानि होन्ति. अदिट्ठेच अदिट्ठानीति. तस्मा आदितो अनिच्चलक्खणस्सेव सुट्ठु पाकटभावो अधिप्पेतोति. तेस्वेवाति तेभूमकसङ्खारेसु एव. पच्चयवसेनाति रूपक्खन्धे ताव अविज्जातण्हुपादानकम्माहारसङ्खातानं पच्चयानं वसेन. वेदनासञ्ञासङ्खारेसु पन आहारट्ठाने फस्सो वत्तब्बो. विञ्ञाणेच नामरूपं. तत्रायं नयो. अतीतानन्तरभवे अविज्जातण्हुपादान कम्मेसु अप्पहीनवसेन समुदितेसु इमस्मिं भवे पटिसन्धितो पट्ठाय रूपसन्ततियो वेदनासञ्ञासङ्खार विञ्ञाणसन्ततियोच समुदेन्ति. याव मरणकाला खणे खणे नानाकलापवसेन उदेन्ति पसवन्ति. तेसु पन तस्मिं भवे एव पहीनवसेन निरुद्धेसु ता रूपारूपसन्ततियो निरुज्झन्ति. भवन्तरे पुन अनुप्पादसङ्खातं निरोधं पापुणन्ति. एत्थ पन यथा उदके सति मच्छानाम होन्ति, असति न होन्ति. एवं कम्मजेसु नामरूपेसु सति इतरानि नामरूपानि होन्ति. असति न होन्तीति इतरानि सब्बानि कम्मजेसु सङ्गहेत्वा कम्मवसेन उदयब्बयविधानं गहितन्ति दट्ठब्बं. एवं अविज्जातण्हुपादानकम्मपच्चयानं वसेन पञ्चक्खन्धस्स उदयब्बयपवत्ति होतीति. कम्मवसेन पन इमस्मिं भवे समुदेन्तानिपि पटिसन्धितो पट्ठाय खणे खणे कबळीकाराहारूपत्थम्भनं लद्धा एव यथा पवत्तरूपसन्ततियो अनुबन्ध माना नवनवा रूपसन्ततियो समुदेन्ति. अलद्धा पन निरुज्झन्ति. तं सन्ततियं पुन अनुप्पादसङ्खातं एकभवनिरोधं पापुणन्ति, यथा पवत्तसन्ततियो वा छिज्जन्ति भिज्जन्ति अन्तरधायन्तीति.

वेदनासञ्ञासङ्खारा पन बहिद्धा आरम्मणेसु आपातागतेसु आरम्मणसम्फस्सं लद्धाएव छद्वारिका कुसलाकुसलविपाक क्रियभूता समुदेन्ति. नवनवा सन्ततियो पातुभवन्ति. अलद्धा पन निरुज्झन्ति. सन्ततिं न घटेन्ति. विञ्ञाणंच सहजात नामेच वत्थुरूपेच पवत्तमानेएव पवत्तति. निवत्तमाने निवत्ततीति. खणवसेनाति वुत्तप्पकारे पच्चये अनपेक्खित्वा केवलं नामरूपानं पवत्तिक्खणवसेन. खणसद्देन चेत्थ सम्मसनञाणे वुत्तरूपसन्तति नामसन्ततियोपि गहेतब्बा. नहि सावकानं ञाणं खणवसेन नामरूपानं उदयंवा वयं वा सम्पापुणितुं सक्कोतीति. यथा पन रत्तन्धकारे अन्तो लेणे महन्तो तमोखन्धो जायति. दीपं जालेन्तस्स पन दीपोभासो एकक्खणे एव सकलं अन्तोलेणं फरमानो उदेति. तमोखन्धो वेति. आलोकस्स उदयो होति. तमोखन्धस्स वयो. पुन दीपे निब्बापीयमाने तमोखन्धस्स उदयो होति. आलोकस्स वयो. एव मेवं सरीरे नानाउतुवसेनवा नानाहारवसेनवा नानाचित्त वसेनवा नानिरियापथवसेनवा नानापयोगवसेनवा उदयपक्खानं वयपक्खानञ्च नानासन्ततीनं उदयञ्च उदयतो वयञ्च वयतो सुदिट्ठं कत्वा समनुपस्सन्तस्साति अत्थो. एवं समनुपस्सन्तस्स पन आरद्धविपस्सकभावं पत्तस्स उदयब्बय ञाणे तिक्खे सूरे वहन्ते दसविधा विपस्सनुपक्किलेससङ्खाता पारिपन्थकधम्मा उप्पज्जन्ति. ते दस्सेतुं ओभासोतिआदिगाथ माह. तत्थ ओभासोति विपस्सना चित्तसमुट्ठितो सरीरोभासो. पीतीति विपस्सनाचित्तसम्पयुत्ता पञ्चविधा पीति. पस्सद्धीति दुविधापस्सद्धि. अधिमोक्खोति सद्धाधिमोक्खो. पग्गहोति वीरियं. सुखन्ति सोमनस्सं. ञाणन्ति विपस्सना ञाणं. उपट्ठानन्ति सति. उपेक्खाति तत्रमज्झत्तुपेक्खा चेव आवज्जनुपेक्खा च. निकन्तीति ओभासादीहि सह विपस्सनाय आलयं कुरुमाना सुखुमा तण्हा. अयमेव पन एकन्ततो विपस्सनुपक्किलेसो होति. ओभासादयो पन तस्सा वत्थुभूतत्ता उपक्किलेसाति वुत्ता. तेसु हि उप्पज्जमानेसु न वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो. एवरूपा पीति.