📜
पकिण्णक सङ्गह परमत्थदीपनी
१२९. एवं ¶ विसुं विसुं चित्तचेतसिकानं निद्देसं दस्सेत्वा इदानि पुन उभिन्नं निद्देसं दस्सेन्तो सम्पयुत्तायथायोगन्तिआदिमाह. यथायोगं सम्पयुत्ता सभावतो तेपञ्ञास चित्तचेतसिका ये धम्मा मया विसुं विसुं निद्दिट्ठा. इदानि यथा रहं तेसं उभिन्नं सङ्गहोनाम निय्यतेति योजना. तत्थ अत्तनो अत्तनो भावो सभावो. धम्मानं आवेनिकलक्खणन्ति वुत्तं होति. चित्तं ताव भूमिजातिसम्पयोगादिभेदेन एकून नवुतिविधंपि अत्तनो आरम्मण विजाननसङ्खातेन आवेनिकलक्खणेन एकमेव होति. फस्सोपि भूमिजातिसम्पयो गादिभेदेन एकूननवुतिविधोपि फुसनलक्खणेन एकोव होति तथा वेदनासञ्ञादयोति एवं सभावतो तेपञ्ञास एव होन्तीति. वेदनाहेतुतो किच्चद्वारालम्बणवत्थुतो पवत्तो सङ्गहोति सम्बन्धो. तत्थ वेदनाहेतुतोति वेदनाभेद हेतुभेदतो. एवं किच्चद्वारालम्बण वत्थुतोति एत्थपि. चित्तुप्पादवसेनेवाति चित्तवसेनेव निय्यतेति सम्बन्धो. एवसद्देन चेतसिके निवत्तेति. एत्तावता छन्नं पकिण्णकसङ्गहानं वचनत्थो इधेव ताव थेरेन दस्सितो होति वेदनाभेदेन चित्तचेतसिकानं सङ्गहो वेदनासङ्गहो, हेतुभेदेन चित्तचेतसिकानं सङ्गहो हेतुसङ्गहोतिआदिना.
[८३] विभावनियं पन
चित्तुप्पादसद्देन चेतसिकधम्मेपि गहेत्वा अञ्ञं निवत्ते तब्बं अपस्सन्तो ‘‘न कत्थचि तंविरहेना’’ति वदति. तं नयुज्जतियेव.
न हि इध एत्तका चेतसिका सुखसहगता, एत्तका दुक्ख सहगतातिआदिना एकोपि सङ्गहो चेतसिकेहि नीतो नाम ¶ अत्थि. सुखसहगतं कुसलविपाकं कायविञ्ञाणमेकमेवातिआदिना पन चित्तेनएव नीहोति. चित्ते पन सिद्धे चेत सिकापि सिद्धाएवाति कत्वा चित्तुप्पादवसेनेवाति इदं वुत्तन्ति दट्ठब्बं.
१३०. तत्थाति तेसु छसु सङ्गहेसु. वेदनाभेदेन तंसम्पयुत्तानं चित्तचेतसिकानं सङ्गहो वेदनासङ्गहो.
[८४] विभावनियं पन
‘‘सुखादिवेदनानं तंसहगतचित्तुप्पादानञ्च विभागवसेन सङ्गहो वेदनासङ्गहो’’ति वुत्तं. तत्थ चसद्देन वेदनासङ्गहोच वेदनासहगत चित्तुप्पाद सङ्गहोचाति इमस्मिं अत्थे वेदनासङ्गहोति एकसेसनिद्देसो होतीति दस्सेति. तं न सुन्दरं.
इध हि वेदनाभेदो इमस्स सङ्गहस्स निस्सयधम्मपरिग्गहत्थंएव वुत्तो. न वेदनानंच विसुं सङ्गहदस्सनत्थन्ति. तत्थतिविधा वेदनाति कस्मा वुत्तं. ननु संयुत्तके द्वेपि तिस्सोपि पञ्चपि छपि अट्ठारसपि छत्तिंसपि अट्ठसतंपि वेदना वुत्ताति. सच्चं. अनुभवनलक्खणेन पन वेदना तिविधाएव होति. ये हि केचि यंकिञ्चि आरम्मणं अनुभवन्ति. ते तं साततोवा अनुभवन्ति असाततोवा मज्झत्ततोवा. ततो अञ्ञो पकारो नत्थीति. अञ्ञे पन पभेदा तेन तेन परियायेन वुत्ता. तत्थ हि द्वे कायिकचेतसिकवसेन वुत्ता. यथाह-कतमाच भिक्खवे द्वे वेदना कायिकाच चेतसिकाचाति. सुखदुक्ख वसेनवा उपेक्खं सुखे सङ्गहेत्वा. यथाह-द्वे वेदना वुत्ता भगवता सुखावेदना दुक्खावेदना. यायं भन्ते अदुक्ख मसुखा वेदना. सन्तस्मिं एसापणीते सुखे वुत्ता भगवताति.
विभावनियं पन
अनवज्जपक्खिकं उपेक्खं सुखे सावज्जपक्खिकञ्च दुक्खे सङ्गहेत्वा द्वे वुत्ताति वुत्तं. तं पाळियं अनागतंपि युज्जतियेव.
इन्द्रियभेदवसेन ¶ पञ्च. फस्सभेदवसेन छ. उपविचारभेद वसेन अट्ठारस. छ गेहस्सितानि छ नेक्खम्मस्सितानीति एवं पच्चेकं द्वादसन्नं सोमनस्स दोमनस्सउपेक्खानं वसेन छत्तिंस. तायेव कालत्तयवसेन अट्ठसतं वेदना वुत्ताति. यञ्च कत्थचि सुत्ते यंकिञ्चि वेदयितं सब्बं तं दुक्खस्मिन्ति वुत्तं. तं सङ्खारदुक्खतावसेन वुत्तन्ति. हेट्ठा पन चित्तनिद्देसे चित्तानि इन्द्रियभेदवसेन निद्दिट्ठानीति कत्वा इधपि इन्द्रियभेदवसेनेव चित्तानि सङ्गहेतुं पुन सुखं.ल. पञ्चधा होतीति वुत्तं. एत्थ च येसु धम्मेसु आधि पच्चवसेन सुखदुक्खानि इन्द्रियानि नाम होन्ति. तेसं कायिक मानसिकवसेन दुविधत्ता तानिपि सुखिन्द्रियं सोमनस्सिन्द्रियं दुक्खिन्द्रियं दोमनस्सिन्द्रियन्ति द्विधा वुत्तानि. उपेक्खाय पन आधिपच्चट्ठानभूता धम्मा मानसिकाएव होन्तीतिसा उपेक्खिन्द्रियन्ति एकधाव वुत्ताति. अपिच, तेपि परियायेन दुविधा होन्ति. चक्खादिपसादकाय निस्सितानंपि सब्भावतो. वेदनापन एकरसत्ता एकधाव वुत्ताति.
विभावनियं पन
‘‘कायिक मानसिक सातभेदतो सुखदुक्खानि द्विधा वुत्तानी’’ति वुत्तं.
तत्थ सभावतो इट्ठानिट्ठफोट्ठब्बा नुभवनलक्खणानि सुख दुक्खानि. सभावतोवा परिकप्पनतोवा इट्ठानिट्ठमज्झत्तानुभवन लक्खणानि इतरानीति. सेसानीति यथावुत्त सुखदुक्खतो मनस्स दोमनस्सयुत्तेहि सेसानि बात्तिंस कामावचरचित्तानि तेवीसति पञ्चमज्झानिकचित्तानिचाति सब्बानि पञ्चपञ्ञासचित्तानि. एकत्थाति एकस्मिं चित्ते. इतरा हि उपेक्खावेदना.
१३१. हेतूनं भेदेन तंसम्पयुत्तानं चित्तचेतसिकान सङ्गहो हेतुसङ्गहो.
[८५] विभावनियं पन
‘‘लोभादिहेतूनं विभागवसेन तंसम्पयुत्तधम्मवसेनच सङ्गहो हेतुसङ्गहो’’ति वुत्तं. तं न सुन्दरं.
