📜

निगम परमत्थदीपनी

१७२. चारित्तेन कुलाचारेन सोभिते ञाति मित्त धन भोगसम्पत्तिया विसाले कुले उदयो वड्ढि यस्स सोति चारित्तसोभितविसालकुलोदयो. तेन. सद्धाय अभिवुड्ढानं परिसुद्धानञ्च अत्तनो सीलसुतचागादिगुणानं उदयो वड्ढि एतस्मिन्ति सद्धातिवुड्ढपरिसुद्धगुणोदयो. तेन. नम्पव्हयेनाति नम्पनामकेन उपासकेन. पणिधायाति भुसं निधाय हदये थपेत्वा उपादाय पटिच्च. परानुकम्पन्ति परेसं अत्तनो मन्दबुद्धीनं पच्छिमजनानं अनुकम्पं अनुदयं कारुञ्ञं पणिधायाति सम्बन्धो. पत्थितन्ति अभियाचितं. पुञ्ञेन तेन विपुलेनाति तेन विपुलेन अभिधम्मत्थ सङ्गहपकरणस्स करणपुञ्ञेन. तुमूलसोमन्ति एवं नामकं विहारं. वुत्तञ्हि खुद्दसिक्खाटीकायंसीहळदीपे तुमूलसोमविहारे सङ्घस्स पाकवत्तंपि ताल पण्णं विक्किणित्वा करीयति. न हि तत्थ पण्णेन अत्थो अत्थि. सब्बेपि इट्ठकच्छन्ना पासादादयोति. एसो किर विहारो आदितो अभयगिरिरञ्ञो अग्गमहेसिभूताय सोमदेविया कारापितत्ता यावज्जतनापि सोमविहारोत्वेव पञ्ञायित्थ. तुमूलसद्दो पन विपुलसद्दपरियायो.

अथेत्थ वत्तति सद्दो, तुमूलो भेरवो महा;

हत्थिनागे पदिन्नम्हि, सिवीनं रट्ठवड्ढनेति.

आदीसु

विय. सोच विहारो सट्ठिमत्तेहि महापरिवेणेहि सण्ठितो होतीति अतिविय विपुलो महन्तो वित्थिण्णो होति. तस्मा सो विपुलत्ता महन्तत्ता वित्थिण्णत्ता तुमूल सोमोति वुच्चति. तं तुमूलसोमं. अत्थतो महासोम विहारन्ति वुत्तं होति. एतेन थेरो अत्तनो आचरियवंसस्स वसन विहारं कित्तेति. अत्तनो वसनट्ठानं पन नामरूपपरिच्छेदे कित्तितं. धञ्ञाधिवासन्ति तस्मिं विहारे आदिकम्मिकभूत महिन्दत्थेरादीनं पुञ्ञवन्तत्थेरानं अज्झावुट्ठभूतं. दीपपसादक महामहिन्दत्थेरस्स हि वंसे जातत्ता तस्मिं विहारे आदिकम्मिकभूतो महाथेरोपि महिन्दत्थेरोनामाति धातुवंसे वुत्तो. उदितोदितन्ति अतिविय उदितं. नभमज्झे पुण्णचन्दमण्डलं विय सकलसीहळदीपे अतिविय उग्गतन्ति अत्थो. अरियमग्गपञ्ञावसेन परियत्तिवेसारज्जादि पञ्ञावसेनवा अवदातेहि परियोदातेहि गुणेहि सोतिताति पञ्ञावदातगुणसोतिता. ते एव लज्जीपापगरहिनो. मञ्ञन्तूति अनुस्सरन्तु. पुञ्ञविभावोदय मङ्गलायाति विपुलानं पुञ्ञानं वड्ढिसङ्खात मङ्गलत्थाय. तत्रायं योजना, पुञ्ञेन तेन विपुलेन धञ्ञाधिवासं उदितोदितं तुमूलसोम विहारञ्च तत्थ निपासिनो महिन्दत्थेरादिके पञ्ञावदात गुणसोभिते लज्जिभूते भिक्खूच पुञ्ञविभवोदयमङ्गलाय आयुकन्तं मञ्ञन्तु पच्छिमा जनाति. अथवा, तंविहारं अञ्ञे पञ्ञावदात गुणसोभित लज्जी भिक्खू मञ्ञन्तूति योजना. एतेन थेरो पच्छिमजनानं छसु अनुत्तरियधम्मेसु अनुस्सतानुत्तरियसङ्खातं पुञ्ञविसेसञ्च मयंपि तादिसगुणभागिनो भविस्सामाति उस्साहनुपायञ्च पटिपादेसीति.

परमत्थदीपनी निगमकथा

एत्तावताच –

नगरे दीपरङ्गम्हि, गामे ति नामके;

अट्ठसुञ्ञद्वयेकम्हि, साके जातेन या मया.

मुंर्वागामे अरञ्ञम्हि, लङ्घतीति विस्सुतालये;

वसता महतो भिक्खु, गणस्स हितकारिना.

परमत्थदीपनीनाम, सङ्खता सारदस्सिना;

सारेसीनं हितत्थाय, सारासारविवेकिनं.

सुनिट्ठिता अयं टीका, निब्भया निरुपद्दवा;

नवपञ्चद्वयेकम्हि, साके कोमुदसारदे.

तथा कल्याणसङ्कप्पा, साधूनं अमतप्फला;

निट्ठं गच्छन्तु सब्बेपि, निब्भया निरुपद्दवा.

यथा लोकम्हि जोतन्ति, उभो चन्दिमसूरिया;

तथेव परमत्थेसु, अयं परमत्थदीपनी.

पाळियत्तेसु सा सुभा, सद्दनिरुत्तिदीपनी;

उभो लोकम्हि जोतन्तु, सद्धम्मो याव तिट्ठतीति.

तत्थ नगरे दीपरङ्गम्हीति दीपवासिमहाजनं रञ्जेतीति दीपरङ्गन्ति लद्धनामे नगरे. गामे नामकेति रोहितमिगानं निवासभूमितले पतिट्ठितत्ता एवंनामके महागामे. साकेति कलियुगे. या मयाति परमत्थदीपनीनाम याटीका मया सङ्खताति सम्बन्धो. लङ्घतीति विस्सुतालयेति एवंविस्सुते अरञ्ञविहारे. सारेसीनन्ति सारगवेसीनं. सारासारविवेकिनन्ति अयं सारो अयं असारोति एवं सारञ्च असारञ्चविवे चेत्वा जानितुं समत्थानं. साकेति कलियुगे. कोमुदसार देति कुमुदपुप्फयुत्ते सरदउतु परियापन्नेपच्छि मकत्तिकमासे. अमतप्फलाति निब्बानपयोजना. सुभाति अत्थब्यञ्जनसम्पत्तिया सोभणा. सद्धम्मोति तिविधं सत्थुसासनं वुच्चतीति.

इति अभिधम्मत्थसङ्गहपकरणस्स चतुत्थसंवण्णना

भूता परमत्थदीपनीनामा यंटीका

सब्बाकारेन निट्ठिता.