ल. उपेक्खा उप्पन्नपुब्बा अद्धा मग्गं पत्तोस्मि. फलं पत्तोस्मीति एवं अस्सादसहिता अमग्गे मग्गसञ्ञा अफले फलसञ्ञा उप्पज्जति. तदा कोचि अब्यत्तो योगावचरो कम्मट्ठानं विस्सज्जेत्वा अधिमानवसेन विक्खिपन्तो विचरतीति. ब्यत्तो पन तावदेव सभिं पटिलभित्वा इदानि मम एतेसु ओभासादीसु एतं मम एसो ह मस्मि एसो मे अत्ताति चित्तस्स निकामनाकारो पञ्ञायति. नच लोकुत्तरधम्मोनाम ईदिसस्स निकामनस्स वत्थु. अद्धा मम संकिलेसधम्मो उप्पन्नो. सो वड्ढमानो मं निय्यानमुखतो पातेत्वा वट्टमुखे योजेस्सति. हन्द तेस्वेव लक्खणत्तयं आरोपेत्वा निकन्तिं सोधेत्वा यथापवत्तं विपस्सनावीथिं पटिपादेस्सामीति ते ओभासादयो एव ताव परिग्गण्हाति. अयं मे ओभासो अनिच्चो खयट्ठेन दुक्खो भयट्ठेन अनत्ता असारकट्ठेनातिआदिना सम्मसतीति अत्थो. एवं ते ओभासादिके विपस्सनाय उपक्किलेसभूते परिपन्थ धम्मे परिग्गण्हित्वा तप्परिग्गहवसेन तेसु निकन्तिं परियादि यित्वा ठितस्स उप्पन्नं मग्गामग्गलक्खणववत्थानञाणं मग्गामग्गञाण दस्सनविसुद्धिनाम. अमग्गेसु ओभासादीसु मग्गसञ्ञामलतो यथा वुत्तनिकन्तिमलतोच विसुद्धत्ता. तञ्हि ञाणं तेसु निकन्तियापि विक्खम्भिताय एव ओभासादिपटिबन्धतो सुट्ठु परिसुद्धंनाम होतीति.

[२४५] विभावनियं पन

अनिच्चादिवसेन ओभासादि पटिबन्धपरिग्गहं विसुं अवत्वा मग्गामग्गजाननमत्तेनेव मग्गामग्गञाणदस्सनविसुद्धिनाम वुत्ता. सा अट्ठकथाय न समेति.

तथा परिपन्थविमुत्तस्साति तथा परिग्गहेत्वा ततो विपस्सनुपक्किलेसपरिपन्थतो विमुत्तस्स यावानुलोमाति यावअनुलोमञाणा. तिलक्खणं आरोपेत्वाति सम्बन्धो. विपस्सनापरिपाकंआगम्माति सङ्खारुपेक्खाभावं पत्वा तिविध विमोक्खमुखभावप्पत्तियाचेव सत्तअरियपुग्गलविभागस्स पच्चय भावप्पत्तियाच विपस्सनाञाणस्स परिपाकं आगम्म पटिच्च. इदानि अप्पना उप्पज्जिस्सतीति वत्तब्बक्खणेति सम्बन्धो. अप्पना तिच सोतापत्तिमग्गअप्पना. द्वेतीणिविपस्सनाचित्तानीति तिक्खपञ्ञस्स द्वे विपस्सनाचित्तानि. मन्दपञ्ञस्स तीणि विपस्सनाचित्तानि. यंकिञ्चीति तीसु लक्खणेसु अञ्ञतरं यंकिञ्चि. यासिखापत्तासानुलोमासङ्खारुपेक्खाति मत्थकपत्ता अनुलोमञाणसहिता या सङ्खारुपेक्खा अत्थि. सा वुट्ठानगामिनिविपस्सनातिच वुच्चतीति योजना. सङ्खारुपेक्खाञाणं अनुलोमञाणन्ति इमानि द्वे ञाणानि वुट्ठानगामिनि विपस्सनानामाति वुच्चन्तीति वुत्तं होति. इदं पन परिपाकगतविपस्सना दस्सनवचनं. एत्थच वुट्ठानन्ति मग्गो वुच्चति. सो हि विपस्सनाञाणस्स आरम्मणभूत सङ्खारनिमित्ततोवा सयं संयोजनवत्थुभावतोवा वुट्ठाति. तं समङ्गिपुग्गलंवा पुथुज्जनभावतो समुदयपहानवसेन वट्ट पवत्ततोच वुट्ठापेति. तस्मा वुट्ठानन्ति वुच्चति. अवस्सं वुट्ठानं गच्छन्ति एतायाति वुट्ठानगामिनीति एवं द्विन्नं ञाणानं वुट्ठान गामिनिभावो वेदितब्बो. ततोपरन्ति द्विन्नंवा तिण्णंवा विपस्सना चित्तानं पवत्तिया परं निब्बानं आलम्बित्वाति मग्गस्स आवज्जनट्ठानियं हुत्वा तस्स पुरेचरभावेन निब्बानमेव आरम्मणं कत्वा. ततो येवच तं विपस्सनानामं नलभतीति. पुथुज्जन गोत्तमभिभवन्तन्ति एतेन गोत्तं भवति अभिभवतीति गोत्रभु. गोत्तन्ति चेत्थ परिपुण्णकिलेस समायोगेन अनरियभावसङ्खाता पुथुज्जनजाति वुच्चतीति इममत्थं दस्सेति. अरियगोत्तमभिसम्भोन्तञ्चाति एतेन गोत्तं भवति पापुणातीति गोत्रभु. गोत्तन्तिच तंतं किलेस विसुद्धभाव सङ्खाता