📜
चेतसिकसङ्गह परमत्थदीपनी
६८. एवं ¶ चित्तङ्गहं दस्सेत्वा इदानि अनुपत्तं चेतसिक सङ्गहं दस्सेन्तो चतूहि सम्पयोगलक्खणेहि सह वचनत्थञ्च सरूपत्थञ्च ताव दस्सेतुं आदि गाथमाह. तत्थ एकुप्पादनिरोधाचएकालम्बणवत्थुकाति चतुस्सम्पयोगलक्खणदस्सनं. चेतो युत्ताति वचनत्थदस्सनं. चेतसियुत्ता चेतसावा युत्ता चेतसिकाति दस्सनतो. द्विपञ्ञासधम्माति सरूपदस्सनं. चेतसिकाति पन सिद्धपद दस्सनं. तत्थ धम्मानं अनागतभावसङ्खाता पुब्बन्ततो उद्धं पज्जनं गमनं सरूपतो पातुभवनं उप्पादो. जातीति वुत्तं होति. सब्बेपिहि सङ्खत धम्मा अनागतभावपुब्बा एव होन्ति. ततो पच्चयसामग्गिं लभित्वा पच्चुप्पन्नभावं गच्छन्ति. ततो निरुज्झित्वा अतीतभावं गच्छन्तीति. निरुज्झनं निरोधो. सरूपविनासो भङ्गो अनिच्चता मरणन्ति वुत्तं होति. या चित्तस्स जाति, सायेव फस्सादीनं. या चित्तस्स जरा, यं चित्तस्स मरणं, यं चित्तस्स आरम्मणं वत्थु. तदेव फस्सादीनन्तिआदिना हेट्ठा वुत्तनयेन एको उप्पादो एतेसन्ति एकुप्पादा. एको निरोधो एतेसन्ति एकनिरोधा. एकुप्पादाच ते एकनिरोधाचाति एकुप्पादनिरोधा. उत्तरपदे एकसद्दस्स लोपो. एवं परत्थपि. एकं आलम्बणं एतेसन्ति एकालम्बणा. एकं वत्थु एतेसन्ति एकवत्थुका. एकालम्बणाच ते एकवत्थुकाचाति एकालम्बणवत्थुका. आलम्बणं पनेत्थ एकचित्तस्सपि बहुदेव होति. एकत्तंपन उपनेत्वा एकं आलम्बणन्ति वुत्तन्ति दट्ठब्बं.
[७१] विभावनियं पन
‘‘एकतो उप्पादोच निरोधोच येसं, ते एकुप्पादनिरोधा’’ति वुत्तं. तं न सुन्दरं.
न हि एकक्खणे एकतो उप्पादमत्तेन एकुप्पादता इध अधिप्पेता. अथखो वुत्तनयेनेव अधिप्पेता. वुत्तञ्हेतं मूलटीकायं –
एककलापपरियापन्नानं रूपानंसहेवउप्पादादिप्पवत्तितो
एकस्सकलापस्सउप्पादादयो एकेकाव होन्तीति.
तत्रायं योजना. एकुप्पादनिरोधाच एकालम्बणवत्थुका च हुत्वा येधम्मा चेतोयुत्ता. ते द्विपञ्ञासधम्मा चेतसिका मताति. भावपधानंपिवा एत्थ युत्तं. विसेसनेच निस्सक्कवचनं. एकुप्पादनिरोधभावेन एकालम्बण वत्थुक भावेनच येधम्मा चेतोयुत्ता. ते द्विपञ्ञासधम्मा चेतसिकानाम मता ञाताति. एत्थच ये चेतोयुत्ता. ते चेतसिकाति वुत्ते चित्तस्स सहजातपच्चयुप्पन्नरूपानिपि तदायत्तवुत्तिताय एकन्तेन चित्तसम्बन्धीनि हुत्वा चेतोयुत्तानि चेतसिकानि नाम सियुं. तस्मा तेसं निवत्तनत्थं एकुप्पादनिरोधाच, एका लम्बणवत्थुकाति वुत्तं. तानिहि चित्तेन खणतो सहुप्पन्नानिपि भिन्नसन्तानत्ता या चित्तस्स जाति, साएव तेसन्ति इमं लक्खणंपि नानुभोन्ति. अञ्ञंहि रूपसन्तानं. अञ्ञं अरूपसन्तानन्ति. फस्सादीनंपन उप्पादमत्तमेव चित्तेन सह एकं नहोति. अथखो निरोधोपि आलम्बणंपि वत्थुपि सब्बं एकमेवाति ञापनत्थं एक निरोधादिग्गहणं वुत्तन्ति दट्ठब्बं. न हि एवं अवुत्ते सक्का तथा जानितुन्ति. यस्मापन यथा बहुजनसन्तको एको गोणो तिस्सस्स गोणो दत्तस्स गोणोति एवं विसुं विसुंपि वत्तब्बोयेव होति. एवमेवं उप्पादो निरोधोच एकस्मिं रूपारूपकलापे एकोवसमानोपि फस्सस्स उप्पादो वेदनाय उप्पादो पथविधातुया उप्पादो आपोधातुया उप्पादोति एवमादिना नयेन विसुं विसुंपि वत्तब्बोयेव. तस्मा सुत्तन्तेसु –
वेदनाय उप्पादो पञ्ञायति. वयो पञ्ञायति. ठिकाय अञ्ञत्थं पञ्ञायति. सञ्ञाय. सङ्खारानं. विञ्ञाणस्स. ल. पञ्ञायतीति वुत्तं. तथा यो भिक्खवे पथविधातुया उप्पादो ¶ ठितिअभिनिब्बत्ति पातुभावो. दुक्खस्सेसो उप्पादो रोगानं ठिति जरा मरणस्स पातुभावो. यो भिक्खवे आपोधातुया. यो भिक्खवे तेजो धातुया. यो भिक्खवे वायोधातुया. यो भिक्खवे चक्खुस्स.ल. मनस्स उप्पादो.ल. जरामरणस्स पातुभावोति.
वुत्तन्ति दट्ठब्बं. इतरथा जीवितिन्द्रियादीनपि एकस्मिं कलापे बहुभावो वत्तब्बो सिया. यो अरूपीनं धम्मानं आयु ठिति अवट्ठितीति हि वुत्तं. तथा विकाररूपानं. सब्बेसंपिवा चक्खादीनं उपादारूपानं. चतुन्नं चहाभूतानं उपादायरूपन्तिच चतुन्नं महाभूतानं उपादाय पसादोतिच वुत्तन्ति. कायलहुता चित्तलहुतादयोपन अत्थविसेसदीपनत्थं द्विधा भिन्दित्वा वुत्ता. सोच अत्थविसेसोउपरि आवि भविस्सतीति. अयमेत्थपरमत्थदीपना.
[७२] विभावनियं पन
इममत्थं असल्लक्खेत्वा यं वुत्तं ‘‘यदि एकुप्पादमत्तेनेव चेतोयुत्ताति अधिप्पेता. तदा चित्तेन सह उप्पज्जमानानं रूपधम्मानम्पि चेतोयुत्तता आपज्जेय्याति एक निरोधग्गहणं. एवम्पि चित्तानुपरिवत्तिनो विञ्ञत्तिद्वयस्स पसङ्गो नसक्का नीवारेतुं. तथा एकतो उप्पादो वा निरोधोवा एतेसन्ति एकुप्पादनिरोधाति परिकप्पेन्तस्स पुरेतरमुप्पज्जित्वा चित्तस्स भङ्गक्खणे निरुज्झमानानम्पि रूपधम्मानन्ति एकालम्बणग्गहणं. ये एवं तिविधलक्खणा. ते नियामतो एकवत्थुका येवाति दस्सनत्थं. एकवत्थुकग्गहणन्ति. अलमतिपपञ्चेना’’ति. सब्बं तं निरत्थकमेव.
६९. कथञ्च द्विपञ्ञास होन्तीति पुच्छित्वा पथमं द्विपञ्ञास सरूपं तीहि रासीहि विभजित्वा दस्सेन्तो कथन्तिआदिमाह. तत्थ फुसतीति फस्सो. फुसन्ति सम्पयुत्तका धम्मा एतेनाति फस्सो. फुसनमत्तमेववा एतन्ति फस्सो. फुसनञ्चेत्थ आरम्मणस्स इट्ठानिट्ठरसं आहच्च उपहच्च गहणं दट्ठब्बं. यतो तदनुभवन्ति ¶ वेदना पातुभवति. फस्सपच्चया वेदनाति हि वुत्तं. स्वायं फुसनलक्खणो. ननुचायं अरूपधम्मो. नच अरूपधम्मा अप्पटिघसभावा किञ्चि फुसन्तीति. सच्चं, अयंपन फुसना कारेनच पवत्तति. यञ्च फुसन्तेहि साधेतब्बं. तञ्च किच्चं साधेति. तस्मा अयं फस्सोतिच फुसनलक्खणोतिच वुत्तो. किंपन साधेतीति. आरम्मणरसानुरूपं चित्तस्स विकारपत्ति. वेदनाविसेसुप्पत्तिंवा. अयञ्च अत्थो अम्बिलखादादिके दिस्वा अपरस्स खेळुप्पादादीसु पाकटोति.
[७३] विभावनियं पन
‘‘खेळुप्पादादिविय दट्ठब्बो’’ति वुत्तं. एवञ्चसति इदं उपमा मत्तं सिया. अतिपाकटायपन फस्सप्पवत्तिया दस्सन मिदन्ति दट्ठब्बं.
७०. वेदयतीति वेदना. आरम्मणरसं अनुभवति. अविदितंवा आरम्मणरसं सम्पयुत्तानं तंसमङ्गिपुग्गलानं वा विदितंपाकटं करोतीति अत्थो. विन्दन्तिव एताय सत्ता सातंवा असातंवा लभन्तीति वेदना. वेदयितमत्तमेववा एतन्ति वेदना. पाळियंपन –
वेदयति वेदयतीति खो भिक्खवे तस्मा वेदनाति वुच्चति. किञ्च वेदयति, सुखंपि वेदयति. दुक्खंपि वेदयति. अदुक्खमसुखंपि वेदयतीति वुत्तं.
ननु सब्बेपि चित्तचेतसिका धम्मा आरम्मणरसानुभवनप्प कतिकाएवाति तेपि वेदनानाम सियुन्ति. नसियुं. तेहि किच्चन्तरब्यावटा होन्ति. आरम्मणरसं उजुं अनुभवितुं नसक्कोन्ति. अत्तनो अत्तनो किच्चं करोन्ताव एकदेसमत्तेन अनुभवन्ति. वेदनायेवपन अनञ्ञकिच्चताय अनुभवनकिच्चे आधिपच्चयोगतायच इस्सरभावेन अनुभवतीति साएव वेदनानाम भवितुं अरहतीति. एवञ्चकत्वा राजग्गभोजन रसानुभवने तेसं सूदसदिसता वेदनायएवच राजसदिसता वुत्ताति.
७१. सञ्जानातीति ¶ सञ्ञा. पुन जाननत्थं सञ्ञाणं करोतीति अत्थो. अयञ्हि पुब्बे गहितसञ्ञानेन सञ्जाननकालेपि पुन जाननत्थं सञ्ञाणं करोतियेवाति. साहि एवं पुनप्पुनं सञ्ञाणं कत्वा उप्पज्जमाना थिरसञ्ञाभावं पत्वा यावतायुकंपि भवन्तरं पत्वापि सत्तानं अप्पमुट्ठभावं साधेति. मिच्छा भिनिवेससञ्ञाभावं पत्वाच इमे सत्ते सब्बञ्ञु बुद्धेहिपि बोधेतुं असक्कुणेय्ये करोतीति. तथाहि सा पुन सञ्जाननत्थं निमित्तकरणे दारुतच्छकसदिसातिच. यथागहित निमित्तवसेन अभिनिवेसकरणे हत्थिदस्सक अन्धसदिसातिच. उपट्ठितविसयग्गहणे तिणपुरिसकेसु मिगपोतकसदिसातिच वुत्ताति. पाळियंपन –
सञ्जानाति सञ्जानातीतिखो भिक्खवे तस्मा सञ्ञाति वुच्चति. किञ्च सञ्जानाति. नीलंपि सञ्जानाति. पीतकंपि सञ्जानातीतिआदि वुत्तन्ति.