कारणं ¶ वुत्तमेव. हेतूनाम छब्बिधा भवन्तीति सम्बन्धो. तत्थ हेतुकिच्चंनाम आरम्मणे सम्पयुत्तधम्मानं सुप्पतिट्ठितभाव साधनं. यथा हि रुक्खस्स मूलानि सयं अन्तो पथवियं वद्धित्वा पथविरसेच आपोरसेच गहेत्वा रुक्खं याव अग्गा अभिहरन्ति. वातेवा महोघेवा आगते रुक्खं सुट्ठु आकड्ढित्वा तिट्ठन्ति, एवं रुक्खो वुद्धो विरुळ्हो विपुलो चिरट्ठितिकोच होति. एवमेवं इमेपि धम्मा सयं आरम्मणेसु थिरपत्ता हुत्वा सम्पयुत्तधम्मे तत्थ वुद्धे विरुळ्हे विपुले चिरट्ठितिकेच साधेन्तीति. अहेतुकचित्तानिपन जलतले अमूलकसेवा लानि विय आरम्मणे सुट्ठु पतिट्ठितानि न होन्तीति दट्ठब्बं. अपरे पन धम्मानं कुसलादिभावसाधनं हेतुकिच्चन्ति वदन्ति. एवंसन्ते येसं सहजातहेतु नत्थि. तेसं अकुसलभावो अब्याकतभावोच नसम्पज्जेय्य. यानिच लद्धहेतुपच्चयानि रूपानि. तेसञ्च कुसलादिभावो आपज्जेय्याति वत्वा तंवादं पटिपक्खिपन्ति. यथा पन लोके अन्धकारोनाम केनचि पच्चय विसेसेन साधेतब्बो न होति. यत्थ आलोको नत्थि. तत्थ सो अत्तनो धम्मताय सिद्धो होति. एवमेवं धम्मेसु मुय्हनक्रियाभूतो मोहन्धकारोपि अत्तनो धम्मताय एव अकुसलो भवितुं अरहति. तथा हि इच्छानाम अत्थि. सामुय्हनक्रियाय युत्ता लग्गनभावं पत्वा लोभो अकुसलो नाम होति. सद्धाय युत्ता पन धम्मच्छन्दभावं पत्वा कुसलच्छन्दोनाम होति. तथा अक्खन्तिनाम अत्थि. सापि मुय्हन क्रियाय युत्ता पटिघभावं पत्वा दोसो अकुसलोनाम होति. सद्धाय युत्ता पन उप्पन्नं कामवितक्कं नाधिवासेतीतिआदिना नयेन पापधम्म पापारम्मण विरोधभावं पत्वा अलोभो कुसलोनाम होति. मुय्हनक्रिया पन असुकेन युत्ता अकुसलोनाम. असुकेन युत्ता कुसलोनामाति नत्थि. अम्बिलत्थाय अञ्ञेन संयोगकिच्चरहितो जातिअम्बिलरसो विय एकन्तअकुसलजातिकाएव होतीति. योच धम्मो कुसलो अकुसलोच न होति. सो अब्याकतोति एत्तकमेव ¶ धम्मानं अब्याकतभावसिद्धिया कारणं. तस्मा अहेतुकचित्तानं रूपनिब्बानानञ्च अब्याकतभावोपि अत्तनो धम्म तायएव सिद्धो. तत्थ मोहो सेसमूलानंपि मूलं होति. रज्जनदुस्सनानिपि हि मुय्हननिसन्दानिएव होन्ति. अलोभादीनञ्च कुसलभावो अविज्जानुसयेन सहेव सिद्धोति. तानि पन लोभादीनि लोभसहगतादीनं विसेसमूलानि होन्ति. रज्जनादि निसन्दानि हि दिट्ठिमानादीनि. अरज्जनादिनिसन्दानि च सद्धादीनीति. यस्मा पन हेतुयोनाम सम्पयुत्तेसु पधानधम्मा होन्ति. तस्मा सहेतुकविपाकक्रियानं अब्याकतभावो पन हेतु मुखेनपि वत्तुं युत्तो.
[८६] एत्तावता यं वुत्तं विभावनियं
‘‘अपरे पन कुसलादीनं कुसलादिभावसाधनं हेतु भावो’’ति वदन्ति. एवं सति हेतूनं अत्तनो कुसला दिभावसाधनो अञ्ञो हेतु मग्गितब्बो सिया. अथ सेससम्पयुत्तहेतुपटिबद्धो तेसं कुसलादिभावो, एवम्पि मोमूह चित्तसम्पयुत्तस्स हेतुनो अकुसल भावो अप्पटिबद्धो सिया. अथ तस्स सभावतो अकुसलभावोपि सिया. एवंसति सेसहेतूनम्पि सभावतो कुसलादिभावोति तेसं विय सम्पयुत्त धम्मानम्पि सो हेतुपटिबद्धो नसिया, यदिच हेतुपटिबद्धो कुसलादिभावो. तदा अहेतुकानं अब्याकतभावो नसियाति अलमतिनिप्पीळनेनाति तं पटिक्खित्तं होति.
यथाच लद्धज्झानपच्चयेसु रूपारूपधम्मेसु झानङ्गानि अरूपधम्मेसुएव उपनिज्झानट्ठं फरन्ति, न रूपधम्मेसु. ते पन झानधम्म समुट्ठि तत्ताएव झानपच्चयुप्पन्नेसु वुत्ता. एवमेव हेतुयोपि अरूप धम्मेसुएव कुसलादिभावं फरन्ति. न रूपधम्मेसु. ते पन हेतु समुट्ठितत्ताएव हेतुपच्चयुप्पन्नेसु वुत्ताति न तेसं रूपधम्मानं कुसलादिभावापत्ति चोदेतब्बाति.
[८७] यञ्च विभावनियं
‘‘कुसलादिभावो पन कुसलाकुसलानं योनिसो अयोनिसो मनसिकारपटिबद्धो’’ति वुत्तं. तंपि विचारे तब्बं.
तथा हि सूरियालोके आगते दिवा बलानं हंसादीनं ओकासो होति. रत्तन्धकाले आगते रत्तिबलानं उलूकादीनं ओकासो होति. नच ते आलोकन्धकारा तेसं वण्णादिविसेसं सामेन्ति. तं पन तेसं योनियोएव साधेन्ति. तत्थ आलोको विय योनिसोमनसिकारो दट्ठब्बो. अन्धकारो विय इतरो. ते सत्ता विय कुसलाकुसला. वण्णादिविसेसो विय कुसलादिभावो. योनियो विय हेतुयो दट्ठब्बाति. अब्याकतानं पनाति सब्बं यो धम्मो कुसलो अकुसलोच न होति. सो अब्याकतोति वुत्तपक्खे पततियेवाति. तत्थाति हेतुसङ्गहे. सहेतुकानं परिग्गहसुखत्थं इध वज्जेतब्बानिपि अहेतुकानि पथमं उद्धटानि. तेनाह सेसानि पन. ल. सहेतुका नेवाति. तेसंवा अहेतुकनामंपि हेतूनं वसेनेव विसुं सिद्धन्ति तेसंपि इध सङ्गहणं अविरुद्धं होति. तेनाह अहेतु काट्ठारसेकातिआदि. सभाव भेदेन छब्बिधापि हेतुयो कुसला कुसला ब्याकतजातिभेदेन नवधा होन्तीति वुत्तं लोभो दोसोचातिआदि.
१३२. चुद्दसन्नं किच्चानं भेदेन तंकिच्चवन्तानं चित्तचेतसिकानं सङ्गहो किच्चसङ्गहो.
[८८] विभावनियं पन
‘‘पटिसन्धादीनं किच्चानं विभागवसेन तंकिच्चवन्तानञ्च परिच्छेदवसेन सङ्गहो किच्चसङ्गहो’’ति वुत्तं. तं न सुन्दरं.
येन एककम्मेन एको उपपत्तिभवोनिब्बत्तति. तस्मिं सरसेनवा लद्धविबाधनेनवा परिक्खीणे सो भवो निरुज्झति. एकस्स ¶ कम्मस्स ओकासो होति. तस्मा ततो निब्बत्त भवतो चुतस्स अन्तरा खणमत्तंपि अट्ठत्वा लद्धोकासेन एकेन कम्मेन पुन भवन्तरादि पटिसन्धान वसेन अभिनिब्बत्ति पटिसन्धिकिच्चं. तथा निब्बत्तस्स उपपत्तिभवसन्तानस्स याव तं कम्मं नखिय्यति. ताव अविच्छेद पवत्तिपच्चयङ्गभावेन पवत्ति भवङ्गकिच्चं. तस्स हि तथा पवत्तिया सति आयुपबन्धाच उस्मा पबन्धाच पवत्तन्तियेवाति एते तयो धम्मा इमं कायं अभिज्जमानं रक्खन्तीति. यथाह –
आयु उस्माच विञ्ञाणं, यदा कायं जहन्ति मं;
अपविद्धो तदा सेति, निरत्थंव कलिङ्गरन्ति.