अरियजाति वुच्चतीति इममत्थं दस्सेति. मग्गो अप्पना वीथिं ओतरतीति सम्बन्धो. दुक्खसच्चंपरिजानन्तोति तेभूमक धम्मानं एकन्तदुक्खभावं परिच्छिज्ज जानन्तो. परिजाननञ्चेत्थ तेसं दुक्खभाव पटिच्छादकस्स सम्मोहस्स पहानमेव दट्ठब्बं. समुदय सच्चंपजहन्तोति अत्तनो चित्तसन्ताने अनुसयभावेन पवत्तमानं तण्हासङ्खातं समुदयसच्चं एकदेसेनवा अनवसेसेनवा अपच्छावत्तिकं कत्वा पजहन्तो. निरोधसच्चंसच्छिकरोन्तोति चक्खुमा विय नभमज्झे विरोचमानं चन्दमण्डलं अत्तनो सन्ताने एकदेसस्सवा सकलस्सवा किलेस वट्टस्सवा आयतिं भाविनो विपाकवट्टस्संवा अत्तनो सन्ताने पुन अनुप्पादधम्मभापत्तिवसेन निरोधसङ्खातं निब्बानं पच्चक्खं करोन्तो. मग्गसच्चंभावनावसेनाति इतो पुब्बे अनमतग्गे संसारे अनुप्पन्नपुब्बस्स अट्ठङ्गिकस्स मग्गसच्चस्स उप्पादनसङ्खाताय भावनाय वसेन. मग्गचेतनाय पन आनन्तरिकफलत्ता तङ्खणे अपनीतग्गिके पदेसे पुन उदकं आसिञ्चित्वा निब्बापेन्तो विय मग्गानुकूलपवत्तिवसेन दुक्खपरिजाननादीनि चत्तारि किच्चानि अनुकुब्बन्तानि ततोपरं द्वेवा तीणिवा फलचित्तानि पवत्तन्ति. ततोपरं भवङ्गपातो होतीति दस्सेतुं ततोपरन्तिआदिमाह. यथा पन पसादचक्खुनावा दिब्बचक्खुनावा किञ्चिरूपं पस्सन्तस्स तानि चक्खूनि तं रूपं पच्चक्खं कत्वा पच्छा तस्स पुग्गलस्सपि पच्चक्खतो पातुभूतं कत्वा निरुज्झन्ति. न ताव तेसं उप्पत्तिक्खणे तं रूपं तस्स अहं इदंनाम पस्सामीति पाकटं होति. पच्छा पन पच्चवेक्खन वारेसु पवत्तमानेसुएव तंरूपं तदनुबन्धाच नानाकारा तस्स पातुभूता होन्ति. एवमेवं इधपि पच्चवेक्खनवारेसु पवत्तमानेसुएव निब्बानञ्च तदनुबन्धानि मग्गफलादीनिच पातुभवन्तीति वुत्तं पुनभवङ्गं.ल. पवत्तन्तीति. इदानि पच्चवेक्खनञाणस्स भूमिं दस्सेतुं मग्गंफलञ्चनिब्बानन्तिआदिगाथ माह. तत्थ पण्डितोति अरियाय पञ्ञाय समन्नागतो फलट्ठो. हीनेति पहीने. सेसेति अपहीने उपरिमग्गवज्झे. इमानि पन द्वे पहीनावसिट्ठकिलेसपच्चवेक्खनानि केसञ्चि जीवितसमसीसिपुग्गलानं किलेस विभागेसु अकोविदानञ्च नलब्भन्तीति वुत्तं पच्चवेक्खतिवानवाति. एत्थच विसुद्धिमग्गे ताव सब्बपथमं मग्गपच्चवेक्खनं वुत्तं. ततो फलपच्चवेक्खनं. ततो पहीनकिलेसपच्चवेक्खनं. ततो अवसिट्ठकिलेसपच्चवेक्खनं. अवसाने निब्बानपच्चवेक्खनं वुत्तं. पटिसम्भिदामग्गट्ठकथायं पन सब्बपथमं किलेसपच्चवेक्खनं अधिप्पेतं. वुत्तञ्हि तत्थ पच्चवेक्खनेसु पथमं किलेसपच्चवेक्खनं होति. ततो मग्गफलनिब्बानपच्चवेक्खनानीति. तं पन पाळियं पच्चवेक्खन ञाणस्स निद्देसतो पुब्बे पथमं छिन्नमनुपस्सने पञ्ञाविमुत्ति ञाणन्ति एवं विसुं विमुत्तिञाणस्स आगतत्ता वुत्तं. तत्थ छिन्नन्ति तेन तेन मग्गेन समुच्छिन्नं किलेसजातन्ति अत्थो. पाळि अनु सारेन वुच्चमाने पन पथमं पहीनं किलेसानं पच्चवेक्खनं. ततो पच्चेकं मग्गङ्गबोज्झङ्गादीनं पच्चवेक्खनं. ततो तेसं आरम्मणभूतस्स निब्बानस्स पच्चवेक्खनं. ततो फलधम्मानं पच्चवेक्खनं. ततो तेसं आरम्मणभूतस्स निब्बानस्स पच्चवेक्खनन्ति वत्तब्बं होति. पाळियञ्हि पच्चवेक्खनञाणनिद्देसे निब्बानं मग्गवारेपि फलवारेपि द्विक्खत्तुं आगतन्ति. इति निब्बानपच्चवेक्खनं नाम इतरेसं पच्चवेक्खनानं आदिम्हिवा मज्झे अन्तरन्तरावा अवसानेवा यत्थकत्थचि पवत्ततीति सिद्धं होति. तथा किलेसपच्चवेक्खनंपि मग्गफलपच्चवेक्खनानं आदिम्हिवा पच्छावाति. एवञ्हि सति मग्गं फलञ्च