७२. चेतयतीति चेतना. सम्पयुत्तधम्मे तस्मिं तस्मिं आरम्मणेवा किच्चेवा अभिसन्दहति पुनप्पुनं घटेति, तत्थ पबन्धवसेन निरन्तरं पवत्तमाने करोतीति अत्थो. पकप्पेति वा ते. संविदहति आरम्मणपटिलाभायवा कम्मसिद्धिया अभिसङ्खरोति. आयूहतिवा ते. आरम्मणे सम्पिण्डेति एकतो समो सरन्ते करोतीति अत्थो. तथाहि सा आयूहनरसाहिच संविधानपच्चुपट्ठानातिच वुत्ता. तायहि तस्मिं निरन्तरं उस्सुक्कन ब्यापारवसेन पवत्तमानाय तं सम्पयुत्तापि अत्तनो अत्तनो किच्चं कुरुमाना तस्मिं तथेव पवत्तन्तीति. तेनेव सा सकिच्च परकिच्च साधक जेट्ठसिस्स महावड्ढकि आदिसदिसाति वुत्ताति.
[७४] विभावनियं पन
चेतेति सङ्खताभिसङ्खरणे ब्यापारमापज्जतीति वत्वा तदत्थसाधनत्थं यं वुत्तं ‘‘विभङ्गे सुत्तन्तभाजनिये सङ्खा रक्खन्धं ¶ विभजन्तेन सङ्खतमतिसङ्खरोन्तीति सङ्खाराति वत्वा’’ति. तं न युज्जति.
न हि विभङ्गे सुत्तन्तभाजनिये सङ्खतम भिसङ्खरोन्तीति सङ्खाराति वुत्तं अत्थि. खन्धसंयुत्तके पनेतं वुत्तन्ति.
७३. एकत्तारम्मणसङ्खातो अग्गो कोट्ठासो कोटि वा एतस्साति एकग्गं. चित्तं, तस्स भावो एकग्गता. आरम्मणञ्हि नाम एकंपि नानासभावं होति. तस्मा तस्स एकस्सपि नानासभावेसु विक्खेपं अपत्वा एकस्मिं सभावे खणमत्तंपि पवत्तस्स चित्तस्स योनिच्चलाकारो अत्थि अयं तस्मिं एकग्गाभिधानस्स एकग्गबुद्धियाच पवत्तिहेतुभावेन गय्हतीति. ते नेव हि सा निवाते दीपच्चीनं ठितिविय चेतसो ठितीति दट्ठब्बाति वुत्ता.
[७५] विभावनियं पन
‘‘एकं आरम्मणं अग्गं इमस्साति एकग्ग’’न्ति वुत्तं. तत्थपि अग्गसद्दो कोट्ठासेवा कोटियंवा पवत्तोति युत्तो. केचिपन आरम्मणे पवत्तोति वदन्ति. तं न सुन्दरं.
न हि अग्गसद्दो आरम्मणपरियायो कत्थचि दिट्ठोति.
७४. जीवन्ति सम्पयुत्ताधम्मा एतेनाति जीवितं. इन्दोति इस्सरो. इध पन इस्सरभावो वुच्चति. इन्दं इस्सरभावं कारेतीति इन्द्रियं. जीवितञ्च तं इन्द्रियञ्चाति जीवितिन्द्रियं. तञ्हि मया विना तुम्हाकं जीवितं नत्थि. तस्मा तुम्हाकं जीवनकिच्चे मं इस्सरं करोथाति वदन्तमिव सहजातधम्मे अभिभवित्वा पवत्ततीति. तथा हि तं पवत्तसन्तताधिपतेय्यन्ति च पदुमुप्प लानुपालकमुदकं वियातिच वुत्तं. तत्थ याव खन्धपरिनिब्बाना अनुप्पबन्धवसेन पवत्तमाना चित्तसन्तति पवत्तसन्ततिनाम. अधिपतिभावो आधिपतेय्यं. पवत्तसन्ततियं आधिपतेय्यं अस्साति समासो. पुनप्पुनं निरुद्धंपि हि चित्तसन्तानं तस्स बलेन पुनप्पुनं जीवन्तं हुत्वा याव खन्धपरिनिब्बाना पुनप्पुनं पवत्ततियेव.
न ¶ हि जीवितरहितेसु अनिन्द्रियबद्धधम्मेसु तादिसो पवत्तसन्तति विसेसोनाम अत्थीति.
७५. मनस्मिं आरम्मणं असुञ्ञं मनंवा आरम्मणे निच्चनिन्नं करोतीति मनसिकारो. सो पन तिविधो वीथिपटिपादको जवनपटिपादकोआरम्मणपटिपादकोति. तत्थ पञ्चद्वारावज्जनं वीथि पटिपादको नाम. तञ्हि पञ्चद्वारिक चित्तसन्ततिं आरम्मणे पटिपादेति योजेतीति. मनोद्वारावज्जनं जवनपटिपादको नाम. तंपि जवन सन्ततिं आरम्मणे पटिपादेति योजेतीति. इदमेव द्वयं तत्थ तत्थ योनिसो मनसिकारोतिच अयोनिसो मनसिकारो तिच वुत्तं. तञ्हि पकतिया समुदाचिण्णनिन्ननियामितादीहि पच्चये हि उपत्थम्भितं हुत्वा चित्तसन्तानं योनिसो अयोनिसोवा आरम्मणे निन्नं करोतीति. पटिसन्धिचित्ततो पन पट्ठाय पवत्तमाना चित्तसन्तति आरम्मणं मुञ्चित्वा निरुज्झित्वापि पुन उप्पज्जमाना यस्स धम्मस्स वसेन तस्मिंयेव आरम्मणे उप्पज्जति असति कारणविसेसे. सो आरम्मणपटिपादकोनाम. अयमिधा धिप्पेतो. अयञ्हि आरम्मणं चित्ते चित्तंवा आरम्मणे पटिपादेति योजेतीति. तथा हि अयं सारण लक्खणोति च सम्पयुत्तानं आरम्मणेन संपयोजनरसोतिच आरम्मणपटिपादकट्ठेन सम्पयुत्तानं सारथीविय दट्ठब्बोतिच वुत्तो. तत्थ सारणलक्खणोति सारथीविय अस्सानं सम्पयुत्तधम्मानं उजुं आरम्मणाभिमुखं पवत्तयनलक्खणोति अत्थो. समं धारेन्तिति साधारणा. सब्बेसं चित्तानं साधारणा सब्बचित्तसाधारणा.
७६. वितक्केतीति वितक्को. तथा तथा सङ्कप्पेत्वा आरम्मणं आरोहतीति अत्थो. तस्मिं पन तं कथा आरोहन्ते सम्पयुत्तधम्मापि तं आरोहन्ति. तदा सोयेव ते आरम्मणं अभिनिरोपेन्तोनाम होतीति कत्वा आरम्मणा भिनिरोपनलक्खणो वितक्कोति वुत्तो. राजवल्लभं निस्साय जनपदगासिनो राजगेहारोहनञ्चेत्थ निदस्सनं. अवितक्कंपि हि चित्तं सवितक्कधम्मसन्ताने वितक्केन सह पवत्तपरिचय बलेन आरोहनतो वितक्केन अतिनिरोवितमेवनाम होतीति. अपिच, ¶ अवितक्कंपि पञ्चविञ्ञाणं वत्थारम्मण सङ्घट्टनवसेन आरोहति. दुतीयज्झानादीनिच उपचारभावनावसेन आरोहन्ति. मज्झिमट्ठकथायं पन किंवा एताय युत्तियाति वत्वा इममत्थं दस्सेति. चित्तंपि हि आरम्मणं आरुहतियेव. तस्स पन निच्चं सहायो मनसिकारो. तस्मिञ्हि असति तं नियामकरहि ता नावाविय यंवातंवा आरम्मणं गहेत्वा पवत्तेय्याति. इति पञ्चविञ्ञाणं मनसिकारसहायं हुत्वा अत्तनो आरम्मणविजाननसत्तिवसेनेव आरम्मणं आरोहति. अकुसलं पत्वा पन चित्तंपि लोभादयोपि आरम्मणारुहने थामवता एव होन्ति. पापस्मिं रमते मनोति हि वुत्तं. दुतीयज्झान चित्तादीनिच मनसिकार वीरियस्सतीनंपि वसेन आरोहन्ति. वितक्को पन तथा तथा सङ्कप्पेत्वा अत्तसहिते धम्मे आरम्मणारुहने सुट्ठुतरं बलवन्ते करोति. इति तस्मिं किच्चे अञ्ञेसं साभिसयब्यापारतायएव अयं वितक्कोति वुत्तोति. एवं पन वत्तब्बं. ननु अञ्ञेपि अरूपधम्मा सारम्मणसभावा आरम्मणं आरोहन्ति. अथ च पन कस्मा अयमेव वितक्कोति वुत्तोति. अञ्ञेसं पन आरुहनं किच्चन्तरयोगवसेनेव सिद्धं. इमस्स पन इतो अञ्ञं किच्चं नाम नत्थि. तस्मा अयमेव तथा वुत्तोति.
७७. विचरतीति विचारो. विचारेतिवा सम्पयुत्तकेधम्मे, ते वा धम्मा विचरन्ति एतेनाति विचारो. विचरणञ्चेत्थ वितक्का रुळ्हे तस्मिंयेव आरम्मणे सभावाकारपातुभावत्थं पुनप्पुनं अनुमज्जनवसेन पवत्तनं दट्ठब्बं. एत्थच वितक्को ओळारिको पुब्बङ्गमो आरम्मणे चित्तस्स पथमाभिनिपातभूतोच होतीति घण्डाभिघातो विय दट्ठब्बो. विचारो सुखुमो अनुचरो तस्मिंयेव आरम्मणे चित्तस्स अनुबन्धनभूतो च होतीति घण्डानुरवोविय दट्ठब्बोति.
७८. अधिमुच्चनं अधिमोक्खो. आरम्मणे एवं नुखो नो नुखोति एवं पवत्तं संसप्पनं अधिभवित्वा विच्छिन्दित्वा पक्खको मुच्चनवसेन चित्तस्स पवत्तीति वुत्तं होति. एवञ्च कत्वा सो आरम्मणे ¶ सन्निट्ठानलक्खणोति च आरम्मणे निच्चलभावेन इन्दखीलसदिसोतिच वुत्तो.
७९. वीरस्स कम्मसूरस्स भावो कम्मवा वीरियं. तंसमङ्गी पुग्गलो हि कम्मसूरो होति. महन्तंपि कम्मं अप्पकतो गण्हाति. दुक्करंपि सुकरतो, भारियंपि अभारियतो गण्हाति. अत्तकिलमथं नगणेति. कम्मसिद्धिया निच्चं पग्गहित काय चित्तोव होति. तस्मा तं तस्स पुग्गलस्स तथापवत्तिया हेतुभावोचेव तथापवत्तस्स च तस्स पुग्गलस्स काय चित्तक्रियाभूतं होतीति. विधिनावा नयेन उपायेन वीरियवतो किं नामकम्मं न सिज्झतीतिआदिकेन पुब्बाभिसङ्खारेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. विसेसेनवा सकपरहितहेतु ईरन्ति कम्पन्ति तं समङ्गिनो एतेनाति वीरियं. एत्थच वीरियु पत्थम्भिता सम्पयुत्तधम्मा सदा अनिक्खित्तधुरा पग्गहितसीसाविय हुत्वा अत्तनो अत्तनो किच्चसम्पत्तिया निच्चं उस्साहजाताव होन्ति, तेसुच तथाहोन्तेसु तंसमङ्गिनो पुग्गलापि अत्तनोवा परेसंवा हितहेतु निच्चं ब्यावटकायचित्ता होन्ति. तस्मा ईरन्ति कम्पन्तीति वुच्चन्तीति. तथा हि तं उपत्थम्भनलक्खणन्ति च पग्गहलक्खणन्ति च उस्साहलक्खणन्ति च गेहस्स थूणूपत्थम्भन सदिसन्ति च सम्मा आरद्धं सब्बसम्पत्तीनं मूलन्ति च वुत्तन्ति.