आवज्जनं चित्तसन्तानस्स आवट्टनं, तंवा आवज्जेति आवट्टेति, आवट्टतिवा तं एत्थ एतेनातिवा आवज्जनं. भवङ्ग वीथितो ओक्कमित्वा आरम्मणन्तराभिमुखं पवत्ततीति अत्थो. आवज्जेतिवा आरम्मणन्तरे आभोगं करोतीति आवज्जनं. दस्सनादीनि पाकटानि. वोट्ठब्बनन्ति विसुं अवच्छिन्दित्वा थपनं इदं नीलन्तिवा पीतकन्तिवा सुभन्तिवाअसुभन्तिवा असङ्करतोथपनं नियमनन्ति वुत्तं होति. जवनन्तिवा जवोतिवा वेगोतिवा अत्थतो एकं. असनिनिपातो विय वेगसहितस्स एकेकस्स पित्तस्स पवत्ति जवनकिच्चं.
[८९] यंपन विभावनियं
‘‘आरम्मणे तंतंकिच्चसाधनवसेन अनेकक्खत्तुं एकक्खत्तुंवा जवमानस्स विय पवत्ति जवनकिच्च’’न्ति वुत्तं. तं न सुन्दरं.
न हि जवमानस्स चित्तस्स एकवारमत्तेन निवत्तिनाम अत्थि. मग्गातिञ्ञाजवनानिपि हि एकावज्जनपरिकम्मचित्ततो पट्ठाय एकवेगेन पवत्तजवमानचित्तसन्तानपतितानि एव होन्ति. न पन तानि विसुं सिद्धेन जवेन जवन्तीति.
[९०] तत्थ च
जवमानस्स ¶ विय पवत्तीति एतेन विसुं विसुं उप्पज्जित्वा निरुद्धा नं खणिकधम्मानं सीघगमनसङ्खातो जवोनाम विसुं नत्थि. बहुक्खत्तुं पवत्तिवसेन पन सीघगच्छन्तपुरिस सदिसत्ता एव जवनन्ति वुच्चतीति दस्सितं होति. तंपि न सुन्दरं.
असनिनिपातो विय वेगसहितस्स एकेकस्स चित्तस्स पवत्तिजवनकिच्चन्ति हि हेट्ठा वुत्तं. भवङ्गचित्तञ्हि दीघं अद्धानं पूरेत्वा पवत्तंपि नदिसोते वुय्हमानं सुक्खपण्णं विय वेगरहितं होति. जवनचित्तं पन एकमेकंपि समानं इन्देन विस्सट्ठ वजिरं विय वेगसहितमेव पवत्ततीति दट्ठब्बं. तं आरम्मणं एतस्साति तदारम्मणं. यं जवनेन गहितं, तदेवस्स आरम्मणन्ति वुत्तं होति. यं जवनेन गहितारम्मणं, तस्सेव गहितत्ता तदारम्मणं नामाति हि वुत्तं. तस्सवा जवनस्स आरम्मणं अस्स आरम्मणन्ति तदारम्मणं. इध पन तदारम्मणभावो अधिप्पेतो. निब्बत्तमानभवतो वचनं मुच्चनं परिगळनं चुति. इदानि तानि किच्चानि अनियमतो न पवत्तन्ति. ठाननियमेनेव पवत्तन्तीति दस्सेतुं ठानभेदो वुत्तो. तिट्ठति पवत्तति तंतं किच्चवन्तं चित्तं एत्थाति ठानं. ओकासो. तंतं अन्तराकालोति वुत्तं होति. कालोपि हि कालवन्तानं पवत्तिविसयत्ता ठानन्ति वुच्चति. पटिसन्धिया ठानं पटिसन्धिट्ठानं. पटिसन्धकालो पटिसन्धिक्खणोति वुत्तं होति. एवं सेसेसुपि.
[९१] विभावनियं पन
‘‘पटिसन्धिया ठानं पटिसन्धिट्ठानन्ति वत्वा कामं पटिसन्धिविनि मुत्तं ठानंनाम नत्थि. सुखग्गहणत्थं पन सिला पुत्तकस्स सरीरन्तिआदीसु विय अभेदेपि भेदपरिकप्पनाति दट्ठब्ब’’न्ति वुत्तं. तं न गहेतब्बं.
कालो हि नाम सभावतो अविज्जमानोपि चित्तस्स विसुं आरम्मणभूतो एको पञ्ञत्तिधम्मो. तथा हि अट्ठकथायं इमेसं अट्ठन्नं महाविपाकचित्तानं विपच्चनट्ठानं वेदितब्बं. एतानि हि चतूसु ¶ ठानेसु विपच्चन्ति. पटिसन्धियं भवङ्गे चुतियं तदारम्मणेति वत्वा तं वित्थारेन्तेन पटिसन्धिग्गहणकाले पटिसन्धिहुत्वा विपच्चन्ति. असङ्ख्येय्यंपि आयु कालं भवङ्गं हुत्वा मरण काले चुति हुत्वाति कालोव वुत्तोति. इतरथा किच्चानि विय ठानानिपि चुद्दसविधानिएव वत्तब्बानि सियुन्ति. ठानानं वित्थारभेदो पन उपरि द्वीसु पवत्तिसङ्गहेसु चित्तपवत्तिविधानानुसारेन वेदितब्बोति. यस्मा ओमकं द्विहेतुककुसलं सयं सो मनस्सयुत्तंपि समानं अतिदुब्बलत्ता सोमनस्स पटिसन्धिं दातुं नसक्कोति. तस्मा सोमनस्ससन्तीरणं पटिसन्धिट्ठानं नगच्छतीति वुत्तं द्वेउपेक्खासहगतसन्तीरणानिचेवाति. तथा हि पट्ठाने पीतिसहगतत्तिके पटिच्चवारे हेतुपच्चनिके तं पटि सन्धिट्ठानेन उद्धटन्ति. मनोद्वारावज्जनं परित्तारम्मणेवा अविभूता रम्मणेवा द्वत्तिक्खत्तुं पवत्तमानंपि विपाक सन्तानतो लद्धपच्चयभावेन दुब्बलत्ता जवनवेगरहितमेव होतीति वुत्तं आवज्जन द्वय वज्जितानीति.
[९२] विभावनियं पन
‘‘आरम्मणरसानुभवना भावतो’’ति कारणं वुत्तं. तं अ कारणं.
न हि आरम्मण रसानुभवनं जवनकिच्च सिद्धिया जवननाम लाभस्सच कारणं होति. तं पन जवनकिच्चसिद्धिया फलमे वहोतीति. यस्मा पन फलचित्तं आसेवनभावरहितंपि मग्ग चेतनाय महानुभावत्ता परिकम्मभावनाबलेन च पवत्तत्ता आरम्मणे वेगसहितमेव पततीति तस्सजवनेसु गहणंकतं.
[९३] विभावनियं पन
मग्गाभिञ्ञाजवनानं एकवारमेव पवत्तत्ता जवनकिच्चं न सम्पज्जतीति अधिप्पायेन ‘‘एकचित्तक्खणिकंपि लोकुत्तर मग्गादितं तंसभाववन्तताय जवनकिच्चं नामा’’ति वत्वा सब्बञ्ञुतञ्ञाणोपमाय तमत्थं विभावेति. तं न युज्जतियेव.
इदानि ¶ समानकिच्चगणनानि चित्तानि सङ्गहेत्वा दस्सेतुं तेसु पनातिआदिमाह. पटिसन्धादयो नाम चित्तुप्पादाति सम्बन्धो.
[९४] विभावनियं पन
नामकिच्चभेदेनातिपि योजेति. तं न सुन्दरं.
नामभेदस्स विसुं वत्तब्बाभावतोति. एककिच्चट्ठान द्विकिच्चट्ठान तिकिच्चट्ठान चतुकिच्चट्ठान पञ्चकिच्चट्ठानानि चित्तानि यथाक्कमं अट्ठसट्ठिच तथा द्वेच नवच अट्ठच द्वेच निद्दिसेति योजना.
१३३. चक्खादीनं द्वारानं भेदेन चित्तचेतसिकानं सङ्गहो द्वारसङ्गहो.
[९५] विभावनियं पन
‘‘द्वारानञ्च द्वारपवत्तचित्तानञ्च परिच्छेदवसेन सङ्गहो द्वारसङ्गहो’’ति वुत्तं. तं न सुन्दरं.