निब्बानन्ति अयं गाथापि अविरुद्धा होतीति. एवञ्च कत्वा अधिमाननिद्देसट्ठकथासु सो हि मग्गफलनिब्बान पहीन किलेसा वसिट्ठकिलेस पच्चवेक्खनेन सञ्जातसोमनस्सो अरियगुणपटिवेधे निक्कङ्खोति वुत्तं. एत्थच सोतापन्नस्स पञ्च पच्चवेक्खनानि होन्ति. तथा सकदागामिस्स पञ्च. अनागामिस्स पञ्च. अरहतो पन अवसिट्ठकिलेसोनाम नत्थीति चत्तारीति एकूनवीसति पच्चवेक्खनानि होन्तीति. इदञ्च परिपुण्ण वसेन लब्भमानं सन्धाय वुत्तं. अपरिपुण्णंपि पन होतियेव. तथा हि चूळदुक्खक्खन्धसुत्तअट्ठकथायं सा पन न सब्बेसं परिपुण्णा होति. एको हि पहीनकिलेसमेव पच्चवेक्खति. एको अवसिट्ठकिलेसमेव. एको मग्गमेव. एको फलमेव. एकोनिब्बानमेव. इमासु पन पञ्चसुपच्चवेक्खनासु एकंवाद्वेवा नो लद्धुं नवट्टतीति वुत्तं. एवं छब्बिसुद्धिकमेन भावेतब्बो चतुब्बिधो मग्गो ञाणदस्सनविसुद्धिनाम वुच्चतीति सम्बन्धो. मग्गसद्देन चेत्थ चतुब्बिधं मग्गञाणं तदनुकूलपवत्तिवसेन फलञाणञ्च गहितन्ति दट्ठब्बं. एत्थाति विपस्सनाकम्मट्ठाने. तत्थाति तेसु अनुपस्सना मग्गफलेसु. अभिनिविसनं अभिनिवेसो. हेट्ठा सिलापथवियं निखातसिनेरुपादस्स विय अज्झत्तखन्धेसु दळ्हं गहेत्वा पवत्तीति अत्थो. अत्ता इति अभिनिवेसो अत्ताभिनिवेसो. तं अत्ताभिनिवेसं. मुञ्चन्तीति अज्झत्तधम्मानं केवलं पच्चयायत्त वुत्तिताय खणभङ्गस्सच अदिट्ठत्ता सो अभिनिवेसो पवत्तति. तस्मा तं द्वयं सुदिट्ठं कत्वा रूपं अनत्ता वेदना अनत्तातिआदिना पुनप्पुनं समनुपस्सनावसेन तं अभिनिवेसं विमोचयमानाति अत्थो. विमोक्खमुखं होति, सुञ्ञतविमोक्ख सङ्खातस्स मग्गस्स फलस्सच पवेसनद्वारभूतत्ता, विपल्लास निमित्तन्ति विपरीतवसेन आसनं उपगमनं पवत्तनंवा विपल्लासो. अनिच्चे निच्चन्ति उपगमनं पवत्तनंवाति अत्थो. सो एव किले सुप्पत्तिया आसन्नकारणत्ता निमित्तन्ति विपल्लासनिमित्तं. मुञ्चन्तीति अज्झत्तधम्मानं खणभङ्गस्स अदिट्ठत्ता तंनिमित्तं होतीति तेसं खणभङ्गं सुदिट्ठं कत्वा रूपं अनिच्चं वेदना अनिच्चातिआदिना पुनप्पुनं समनुपस्सनावसेन तंनिमित्तं विमोचयमानाति अत्थो. तण्हापणिधिन्ति तण्हाएव अभिसङ्गवसेन आरम्मणे चित्तस्स पणिदहनतो दळ्हं थपनतो पणिधीति तण्हापणिधि. तंतण्हा पणिधिं. मुञ्चन्तीति अज्झत्तधम्मानं महाआदीनवरासिभावस्स अदिट्ठत्ता सोपणिधि होतीति तेसं महाआदीनवरासिभावं सुदिट्ठं कत्वा रूपंदुक्खं वेदनादुक्खातिआदिना पुनप्पुनं समनुपस्सनावसेन तंपणिधिं विमोचयमानाति अत्थो. तस्माति यस्मा एता विमोक्खमुखभूता तिस्सो अनुपस्सना एवं विसेस नामिका होन्ति. तस्मा. यस्मा सङ्खारेसु सुञ्ञतदस्सनवसेन अत्थसिद्धिनाम केवलं अत्ताकिनिवेसभूतस्स दिट्ठिगाहस्स पटिपक्खभूतस्स ञाणस्सेव आनुभावो होति, तस्मा तथा समनुपस्सित्वा विमुञ्चन्तस्स विपस्सनापि मग्गोपि सहजातञाण किच्चेन नामं लभतीति वुत्तं यदिवुट्ठान.ल. सुञ्ञतोविमोक्खो नामहोतिमग्गोति. अनिच्चदस्सनवसेन अत्थसिद्धिनाम निमित्ताति निवेसभूतस्स मानगाहस्स पटिपक्खभूताय सद्धायपि आनुभावो. तस्मा तथा समनुपस्सित्वा विमुच्चन्तस्स विपस्सनापि मग्गोपि सहजातसद्धा किच्चेन नामं लभतीति वुत्तं यदिअनिच्चतो.