८०. विनयति कायचित्तं तप्पेति, तुट्ठं सुहितं जनेति, सुपुप्फितपदुमंवियवा वड्ढेतीति पीति, विनन्तिवा एताय तं समङ्गिनो पुण्णचन्दोविय विरोचमान कायचित्ता होन्तीति पीति. सा पञ्चविधा खुद्दिका पीति, खणिकापीति, ओक्कन्तिका पीति, उब्बेगा पीति, फरणापीतीति.
८१. छन्दनं छन्दो. इच्छा पत्थना अभिसन्धीति वुत्तं होति. सोपन दुविधो तण्हाछन्दो, कत्तुकम्यता छन्दोति. इध कत्तुकम्यता छन्दो अधिप्पेतो. एत्थच कत्तुं कामेति इच्छतीति कत्तुकामो. छन्दसमङ्गिपुग्गलो. तस्स भावो कत्तुकम्यं. तदेव कत्तुकम्यता, यथा देवोयेव देवताति. एत्थच कत्तुसद्दो सब्बेसं धातुसद्दानं अत्थे सङ्गहेत्वा पवत्तो. ¶ तस्मा कत्तुकम्यताति एतेन कथेतुकम्यता चिन्तेतुकम्यता दट्ठुकम्यता सोतुकम्यताति एवमादीनि सब्ब क्रियापदानि सङ्गहितानि होन्तीति दट्ठब्बं. सो पन आरम्मणं इच्छन्तोपि तण्हा विय अस्सादन रज्जन लग्गन वसेन नइच्छति. येन येन पन अत्थिको होति. तं तं अत्थं आराधेतु कामतावसेनेव इच्छति. यथा रञ्ञो इस्सासा धनेनवा यसेनवा अत्थिका राजवेरीनं विज्झनवसेन छड्डितब्बयुत्तकेपि सरे बहू इच्छन्तियेव. एवमेवं अयंपि परस्स विस्सज्जितब्बयुत्त कानिपि दानवत्थूनि अलद्धानिपि लद्धुं इच्छति. लद्धानिपि रक्खितुं इच्छतीति. अयञ्च अत्थो विभावनियंपि वुत्तोयेव.
वुत्तञ्हि तत्थ
दानवत्थुविस्सज्जनवसेन पवत्तकालेपि चेस विस्सज्जि तब्बेन तेन अत्थिकोयेव. खिपितब्बउसूनं गहणे अत्थिको इस्सासोवियाति.
तत्थ यदग्गेन दानं दस्सामीति दानवत्थुपरियेसनादिवसेन पवत्ता पुब्बभागचेतना दानवत्थुविस्सज्जन सङ्काते दाने सङ्गहिता होति. तदग्गेन तस्सा पुब्बभागचेतनाय पवत्तिकालो इध दानवत्थु विस्सज्जनवसेन पवत्त कालोति वेदितब्बो. विस्सज्जितब्बेनाति विस्सज्जितब्ब युत्तकेन. तेन अत्थिकोयेव परस्स विस्सज्जनत्थायाति अधिप्पायो. खिपितब्बउसूनं गहणेति तेसं अकतानं करणवसेन अलद्धानं परियेसनवसेन गहणे. एत्थ पन केचि इस्सासो उसूनिखिपित्वापि लभमानो तेहि उसूहि अत्थिकोयेवाति एव मत्थं वदन्ति. सो नयुज्जति. एवञ्हि सति खिपितउसूनन्ति वुत्तं सिया. यथा कथितं लपितं तथागतेनाति. तथा विस्सज्जितब्बे नाति एत्थपीति. केचि इस्सासो उसूहि अनत्थिको खिपन्तो नहोति. अत्थिकोयेव समानो अञ्ञं आनिसंसं इच्छन्तो खिपतीति एवं अत्थं वदन्ति. सोपि नयुज्जति. एवञ्हि सति उसूहि अत्थिकोयेव तानि खिपन्तो इस्सासोवियातिवुत्तं सियाति. अत्थतो ¶ पन तदुभयंपि अवहसितब्बमेव होतीति. यस्माच छन्दसम्पयुत्तं चित्तं आरम्मणं गण्हन्तं छन्दवसेन अति इच्छमानं विय विलुप्पमानं विय गण्हाति. तस्मा अयं आरम्मणग्गहणे चेतसो हत्थप्पसारणंवियाति वुत्तो. एत्थच हत्थप्पसारणंवियाति इदं अभूतपरिकप्पवचनं दट्ठब्बं. न हि चित्तस्स हत्थोनाम अत्थि. अत्थविसेसपाकटत्थं पन अभूतंपि भूतं विय कप्पेत्वा वुत्तन्ति दट्ठब्बं. अपिच, अयं छन्दोनाम थामपत्तो तण्हाय बलवतरो होति. तथा हेस अधिपतिभूतो इद्धिपादभूतोच होतीति. यदि हि सो तण्हाय समानबलो सिया. इमे सत्ता तण्हाय हत्थे ठिता तण्हा परिग्गहितानि धनभोगरज्जसुखानिवा दिब्बब्रह्मसम्पत्तियोवा छड्डेत्वा वट्टदुक्खतो निय्यातुं नसक्खिस्सन्ति येवाति.
८२. सोभणा सोभणेसु चित्तेसु पकिरन्तीति पकिण्णा. केएव पकिण्णका. अञ्ञेहि अञ्ञेसंवा समाना अञ्ञसमाना. यदा सोभणचित्तेसु युत्ता, तदा तेहि असोभणतो अञ्ञेहि समाना. यदा असोभणचित्तेसु युत्ता, तदा तेहि सोभणतो अञ्ञेहि समाना सदिसाति वुत्तं होति.
अञ्ञसमानरासिम्हि परमत्थदीपना.
८३. इदानि अकुसलरासिं दस्सेन्तो मोहोतिआदिमाह. तत्थ मुय्हतीति मोहो. मुय्हन्ति सत्ता एतेनातिवा मोहो. मुय्हनमत्तंवा मोहो, चतुरङ्गतमस्स विय चक्खुस्स सब्बसो कल्याणपक्खं पटिच्छादेत्वा चित्तस्स अन्धभावकरणन्ति वुत्तं होति. पापपक्खं पन पत्वा सो ञाणगतिको होतीति दट्ठब्बो. तथा हेस पाळियं मिच्छाञाणन्ति वुत्तो. अट्ठकथासुच मिच्छाञाणन्ति पापक्रियासु उपायचिन्तावसेनपवत्तो मोहोति वुत्तं. अविज्जायच अप्पटिपत्ति मिच्छापटिपत्तिवसेन दुविधभावो वुत्तो. ¶ एत्थच अप्पटिपत्तीति कल्याणपक्खे अञ्ञाणमेव वुच्चति. मिच्छापटिपत्तीति पापपक्खे मिच्छाञाणमेव वुच्चतीति, तथा हि पापपक्खं पत्वा पञ्चधम्मा ञाणगतिका होन्ति मोहो, लोभो, दिट्ठि, वितक्को, विचारोति. चित्तेन पन सद्धिं छब्बिधा होन्ति. तेहि पकतिया विञ्ञुजातिकेसु सुतपरियत्तिसम्पन्नेसुच उप्पन्ना पापक्रियासु तं तं उपायदस्सनवसेन तेसं तत्थ छेकभावं पटिबलभावञ्च साधेन्तीति.
८४. नहिरियति कायदुच्चरितादीहि नलज्जति नजिगुच्छतीति अहिरी. हिरिप्पटिपक्खावा अहिरी, साएव अहिरिकं. तञ्हि पाप क्रियासु पच्चुपट्ठितासु हिरिया ओकासं अदत्वा तासु रुचिं उप्पादेत्वा पवत्ततीति. तथा हि तं कायदुच्चरितादीहि अजिगुच्छनलक्खणन्तिच अलज्जालक्खणन्तिच वुत्तं.
८५. नओत्तप्पतीति अनोत्तप्पं. कायदुच्चरितादीहि नभायति नउत्रसतीति अत्थो. ओत्तप्पप्पटिपक्खंवा अनोत्तप्पं. तंपि हि तासु पच्चुपट्ठितासु ओत्तप्पस्स ओकासं अदत्वा चित्तं तासु असारज्जमानं कत्वा पवत्ततीति. तथा हेतं कायदुच्चरि तादीहि असारज्जलक्खणन्ति च अनुत्तासलक्खणन्ति च वुत्तं. वुच्चति च –
अजेगुच्छी अहिरिको, पापागूथाव सूकरो;
अभीरुच अनोत्तप्पी, सलभो विय पावकाति.
८६. उद्धरतीति उद्धटं. पासाणपिट्ठे वट्टेत्वा विस्सट्ठ गेण्डुको विय नानारम्मणेसु विक्खित्तं चित्तं, उद्धटस्स पन चित्तस्स उद्धरणाकारप्पवत्तिया पच्चयभूतो धम्मो उद्धच्चं. तं पन वातेरितं जलं विय धजपटाका वियच दट्ठब्बं.
८७. लुब्भतीति लोभो, लुब्भन्ति सम्पयुत्ता धम्मा एते नाति लोभो, लुब्भनमत्तमेववा एतन्ति लोभो. एत्थच लुब्भनंनाम आरम्मणाभिसज्जनं दट्ठब्बं. सोपन आरम्मणे लग्ग नट्ठेन ¶ मक्कटालेपोविय अभिकङ्खट्ठेन तत्तकपाले खित्तमंस पेसि विय अपरिचागट्ठेन तेलञ्जन रागोविय तण्हानदिभावेन वड्ढित्वा सत्तानं अपायावहट्ठेन सब्बानि सुक्खकट्ठ साखापलास तिणकसटानि महासमुद्दं वहन्ती सीघतोता नदी विय दट्ठब्बो.
८८. दस्सनं दिट्ठि. धम्मानं याथावसभावेसु ञाणदस्सनं विय तेसमेव अयाथावसभावेसु मिच्छादस्सनन्ति वुत्तं होति. साहि एकच्चानं पण्डितमानीनं मिच्छावितक्कबहुलानं उप्पन्ना थामगता अयाथावपक्खे पटिवेधञ्ञाणगतिका होतीति. सापन मिच्छाभिनिवेसलक्खणा परमंवज्जन्ति दट्ठब्बा.
८९. मञ्ञतीति मानो. अहं लोके एको पुग्गलो अस्मि. न कट्ठकलिङ्गरोविय अवमञ्ञनारहोति एवं अत्तानं दळ्हं पग्गहेत्वा समनुपस्सतीति अत्थो. सोपन जाति कुलधन भोग यस इस्सरियादीहि चेव सील सुत लाभसक्कारा दीहिच गुणेहि उपत्थम्भितो अतिरेकतरं वद्धित्वा अत्तानं जनमज्झे केतुंविय अच्चुग्गतं मञ्ञति. तस्मा सो उन्नतिलक्खणोतिच उम्मादोवियातिच वुत्तो.
९०. दुस्सतीति दोसो. सोपन चण्डिक्कट्ठेन पहता सिविसोविय विसप्पनट्ठेन असनिपातोविय अत्तनो निस्सय दहनट्ठेन दावग्गिविय दुस्सनट्ठेन लद्धोकासो सपत्तोविय सब्बसो अहितरासि भावट्ठेन विस संसट्ठ पूतिमुत्तं विय दट्ठब्बो.