द्वे जना अरन्ति गच्छन्ति एतेनाति द्वारं. नगरस्स अन्तो जना बहिजनाच येन छिद्दमग्गेन निक्खमन्ति पविसन्तिच, तस्सेतं नामं. द्वे जना अरन्ति गच्छन्ति एत्थाति द्वारन्तिपी वदन्ति. अपिच, दुविधं द्वारं आकासद्वारं मण्डद्वारन्ति. तत्थ आकासद्वारंनाम यथावुत्तो छिद्दमग्गो. मण्डद्वारंनाम आदास पट्टमयो आलोकमग्गो. तं पन पुञ्ञवन्तानं गेहेसु योजीयति. यथा च तेसु, तथा सत्तानं सरीरेसुपि द्वेएव होन्ति. नवद्वारो महावणोति हि छिद्दद्वारं वुत्तं. नवनवुतिलोमकूपसहस्सा निपि छिद्दद्वारानिएव. इध पन आदासपट्टसदिसं मण्डद्वारं अधिप्पेतं. तंपि हि आरम्मणिकधम्मानं आरम्मणधम्मानञ्च निग्गमन पविसन मुखपथभावतो द्वारसदिसत्ता द्वारन्ति वुच्चतीति. तं पन रूपमण्ड द्वारं अरूपमण्डद्वारन्ति दुविधं. रूपमण्डद्वारंपि कम्मविसेसमहाभूत विसेससिद्धेन मण्डभावविसेसेन पञ्चविधन्ति दस्सेतुं चक्खुद्वारन्तिआदिमाह. तत्थ चक्खुमेवचक्खुद्वारन्ति यस्मिं चक्खुम्हि चन्द मण्डलादीनि रूप निमित्तानि पञ्ञायन्ति. आवज्जनादीनिच यम्हि पञ्ञातानि तानि निमित्तानि गण्हन्ति. तस्मा तदेव चक्खु तेसं द्विन्नं विसयविस यिभावुपगमनस्स ¶ मुखपथभूतत्ता चक्खुद्वारंनामाति अत्थो. अथवा, येन चक्खुमण्डेन बहिद्धा चन्दमण्डलादीनि रूपानि अन्तो आवज्जनादीनं विसयभावं उपगच्छन्ति. येनच अन्तो आवज्जनादीनि बहिद्धा तेसं रूपानं विसयिभावं उपगच्छन्ति. तमेव यथावुत्त कारणेन चक्खुद्वारं नामाति अत्थो. एवं सेसेसुपि.
[९६] टीकासु पन
‘‘आवज्जनादीनं अरूपधम्मानं पवत्तिमुखभावतो द्वारसदिसत्ता द्वारानी’’ति वुत्तं. तं न सुन्दरं.
रूपादीनं आरम्मणानंपि पवत्तिमुखभूतत्ता. वक्खति हि छब्बिधा विसयपवत्तियोति. एत्थच विसयानं रूपादीनं आरम्मणानं द्वारेसु आपाता गमन सङ्खाता पवत्तियो विसयपवत्तियोति वुच्चन्तीति. तत्थ चक्खुमेव चक्खुद्वारन्ति एतेन चक्खुस्स द्वारं चक्खुद्वारन्ति अत्थं निवत्तेति. तथा सोतादयो सोत द्वारादीनीति एतेन सोत मेव सोतद्वारं.ल. मनोएव मनोद्वारं. न मनानं द्वारं मनोद्वारन्ति इममत्थं अतिदिस्सति. तस्स पन मनस्स बहुविधत्ता इध अधिप्पेतं मनं दस्सेन्तो मनोद्वारं पन भवङ्गन्ति पवुच्चतीति वुत्तं.
[९७] विभावनियं पन
‘‘आवज्जनादीनं मनानं द्वारन्ति मनोद्वार’’न्तिपि वुत्तं. तं न सुन्दरं.
कारणं वुत्तमेव. तत्थ सब्बं एकूननवुतिविधंपि चित्तं मनोद्वार मेवनाम होति. इध पन उपपत्तिद्वारमेव अधिप्पेतन्ति कत्वा भवङ्गन्ति पवुच्चतीति वुत्तं. पटिसन्धितो पट्ठाय यावतायुकं नदिसोतमिव पवत्तमानं एकूनवीसतिविधं भवङ्गचित्तमेव इध मनोद्वारन्ति वुच्चति, कथीयतीति अत्थो.
[९८] विभावनियं पन
यथा गामस्स द्वारंनाम गामानन्तरमेव होति. एवं आवज्जनादीनं मनानं पवत्तिमुखट्ठेन द्वारंनाम आवज्जनानन्तरं भवङ्गमेव सिया. न ततो पुरिमानि भवङ्गानीति अधिप्पायेन यं वुत्तं ‘‘भवङ्गन्ति आवज्जानानन्तरं भवङ्ग’’न्ति. तं न गहेतब्बं.
एवञ्हि ¶ सति येसु चक्खुपसादादीसु रूपादीनि आपातं नागच्छन्ति. तानिपि आवज्जनादीनं वीथिचित्तानं पवत्तिमुखानि एव न होन्तीति कत्वा द्वारानिनाम नसियुं. न च तथा सक्का वत्तुं. पाळियमेव तेसं द्वाररूपभावस्स वुत्तत्ता. इधच वक्खति पसादविञ्ञत्तिसङ्खातं सत्तविधंपि द्वाररूपंनामाति.
[९९] यञ्च तत्थ
सावज्जनं भवङ्गन्तु, मनोद्वारन्ति वुच्चतीति –
साधकवचनं आहटं; तंपि इध नयुज्जतियेव.
तञ्हि आवज्जनंपि मनोद्वारपक्खिकं कत्वा दीपेतीति. यत्थ पन चक्खुञ्च पटिच्च रूपेच उप्पज्जति चक्खुविञ्ञाणं. सोतञ्च. ल. मनञ्च पटिच्च धम्मेच उप्पज्जति मनोविञ्ञाणन्ति वुत्तं. तत्थेव तं युत्तं. तत्थ हि चक्खुविञ्ञाणुप्पत्तिया चतूसु पच्चयेसु चक्खुरूपानि एव सरूपतो वुत्तानीति इतरे आवज्जनञ्च सम्पयुत्तक्खन्धा चाति द्वे पच्चया चसद्देन गहिता, एवं सोतविञ्ञाणादीसुपि. मनोविञ्ञाणे पन मनञ्चाति एत्थ भवङ्गचित्तेन सह आवज्जनं गहेत्वा चसद्देन सम्पयुत्तक्खन्धा गहिता. एवञ्हि सति चत्ता रोपच्चया होन्तीति. वुत्तञ्हेतं धातुविभङ्गट्ठकथायं पटिच्चाति नाम आगतट्ठाने आवज्जनं विसुं नकातब्बं. भवङ्गनिस्सितकमेव कातब्बन्ति. तस्मा इध मनोति सहावज्जनकं भवङ्गं. मनो विञ्ञाणन्ति जवनमनोविञ्ञाणन्ति. एत्थच पटिच्चातिनाम आगतट्ठानेति एतेन अञ्ञत्थ पन आवज्जनं द्वारपक्खिकं नकातब्बन्ति सिद्धं होति. पटिच्चाति आगतत्तायेवच भवङ्गंपि आवज्जना नन्तरं भवङ्गद्वयमेव इमिस्सं पाळियं गहेतब्बं. सन्निहितपच्चयानं एव तत्थ अधिप्पेतत्ताति. इध पन द्वारभावा रहस्स सब्बस्स उपपत्तिधम्मस्स परिग्गहितत्ता सब्बं भवङ्गं अधिप्पेतं. न हि किञ्चि भवङ्गं नाम अत्थि. यं मनोद्वारभावारहं न सियाति निट्ठमेत्थ गन्तब्बन्ति. तत्थाति निद्धारणे भुम्मं, तेसु छसु द्वारेसु चक्खु द्वारेति सम्बन्धो. यथारहन्ति आरम्मणभूमिपुग्गलमनसिकारा दीनं अनुरूपवसेन. सब्बथापीति विसुं विसुं छचत्तालीस भेदसङ्खातेन ¶ सब्बपकारेनपि अगहित गहण वसेन, चतुपञ्ञा साति सम्बन्धो. सब्बथापीतिवा आवज्जनादि तदारम्मण परियो सानवसेन अनेककिच्चभेदयुत्तेन सब्बपकारेनपि, कामावचरानेवाति सम्बन्धो. यानि आवज्जनादीनि किच्चानि द्वारविकारं पटिच्च पवत्तन्ति, तं किच्चवन्तानिएव द्वारे नियुत्तानीति अत्थेन द्वारिकानिनाम होन्ति. पटिसन्धि भवङ्ग चुति किच्चानिपन द्वारविकारेन विना केवलं कम्मवसेनेव सिज्झन्ति. तस्मा तंकिच्चवन्तानि द्वारिकानिनाम नहोन्तीति वुत्तं एकून.ल. द्वारविमुत्तानीति एत्थ च द्वारविकारोनाम अत्तनि आरम्मणानं आपातागमनवसेन भवङ्गस्स चलनं, चक्खादीनञ्च अत्तनि विञ्ञाणुप्पादन सत्तिविसेस योगो दट्ठब्बो.
