📜

रूप सङ्गह परमत्थदीपनी

१५६. एवं चित्तचेतसिके द्वीहि पभेदप्पवत्तीहि दस्सेत्वा इदानि यथानुप्पत्तं रूपं दस्सेन्तो आदिगाथ माह. तत्थ एतं परिमाणं अस्साति एत्तावं. तेन एत्तवता. निपातपदंवा एतं. हि सद्दो पदपूरणे. पभेदोच पवत्तिच पभेदप्पवत्तियो. ताहि सह ये वत्तन्ति ते सप्पभेदप्पवत्तिका. एत्तावता सप्पभेदप्पवत्तिका चित्तचेतसिका धम्मा मया विभत्ता. इदानि रूपं पवुच्चतीति योजना. सङ्खेपतो उद्दिसनं कथनं समुद्देसो. समुद्दिट्ठस्स रूपस्स पुन विभजनं विभागो. समुट्ठाति रूपं एतेनाति समुट्ठानं. कम्मादि. कला वुच्चन्ति अवयवा. ता अप्पेन्ति पविसन्ति एत्थाति कलापो. पिण्डीति अत्थो. पवत्तिक्कमतोति उप्पत्तिक्कमतो. सलक्खणतो ससम्भारतोच महन्तानि हुत्वा भवन्ति पातुभवन्तीति महाभूतानि. तानि हि अत्तनो सभावतोपि महन्तानिएव हुत्वा पातुभवन्ति उपादारूपानि उपादायाति.

[१७५] विभावनियं पन महाटीकायञ्च

‘‘ससम्भारधातुवसेनाति’’ वुत्तं. तं अनुपपन्नं.

न हि ससम्भारवत्थुवसेनेव तेसं अयं वोहारो पवत्तोति सक्का वत्तुं. नच सलक्खणतो महत्तेन विना तेसं ससम्भारतो महत्तंनाम सम्भवतीति. तस्मा यं तेसं इन्द्रियानिन्द्रियबद्धसन्तानेसु पथविपब्बतादिवसेन समुद्दे मच्छकच्छपादिवसेन ससम्भारतो महत्तं. तंपि सलक्खणमहत्तमूलकमेवाति दट्ठब्बं. महाभूतातिवा लोके विसंवाद कट्ठेन मायाकारावा आविसनगहणेसु अचिन्तेय्यट्ठानट्ठेन यक्खादयोवा वञ्चकट्ठेन यक्खिनियोवा वुच्चन्ति. तेनेवट्ठेन तेहि सदिसत्ता इमानिपि महाभूतावियाति महाभूतानि. उभयत्थपिच महन्तानि अभूतानि अब्भुतानिवा एतेसूति निब्बचनं युज्जतियेव.

[१७६] विभावनियं पन

यक्खिनिं विसुं उपमामत्तं कत्वा ‘‘मनापवण्णसण्ठाना दीहिवा सत्तानं वञ्चिका यक्खिनीआदयो विय मनाप इत्थिपुरिसरूपदस्सनादिना सत्तानं वञ्चकत्ता महन्तानि अभूतानि एतेसूति महाभूताति’’ वुत्तं. तं अट्ठकथा य न समेति.

अट्ठकथायञ्हि महाभूतसामञ्ञतोति पदस्स वित्थारे एव मायाकारो यक्खो यक्खिनीति तयो महाभूता वुत्ताति. चतुन्नञ्चमहाभूतानन्ति उपयोगत्थे सामिवचनं. उपादायाति दळ्हं निस्साय. पवत्तन्ति पाठसेसो. उपादाय रूपन्तिवा समासपदं दट्ठब्बं.

[१७७] विभावनियं पन

‘‘उपादाय पवत्तं रूपं उपादारूपन्ति’’ वुत्तं. तं इध न युज्जति.