ल. अनिमित्तो विमोक्खोनामाति. दुक्खदस्सनवसेन अत्थसिद्धिनाम पणिधिसङ्खात तण्हागाहपटिपक्खभूतस्स समाधिस्सपि आनुभावो. तस्मा तथा समनुपस्सित्वा विमुच्चन्तस्स विपस्सनापि मग्गोपि सहजातसमाधिकिच्चेन नामं लभतीति वुत्तं. यदि दुक्खतो. ल. अप्पणिहितो विमोक्खोनामाति. वुत्तञ्हेतं पटिसम्भिदामग्गे अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति. दुक्खतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति. अनत्ततो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होतीति. मग्गे पन तिण्णं धम्मानं किच्चविसेसोनाम विपस्सनागमनवसेनेव सिद्धोति वुत्तं मग्गो. ल. नामानि लभतीति. तत्थ सुञ्ञतविमोक्खेन विमुत्तो अरियसावको सोतापत्तिमग्गक्खणे धम्मानुसारीनाम होति. मज्झे छसु मग्गफलक्खणेसु दिट्ठिप्पत्तो नाम. अरहत्तफलक्खणे पञ्ञाविमुत्तोनाम. अनिमित्तविमोक्खेन विमुत्तो सोतापत्तिमग्गक्खणे सद्धानुसारीनाम. उपरि सत्तसु ठानेसु सद्धाविमुत्तोनाम. अपणिहितविमोक्खेन विमुत्तो पन अट्ठसुपि ठानेसु कायसक्खिनाम. सोयेव अरूपज्झानं पादकं कत्वा विमुत्तो अरहत्तफले ठितो उभतोभागविमुत्तो नामाति एत्तावता यं हेट्ठा वुत्तं विपस्सनापरिपाकमागम्माति सङ्खारुपेक्खाभावं पत्वा तिविधविमोक्खमुखभावप्पत्तियाचेव सत्तअरियपुग्गलविभागस्स पच्चयभावप्पत्तियाच विपस्सनाञाणस्स परिपाकं आगम्म पटिच्चाति. तं सरूपतो निद्दिट्ठं होतीति. मग्गवीथियं फलञ्च मग्गागमन वसेन तथा तीणि नामानि लभतीति योजना. यथावुत्तनयेन विपस्सन्तानन्ति यदि अनत्ततो विपस्सतीतिआदिना वुत्तप्पकारनयेन विपस्सन्तानं चतुन्नं फलट्ठानं पुग्गलानं. यथासकंफलन्ति सोतापन्नस्स सोतापत्तिफलं. सकदागामिस्स सकदागामिफलन्तिआदिना नयेन अत्तनो अत्तनो सन्तकभूतं यं यं फलं विपस्सनागमन वसेनेव सुञ्ञतादिविमोक्खोतिच वुच्चति. नमग्गागमनवसेनाति अधिप्पायो. एत्थच विपस्सनागमन वसेन मग्गस्स अनिमित्त नामलाभोनाम सुत्तन्तिकपरियायेन वुत्तो. अभिधम्मे पन अनिमित्तो नाममग्गो नआगतो. नहि सो निप्परियायतो अनिमित्तोनाम होति. हीनपणीतादिवसेन विभागारहस्स सङ्खारनिमित्तस्स सब्भावतो. तेनेव हिस्स दुक्खपटिपदा दन्धा भिञ्ञादिवसेनवा पारमिधम्मानं परित्तमहन्तादिवसेनवा हीन पणीत पणीततर पणीततम विभागो सन्दिस्सतीति. अट्ठकथायं पन अनिच्चानुपस्सना सङ्खारेसु निच्चनिमित्तं विधमनवसेन पवत्तत्ता अनिमित्तानुपस्सनानाम समानापि सयं सङ्खारनिमित्ते परियापन्नत्ता एकन्तेन अत्तनोनामं मग्गस्स दातुं नसक्कोति. तस्मा मग्गो अभिधम्म परियायेन अनिमित्तनामं नलभतीति वुत्तं. सुत्तन्तिकपरियायेन पन यथा पथविकसिणारम्मणं झानं पथविकसिणन्ति वुच्चति. एवं सुञ्ञतादिनामं निब्बानं आरम्मणं कत्वा पवत्तानि मग्गफलानिपि आरम्मणवसेनपि सुञ्ञतादिनामं लभन्ति. आरम्मणकरणवसेन पन सम्पयोगवसेनवा पलिबोधकराच निमित्तकराच पणिधिकराच रागादयो किलेसधम्मा तेसु नत्थि. तस्मा तानि अञ्ञं आगमनंवा आरम्मणंवा अनपेक्खित्वा अत्तनो सभावेनपि सुञ्ञतादिनामं लभन्तीति दस्सेतुं आरम्मणवसेनातिआदि वुत्तं. तत्थ सरसवसेनाति अत्तनो सभावेन. नामत्तयन्ति सुञ्ञतादि नामत्तिकं. सब्बत्थाति सब्बासु मग्गवीथि फलसमापत्तिवीथीसु. सब्बेसंपीति सब्बेसंपि मग्गफलानं. सममेवाति समानमेव. सदिसमेव. एत्थपनाति एतेसु पन यथावुत्तेसु मग्गफलेसु. यस्मा सब्बादिट्ठियोच सोळसविधा विचिकिच्छाच अत्तदिट्ठिमूलिका एव होन्ति. अत्तदिट्ठिया निरुद्धाय निरुज्झन्ति सब्बानिच अपायगामि कम्मानिनाम अत्तदिट्ठिया सतियाएव विपच्चन्ति. असतिया न विपच्चन्ति. दिट्ठसच्चानञ्च सा दिट्ठि सब्बसो पहीना होति. तस्मा सोतापत्तिमग्गं.