[१००] विभावनियं पन
‘‘चक्खादिद्वारेसु अपवत्तनतो मनोद्वारसङ्खात भवङ्गतो आरम्मणन्तरगहणवसेन अपवत्तितोच द्वारविमुत्तानी’’ति वुत्तं, तं अट्ठकथायपि सह नसमेति.
पटिसन्धि भवङ्ग चुति वसेनाति हि वुत्तं. एतेन हि किच्चसीसेनेव चित्तानं द्वारिक द्वारविमुत्तभागो थेरेन दस्सितो. तेनेव हि हेट्ठापि पञ्चद्वारावज्जन.ल. तदारम्मणवसेनातिआदिना किच्चसीसेनेव चित्तानं चक्खुद्वारिकादिभावो वुत्तोति. ननु चक्खादिद्वारेसु अपवत्तनतोति इमिना एतदत्थोव वुत्तोति चे. न. अधिप्पेतत्थविरहस्स अपसङ्ग निवत्तकस्सच संवण्णना वाक्यस्स पयोजनाभावतोति. छद्वारिकानिचेव सन्तीरण तदारम्मणकिच्चानं वसेन द्वारविमुत्तानिच पटिसन्धादिकिच्चानं वसेनाति अधिप्पायो. पञ्चद्वारिकानिच छद्वारिकानिच पञ्चछद्वारिकानि. कदाचि छद्वारिकानिचेव तानि कदाचि द्वारविमुत्तानिचाति छद्वारिकविमुत्तानि. द्वारसद्दो चेत्थअधिकारवसेन योजीयति.
[१०१] विभावनियं पन
‘‘छद्वारिकानिच छद्वारिकविमुत्तानिचा’’तिपि वुत्तं. तं न सुन्दरं.
हेट्ठा चुण्णियवाक्ये तथा असुतत्ताति. एकद्वारिकचित्तानि. ल. सब्बथा द्वारविमुत्तानिच यथाक्कमं छत्तिंसति.ल. नवधा चेति पञ्चधा परिदीपयेति योजना.
१३४. रूपादीनं आरम्मणानं भेदेन चित्तचेतसिकानं सङ्गहो आरम्मणसङ्गहो.
[१०२] टीकासु पन
‘‘आरम्मणानं सरूपतो विभागतो तंविसयचित्ततो च सङ्गहो आरम्मणसङ्गहो’’ति वुत्तं. तं न सुन्दरं.
अयञ्हि चित्तचेतसिकानं एव सङ्गहो. न आरम्मणानन्ति. रूपादीनं वचनत्थो उपरि आगमिस्सति. दुब्बलपुरिसेन दण्डादिविय चित्तचेतसिकेहि आलम्बीयति अमुञ्चमानेहि गण्हीयतीति आलम्बणं. आरम्मणसद्दे पन सति चित्तचेतसिकानि आगन्त्वा एत्थ रमन्तीति आरम्मणं.
[१०३] यंपन विभावनियं
‘‘दुब्बलपुरिसेन दण्डादिविय चित्तचेतसिकेहि आलम्बीयति. तानिवा आगन्त्वा एत्थ रमन्तीति आलम्बण’’न्ति वुत्तं. तं न सुन्दरं.
विसुं सिद्धानि हि एतानि पदानीति. रूपमेवाति वण्णायतनमेव. पञ्चारम्मणविमुत्तं यंकिञ्चि धम्मजातं विज्जमानंपिअविज्जमानंपि भूतंपि अभूतंपि धम्मारम्मणमेव. तं पन सभाग कोट्ठासतो सङ्गय्हमानं छब्बिधं होतीति वुत्तं धम्मारम्मणं पन.ल. छधा सङ्गय्हतीति. तत्थाति तेसु रूपादीसु छसु. चक्खुद्वारे घट्टयमान रूपानुसारेनेव उप्पन्नानि चक्खुद्वारिकचित्तानि अञ्ञानि आरम्मणानि आलम्बितुं नलभन्ति. रूपानिपि घट्टनरहितानि अतीतानागतानि आलम्बितुं नलभन्तीति वुत्तं चक्खुद्वारिकचित्तानं सब्बेसंपि रूपमेव आरम्मणं. तञ्ह पच्चुप्पन्नन्ति. सोतद्वारिका दीसुपि एसेवनयो. तत्थ तं तं कारणं पटिच्च उप्पन्नं पच्चुप्पन्नं. वत्तमानन्ति अत्थो. छब्बिधंपीति रूपादिवसेन छब्बिधंपि. अतिक्कन्तभावं इतं गतं ¶ पवत्तन्ति अतीतं. आगच्छति आगच्छित्थाति आगतं. पच्चुप्पन्नं, अतीतञ्च. न आगतन्ति अनागतं. उप्पादजातिका सङ्खतधम्माएव तीसु कालेसु अनुपतन्ति. तस्मा उप्पादरहिता असङ्खतभूता निब्बानपञ्ञत्तियो कालविमुत्तंनामाति वेदितब्बा.
[१०४] विभावनियं पन
‘‘विनासाभावतो अतीतादिकालवसेन नवत्तब्बत्ता निब्बानं पञ्ञत्तिच कालविमुत्तंनामा’’ति वुत्तं. तं विचारेतब्बं.
सब्बेपि हि सङ्खतधम्मा अनागतभाव पुब्बकाएव होन्ति. तस्मा ते यदा पच्चयसामग्गिं लभित्वा उप्पज्जिस्सन्तीति वत्तब्बपक्खे तिट्ठन्ति, तदा अनागतानाम. यदा पच्चयसामग्गिं लभित्वा उप्पन्ना, यदा पच्चुप्पन्नानाम. यदा निरुद्धा, तदा अतीतानाम. एवं उप्पादजातिकानञ्ञेव उप्पादमूलिका तेकालिकता सिद्धा. उप्पादरहितानं पन अनागतावत्थापि नत्थि. कुतो पच्चुप्पन्नातीता वत्थाति. तस्मा निब्बानपञ्ञत्तीनं कालत्तय विमुत्तता होतीति. विनासाभावतोति इदं पन अतीतकालविमुत्तियाएव कारणन्ति न तेन तासं इतरकालविमुत्तिं साधेतीति दट्ठब्बं. यथारहविभागो पन इधेव तेसूतिआदिना पच्छा आगमिस्सति. द्वारविमुत्तानञ्च छब्बिधंपि आरम्मणं होतीति सम्बन्धो. यथा पन आवज्जनादीनं छद्वारिकचित्तानं आरम्मणं भवन्तरेपि इमस्मिं भवेपि पुरिमभागे केनचि द्वारेन गहितंपि अगहितंपि होति. न तथा इमेसन्ति दस्सेतुं भवन्तरे छद्वारगहितन्ति वुत्तं. भवविसेसञ्हि पत्थेत्वा कम्मं कत्वा तत्थ निब्बत्तानं आरम्मणं भवन्तरेपि केनचि द्वारेन गहितंपि होति येवाति.
[१०५] विभावनियं पन
‘‘तं पन नेसं आरम्मणं न आवज्जनस्स विय केनचि अगहितमेव गोचरभावं गच्छतीति दस्सेतुं छद्वार गहितन्ति वुत्त’’न्ति वुत्तं. तं न युज्जति.
पञ्चद्वारा वज्जनस्सपि हि आरम्मणं पुब्बे केनचि द्वारन्तरेन गहितंपि अगहितंपि होतियेव. तथा हि इदं नाम लभिस्सामि ¶ भुञ्जिस्सामि पस्सिस्सामीति पुब्बे गहितं पच्छा आवज्जनस्स आरम्मणं न न होतीति. नच एकावज्जनवीथियं पुब्बे केनचि चित्तेन अगहितभावो इध पमाणन्ति. यथा च पञ्चद्वारिकचित्तानं आरम्मणं एकन्तपच्चुप्पन्नमेव होति. यथा च मनोद्वारिकचित्तानं आरम्मणं तेकालिकंवा कालविमुत्तसा मञ्ञंवा होति. न तथा इमेसन्ति दस्सेतुं पच्चुप्पन्नमतीतं पञ्ञत्तिभूतंवाति वुत्तं. यथा च छद्वारिकचित्तानं आरम्मणं आगमसिद्धवोहारयुत्तंपि तब्बोहारविनिमुत्तंपि होति. न तथा इमेसन्ति दस्सेतुं कम्म कम्म निमित्त गतिनिमित्त सम्मतन्ति वुत्तं.