९१. इस्सतीति इस्सा. परसम्पत्तिं उस्सूयतीति अत्थो. साहि परेसं पकतिया लद्धसम्पत्तिं दिस्वा वा सुत्वावा नसहति. तस्सा सम्पत्तिया विपत्तिं इच्छति आकङ्खति. असुको इदंनाम लभिस्सतीति सुत्वापि नसहति. तस्स अलाभं इच्छति आकङ्खति. तस्मा सा परसम्पत्तीनं उस्सूयनलक्खणाति वुत्ता.
९२. मम ¶ एव इदं गुणजातंवा वत्थुवा होतु. मा अञ्ञस्साति एवं अत्तनो सम्पत्तिहेतु अविप्फारिकतावसेन चरति पवत्ततीति मच्छरं, तथा पवत्तं चित्तं. मच्छरस्स भावो मच्छरियं. इदंच इस्सा विय दुविधं अत्तना लद्धसम्पत्ति लभितब्बसम्पत्ति वसेन. तत्थ पकतिया लद्धसम्पत्तियं ताव तं परेहि सा धारणंवा येन केनचिवा कारणेन अत्तसन्तकभावतो मुच्चित्वा परेसं सन्तकभावं गमिस्समानं दिस्वा वा सुत्वावा चिन्तेत्वा दुक्खी दुम्मनो होति, लभितब्बसम्पत्तियंपि असुकस्मिं देसे वाकालेवा इदंनाम भविस्सतीति सुत्वावा चिन्तेत्वावा तं अत्तनाव लद्धुं इच्छति. अञ्ञेसं लाभं नइच्छति. अञ्ञे लभिस्सन्तीति सुत्वावा चिन्तेत्वावा दुक्खी दुम्मनो होतीति. तथा हेतं लद्धानंवा लभितब्बानंवा अत्तनो सम्पत्तीनं निग्गुहनलक्खणन्ति वुत्तं. एत्थच लभितब्बसम्पत्तियं यस्स लाभं नइच्छति. सोलभतीतिवा लभिस्सतीतिवा सुत्वावा चिन्तेत्वावा चित्तविघातो इस्सानाम. यं यं अत्तना लद्धुं इच्छति. तं तं अत्तना अलब्भमानकं चिन्तेत्वा चित्तविघातो मच्छरियंनाम. न हि एते द्वे एकतो उप्पज्जन्तीति.
९३. कुक्कुच्चन्ति एत्थ किरिया कतं. कुच्छितं कतन्ति कुकतं. कुच्छितकिरियाति अत्थो. पण्डितेहि एकन्तेन निन्दितब्बो चित्तप्पवत्तिविसेसोति वुत्तं होति. अत्थतो पन अकतं वत मे कल्याणं कतं पापन्ति एवं अनुसोचनवसेन पवत्तो कुक्कुच्च सम्पयुत्तचित्तुप्पादोयेव, सो हि तथा पवत्तमानोपि पुब्बे अकतंवा कल्याणं पुन कतं कातुं न सक्कोति. पुब्बे कतं वा पापं पुन अकतं कातुं नसक्कोति. अथखो कुसलधम्मेसु चित्तपरियादानायएव संवत्तति. तस्मा कुच्छितकिरिया मत्तत्ता कुकतन्ति वुच्चतीति. वुत्तञ्हेतं अट्ठ कथायं कताकतस्स सावज्जानवज्जस्स अभिमुखगमनं पटिसारोनाम. यस्मा पनेसो कतंवा पापं अकतं नकरोति. अकतंवा कल्याणं कतं नकरोति. तस्मा विरूपो कुच्छितो वा पटिसारोति विप्पटिसारोति. एत्थच विप्पटिसारोति कुक्कुच्च मेव. ¶ कुक्कुच्चेच कुच्छिते सति तं सम्पयुत्तचित्तुप्पादोपि कुच्छितोयेव. येनच कारणेन कुक्कुच्चं कुच्छितंनाम होति. तेनेव कारणेन सो चित्तुप्पादोपि कुच्छितोनाम होतीति कत्वा सो चित्तुप्पादोव कुकतपदे गहेतुं युत्तोति वेदितब्बो. सुदिन्नकण्डट्ठकथायं पन अयमत्थो उजुकतोव वुत्तो. यथाह-विञ्ञूहि अकत्तब्बताय कुच्छितकिरियाभावतो कुक्कुच्चन्ति.
[७६] विभावनियं पन
इममत्थं असल्लक्खेत्वा यं वुत्तं ‘‘कुच्छितं कतन्ति कुकतं. कताकत दुच्चरितसुचरित’’न्ति. तं न युज्जतियेव. एतेन यञ्च तत्थ वुत्तं ‘‘अकतंपि हि कुकतन्ति वोहरन्ति. यं मया अकथं. तं कुकतन्तिच. इध पन कता कतं आरब्भ उप्पन्नो विप्पटिसारचित्तुप्पादो कुकत’’न्तिच. तंपि सब्बं पटिक्खित्तमेव होतीति.
कुकतस्स यथावुत्तचित्तुप्पादस्स तथापवत्ति हेतुभावो कुक्कुच्चं. अपिच, धातुपाठेसु कुचसद्दं सङ्कोचन मनो विलेखनत्थेसु पठन्तियेव. तस्मा कुच्छितेन आकारेन कोचति सङ्कोचति न पापजिगुच्छनाकारेनाति कुक्कुचो. कुच्छितेनवा आकारेन कोचति विलिखति नकिलेससल्लीखना कारेनाति कुक्कुचो. तथा पवत्तधम्मसमूहो. सोहि कुच्छितेन अकतं वत मे कल्याणं कतं पापन्ति एवं पवत्तेन अनुत्थुननाकारेन सङ्कोचति. कुसलधम्मसमादाने चित्तं नमितुंपि नदेति. मनंवा विलेखति. सद्धादीनं सारधम्मानं तनुकरणेन चित्तं कुसलधम्मसमादाने परियादिन्नथामबलं करोति. तस्मा कुक्कुचोति वुच्चति. येन पन धम्मेन युत्तत्ता सो तथा पवत्तो होति. सो कुक्कुच्चंनाम कुक्कुचस्स भावोति कत्वा. तं पन यस्मा पुब्बे अकतञ्च कल्याणं कतञ्च पापं आरब्भ पच्छा अनुतापनवसेन अनुसोचनवसेनच पवत्तति. तस्मातं पच्छानुतापलक्खणं कताकतानुयोचन रसन्ति च वुत्तं. ¶ एत्थच पच्छानुतापलक्खणन्ति पुब्बे कल्याणञ्च अकत्वा पापञ्च कत्वा आगतत्ता पच्छिमे काले अनुतापलक्खणन्ति अत्थो. तेन कुक्कुच्चस्स एकन्तेन अतीतारम्मणता सिद्धा होति. पच्चुप्पन्नानागतारम्मणताच पटिसिद्धाति. कताकता नुसोचनरसन्ति एत्थ कतञ्च पापं अकतञ्च कल्याणन्ति यो जेतब्बं. वुत्तञ्हेतं महानिद्देसे –
द्वीहाकारेहि कुक्कुच्चं उप्पज्जति कतत्ता च अकतत्ता च. कथञ्च द्वीहा.ल. अकतत्ताच. अकतं मे कायसु चरितं. कतं कायदुच्चरितन्ति उप्पज्जति कुक्कुच्चं. अकतं मे वचीसुचरितं.ल. कतं मनोदुच्चरितन्ति उप्पज्जति कुक्कुच्चं. अकतामे पाणातिपाता वेरमणी. कतो पाणाति पातोति उप्पज्जति कुक्कुच्चं.ल. अकता मे सम्मादिट्ठि. कता मिच्छामिट्ठीति उप्पज्जति कुक्कुच्चन्ति.
एतेन पन अकतसुचरिता रम्मणताय कतदुच्चरिता रम्मणतायच वसेन कुक्कुच्चस्स द्विधाभावोयेव सिद्धो होति. द्वीहाकारेहीति हि वुत्तं. सोच खो पुब्बे पापं कत्वा पच्छा अपायभयतज्जितानञ्चेव अपायेसु पतित्वा पुब्बे अत्तना कतकम्मं अनुस्सरन्तानञ्च होति. नअञ्ञेसं, अकतं मे कायसुचरितं. कतं कायदुच्चरितन्ति हि वुत्तं. यथा पन मानो दुविधो होति याथावमानो अयाथावमानोति. तथा कुक्कुच्चंपि, याथावकुक्कुच्चं, अयाथाव कुक्कुच्चन्ति दुविधं होति. तत्थ अयाथाव कुक्कुच्चंपि उप्पज्जमानं द्वीहाकारेहो उप्पज्जति अकतं वत मे कल्याणं कतं पापन्ति. कतमं पन तन्ति. यञ्च पुब्बे कल्याणकम्मेपि पापसञ्ञी पापदिट्ठि अकत्वा पापकम्मेपि कल्याणसञ्ञी कल्याणदिट्ठि कत्वा पच्छा अनुसोचनवसेन उप्पज्जति. यञ्च पुब्बे कल्याणे कल्याणसञ्ञी कत्वा पच्छा पापसञ्ञिनो पापेच पासञ्ञी अकत्वा पच्छा कल्याणसञ्ञिनो उप्पज्जति. इदं अयाथावकुक्कुच्चंनाम. अनवज्जे सावज्जसञ्ञी, कप्पिये अकप्पियसञ्ञी, अनापत्तियं आपत्तिसञ्ञीतिआदिनापि ¶ योजेतब्बं. इदञ्च सब्बं उप्पज्जमानं द्वीहा कारेहेव उप्पज्जति. तस्मा द्वीसुएव सङ्गहितन्ति दट्ठब्बं. यं पन महानिद्देसेयेव हत्थकुक्कुच्चकंपि कुक्कुच्चं. पादकुक्कुच्चकंपि कुक्कुच्चं. हत्थपादकुक्कुच्चकंपि कुक्कुच्चन्ति निद्दिट्ठं. तं असंयत कुक्कुच्चंनाम. यं पन तं भिक्खु कुक्कुच्चायन्ता नपटिग्गण्हिंसूति विनये आगतं. यञ्च कथं कुक्कुच्चप्पकतताय आपज्जति कप्पिये अकप्पियसञ्ञिता अकप्पिये कप्पियसञ्ञिताति आगतं. तं विनयकुक्कुच्चंनाम. तंपन विनयसंसयोएव. सोच खो अत्तनो अविसये कप्पति नुखो नोनुखोति संसप्पनाकारेन पवत्तो कुसल क्रिय चित्तुप्पादो. सोपन येसं उप्पज्जति. तेसु ये सिक्खाकामा, ते तंकम्मं नकरोन्ति. ते सन्धाय कुक्कुच्चायन्ता नपटिग्गण्हिंसूति वुत्तं. ये पन करोन्तियेव. ते कप्पियवत्थुस्मिंपि आपत्तिं आपज्जन्ति. ते सन्धाय कुक्कुच्चप्पकतताय आपत्तिं आपज्जतीति वुत्तं.
९४. थियतिचित्तं मन्दमन्दं कत्वा अज्झोत्थरतीति थिनं. थियियना थियितत्तन्ति हि पाळियं निद्दिट्ठं.
९५. मेधति चेतसिके धम्मे अकम्मञ्ञभूते कत्वा विहिं सतीति मिद्धं. तथा हि आरम्मणे विप्फारवसेन तं तं इरिया पथं सन्धारेत्वा पवत्तमानेसु सम्पयुत्तधम्मेसु मुग्गरेन पोथेत्वा विय ते आरम्मणतो ओलियापेत्वा इरियापथंपि सन्धारेतुं असमत्थे कत्वा थिनं चित्तं अभिभवति. मिद्धं चेतसिकेति.