ल. पहीनापाय गमनोति वुत्तं. अपायं गच्छन्ति एतेहीति अपायगमनानि. दिट्ठिविचिकिच्छाविप्पयुत्ता अकुसलधम्माचेव पुब्बेकतदुच्चरितकम्मानिच. पहीनानि अपायगमनानि एतस्साति पहीनापायगमनो. पटिविद्धचतुसच्चानं पहीनअत्तदिट्ठीनं बोधिपक्खियधम्मा एकन्तेन उपरूपरि वड्ढनपक्खे ठिता होन्ति. किलेसधम्मा पन हायनपक्खे. तस्मा ते अनुक्कमेन परिहायित्वा गच्छन्ता उपरिम कोटिया सत्तहि भवेहि सब्बसो परिक्खयं गच्छन्तीति वुत्तं सत्तक्खत्तुपरमोसोतापन्नोनाम होतीति, तत्थ सत्तक्खत्तुसद्देन सत्तपटिसन्धिगहणवारा वुच्चन्ति. परमोति उक्कंसपरिच्छेदो. इति सत्तक्खत्तुं परमो एतस्साति. सत्तक्खत्तुपरमो. सो पन देवेसु सत्तक्खत्तु परमो, मनुस्सेसु सत्तक्खत्तु परमो, उभयत्थ सत्तक्खत्तु परमोति तिविधो होति. यथाह –

कतमोच पुग्गलो सत्तक्खत्तुपरमो इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति, अविनिपातधम्मो नियतो, सम्बोधिपरायनो, सो सत्तक्खत्तुं देवेच मनुस्सेच सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो सत्तक्खत्तु परमोति.

एत्थ हि च सद्दो अनियमत्थो. एतेन योच देवेएव सत्तक्खत्तुं संसरति. योच मनुस्सेएव सत्तक्खत्तुं संसरति. योच देवेच मनुस्सेच मिस्सकभव वसेन सत्तक्खत्तुं संसरति. तिविधो पेसो सत्तक्खत्तु परमोनामाति दस्सेति. अट्ठकथायं पन मिस्सकभव वसेनस्स अत्थो वुत्तो. एत्थच यस्मा महग्गतज्झानस्सच उपरिमग्ग विपस्सना यच आनुभावं अनपेक्खित्वा केवलं इमस्स मग्गस्स आनुभावगतिया एव सत्तक्खत्तुपरमोनाम वुत्तो. सोच पाळियं कतमेसं पञ्चन्नं इध निट्ठा. सत्तक्खत्तुपरमस्स कोलं कोलस्स एकबीजिस्स सकदागामिस्स योच दिट्ठेवधम्मे अरहाति वुत्तत्ता कामभवेएव झानरहितो सुक्खविपस्सकोवा परिहीनज्झानोवा दट्ठब्बो. तेनेवच पटिसम्भिदामग्गट्ठ कथायं तयोपि इमे सोतापन्ना कामभववसेन वुत्ता. रूपारूपभवे पन बहुकापि पटिसन्धियो गण्हन्तीति वुत्तं. अङ्गुत्तरट्ठकथायञ्च अट्ठमं भवन्ति कामभवे अट्ठमं पटिसन्धिन्ति वुत्तं. तस्मा ये कामभवेयेव सत्तवारतो ओरंवा दिट्ठधम्मे येववा उपरिमग्गं गण्हन्ति. तेसं तथारूपो पवत्तिविसेसो उपरि मग्गविपस्सनाबलेन सिद्धोति वेदितब्बो. तथा हि अट्ठकथासु उपरि तिण्णं मग्गानं विपस्सना नियामेतीति वुत्तं. ये पन दिट्ठधम्मेवा सक्कअनाथपिण्डिकविसाखादयो विय सत्तसु भवेसु यत्थकत्थचि भवेवा झानं उप्पादेत्वा ब्रह्मलोकं गच्छन्ति. येच ब्रह्मलोकेयेव सोतापत्तिमग्गं लभित्वा तत्थेव परिनिब्बायन्ति. तेसं तथारूपो पवत्ति विसेसो महग्गतज्झानबलेन सिद्धोति. यस्माच पाळियं सत्तक्खत्तुं देवेचाति एतेन कामभवे सत्त ओपपातिक पटिसन्धियो दस्सेति. सत्तक्खत्तुं मनुस्सेचाति एतेन सत्त गब्भसेय्यकपटिसन्धियो दस्सेतीति उभयेन चुद्दस पटिसन्धियो दस्सिता होन्ति. तस्मा तेन परियायेन लब्भमाने चुद्दसभवे सन्धाय सक्कपञ्हसुत्ते –

इतो सत्त ततो सत्त, संसरानि चतुद्दसाति वुत्तं. तथा अङ्गुत्तरेच तिकनिपाते सचे उदायि आनन्दो अवितरागो कालं करेय्य, तेन चित्तपसादेन सत्तक्खत्तुं देवेसु देवरज्जं करेय्य. सत्तक्खत्तुं इमस्मिंयेव जम्बुदीपे महारज्जं करेय्य. अपिच उदायि आनन्दो दिट्ठेवधम्मे परिनिब्बा यिस्सतीति वुत्तं. केचि पन इमेहि सुत्तपदेहि सत्तक्खत्तु परमस्स सोतापन्नस्स कामभवे चुद्दस पटिसन्धियो इच्छन्ति. महावग्गसंयुत्तटीकायञ्च केचि पन कामभवे सत्तक्खत्तुंएव उप्पज्जति, न