[१०६] विभावनियं पन
‘‘नापि नेसं आरम्मणं मरणासन्नतो पुरिमभागजवनानं विय कम्मकम्मनिमित्तादिवसेन आगमसिद्धवोहारविनिमुत्तन्ति दस्सेतुं कम्म.ल. सम्मतन्ति आहा’’ति वुत्तं. तंपि न सुन्दरं.
मरणा सन्नतो पुरिमभागेपि हि सत्ता अत्तना कतकम्मंवा चेतियादीनि कम्म, पकरणानिवा आरम्मणं करोन्तियेव. तदापि हि कम्मं कम्ममेव, कम्मुपकरणानिच कम्मनिमित्तानियेव. कम्म सिद्धियानिमित्तं कारणं कम्मनिमित्तन्ति कत्वा. कम्मस्स निमित्तं आरम्मणं कम्मनिमित्तन्तिपि वदन्ति. अजातसत्तुराजा वियच सुपिनदस्सनादिवसेन गतिनिमित्तानिपि आरम्मणं करोन्तियेव. राजा हि द्वीसु भवेसु पितरं मारेति. मारितकालतोच पट्ठाय तस्स निद्दायन्तस्स गतिनिमित्तानि उपट्ठहन्तीति. तत्थ यथासम्भवन्ति तं तं पटिसन्धादीनं छद्वारगहितादिवसेन सम्भवन्तस्स आरम्मणस्स अनुरूपतो. यथासम्भवविभागो पन उपरि मरणुप्पत्तियं आगमिस्सति. येभुय्येनाति बाहुल्लेन. भवन्तरेति अतीतानन्तरभवे तत्थच मरणासन्नकाले. छद्वार गहितन्ति छहि द्वारेहि मरणासन्नजवनेहि गहितं. एत्थ च येभुय्येनाति एतेन भवन्तरे छद्वारगहितन्ति इमस्स विधानस्स अनेकंसभावं विसेसेति. कस्मा. अगहितस्सपि सम्भवतो. यञ्हि असञ्ञिभवतो चुतानं कम्म कम्मनिमित्त गतिनिमित्त सम्मतं ¶ अरूपभवतो चुतानञ्च गतिनिमित्तसम्मतं कामपटिसन्धि भवङ्गचुतीनं आरम्मणं. तं भवन्तरे केनचि द्वारेन अगहित मेव होतीति. एत्थच यस्मा पट्ठाने अरूपभवे दुविधोपि पुरेजातपच्चयो पटिसिद्धो. अट्ठकथासुच ततो चुतानं कामपटिसन्धिया पच्चुप्पन्नगतिनिमित्तारम्मणतापि वुत्ता. गतिनिमित्तञ्च नाम रूपारम्मणमेव दीपेन्ति. तस्मा तेसं कामपटिसन्धियापि गतिनिमित्तसम्मतं भवन्तरे केनचि द्वारेन अगहितमेव होतीति वेदितब्बं. अपिच, मरणासन्नकाले कम्मबलेन कम्मादीनं उपट्ठानंनाम येभुय्येन संमुळ्हमरणेन मरन्तानमेव होति. इतरेसं पन परेसं पयोगबलेनपि अत्तना पकतिया सुट्ठु आसेवितानं अनुस्सरणबलेनपि धम्मिकउपासकादीनं विय देवलोकतो आगन्त्वा गण्हन्तानं देवानं आनुभावेनपि होतियेव. निरयपालापि निरयतो आगन्त्वा गण्हन्तियेव. रेवतिविमानञ्चेत्थ वत्तब्बं. तञ्हि द्वे निरयपाला गहेत्वा पथमं तावतिंसाभवनं नेत्वा पच्छा निरयं नयिंसु. ते हि यक्ख जातिकत्ता वेस्सवणपरिसाविय तावतिंसा भवनंपि गन्तुं सक्कोन्तियेव. यमस्स दूता द्वे यक्खाति हि पाळियं वुत्तं. वेस्सवणदूता इध यमस्स दूताति वुत्तातिपि वदन्ति. तस्मा ये कसिणासुभादीनि समथनिमित्तानि सुट्ठु आसेवित्वा उपचारज्झाने ठत्वा तानेव निमित्तानि गहेत्वा मरन्ति. तेसंपि कामपटिसन्धिया आरम्मणं भवन्तरे केनचि द्वारेन अगहितमेव सिया. उपचारज्झानबलेनेव ब्रह्मलोकतो इधउप्पज्जन्तानंपि एसेवनयोति.
यंपन विभावनियं
‘‘केवलं कम्मबलेनेव तेसं असञ्ञिभवतो चुतानं पटिसन्धिया कम्मनिमित्तादिकं आरम्मणं उपट्ठाती’’ति वुत्तं.
तत्थ कम्मनिमित्तादिकन्ति एत्थ आदिसद्देन कम्मंपि गहेतब्ब मेव. न हि तस्स अगहणे कारणं अत्थीति. तानि पन सब्बानिपि केवलं पटिसन्धिजनकस्स कम्मस्स आनुभावेनेव पटिसन्धियं उपट्ठहन्तीति ¶ वेदितब्बं. अनागतं पन निमित्तं उपट्ठहमानं गतिनिमित्तमेव सिया. नच तस्स विसुं उपट्ठातब्बकिच्चं अत्थि. पच्चुप्पन्न गतिनिमित्ते सिद्धे सिद्धमेव होतीति वुत्तं पच्चुप्पन्नमतीतं पञ्ञत्ति भूतंवाति.
[१०७] विभावनियं पन
‘‘अनागतंनाम अतीतं विय अनुभूतञ्च न होति. नच पच्चुप्पन्नगतिनिमित्तं विय आपातमागत’’न्ति कारणं वुत्तं. तं अकारणं.
पसङ्गस्स अनिवत्तितत्ता. गतिनिमित्तञ्हि नाम पच्चुप्पन्नंपि अनुभूतं न होति. तंपि कम्मबलेनेव आपातमागतं. एवंसन्ते अनागतंपि कम्मबलेन आपातमागतमेव सियाति अयं पसङ्गो पाकतिकोएव होतीति. तेसूति यथावुत्तेसु आरम्मणिकचित्तेसु. रूपादीसु पञ्चसु एकेकं आरम्मणं एतेसन्ति समासो. रूपादीनि पञ्च आरम्मणानि एतस्साति विग्गहो. सेसानीति पञ्चविञ्ञाणसम्पटिच्छन द्वयतो सेसानि सन्तीरण महाविपाकानि. सब्बथापि कामावचरा लम्बणानेवाति पटिसन्धादीहि नानाकिच्चेहि रूपादीसु नानारम्मणेसु पवत्तेन सब्ब पकारेनपि कामावचरालम्बणिकानियेव. तानि हि सब्बञ्ञुबुद्धानं उप्पन्नानिपि विकप्पसत्तिरहितत्ता अविज्जमाने पञ्ञत्तिधम्मेच सुखुमे महग्गतधम्मेच गम्भीरे लोकुत्तरधम्मेच आलम्बितुं न सक्कोन्तीति. तत्थ सन्तीरणत्तयं ताव सन्तीरणकिच्चवसेन रूपादिपञ्चालम्बणे पवत्तति. तदारम्मणादिवसेन पन सब्बानिपि एकादसविपाकानि छसु परित्तारम्मणेसु पवत्तन्तीति.
[१०८] विभावनियं पन
‘‘विपाकानि ताव सन्तीरणादिवसेन रूपादिपञ्चालम्बणे’’ति वुत्तं. तत्थ सन्तीरणादिवसेनाति नवत्तब्बं. सन्तीरणवसेन इच्चेव वत्तब्बन्ति.