९६. विचिकिच्छाति एत्थ. चिकिच्छनं चिकिच्छा. ञाणप्पटिका रोति अत्थो. तिकिच्छितुं दुक्करताय विगता चिकिच्छा एतायाति विचिकिच्छा. सभावं विचिनन्ता किच्छन्ति किलमन्ति एतायातिवा विचिकिच्छा. विचिकिच्छतिवा द्वेळ्हकभावेन पवत्ततीति विचिकिच्छा. सा नीवरणभूता, पटिरूपकाति दुविधा. तत्थ बुद्धादीसु अट्ठसु वत्थूसु विमतिवसेन पवत्तमाना नीवरणभूता. ततो अञ्ञापन असब्बञ्ञूनं तेसु तेसु आरम्मणेसु कथं नुखो एवं नुखो ¶ इदंनुखोति वेमतिकभावेन पवत्ता सब्बा विचिकिच्छा पटिरूपकानाम. सा पन कुसलापि होति, अकुसलापि खीणा सवानं उप्पन्न क्रियाब्याकतापीति. इध पन एकन्ताकुसलभूता नीवरणविचिकिच्छाव अधिप्पेकाति.
अकुसलरासिम्हि परमत्थदीपना.
९७. सद्दहतीति सद्धा. यथा अच्छं पसन्नं निसिन्नं उदकं चन्द सूरियादीनि रूपनिमित्तानि सुट्ठु अत्तनि दहति. एवं अयं बुद्धगुणा दीनि सुट्ठु अत्तनि दहति धारेति थपेतिवाति अत्थो. सद्दहन्तिवा एतायाति सद्धा. सद्दहनमत्तमेववा एतन्ति सद्धा. सापि बुद्धा दीसु सद्धेय्यवत्थूसु अकालुस्सियभावेन पवत्तमानाएव इध अधिप्पेता. ततो अञ्ञापन तित्थियेसुवा तित्थियधम्मेसु वा एवरूपेसु असद्धेय्यवत्थूसु सद्दहनवसेन पवत्ता ओकप्पना सद्धा पटिरूपकानाम होति. सा पन अत्थतो मिच्छाधिमोक्खो येवाति. यथा पन मनुस्सा हत्थे असति रतनानि दिस्वा पि-गहेतुं न सक्कोन्ति. वित्ते असति तेसं सब्बभोगा न सम्पज्जन्ति. बीजे असति सस्सादीनि नसम्पज्जन्ति. एवं सद्धाय असति पुञ्ञक्रियावत्थूनि नसम्पज्जन्ति. तस्मा एसा हत्थवित्तबीज सदिसाति वुत्ता.
९८. सरतीति सति. अत्तना कतानि कत्तब्बानि च कल्याणकम्मावा बुद्धगुणादीनिवा अप्पमज्जनवसेन उपगच्छतीति अत्थो. सापि सम्मासति मिच्छासति दुविधा होति. तत्थ सम्मासति इध अधिप्पेता. इतरा पन सतियेव न होति. कतस्स कत्तब्बस्सच पापकम्मस्स अप्पमज्जनवसेन पवत्तो सतिपटिरूपको अकुसलचित्तुप्पादोयेव. यस्मा पनेसा चित्तं सब्बेहि अकुसलधम्मेहिच रक्खितुं कुसलधम्मेहिच योजेतुं सक्कोति. तस्मा सा रञ्ञो सब्बकम्मिक महाअमच्चो विय दट्ठब्बाति. सतिंख्वाहं भिक्खवे सब्बत्थिकं वदामीति हि वुत्तं.
९९. हिरियतीति ¶ हिरि. कायदुच्चरितादीहि लज्जति जिगुच्छति उक्कण्ठतीति अत्थो.
१००. तेहियेव ओत्तप्पतीति ओत्तप्पं. उब्बिज्जतीति अत्थो. एत्थपि हिरिओत्तप्पप्पटिरूपकानाम अत्थि, वुत्तञ्हि –
लज्जितब्बे नलज्जन्ति, अलज्जियेसु लज्जरेति च;
भायितब्बे नभायन्ति, अभये भयदस्सिनोति च.
यस्मा पन सप्पुरिसा हिरिया अत्तनि ओत्तप्पेनच परेसु आरक्खदेवतादीसु गारवं उप्पादेत्वा पापतो वज्जेत्वा सुद्धं अत्तानं परिहरन्ति. तस्मा इमे द्वे लोकपालधम्माति वुत्ता.
१०१. लोभप्पटिपक्खो अलोभो. सो हि येसु अत्तनो हितसञ्ञितेसु आरम्मणेसु लोभो लग्गनवसेन पवत्तति, तेस्वेव तं लोभं विधमित्वा लोभवत्थुभूता भवभोगसम्पत्तियो गूथरासिंविय हीळेत्वा जिगुच्छित्वा एकानेक्खम्म धातुनाम हुत्वा पवत्ततीति.
१०२. दोसप्पटिपक्खो अदोसो. सोपि हि येसु अत्तनो अहितसञ्ञितेसु आरम्मणेसु दोसो दुस्सनवसेन पवत्तति. तेस्वेव तंदोसं विधमित्वा दिट्ठदिट्ठेसु सत्तेसु पुण्णचन्दसदिसं सोम्महदयं उप्पादेत्वा एका अब्यापादधातु नाम हुत्वा पवत्ततीति. अयमेवच ब्रह्मविहारेसु मेत्ताति वुत्ता. अमोहोपि इध वत्तब्बो. मोहप्पटिपक्खो अमोहो. सोपि हि येसु धम्मेसुवा अत्थेसुवा चतूसु अरियसच्चेसुवा मोहो अन्धकारं कत्वा पवत्तति. तेस्वेव तं मोहं विधमित्वा चन्दसूरियसहस्सं उट्ठापेन्तोविय विज्जानाम हुत्वा पवत्ततीति.
१०३. तत्रमज्झत्तताति एत्थ अत्ता वुच्चति सभावो. लीनुद्धच्चादीनं उभिन्नं विसमपक्खानं मज्झे पवत्तो अत्ता एतस्साति मज्झत्ता. समप्पवत्तो सम्पयुत्तधम्मसमूहो. तस्स भावो मज्झक्कता. ¶ तेसु तेसु सम्पयुत्तधम्मेसु दिस्समाना मज्झत्तता तत्रमज्झत्तता तेसु तेसुवा हितकम्मेसु चित्तचेतसिकानं मज्झत्तता तत्रमज्झत्तता. तथा हि सा समप्पवत्तानं सम्पयुत्त धम्मानं अज्झुपेक्खनवसेन समप्पवत्तानं आजानेय्यानं अज्झुपेक्खनसारथीविय दट्ठब्बाति वुत्ता. अयमेवच ब्रह्मविहारेसु उपेक्खाति वुत्ता.
१०४. कायप्पस्सद्धादीसु कायोति वेदनादिक्खन्धत्तय सङ्खातो चेतसिकसमूहो वुच्चति. चित्तन्ति सोभणचित्तं. कायस्स पस्सद्धि कायप्पस्सद्धि. चित्तस्स पस्सद्धि चित्तप्पस्सद्धीतिआदिना समासो. पस्सम्भनं पस्सद्धि. सन्तसीतलभावोति अत्थो. येसं इदं द्वयं दुब्बलं होति. ते पुञ्ञकम्मेसु चित्तसुखं नपिन्दन्ति. बहिद्धाएव नेसं चित्तं पक्खन्दति. सन्तत्ते पासाणपिट्ठे थपितमच्छोविय होति. येसं पन बलवं होति. तेयेव तत्थ तं विन्दन्ति. तेसं चित्तं सीतले उदके पक्खित्त मच्छो विय होति.
१०५. लहुभावो लहुता. अगरुता अदन्धताति अत्थो. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु नपसारेति सङ्कोचति. तत्तपासाणे पक्खित्तपदुमपुप्फं विय होति. येसं पन बलवं. तेसं चित्तं तत्थ पसारेति. सीतले उदके पक्खित्त पदुमपुप्फं विय होति.
१०६. मुदुभावो मुदुता. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु थद्धं होति. वेरीनं मज्झे गतमहायोधोविय होति. येसं पन बलवं. तेसं चित्तं तत्थ मुदु होति. वियञ्ञातीनं मज्झे गतमहायोधो विय होति.
१०७. कम्मनि साधु कम्मञ्ञं. तदेव कम्मञ्ञता. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु यथिच्छितं थपेतुं नलब्भति, विक्किरति. पटिवाते खित्तथुसमुट्ठिविय होति. येसं पन बलवं. तेसंयेव तं तत्थ यथिच्छितं थपेतुं लब्भति नविक्किरति. पटिवाते खित्तसुवण्णक्खन्धोविय होति.
१०८. पगुणस्स ¶ भावो पागुञ्ञं. तदेव पागुञ्ञता. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु विकम्पति विहञ्ञति. गम्भीरे उदके खित्तवानरोविय होति. येसं पन बलवं, ते सं तं तत्थ नविकम्पति नविहञ्ञति. गम्भीरे उदके खित्त कुम्भिलो विय होति.
१०९. उजुएव उजुकं, उजुकस्स भावो उजुकता. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु विसमगहिकं होति. कदाचि लीनं. कदाचि उद्धटं. कदाचि ओनतं. कदाचि उन्नतं. सुरामदमत्तस्स मग्गगमनं विय होति. येसं पन बलवं, तेसं तं वुत्तविपरिय येन वेदितब्बन्ति.
११०. एत्थच सिद्धेसुपि चित्तप्पस्सद्धादिकेसु वुत्तेसु विसुं कायप्पस्सद्धादीनं वचनं तेसं वसेन रूपकायस्सपि पस्सद्धादि दीपनत्थन्ति वेदितब्बं. तत्थ तं तं सुत्तन्तं सुत्वा गेलञ्ञवुट्ठा नादीसु रूपकायस्स पस्सद्धभावो पाकटो इद्धिमन्तानं इद्धिया आकासगमनादीसु लहु भावो. कायं खुद्दकं वा महन्तं वा कत्वा निम्मिननेसु मुदुभावो. अन्तोपथवियंवा अन्तोपब्बते सुवा असज्जमानं कत्वा गमनादीसु कम्मञ्ञभावो. नागवण्णंवा गरुळवण्णंवा कत्वा निम्मिननादीसु पगुणभावो तेस्वेव सब्बेसु यथानिम्मितवसेन चिरप्पवत्तिभावेसु उजुकभावो पाकटो होतीति वेदितब्बो. समं धारेन्तीति साधारणा, सब्बेहि सोभणचित्तेहि, तेसंवा साधारणा सोभण साधारणा.
१११. सम्मावाचाति एत्थ तिविधा सम्मावाचा कथा, चेतना, विरतिवसेन, तत्थ अत्थधम्मप्पटिसंयुत्ता सुभासिता वाचा कथा सम्मावाचानाम. तंसमुट्ठापिका कुसलक्रियचेतना चेतनासम्मावाचानाम. या पन मुसावादा वेरमणादीनि सिक्खापदानि समादियन्तस्सवा अधिट्ठहन्तस्सवा सम्पत्तं वत्थुं अवीतिक्कमन्तस्सवा पापविरमणाकारेन चित्तस्स पवत्ति. अयं विरति सम्मावाचानाम. सा इध अधिप्पेता. सम्मा वदन्ति एता याति ¶ सम्मावाचा. एतायाति चेत्थ करणत्थे हेतुअत्थे वा करणवचनं दट्ठब्बं. तत्थ वाचाय सिक्खापदानि समादियन्तस्स समादानवचनानि सन्धाय करणत्थो हेतुअत्थो च युज्जति. ततो यथासमादिन्नानिवा यथाधिट्ठितानिवा सिक्खापदानि सुट्ठुरक्खामाति यानि अनवज्जानिएव वचनानि वदन्ता विचरन्ति. तानि सन्धाय करणत्थानुकूलो हेतु अत्थोयेव युज्जतीति. अथवा, तथा वदन्तुवा मावा. अयंपन वदमानेसु सति तेसं सम्मा वत्तुंएव देति. नमिच्छा वत्तुन्ति कत्वा सम्मा वाचात्वेव वुच्चति. अपिच, अयं वचीदुच्चरितानं पजहनवसेन पवत्तमाना वचीद्वारसुद्धिया एव होतीति सम्मावाचाति वुच्चतीति.