ततो उद्धन्ति वदन्ति. तं वीमंसितब्बन्ति वुत्तं. विभङ्गे पन तत्थ तत्थ अट्ठानसुत्तेसुच अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो अट्ठमं भवं निब्बत्तेय्य, नेतं ठानं विज्जतीतिच, अङ्गुत्तरे छक्कनिपाते अभब्बो दिट्ठसम्पन्नो पुग्गलो अट्ठमं भवं निब्बत्तेतुन्ति च, महानिद्देसे अजितपञ्हे सोहापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स, निरोधेन सत्तभवे थपेत्वा अनम तग्गेसंसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति. वूपसमन्ति. अत्थं गच्छन्ति. पटिपस्सम्भन्तीतिच, एवं दळ्हं कत्वा वुत्तत्ता यथावुत्तनयेनेव तेसं सुत्तपदानं अत्थो वेदितब्बोति. रागदोसमोहानन्ति कामरागस्स दोसस्स तदेकट्ठमोहस्सच. तनुकरत्ताति यथा सोतापन्नसन्ताने उप्पज्जन्ता धम्मिकेसु कामवत्थूसु बलवन्ता हुत्वा उप्पज्जन्ति. यतो तेसं मेथुनवत्थुसमायोगोपि पवत्तति, तथा उप्पज्जितुं असमत्थे कत्वा संलिखनवसेन तनुकरणतो. अधिच्चुप्पत्तिवसेनच परियुट्ठानमन्दतावसेनच तनुकभावं साधनतोति अत्थो. तत्थ अधिच्चुप्पत्तिवसेनाति कदाचि चिरेन उप्पत्तिवसेन. परियुट्ठानमन्दतायाति चिरेन उप्पज्जन्तानंपि मन्दतरं परियुट्ठानवसेन. महासिवत्थेरेन पन तेसंपि मेथुनवत्थु समायोगो इच्छितो. सो महाट्ठकथायं पटिक्खित्तो. यञ्च छक्कनिपाते मिगासालवत्थुम्हि अब्रह्मचारिनोपि इसिदत्तस्स ब्राह्मणस्स सकदागामित्तं भगवता ब्याकतं, तंपि तस्स आसन्नमरणकाले अधिगमवसेन ब्याकतन्ति वेदितब्बं. सकिंदेव इमं लोकं आगन्त्वा आगमनतो सकदागामीनाम होतीति योजना. यमेत्थ वत्तब्बं, तं हेट्ठा पथमपरिच्छेदे वुत्तमेव. अरहत्तंभावेत्वाति अरहत्तमग्गं भावेत्वाखीणा चत्तारो आसवा यस्साति खीणासवो. दक्खिणा वुच्चति कम्मञ्च कम्मफलञ्च सद्दहित्वा आयतिं फलपटिलाभत्थाय दिन्नदानं. दक्खन्ति वड्ढन्ति सत्ता एतायाति कत्वा. ताय पन दक्खिणाय विपत्तिकरानं किलेसानं सब्बसो अभावतो सम्पत्तिकरानञ्च सीलक्खन्धादिगुणानं सब्बसो परिपुण्णत्ता दक्खिणेय्येसु अग्गो जेट्ठको हुत्वा तंदक्खिणं पटिग्गहितुं अरहतीति अग्गदक्खिणेय्यो. पुग्गलभेदोति चतुन्नं फलट्ठपुग्गलानं सङ्खेपभेदो. वित्थारभेदो पन एवं वेदितब्बो, अट्ठकथासु ताव चतुवीसति सोतापन्ना, द्वादस सकदागामिनो, अट्ठचत्तालीस अनागामिनो, द्वादस अरहन्तोति फलट्ठानं छन्नवुतिभेदो वुत्तो. तत्थ सद्धाधिमुत्तो पञ्ञाधिमुत्तोति द्वे सोतापन्ना होन्ति. ते एकबीजी कोलंकोलो सत्तक्खत्तुपरमोचाति तीहि गुणिता छ. पुन चतूहि पटिपदाहि गुणिता चतुवीसति होन्ति. तिविध विमोक्खचतुपटिपदानं पन भेदेन द्वादस सकदागामिनो द्वादस अरहन्तोच होन्ति. अनागामिनो पन अविहेसु ताव तयो अन्तरापरिनिब्बायिनो, एको उपहच्च परिनिब्बायी, एको उद्धं सोतो अकनिट्ठगामीति पञ्च. तेयेव ससङ्खारपरिनिब्बायी असङ्खारपरिनिब्बायीचाति द्वीहि गुणिता दस. तथा अतप्पसु दस्ससुदस्सीसु तिचत्तालीस होन्ति. अकनिट्ठे पन उद्धंसोतो अकनिट्ठगामीनाम नत्थीति चत्तारो ससङ्खारपरिनिब्बायिनो चत्तारो असङ्खारपरिनिब्बायिनोति अट्ठाति. सब्बे अट्ठचत्तालीस होन्तीति. सुत्तनिपातट्ठकथायं पन द्वादस सोतापन्ना, द्वादस सकदागामिनो, चतुवीसति अनागामिनो, द्वे अरहन्तो, चत्तारो मग्गट्ठाति चतुपञ्ञास होन्ति. तेयेव सद्धाधुर पञ्ञाधुर वसेन द्वीहि गुणिता अट्ठसतं पुग्गला होन्तीति आगतो. एत्थाति एतस्मिं पुग्गलभेदे. सब्बेसंपीति