यो पनेत्थ चित्तानं आरम्मणेसु पवत्तिविभागो वत्तब्बो. सो अट्ठकथाकण्डे गहेतब्बो. लोकुत्तरधम्मा अतिगम्भीरत्ता ¶ ञाणस्सेव विसयभूताति वुत्तं. अकुसल.ल. लोकुत्तर वज्जित सब्बा रम्मणानीति. तत्थ तानि लद्धसमापत्तीनं उप्पन्नकालेएव महग्गतारम्मणानि. तेसुच द्वे दोसमूलचित्तानि परिहीनज्झानानि आरब्भ उप्पन्नकालेति दट्ठब्बं. ञाणंपि अनधिगतानि लोकुत्तरानि आलम्बितुं न सक्कोतीति वुत्तं ञाणसम्पयुत्त.ल. वज्जितसब्बा रम्मणानीति. तत्थ ञाणसम्पयुत्तकामकुसलानि पुथुज्जनानं अज्झानलाभीनं उप्पन्नकाले पञ्ञत्तिया सह कामावचरारम्मणानि. तानेव सोतापत्तिमग्गतो पुरे गोत्रभुक्खणे पुथुज्जनानं निब्बानारम्मणानि. झानलाभीनं तानेव अभिञ्ञाकुसलञ्च महग्गतारम्मणानिपि. हेट्ठिमफलट्ठानं अत्तना अधिगत मग्गफलनिब्बाना रम्मणानिपीति वेदितब्बानि. यथा चेत्थ अरिया अत्तना अधिगत मग्गफलानियेव आलम्बितुं सक्कोन्ति. तथा झानलाभिनोपि अत्तना अधिगतज्झानानिएव आलम्बितुं सक्कोन्तीति वेदितब्बं. एत्थ सिया-ये च झानानि पत्थेन्ति. झानपरिकम्मंपि करोन्ति. येच झानसुत्तानि संवण्णेन्ति. ते अलाभिनो महग्गतज्झानानि आलम्बितुं सक्कोन्ति, नसक्कोन्तीति. न सक्कोन्ति. ते हि झानानिनाम एवं महानुभावानि एवं महानिसंसानीति सुत्वावा सुतपरियत्तिबलेन सिद्धे आकार सल्लक्खणञ्ञाणे ठत्वा वा अनुमानवसेनेव तानि पत्थेन्ति. परिकम्मंपि करोन्ति. सुत्तानिपि संवण्णेन्तीति. इतरथा पुथुज्जनापि लोकुत्तरधम्मे पत्थेन्ति, मग्गपरिकम्मंपि करोन्ति. मग्गफल निब्बानवचनानिविकथेन्ति संवण्णेन्तीति तेसंपि ते आरम्मणभूता एव सियुन्ति. तेसं पन चित्तानि झानादीनं पञ्ञत्तिगुणे एव अनुभोन्तीति वेदितब्बानि. पणीतधम्मानञ्हि पञ्ञत्तियोपि पणितरूपाएव होन्तीति. महिद्धिको हि परचित्तविदू. मारो देव पुत्तोपि रूपज्झानचित्तं वट्टनिस्सितमेव पस्सति. विवट्टनिस्सितं न पस्सति. अरूपज्झानचित्तं पन वट्टनिस्सितंपि नपस्सतीति अङ्गुत्तरे नवनिपाते अट्ठकथायं वुत्तं. ये पन अग्गमग्गफलानि पटिविज्झन्ति. तेसं उप्पन्नानिञ्ञणसम्पयुत्तकामक्रियजवनानि क्रियाभिञ्ञाजवनञ्च पुग्गलानुरूपं पञ्ञत्तिया सह चतुब्भूमकधम्मेसु किञ्चि आरम्मणं ¶ कातुं नसक्कोन्तीति नत्थि. तथा तेसं पुरेचारि कमनोद्वारावज्जनञ्चाति वुत्तं ठाणसम्पयुत्त.ल. सब्बथापिसब्बा रम्मणानीति. तत्थ सब्बथापीति सब्बकामावचर सब्बमहग्गत सब्बलोकुत्तर सब्बपञ्ञत्ति सब्बपच्चुप्पन्नादि पकारेनपीतिअत्थो. इदञ्च सब्बञ्ञुबुद्धानं उप्पन्नानि सन्धाय वुत्तं. इतरानि पन पच्चेक बुद्धानं उप्पन्नानिपि पदेससब्बारम्मणानिएव होन्ति. तानि हि एकं पथविधातुंपि सब्बेहि अनवसेसपकारेहि जानितुं नसक्कोन्तीति. आरुप्पेसु दुतीयचतुत्थानि पथमततीयारुप्प विञ्ञाणा रम्मणत्ता महग्गता रम्मणानि. सेसानीति अभिञ्ञा द्वय दुतीयचतुत्थारुप्पेहि अवसेसानि सब्बानिपि एकवीसतिविधानि महग्गतचित्तानि कसिणादि पञ्ञत्तारम्मणानीति अत्थो. पञ्चवीसाति पञ्चद्वारावज्जन तेवीसति कामविपाक हसनचित्तानि सन्धाय वुत्तं. परित्तम्हीति कामावचरा लम्बणे एवाति अत्थो. तञ्हि अप्पानुभावतो पटिबन्धकधम्मेहि परिसमन्ततो दीयति अवखण्डीयति नित्तेजभावं पापीयतीति परित्तन्ति वुच्चति.
१३५. चक्खादीनं वत्थूनं भेदेन तब्बत्थुकानं चित्तचेतसि कानं सङ्गहो वत्थुसङ्गहो.
[१०९] विभावनियं पन
‘‘वत्थुविभागतो तब्बत्थुकचित्तपरिच्छेदवसेनच सङ्गहो वत्थुसङ्गहो’’ति वुत्तं. तं न सुन्दरं.
वसन्तिपतिट्ठहन्ति चित्तचेतसिकाएतेसूतिवत्थूनि, चक्खुवत्थुच. ल. कायवत्थुचहदयवत्थुचातियोजना. चक्खुमेव चक्खुवत्थु तथा सोतादीनियेव सोतवत्थादीनि. वाक्यसङ्खेपो हेस पाठो. पेय्यालनयोतिपि अन्तदीपकनयोतिपि वत्तुं युज्जति. केचि पन द्वन्दसमासं मञ्ञन्ति. तेसं चसद्दो नयुज्जति. परतो वत्थुसद्दो चसद्दोच पुब्बपदेसु आनेतब्बोतिपि वदन्ति. तेसं हदयवत्थूति समासपदं नयुज्जति. अविभत्तिकनिद्देसोतिपि अपरे. तानि कामलोके सब्बानिपि लब्भन्तीति कामतण्हा धिन कम्मनिब्बत्तानं अत्तभावानंएव परिपुण्णिन्द्रियता सम्भवतो सब्बानिपि ¶ तानि छ वत्थूनि कामलोकेएव लब्भन्ति. तथा हि चक्खादीसु वत्थूसु सन्तेसु एवरूपादीनं परिभोगो सम्पज्जति. तस्मा रूपादीसु कामवत्थूसु अभिरता कामतण्हा सदा चक्खादीनं पञ्चन्नं वत्थूनंपि सम्पत्तिं पत्थेतियेव. यथाच सब्बकम्मिको अमच्चो सदा रञ्ञो इच्छमेव पूरयमानो सब्बानि राजकम्मानि सम्पादेति. एवमेव कामावचरकम्मंपि सदा कामतण्हाय इच्छमेव पूरयमानं परिपुण्णिन्द्रियं अत्तभावं निब्बत्तेति. तस्मा कामतण्हाधिनकम्मनिब्बत्ता कामसत्ताएव परिपुण्णिन्द्रिया होन्तीति. यथा च दस्सनसवनानुत्तरिय धम्मभूतानि चक्खुसोतानि बुद्धदस्सन धम्मस्सवना दिवसेन सत्तानं विसुद्धियापि होन्ति, न तथा घानादित्तयं. तं पन केवलं कामपरिभोगत्थायएव होति. तस्मा तं कामविरागभावना कम्मनिब्बत्तेसु ब्रह्मत्तभावेसु नउपलब्भतीति वुत्तं रूपलोके पन घानादित्तयं नत्थीति. इदञ्च पसादरूपत्तयं सन्धाय वुत्तं. ससम्भारघान जिव्हा काय सण्ठानानिपन सुट्ठुपरिपुण्णानिएव होन्तीति. अरूपलोकेपन सब्बानिपि नसंविज्जन्तीति रूपविराग भावना कम्मनिब्बत्ते तस्मिं लोके अज्झत्तबहिद्धासन्तानेसुपि सब्बेन सब्बं रूपपवत्तियाएव अभावतो. तत्थ निब्बत्ता हि सत्ता सुद्धे आकासतलेएव चित्तपबन्धमत्ता हुत्वा तिट्ठन्तीति. इमस्मिं सङ्गहे पन चित्तानि सत्तविञ्ञाण धातुवसेन गहेतुं तत्थ पञ्चविञ्ञाणधातुयोतिआदि वुत्तं. तत्थाति तेसु छसु वत्थूसु. पञ्चविञ्ञाणानि एव निसत्तनिजीवट्ठेन धातुयोति विग्गहो. एवं सेसेसुपि. विजाननकिच्चाभावतो मननमत्ता धातूति मनोधातु. पञ्चद्वारे आवज्जनमत्त सम्पटिच्छनमत्त किच्चानि हि विसेसजानन किच्चानि नहोन्तीति. पञ्चविञ्ञाणानि पन पच्चक्खतो दस्सनादिवसेन थोकं विसेसजाननकिच्चानि होन्ति. अवसेसा पन सन्तीरणादयो आरम्मणसभाव विचारणा दिवसेन अतिरेक विसिट्ठजाननकिच्चयुत्तत्ता न मनोधातुयो विय मननमत्ता होन्ति. नापि पञ्चविञ्ञाणधातुयोविय विजानन मत्ता. अथखो मननट्ठेन मनोच तं विजाननट्ठेन विञ्ञाणञ्चाति कत्वा ¶ मनोविञ्ञाणधातुयोनाम. अतिसय विसेसजानन धातुयोति अत्थो. परियायपदानञ्हि विसेसन समासे अतिसयत्थो विञ्ञायति. यथा पदट्ठानन्ति.