११२. सम्माकम्मन्तोपि तिविधो क्रिया, चेतना, विरति वसेन. तत्थ यंकिञ्चि अनवज्जं कम्मं करोन्तस्स कायिकक्रिया क्रियाकम्मन्तोनाम. तंसमुट्ठापिका चेतना चेतनाकम्मन्तो नाम. या पन पाणातिपाता वेरमणादीनि सिक्खापदानि समादि यन्तस्सवा अधिट्ठहन्तस्सवा सम्पत्तं वत्थुं अवीतिक्कमन्तस्सवा पापविरमणाकारेन चित्तस्स पवत्ति. अयं विरति सम्माकम्मन्तो नाम. सम्मा करोन्ति एतेनाति सम्माकम्मं, तदेव सम्मा कम्मन्तो सुत्तन्तो वनन्तोविय. सेसमेत्थ वुत्तनयमेव.
११३. सम्माआजीवोपि वीरिय, विरतिवसेन दुविधो. तत्थ पकतिया अनवज्जानि कसिकम्मादीनिवा भिक्खाचरियादीनिवा कत्वा जीवितं कप्पेन्तानं उट्ठानबलसङ्खातो वायामो वीरियसम्माआजीवोनाम. या पन आजीवसुद्धिं अपेक्खित्वा अत्तनो आजीवसीलविपत्तिकारणानि कायवचीदुच्चरितानि पजहन्तानं पापविरमणाकारेन चित्तस्स पवत्ति. अयं विरति आजीवोनाम. अयमिधाधिप्पेतो. सम्मा आजीवन्ति जीवितं पवत्तेन्ति एतेनाति सम्माआजीवो. सेसमेत्थ वुत्तनयमेवाति.
११४. एकेकापि चेत्थ सम्पत्त विरति, समादान विरति, समुच्छेदविरतिवसेन तिविधा. तत्थ या सिक्खापदानि असमा दियित्वावा ¶ समादिन्नानिपिवा तानि अनपेक्खित्वा केवलं हिरि ओत्तप्पबलेनेव सम्पत्तं वत्थुं अवीतिक्कमन्तानं उप्पन्ना विरति. अयं सम्पत्तविरतिनाम. सा पच्चुप्पन्नारम्मणायेव. पञ्चसिक्खा पदा पच्चुप्पन्नारम्मणाति हि वुत्तं. या पन सिक्खापदानि समादि यन्तस्सवा अधिट्ठहन्तस्सवा यथासमादिन्नानिवा यथाधिट्ठितानि वा सुट्ठुरक्खामीति सम्पत्त वत्थुं अपीतिक्कमन्तस्सवा उप्पन्ना. अयं समादानविरतिनाम. सा पन पच्चुप्पन्नारम्मणावा होति अनागतारम्मणावा. तथा हि पञ्चसिक्खापदा पच्चुप्पन्नारम्मणाति इदं सम्पत्तविरतिवसेन वुत्तन्ति अट्ठकथायं वुत्तं. मग्गक्खणे पन सब्बदुच्चरितानं पच्चयसमुच्छेदवसेन उप्पन्ना समुच्छेदविरतिनाम. सा पन निब्बानारम्मणाएव. फलविरतिपि एत्थेव सङ्गहिताति. तत्थ लोकियविरतियो जीवितिन्द्रियादीनि वीतिक्कमितब्बवत्थूनि आरम्मणं कत्वा पाणातिपातादीनि विरमितब्बवत्थूनि पजहन्ति. लोकुत्तरविरतियो पन निब्बानं आरम्मणं कत्वा तानियेव विरमितब्बवत्थूनि पजहन्तीति दट्ठब्बं.
११५. परदुक्खे सति कारुणिकानं हदयखेदं करोतीति करुणा. किरतिवा परदुक्खं विक्खिपति, किणातिवा परदुक्खं हिंसतीति करुणा. किरीयति दुक्खितेसु पसारीयतीतिवा करुणा. अपिच कलि उणाति छेदो. कलीति दुक्खं वुच्चति, यथा-कलि सम्भवे भवेति. कलीतिवा पापपि पराजयोपि वुच्चति. पापे कलि पराजयेति हि वुत्तं. सब्बञ्चेतं कारुणिका नं कारुञ्ञहेतुभूतमेव होति. इति कलिं दुक्खंवा पापंवा सब्बसम्पत्तितो पराजयंवा सत्तेहि अवन्ति रक्खन्ति, सत्तेवा ततो विधकलितो अवन्ति रक्खन्ति कारुणिका जना एतायाति करुणा.
११६. परसम्पत्तिं दिस्वा मोदन्ति एतायाति मुदिता. नत्थि पमाणं एतेसन्ति अप्पमाणा, सत्ता. अप्पमाणेसु भवाति अप्पमञ्ञा. एताहि एत्तकेसुयेव सत्तेसु पवत्तेतब्बा. न इतो अञ्ञेसूति एवं परिच्छेदप्पमाणस्स अभावा एकस्मिं सत्ते पवत्तापि अप्पमञ्ञाएवनाम होन्तीति.
[७७] टीकासु पन
अप्पमाणसत्ता ¶ रम्मणत्ता अप्पमाणा. ताएव अप्पमञ्ञाति वुत्तं. तं न सुन्दरं.
११७. पञ्ञिन्द्रियन्ति हेट्ठा वुत्तो अमोहोएव. सो हि पजाननट्ठेन पञ्ञा, अधिपतियट्ठेन इन्द्रियञ्चाति कत्वा पञ्ञिन्द्रियन्ति वुच्चतीति.
सोभणरासिम्हि परमत्थदीपना.
११८. एत्तावतातिआदि तिण्णं रासीनं सङ्गहो. एवं द्विपञ्ञास सरूपं दस्सेत्वा इदानि चेतोयुत्तप्पकारं दस्सेन्तो तेसन्तिआदिमाह. इतो चेतसिकानं सरूपदस्सनतो परं तेसं चित्तावियुत्तानं चित्तेन अवियुत्तानं चेतसिकानं चित्तुप्पादेसु पच्चेकं सम्पयोगो तथायोगं वुच्चतेति योजना. चित्तुप्पादेसूति चित्तेसु इच्चेव अत्थो. उप्पज्जन्ति चेतसिका एतेसूति उप्पादा. चित्तानिएव उप्पादा चित्तुप्पादाति कत्वा. द्विपञ्चविञ्ञाणानं सब्बदुब्बलत्ता तेसु छ पकिण्णका नुप्पज्जन्ति. भावनाबलेन पहीनत्ता वितक्को दुतीयज्झानिकादीसु, विचारो ततीयज्झानिकादीसु, पीति चतुत्थज्झानिकादीसु नुप्पज्जति. सन्निट्ठानसभावत्ता अधिमोक्खो असन्निट्ठानसभावे विचिकिच्छा चित्ते नुप्पज्जति. वीरियं बलनायकत्ता दुब्बलेसु पञ्चद्वारावज्जना दीसु सोळसचित्तेसु नुप्पज्जति. पीति सम्पियायनसभावत्ता दोमनस्सुपेक्खा सहगतेसु नुप्पज्जति. छन्दो इच्छासभावत्ता इच्छारहितेसु अहेतुकेसु मोमूहचित्तेसुच नुप्पज्जतीति आह पकिण्णकेसुपन वितक्को.ल. मोमूहवज्जितचित्तेसूति. ते पन चित्तुप्पादा पकिण्णकविवज्जिता सपकिण्णकाति सम्बन्धो.
११९. अकुसलेसूति अकुसलचेतसिकेसु. सब्बाकुसल साधारणानाम. तस्मा सब्बेसुपि द्वादसाकुसलचित्तेसु लब्भन्तीति योजना.
[७८] विभावनियं पन
पच्छिमं ¶ पुरिमस्स समत्थनवचनन्ति अधिप्पेतं. तं न सुन्दरं.
इदञ्हि ठानं चित्तेसु लब्भमानतादस्सनपधानन्ति. यस्मा पन सब्बानि अकुसलचित्तानि इमेहि चतूहि विना नुप्पज्जन्ति. न हि तानि पापेसु आदीनवं पस्सित्वा ठितानं उप्पज्जन्ति. नच तेहि लज्जायवा भयेनवा उक्कण्ठितानं. नापि कुसलेसु धम्मेसु समाहितानन्ति. तस्मा ते सब्बेसु तेसु लब्भन्तीति. यस्माच दिट्ठिमाना खन्धेसु अस्सादं अमुञ्चित्वाव तेसु तथा तथा आमसित्वा पवत्तन्ति. तस्मा ते लोभमूलचित्तेस्वेव उप्पज्जन्ति. तत्थ उप्पज्जन्तेसु पन तेसु दिट्ठि खन्धेसु अत्तग्गाहं दळ्हं गहेत्वा तं अत्तं निच्चतादीहि मिच्छासभावेहिएव परामसन्ती पवत्तति. मानो पन खन्धे अहन्ति दळ्हं गहेत्वा तं गहिताकारं सेय्य तादीहिएव आमसन्तो पवत्तति. तस्मा ते आमसनाकारतो असदिसवुत्तिनोएव होन्तीति आह. दिट्ठिचतूसु.ल. विप्पयुत्तेसूति. ये पन दिट्ठिगतिका दिट्ठिया यथागहितं अत्तानमेव अहन्ति गण्हन्ति. तेसंपि दिट्ठिमाना आमसनाकारं पत्वा असदिसवुत्तिकाएव होन्ति. न हि मानस्स विय दिट्ठिया अत्त संपग्गहणे ब्यापारो अत्थि. न च दिट्ठिया विय मानस्स धम्मानं अयाथावपक्खपरिकप्पनेति. तेनेव हि अहंगाहो मानो अनागामीनंपि पवत्तति. अत्तग्गाहभूता पन दिट्ठि पुथुज्जनान मेवाति.
[७९] विभावनियं पन
‘‘मानोपि अहंमानवसेन पवत्तनतो दिट्ठिसदिसोव पवत्ततीति दिट्ठिया सह एकचित्तुप्पादे नपवत्तती’’ति वत्वा केसर सीहो पमाय तं अत्थं साधेति. तं न सुन्दरं.
सदिसप्पवत्ति हि नाम सहपवत्तिया एव कारणन्ति. मच्छरियं पन अत्तसम्पत्तीसु लग्गनलोभसमुट्ठितंपि तासं परेहि साधारणभावं ¶ असहनाकारेन पवत्तत्ता एकन्तेन पटिघसम्प युत्तमेव होतीति वुत्तं दोसो.ल. चित्तेसूति. अकम्मञ्ञ लक्खणं थिनमिद्धं कम्मञ्ञसभावेसु असङ्खारिकेसु नसम्भवतीति वुत्तं थिनमिद्धं पञ्चसु ससङ्खारिक चित्तेसूति. चत्तारो सब्बा कुसलसाधारणा. तयो लोभ दिट्ठिमाना. चत्तारो दोसादयो. द्वयं थिनमिद्धं. विचिकिच्छा चित्तेचाति चसद्दो अवधारणे. विचिकिच्छाचित्तेएवाति अत्थो. चतुद्दस अकुसल चेतसिका.