चतुन्नं फलट्ठानंपि साधारणाव. न निरोधसमापत्ति विय एकच्चानंएव साधारणाति अधिप्पायो. अतिविय ममायितस्स अभिनिन्दि तस्स अज्झोसितस्स अत्तनो चित्तसन्तानस्स अपवत्तिकरणं नाम बहलरागविमुत्तानंएव सिज्झतीति वुत्तं, अनागामीनञ्चेव अरहन्तानञ्चलब्भतीति. तेसंपि अट्ठसमापत्तिलाभीनं कामरूपभवगतानञ्ञेव इध गहणं दट्ठब्बं. कस्मा, आदितो पट्ठाय अनुपुब्बनिरोधबलेनेव गन्तब्बत्ता. तेनाह तत्थातिआदि. तत्रायं विधि, पथमज्झानं समापज्जित्वा वुट्ठाय तत्थ गते सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. ततो दुतीयज्झानं समापज्जित्वा वुट्ठाय तत्थगते सङ्खारे तथेव विपस्सति. ततो ततीयं झानं. ततो चतुत्थं झानं. ततो पञ्चमं झानं. ततो आकासानञ्चायतनं. ततो विञ्ञाणञ्चा यतनं समापज्जित्वा वुट्ठाय तत्थगते सङ्खारे तथेव विपस्सति. ततो आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय नानाबद्धअविकोपनं सङ्घपतिमाननं सत्थुपक्कोसनं अद्धान परिच्छेदोति इमं चतुब्बिधं पुब्बकिच्चं करोति. ततो नेवसञ्ञा नासञ्ञायतनं समापज्जति. एकंवा द्वेवा चित्तवारे अतिक्कमित्वा अचित्तको होति निरोधं फुसतीति. तत्थतत्थेवाति ततो ततो झानतो तस्मिं तस्मिं वुट्ठितकालेएव. विपस्सन्तोति निरोधस्स समथ विपस्सना युगनन्धबलेनेव पत्तब्बत्ता विपस्सनाबलेनपि चित्तसन्तानस्स सण्हसुखुमभावा पादनत्थं इदं पथमज्झानं अनिच्चन्तिआदिना नयेन विपस्सन्तो. यावआकिञ्चञ्ञायतनंगन्त्वाति याव आकिञ्चञ्ञायतनज्झानं, ताव समापज्जनवुट्ठानविपस्सनावसेन गन्त्वा. आवज्जनाधिट्ठान पच्चवेक्खनानिपेत्थ इच्छितब्बानियेव. तेनेव हि पटिसम्भिदामग्गे पञ्चविधा वसियो निरोधपरिकम्मेसु वुत्ताति. ततोपरन्ति आकिञ्चञ्ञायतनज्झानगते सङ्खारेविपस्सनानन्तरं, अधिट्ठातब्बन्ति अधिट्ठेय्यं. अत्तनो सरीराबन्धे परिक्खारे थपेत्वा नानाबन्धानि चिवरादीनि परिक्खारानि अग्गिआदिना परिस्सयेन माविनस्सन्तूतिवा, एकसीमायं सङ्घकम्मे करीयमाने सङ्घो मं पभिमानेस्सति, तदा वुट्ठहामीतिवा, सत्था मं केनचिकारणेन पक्कोसा पेस्सति, तदा वुट्ठहामीतिवा अधिट्ठानकिच्चं. आदिसद्देन निरोधब्भन्तरेएव मरणं नुखो मे भविस्सतीति एवं पवत्तो अद्धान परिच्छेदो गहितो. द्विन्नं.ल. वोच्छिज्जतिचित्तसन्तति तदत्थाय आदितो पट्ठाय तथारूपस्स पयोगविसेसस्स सुट्ठु कतत्ता. ततोति तस्मिं काले. अनागामिनो अनागामि फलचित्तं निरावज्जनंपि निप्परिकम्मंपीति अधिप्पायो. तथाहि आदितो पट्ठाय पुनप्पुनं पवत्तितं विपस्सनापरिकम्ममेव तस्स परिकम्मट्ठाने तिट्ठति. न विसुं आसन्नपरिकम्मं नाम अत्थीति. पच्चवेक्खनन्ति फलपच्चवेक्खनं. एवं दुविधं कम्मट्ठाननयं निद्दिसित्वा इदानि यदत्थं सो निद्दिसीयति, तदत्थे सोतुजने नियोजेन्तो भावे तब्बन्ति गाथमाह. तत्थ पटिपज्जितब्बाति पटिपत्ति. पटिपज्जन्तिवा एताय उपरुपरि विसेसन्ति पटिपत्ति. सीलादिधम्मो. रसीयति निरामिससुखानुभवनवसेन अनुभवीयतीति रसो. झानमग्ग फलभूतो अधिगमधम्मो. अरहत्त फलमेववा. तदुभयं पटिच्च उप्पन्नपीतिसोमनस्समेववा. पटिपत्तिया रसो पटिपत्ति रसो. सोएव अस्सादितब्बट्ठेन अस्सादो चाति पटिपत्ति रसस्सादो. सासने पटिपत्तिरसस्सादं पत्थयन्तेन भिक्खुना इच्चेवं मया निद्दिट्ठं उत्तमं भावनाद्वयं भावेतब्बन्ति सम्बन्धो.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय कम्मट्ठानसङ्गहस्स

परमत्थदिपना निट्ठिता.