[११०] विभावनियं पन
‘‘मनोयेव विञ्ञाणं मनोविञ्ञाणन्ति वा. मनसो विञ्ञाणं मनोविञ्ञाण’’न्ति वा वुत्तं. तत्थ मनोयेव विञ्ञाणन्ति इदं ताव न युज्जति.
न हि अञ्ञमञ्ञं विसेसेत्वा अभिरेकट्ठदीपके पदट्ठानन्तिआदिके विसेसनसमासे अवधारण विग्गहो कत्थचि दिस्सति युज्जतिचाति.
[१११] मनसो विञ्ञाणन्ति इदंपि नयुज्जतियेव.
मनसोति हि मनोधातुत्तिकसङ्खातस्स मनस्स. तत्थ सम्पटिच्छनद्वयं सन्तीरणादिकस्स मनोविञ्ञाणपबन्धस्स पच्चयभूतं होति. पञ्चद्वारावज्जनं पन परतो द्वारन्तरे पवत्तमानं तस्सेव मनोविञ्ञाणपबन्धस्स पच्चयुप्पन्नभूतं होतीतिकत्वा आदिम्हि पच्चयभूतस्स चेव अन्ते द्वारन्तरे पच्चयुप्पन्नभूतस्स च मनस्स सम्बन्धिविञ्ञाणन्ति अत्थो. अथवा, पञ्चविञ्ञाणवज्जितानि सब्बानि विञ्ञाणानि मननकिच्चत्ता मनोनाम. आरम्मणे पन अभिनिपात मत्तानि पञ्चविञ्ञाणानि मननकिच्चानि नहोन्तीति दस्सनादीनि एव नाम. पञ्चद्वारावज्जनञ्च मनतो जातंपि मनस्स पच्चयो नहोति. दस्सनादीनं एव पच्चयो. सम्पटिच्छनद्वयञ्च मनस्स पच्चयो होन्तंपि मनतो जातं नहोति. दस्सनादितो एव जातं. सन्तीरणादीनि पन अत्तनो पुरे पच्छापवत्तानं द्विन्नं द्विन्नं मनानं एव मज्झे जातानीति अत्तनो पच्चय पच्चयुप्पन्नभूतस्स मनस्स सम्बन्धिविञ्ञाणन्ति अत्थो. एवञ्च सति पञ्चविञ्ञाणंपि द्विन्नं मनोधातूनं अन्तरे पवत्तत्ता मनसो पच्चय पच्चयुप्पन्नभूतस्स सम्बन्धिविञ्ञाणं मनोविञ्ञाणन्ति वत्तब्बमेव सियाति.
[११२] टीकायं पन
मनतो जातं विञ्ञाणन्तिपि वुत्तं. तंपि वुत्तनयेन नयुज्जतियेव.
अवसेसा पन मनोविञ्ञाणधातुसङ्खाताच सन्तीरण.ल. पन्नरसरूपावचरवसेन तिंसधम्मा हदयं निस्सायेव पवत्तन्तीति योजना. चसद्दो पनेत्थ अवसेसानं छसत्तति धम्मानं मनोविञ्ञाणधातुभावं सम्भावेति.
[११३] विभावनियं पन
सम्पिण्डनत्थं गहेत्वा ‘‘न केवलं मनोधातुयेवा’’ति वुत्तं. तं न युज्जति.
एवञ्हि सति अवसेसाच मनोविञ्ञाणधातुसङ्खाताति वुत्तं सियाति.
[११४] याच टीकासु
सन्तीरण.ल. रूपावचरवसेन पवत्ता, अवसेसा मनोविञ्ञाण धातुसङ्खाताच तिंस धम्माति योजना. सापि न सुन्दरा.
अत्थगतिया अविसदत्ताति. तत्थ कस्मा ते निस्सायेव पवत्तन्तीति. आरुप्पेसु अनुप्पज्जनतो, कस्माच तत्थ नुप्पज्जन्तीति वुच्चते. सन्तीरणमहाविपाकानि ताव तत्थ नुप्पज्जन्ति पञ्चन्नं द्वारानं अत्तनो किच्चानञ्च तत्थ अभावतो. पटिघचित्तद्वयंपि नुप्पज्जति. अनीवरणावत्थस्स पटिघस्स अभावतो. एकन्त नीवरणानञ्च झानभूमीसु असम्भवतो. एत्थ पन यदि अनीवरणावत्थो पटिघो नत्थि. पाळियं दुतीयज्झानेएव दोमस्सिन्द्रियस्स अपरिसेसनिरोधवचनं अट्ठकथासुच दुतीयज्झानूपचारे तस्स उप्पत्तिसम्भववचनं विरुद्धं सिया. तस्मा अत्तनो सहायपच्चय भूतस्स ओळारिकस्स कामरागस्स झानभूमीसु अभावतो पटिघचित्तद्वयं तत्थ नुप्पज्जतीति युत्तन्तिपि वदन्ति. टीकाकारापन दुतीयज्झानूपचारे तस्स उप्पत्तिसम्भव वचनं परिकप्पवचनमत्तन्ति कत्वा ¶ पुरिमकारणमेव इच्छन्ति. यदि पनेतं परिकप्पवचनमत्तं सिया पाळिवचनंपि परिकप्पवचनमत्तमेव सिया. तस्मा पच्छिमका रणमेव युत्तरूपन्ति अम्हाकं खन्ति. हसनचित्तंपि नुप्पज्जति अरूपीनं हसनकिच्चस्स अभावतो. कायाभावतोतिपि युज्जति. सोतापत्तिमग्गचित्तंपि नुप्पज्जति. परतोघोसाभावेन तत्थुप्पन्नस्स पुथुज्जनस्स धम्माभिसमयाभावतो बुद्धपच्चेकबुद्धानञ्च तत्थ अनुप्पज्जनतो. तेनेव हि तत्थुप्पन्नो पुथुज्जनो अट्ठसु अक्खणयुत्तेसु वुत्तोति. रूपावचरचित्तानिपि तत्थ नुप्पज्जन्ति रूपविरागभावनाय रूपनिमित्तारम्मणानं तेसं समतिक्कन्तत्ताति.
अवसेसा मनोविञ्ञाणधातुसङ्खाता कुसलाकुसलक्रियानुत्तरवसेन द्वे चत्तालीसधम्मा हदयं निस्सायवा अनिस्सायवा पवत्तन्तीति योजना. निस्सायवा पञ्चवोकारे अनिस्सायवा चतुवोकारेति अधिप्पायो. कुसलानिच अकुसलानिच क्रियानिच अनुत्तरानिचाति विग्गहो. तत्थ कुसलानीति पञ्चरूप कुसलतो अवसेसानि द्वादसलोकियकुसलानि. अकुसलानीति पटिघद्वयतो अवसेसानि दसअकुसलानि. क्रियानीति पञ्चद्वारावज्जन हसन पञ्चरूपक्रितो अवसेसानि तेरसक्रियचित्तानि. अनुत्तरानीति पथममग्गतो अवसेसानि सत्तअनुत्तरचित्तानि. कामे छवत्थुं निस्सिता सत्तधातुयो मता. रूपे तिवत्थुं निस्सिता चतुब्बिधा धातुयो मता. आरुप्पे किञ्चिवत्थुं अनिस्सिता एका धातु मताति योजना. तेचत्तालीसाति पञ्चविञ्ञाण मनोधातुत्तिकेहि सद्धिं सन्तीरणादिके तिंसधम्मे सन्धाय वुत्तन्ति.
इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स
चतुत्थवण्णनाय पकिण्णकसङ्गहस्स
परमत्थदीपना निट्ठिता.