१२०. सोभणेसूति सोभणचेतसिकेसु. लोकुत्तरे अट्ठङ्गिकमग्गे तीसु खन्धेसु पञ्ञाक्खन्धे सम्मासङ्कप्पो नाम सम्मादिट्ठिपच्छिमकोव होति. तस्मा पादकज्झानादिवसेन तस्मिं असतिपि पञ्ञाक्खन्धो नपरिहायति. सीलसमाधिक्खन्धधम्मेसु पन एको एकस्स किच्चं नसाधेति. तस्मा लोकुत्तर मग्गो सत्तङ्गिकतो हेट्ठा नपवत्ततीति आह विरतियो पन तिस्सोपि.ल. लब्भन्तीति. नियताव एकतोव सब्बथापि लब्भन्तीति योजना. तत्थ नियतावाति न लोकियेसुविय कदाचिएव लब्भन्ति. अथखो सब्बदापि नियता हुत्वाव लब्भन्ति. कस्मा, लोकुत्तरधम्मानं निच्चं सीलेसु परिपूरकारितावसेन पवत्तत्ता. न हि ते लोकिया विय कदाचि दानवसेन कदाचि सुतपरियत्तिवसेन कदाचि कसिणभावनादिवसेन पवत्तन्तीति. एकतो वाति नलोकियेसु विय विसुं विसुं लब्भन्ति. अथखो तिस्सोपि एकतो हुत्वाव लब्भन्ति. कस्मा, अभिन्नारम्मणत्ता. न हि ते लोकिया विय वीतिक्कमितब्बवत्थुसङ्खातानि जीवितिन्द्रियादीनि नानारम्मणानि आरब्भ पवत्तन्ति. एकंपन निब्बानमेव आरब्भपवत्तन्तीति. सब्बथापीति न लोकियेसु विय एकदे सप्पहानवसेन लब्भन्ति. अथखो तिस्सोपि अनवसेस दुच्चरित दुराजीवप्पहानाकारेन लब्भन्ति. लोकियेसुहि सकिं उप्पन्ना सम्मावाचा चतुब्बिधानि वचीदुच्चरितानि सब्बानि एकतो पजहितुं नसक्कोति. मुसावादविरति मुसावादमेव पजहितुं सक्कोति. न इतरानि. मुसावादंपि समूलं सानुसयं पजहितुं नसक्कोति. ¶ तथा पिसुणवाचा विरति पिसुणवाचमेव पजहितुं सक्कोति. न इतरानि. पिसुणवाचंपि समूलं सानुसयं पजहितुं न सक्कोति. सब्बं वित्थारेतब्बं. लोकुत्तरेसु पन सकिं उप्पन्ना सम्मावाचा सब्बानि वचीदुच्चरितानि समूलानि सानुसयानि पजहति. सकिं उप्पन्नो सम्माकम्मन्तो सब्बानि कायदुच्चरितानि समूलानि सानुसयानि पजहति. सकिं उप्पन्नो सम्माआजीवो सब्बानि आजीवहेतुकानि कायवचीदुच्चरितानि समूलानि सानुसयानि पजहति. इति तिस्सो लोकुत्तरेसुएव सब्बथापि लब्भन्तीति. विसद्दो अवयवसम्पिण्डनत्थो. सकिं उप्पन्ना एका सम्मावाचा मुसावादप्पहानवसेनापि लब्भति. नकेवलञ्च तप्पहानवसेनेव. अथखो पिसुणवाचापहानवसेनपि लब्भतीति सब्बं वत्तब्बं. एत्थच दुच्चरितानि समूलानि सानुसयानीति एत्थ कायवचीचोपन भागियानि कामरागानुसयादीनि उपरिमग्गवज्झानि किलेसजातानि अरूपसेक्खानंपि सन्तियेव. कामरूपसेक्खानं पन वत्तब्बमेव नत्थि. तस्मा तेसं पजहनवसेन उपरिमग्ग फलविरतीनं दुच्चरितप्पहानं दट्ठब्बं. कामावचरकुसलेस्वेव, नपन कामावचरविपाकक्रियचित्तेसु, नापिमहग्गतचित्तेसूति अधिप्पायो. कामावचरकुसलेसुपि कामभूमियं उप्पन्नेसुएव, नरूपारूपभूमियं उप्पन्नेसु. न हि ब्रह्मानं विरमितब्बवत्थु सङ्खातानि कायवचीदुच्चरितानिनाम अत्थि. नच लोकियविरतियो विरमितब्ब वत्थुरहितेसु पुग्गलेसु पवत्तन्तीति. उपरि छकामावचरदेवे सुपि नपवत्तन्तीति वदन्ति. तं कथावत्थुम्हि विचारितमेव. यदि एवं मनुस्सलोकेपि तीसु हेट्ठिमफलट्ठेसु तासं अप्पवत्ति आपज्जति. न हि तेसंपि पाणातिपातादीनि विरमितब्बवत्थूनिनाम अत्थीति. सच्चं, इध पन सत्तविधआपत्तिक्खन्धापि विरमितब्बवत्थुट्ठाने ठिता. तथा तिविधकुहनवत्थूनिच. तानिच कानिचि तेसं फलट्ठानंपि साधारणानिएव. मनुस्सानञ्च यानि कानिचि तस्स तस्स समादिन्नस्स सिक्खापदस्स वत्थूनिपि विरमितब्बवत्थूनिएव. यानिपि कामसेक्खानं कायवाचा विप्फन्दनकरानि किलेसजातानि समुच्छेदविरतीनं वत्थुभूतानि सन्ति. तानि तेसं तदङ्ग विरतीनंपि ¶ वत्थूनिएवाति. कदाचि सन्दिस्सन्तीति समादानसम्पत्तविरतीनं अञ्ञतरवसेन पवत्तकालेएव सन्दिस्सन्ति. एवं सन्दिस्स मानापि भिन्नारम्मणत्ता नएकतो हुत्वा सन्दिस्सन्तीति वुत्तं विसुं विसुन्ति. विसुंविसुं सन्दिस्समानापि एकेकदुच्चरितप्पहानवसेनेव सन्दिस्सन्ति. न लोकुत्तरेसु विय सब्बथापीति दट्ठब्बं.
१२१. अप्पनापत्तानं अप्पमञ्ञानं सोमनस्ससहगतभावोव विभङ्गे वुत्तोति वुत्तं पञ्चमज्झानवज्जितमहग्गतचित्तेसूति. एताहि परसत्तानं हेतु अधिमत्तब्यापारा होन्ति, तस्मा अतिसन्ताय निब्यापाराय पञ्चमज्झानुपेक्खाय सह नपवत्तन्तीति. अप्पनापुब्बभागभूतानं पन तासं उपेक्खावेदनायपि सम्पयोगो अट्ठकथायं अनुञ्ञातोयेवाति वुत्तं कामावचर.ल. चित्तेसुचाति. कदाचीति कारुञ्ञप्पकतिकस्स अनिस्सुकिनोच परेसं विपत्तिसम्पत्तिदस्सनकाले. नानाहुत्वा जायन्तीति तेसं विपत्तिदस्सनकाले अनुकम्पनवसेन करुणा एव जायति, नमुदिता. सम्पत्तिदस्सनकाले पन मोदनवसेन मुदिताव जायति, नकरुणाति एवं विसुं विसुं हुत्वा जायन्तीति अत्थो. यस्मा पनेता दोससमुट्ठितानं विहिंसा अरतीनं निस्सरणभूताति सुत्तन्तेसु वुत्ता. दोमनस्सपटिपक्खञ्चसो मनस्समेव होति. तस्मा तासं अप्पनापुब्बभागभूतानंपि निच्चं सोमनस्सयोगमेव केचि इच्छन्तीति वुत्तं उपेक्खासहगतेसु.ल. केचि वदन्तीति. सो पन तेसं वादो अट्ठकथायपि सह विरुद्धो. तस्मा तं बहू विञ्ञुनो न सम्पटिच्छन्तीति कत्वा सोवादो थेरेन केचिवादोनाम कतो. यस्माच सब्बेसंपि लोकिय लोकुत्तरज्झानानं पुब्बभाग भावना नाम अप्पनासन्नकालेएव सोमनस्सज्झानानं पुब्बभागा सोमनस्ससहगता होन्ति. उपेक्खाझानानं पुब्बभागा उपेक्खासहगता होन्ति. अनासन्नकाले पन सब्बेसंपि तेसं पुब्बभागा कदाचि सोमनस्ससहगता, कदाचि उपेक्खासहगताहोन्ति. तस्मा सो वादो केचिवादोव कातुं युत्तोति. एत्थच सब्बानिपि समथविपस्सनाभावनाचित्तानिनाम आदिम्हि येभुय्येन उपेक्खासहगतानिएव ¶ भवेय्युं, यदियि तानि आदितोयेव पट्ठाय सोमनस्ससहजातानि सियुं. तदा इमे सत्ता सो मनस्सजातेसु कम्मेसु अनभिरतानाम नत्थीति अञ्ञं कम्मं छड्डेत्वा भावनाकम्ममेव अनुयुञ्जेय्युन्ति. पच्छा पन अत्तनो भावनाय पुब्बापरियविसेसदस्सनकालेएव सोमनस्स सहजातानि भवन्ति. पटिकूला रम्मणेसु पन असुभभावनाचित्तेसु दुक्खितसत्तारम्मणेसुच करुणाभावनाचित्तेसु वत्तब्बमेव नत्थि. अपिच इमा करुणामुदितानाम पकतिकालेपि उप्पज्जन्तियेव. तासु पन मुदिता ताव इट्ठसम्पत्तिविसयाति सायेभुय्येन सोमनस्स सहजाताति युत्तमेतं. करुणा पन अनिट्ठविपत्तिविसयाति सा येभुय्येन उपेक्खासहजाता एव सिया. नच एता परसत्तहेतु अधिमत्त ब्यापाराति कत्वा उपेक्खावेदनाय सह विरुद्धाएवाति सक्का वत्तुं. सा हि अप्पनं अपत्ता वेदनुपेक्खानाम आरम्मणरसानुभवनेएव निब्यापाराहोति. न अञ्ञकिच्चेसु. तथा हि सत्ता उपेक्खासहगत चित्तेहि अदिन्नंपि आदियन्ति, दानंपि देन्ति, अञ्ञानिपि महन्तानि पुञ्ञापुञ्ञकम्मानि करोन्तियेवाति. तस्मा अप्पना पत्तानञ्ञेव तासं वेदनुपेक्खाय सह विरुद्धभावो वत्तुं युत्तोति.
[८०] एत्तावता यं वुत्तं विभावनियं
‘‘करुणामुदिता भावनाकाले अप्पनावीथितो पुब्बे परिचयवसेन उपेक्खासहगतचित्तेहिपि परिकम्मं होति. यथातं पगुणगन्थं सज्झायन्तस्स कदाचि अञ्ञविहि तस्सापि सज्झायनं, यथाच पगुणविपस्सनाय सङ्खारे सम्मसन्तस्सकदाचि परिचयबलेन ञाणविप्पयुत्तचित्तेहिपि सम्मसनन्ति उपेक्खा सहगतकामावचरेसु करुणा मुदितानं असम्भववादो केचिवादो कतो’’ति. तं पटिक्खित्तं होतीति दट्ठब्बं.
किञ्चापि कसिणनिमित्तादीनि आरम्मणानि अगम्भीरानिएव होन्ति. तथापि योगकम्मबलेन चित्तसमाधानबलेन किलेस दूरीभावेनच ¶ तदारम्मणेसु झानचित्तेसु ञाणं एकन्तेन पवत्त तियेवाति आह सब्बेसुपि पञ्च.ल. चित्तेसुचाति.
१२२. तयो विरतिधम्मा. द्वयं अप्पमञ्ञायुगळं. एवं सो भणचेतसिका सोभणेस्वेव चित्तेसु चतुधा चतूहि पकारेहि सम्पयुत्ताति योजना. इदानि सब्बेसंपि चेतो युत्तानं नियता नियतयोगिविभागं दस्सेतुं इस्सातिआदिमाह. करुणा आदि यस्साति करुणादि. अप्पमञ्ञा द्वयं. इस्सामच्छेरकुक्कुच्चानिच विरतियोच करुणादिच इस्सामच्छे रकुक्कुच्चविरतिकरुणादयो. ते नानाच जायन्ति, कदाचिच जायन्ति. मानोच कदाचिएव जायति. थिनमिद्धञ्च तथा कदाचि एव जायति. जायमानं पन अञ्ञमञ्ञं सहेव जायति. ननानाति योजना. एत्थच अप्पमञ्ञाविरतीनं नाना कदाचि योगो हेट्ठाच वुत्तो. उपरिच वक्खति. इस्सादीनंच उपरि वक्खति. मानथिनमिद्धानं पन इध वत्तब्बोति. तत्थ मानो चतूसु दिट्ठिविप्पयुत्तेसु लब्भमानोपि कदाचि तेसं सेय्यो हमस्मीतिआदिना पवत्तकालेएव लब्भति, नअञ्ञदा. थिनमिद्धं पञ्चसु ससङ्खारिकेसु लब्भमानंपि कदाचि तेसं निद्दातिभूतवसेन अकम्मञ्ञताय पवत्तिकालेएव लब्भति. न अञ्ञदा. तदा लब्भमानंपन द्वयं सहेव लब्भति. न नानाति.
[८१] विभावनियं पन
‘‘थिनमिद्धं कदाचि इस्सामच्छेरकुक्कुच्चेहिचेव मानेनच सह जायति. कदाचि तेहि तेनच नाना जायती’’ति योजना वुत्ता. सा सारतो न पच्चेतब्बा.
न हि तेहि तेनच तस्स सहभावो नानाभावोच किच्चारम्मणविरोधाविरोधभावेन सिद्धोति.
याच टीकायं
मानोच थिनमिद्धञ्च कदाचि नाना जायति. कारणं वुत्तमेव. योजना वुत्ता. सापि न सुन्दरा. कदाचि सहजायतीति.
यथावुत्तानुसारेनाति सत्तसब्बत्थयुज्जन्तीतिआदिना वुत्तप्पकारं अनुसारेन सेसाति एकादसहि अनियत योगीहि अवसेसा एकचत्तालीसधम्मा. ते यथावुत्तानुसारेन अत्तना लब्भमान चित्तुप्पादेसु अनियतयोगिनो वेदितब्बाति योजना.
१२३. एवं चेतसिकानं योगट्ठानपरिच्छिन्दनवसेन सम्पयोगनयं दस्सेत्वा इदानि युत्तधम्मरासिपरिच्छिन्दनवसेन सङ्गह नयं दस्सेन्तो सङ्गहञ्चातिआदिमाह. इदानि तेसं सङ्गहञ्च यथारहं पवक्खामीति योजना. छत्तिंसातिआदि सङ्गहनयस्स उद्देसगाथा. सत्तपञ्ञत्तारम्मणा अप्पमञ्ञा निब्बाना रम्मणेसु नलब्भन्तिति वुत्तं अप्पमञ्ञावज्जिताति तथा अट्ठसु दुतीयज्झानिकचित्तेसु वितक्कवज्जा अञ्ञसमाना द्वादसचेत सिका अप्पमञ्ञावज्जिता तेवीसति सोभणचेतसिकाचेति पञ्चत्तिंस धम्मा सङ्गहं गच्छन्तीतिआदिनयं तथासद्देन निद्दिसति. तेएवाति वितक्क विचार पीतिसुखवज्जा उपेक्खासहगता ते एव तेत्तिंसधम्मा. अट्ठसूति एत्थ अट्ठच अट्ठच अट्ठाति एकसेसनिद्देसो, विच्छालोपनिद्देसोवा दट्ठब्बो. पञ्चकज्झान वसेनाति पाळियं पञ्चकनयेन वुत्तस्स झानभेदस्स वसेन, चतुक्कनयेन वुत्तस्स झानभेदस्स वसेन पन चतुधाव सङ्गहो होतीति अधिप्पायो. द्वीसु रूपपथमज्झानलाभीसु दुतीयज्झानं उप्पादेन्तेसु मन्दो वितक्कमो अतिक्कमितुं सक्कोति. तस्स चतुरङ्गिकं दुतीयज्झानं उप्पज्जति. तिक्खपञ्ञो पन वितक्क विचारे एकतो अतिक्कमितुं सक्कोति. तस्स तियङ्गिकं दुतीयज्झानं उप्पज्जतीति अयं तेसं नयानं विसेसो.
१२४. किच्चारम्मणविरुद्धत्ता विरतियो महग्गतेसु नुप्पज्जन्तीति आह विरतित्तयवज्जिताति. विरतियो हि कायवची विसोधनकिच्चा होन्ति. महग्गतज्झानानि पन सुविसुद्धकायवची पयोगस्सेव चित्तविसोधनकिच्चानि. विरतियोच वीतिक्कमितब्ब वत्थुंवा निब्बानंवा आरब्भ पवत्तन्ति. महग्गतज्झानानि पन पञ्ञत्ति योवा महग्गतधम्मेवाति.
१२५. किच्चारम्मणवि ¶ रुद्धत्तायेव विरतिअप्पमञ्ञायो एकस्मिं चित्ते द्वे नलब्भन्तीति वुत्तं. अप्पमञ्ञा विरतियो पनेत्थ.ल. योजेतब्बाति. विरतियो एकन्तेन दुस्सिल्यप्पहान किच्चत्ता तप्पहान किच्चरहितेसु लोकियाब्याकतेसु नलब्भन्तीति वुत्तं विरतिवज्जिताति. पञ्चसिक्खापदा कुसलायेवाति हि पाळियं वुत्तं. इदञ्च लोकियसिक्खापदानि सन्धाय वुत्तन्ति दट्ठब्बं. अप्पमञ्ञानं सत्तपञ्ञत्तारम्मणत्ता महाविपाकानञ्च एकन्त परित्तारम्मणत्ता तासं तेसु सम्भवो नत्थीति वुत्तं अप्पमञ्ञा विरतिवज्जिताति. ननु कामकुसलं सत्तपञ्ञत्तादि आरम्मणंपि होतीति तब्बिपाकेनपि तेन सदिसा रम्मणेन भवितब्बन्ति. न. विकप्परहितत्ता. पञ्ञत्तियो हि अविज्जमानत्ता महग्गतानुत्तरधम्माच सण्हसुखुमधम्मत्ता तथा तथा विकप्पेत्वावा पटिविज्झित्वावा गण्हन्तानं कुसलादीनं एव आरम्मणभूता होन्ति. कामविपाकानि पन सयं अतिदुब्बलताय आरम्मणं विकप्पेत्वा विगहेतुं नसक्कोन्ति, कुतो पटिविज्झित्वा गहेतुं. तस्मा तानि पञ्ञत्तियोवा महग्गतानुत्तरधम्मेवा आलम्बितुं न सक्कोन्तीति दट्ठब्बं. महग्गतविपाकानि पन विकप्परहितानिपि अप्पनापत्तकम्मविसे सनिब्बत्तत्ता भावनाबलनिम्मितानि पञ्ञत्तिविसेसानि आलम्बितुं सक्कोन्तीति.
[८२] विभावनियं पन
कामतण्हाधिनकम्मजनितत्ता कामविपाकानि कामतण्हाय आरम्मणभूते कामधम्मेएव आलम्बितुं लभन्तीति अधिप्पायेन ‘‘कामतण्हाधिनस्स फलभूतत्ता’’ति वत्वा दासिपुत्तोपमाय तदत्थं विभावेति. तं विचारेतब्बं.
एवञ्हि सति महग्गतविपाकानिपि रूपारूपतण्हाधिन कम्मजनितानि एव होन्तीति तानिपि रूपारूपतण्हानं आरम्मणभूते महग्गत धम्मेएव आलम्बेय्युन्ति. अपिच, कामतण्हापि कामधम्मेएव आरम्मणं करोति. न पञ्ञत्तिधम्मेति नत्थि. नच इत्थिपुरिसादि हत्थ पादादि पञ्ञत्तीसु अस्सादवसेन पवत्ता तण्हा कामतण्हा नाम ¶ नहोतीति अत्थि. सुभेति कुसले. मनेति निद्धारणे भुम्मं. सुभे क्रिये पाकेति निद्धारणीयं दट्ठब्बं. सहेतु. ल. मने द्वादसधाव सङ्गहोतिवा योजेतब्बं. नविज्जन्तेत्थाति वज्जितानं सङ्गहो. एत्थाति सोभणचित्तेसु. द्वयन्ति विरतिअप्पमञ्ञादुकं. अनुत्तरेति विसेसकानं सङ्गहो. झान धम्माति वितक्कादयो. मज्झिमे महग्गते अप्पमञ्ञाच झानधम्मा च. परित्तेसु कामसोभणेसु अप्पमञ्ञाच विरति ञाणपीति योच विसेसका, सङ्गहनय भेदकारकाति अत्थो.
१२६. सत्तरसधम्मा लोभदिट्ठीहि सद्धिं एकूनवीसति हुत्वा सङ्गहं गच्छन्तीति योजना. पीतिवज्जिता अञ्ञसमाना द्वादस चेतसिका अकुसलसाधारणा चत्तारोचाति सोळसधम्मा लोभदिट्ठीहि सह अट्ठारस हुत्वा सङ्गहं गच्छन्तीति योजना. इस्सामच्छरिय कुक्कुच्चानि किच्चतो आरम्मणतो च भिन्नानि होन्तीति वुत्तं इस्सा.ल. योजेतब्बानीति. सब्बेसुपि अकुसलचित्तुप्पादेसु सम्पयुत्तधम्मा धम्मतो असदिसाएव होन्ति. गणनतो पन एकच्चे एकच्चेहि सदिसा एव होन्तीति वुत्तं द्वादस.ल. सङ्गहिताभवन्तीति. एत्थच पञ्चसु असङ्खारिकेसु पथमदुतीयेसु एकूनवीसति. ततीयचतुत्थेसु अट्ठारस. पञ्चमे वीसति. पञ्चसु ससङ्खारिकेसु पथमदुतीयेसु एकवीसति. ततीयचतुत्थेसु वीसति. पञ्चमे द्वावीसति. मोमूहद्वये पन्नरसाति एवं अकुसलेसु सत्त सङ्गहा भवन्ति. तेनाह एकूनवीसातिआदिं. साधारणाति सब्बा कुसलसाधारणा. समानाति अञ्ञसमाना. अपरेति छन्दपीतिअधिमोक्खे थपेत्वा एकच्चे.
१२७. हसनचित्तेति हसितुप्पादचित्ते. वोट्ठब्बनेति मनोद्वारावज्जने. सुखसन्तीरणेति सोमनस्स सन्तीरणे. मनो धातुत्तिका हेतुक पटिसन्धि युगळेति पञ्चद्वारावज्जन सम्पटिच्छनद्वयसङ्खाते मनोधातुत्तिकेचेव उपेक्खा सन्तीरण द्वयसङ्खाते अहेतुक पटिसन्धियुगळेच. सब्बत्थ सब्बेसु अहेतुकेसु ¶ सत्त, ततो सेसा पकिण्णका पन यथारहं युज्जन्ति, इति तेत्तिंस विधसङ्गहो मया वुत्तोति योजना.
१२८. इदानि अयं चेतसिकनिद्देसोति कत्वा चित्तस्स विय एकस्सपि चेतसिकस्स भूमिजाति सम्पयोगादि भेदेन विभागो कथेतब्बोति तं दस्सेतुं अन्तिमगाथमाह. इत्थं इमिना यथावुत्तप्पकारेन चित्तावियुत्तानं चेतसिकानं सोळसविधं सम्पयोगञ्च तेत्तिंसविधं सङ्गहञ्च ञत्वा तेसं यथा योगं चित्तेन समं भेदं उद्दिसेति योजना. फस्सो ताव एकूननवुतिया एकवीससतेसुवा चित्तेसु युत्तत्ता एकूननवुति एकवीससतविधेवाति एवं द्विपञ्ञासचेतसिके विसुं विसुं उद्धरित्वा यथायोगं भूमिजातिसम्पयोगादिभेदेहि तेसं विभागं कथेय्याति अत्थो.
इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स
चतुत्थवण्णनाय चेतसिक सङ्गहस्स
परमत्थदीपना निट्ठिता.