न हि इमस्मिं पाठे कत्थचि यकारविरहो दिट्ठो. तथा हि मूलटीकायं उपादायति निस्सयतीति उपादायं. तमेव रूपन्तिपि वुत्तं. पथयतीति पथवी. सहजातरूपानं पतिट्ठान भावेन पक्खायति उपट्ठातीति अत्थो. पुथु महन्ती हुत्वा जायतीतिपि पथवी. पकारेन थवीयति सब्बेसं रूपसम्भारानं अधिट्ठानत्ता. अयं तेसं अधिट्ठाना पतिट्ठाना वत्थुभूता भूमि भूतातिआदिना नानाप्पकारेन गुणपदेन अभित्थवीयतीति पथवी. साएव निसत्तनिजीवट्ठेन धातूति पथवीधातु. आपेति सहजातरूपानि ब्यापेत्वा तिट्ठति, अप्पायति वा तानि सुट्ठु ब्रूहेति वड्ढेतीति आपो. तानिवा अविप्पकिण्णानि कत्वा भुसो पाति रक्खति, पिवतिवा विवन्तो विय तानि सङ्गण्हति सम्पिण्डेतीति आपो. सोयेव धातूति आपोधातु. ते जति तिक्खभावेन समुज्जलन्तो विय सहजातधम्मानं मज्झे पकासति, तेजेतिवा निसेति सहजातधम्मे तिक्खथाम बले करोति, परिपाचेतिवा उस्मापेतीति तेजो, सो एव धातूति तेजोधातु. वायति समीरेति देसन्तरुप्पत्ति हेतुभावेन भूतसङ्घाटं देसन्तरं गमेतीति वायो. वायति वा सहजातधम्मे अपतमाने कत्वा वहतीति वायो. सोएव धातूति वायोधातु. तत्थ कक्खळलक्खणा पथवी. आबन्धनलक्खणो आपो. उण्हत्तलक्खणो तेजो. वित्थम्भनलक्खणो वायो. एत्थ सिया, कस्मा पथवी कक्खळलक्खणाति वुत्ता. ननु सा मुदुभूतापि होतीति. सच्चं, मुदुभूतापि पन सा सेसभूतत्तयं उपादाय कक्खळा त्वेव सङ्ख्यं गच्छति. अञ्ञमञ्ञं उपादायेव पन अयंमुदु अयं कक्खळाति भवति. तेनेव मुदुकक्खळानं दीघरस्सानं विय अनवट्ठानता होति. मुदुभूतापि हि ततो मुदुतरं पत्वा कक्खळानाम जाता. कक्खळापि कक्खळतरं पत्वा मुदुभूतानाम जाताति. आबन्धनलक्खणो आपोति वुत्तो. सोच पकतिउदके अधिमत्तोति पकतिउदकं बद्धं घनीभूतमेव सियाति चे. न. आबन्धितब्बाय पथविया तत्थ परिदुब्बलत्ताति, यत्थ पन पथवी बलवती होति तत्थेव सो बद्धतरं आबन्धतीति. उण्हत्त लक्खणो तेजोति वुत्तो. एवञ्चसति सीतभावो तेजोयेव न सियाति चे. न. उसति दहति परिपाचेति परिण तभावं गमेतीति उण्होनाम. सीतभावोच दहति परिपाचेति तब्भावं गमेतियेवाति. वुत्तञ्च मूलटीकायं तेजोएव हि सीतं. हिमपातसमयादीसु सीतस्स परिपाचकतादस्सन तोति. वित्थम्भन लक्खणो वायोति वुत्तो. सो पन घन थद्धेसु सिलाथम्भादीसु नलब्भतीति चे. न. तत्थ हि पथवी अत्तना सहजातवायुवित्थम्भनं लभित्वा थामप्पत्ता थिरतरप्पत्ताच हुत्वा वहतीति. चक्खतीति चक्खु. समविसमं आचिक्खति समविसमजाननस्स तम्मूलकत्ता. रूपंवा अस्सादेति आपातं आगतागतस्स रूपस्स अनिराकरणतो. तंवा विभावेतीति अत्थो. सुणातीति सोतं. सुणन्ति सुय्यन्तिवा एते नाति सोतं. घायतीति घानं. घायन्ति घायियन्तिवा एतेनाति घानं. जीवितनिमित्तं रसो जीवितन्ति वुच्चति. तस्मिं निन्नताय तं अव्हायतीति जिव्हा. अथवा. जीवितं वहति एतायवा तं वहन्ति पवत्तेन्ति जीवितवुत्तिसम्पादनत्ताति जिव्हा. जीतिवा जयो पराजयोवा वुच्चति. तदुभयं वहति वहन्तिवा एतायाति जिव्हा. ससम्भारजिव्हा. यथाह –

पुरिसस्स हि जातस्स, कुदारी जायते मुखे;

याय छिन्दति अत्तानं, नरो दुब्भासितं भणन्ति.

इध पन तं सहचरितत्ता जिव्हाति पसादरूपमो वुच्चति. कुच्छितानं केसादीनं पापधम्मानञ्च आयो उप्पत्तिट्ठानन्ति कायो. ससम्भारकायो. इध पन तं सहचरितो पसाद कायोएव अधिप्पेतो. पसीदन्तीति पसादा. पसीदन्ति वा एत्थ चन्दमण्डलादीनि आरम्मणनिमित्तानि तत्थ संसीदमानानि विय सरूपतो सन्दिस्सन्तीति पसादा, सुपरिसुद्धआदासमण्डसदिसा कम्मजमण्डा. इमे पन पञ्च दट्ठुकामतादि निदान कम्मसमुट्ठान भूतपसाद लक्खणा रूपादि अभिघातारह भूतपसादलक्खणा वा चक्खुपसादादयो दट्ठब्बा. तत्थ चक्खु ताव सेतमण्डल परिक्खित्तस्स कण्हमण्डलस्स मज्झे ऊकासिरपमाणे अतिमुखे ठितानं सरीरसण्ठानुप्पत्ति पदेसभूते दिट्ठमण्डले तेलमिव सत्तपिचुपटलानि सत्तअक्खिपटलानि ब्यापेत्वा तिट्ठति. सोतं सोतबिलब्भन्तरे अङ्गुलिवेठनाकारं उपचिततनुतम्बलोमं पदेसं ब्यापेत्वा तिट्ठति. घानं नासिकब्भन्तरे अजपदसण्ठानं पदेसं ब्यापेत्वा तिट्ठति. जिव्हा ससम्भार जिव्हामज्झे उप्पल दलग्ग सण्ठानं पदेसं ब्यापेत्वा तिट्ठति. कायो पन महन्ति या कप्पास पटलवट्टियं आसित्ततेलंविय थपेत्वा पाचक तेजस्स पतिट्ठानट्ठानं केसग्ग लोमग्ग नखग्ग सुक्खचम्मानिच अवसेसं सकलसरीरं ब्यापेत्वा तिट्ठतीति. ते पन पञ्च यथारहं पञ्चद्वारिकचित्तानं वत्थुद्वारभावं साधेन्ति. तेसुच एकेकस्स चतस्सो चतस्सो धातुयो सन्धारणआबन्धन परिपाचन समुदीरण किच्चेहि उपकारं करोन्ति. यथाखत्ति यकुमारस्स चतस्सो धातियो धारण नहापन मण्डन बीजन किच्चेहीति. उतुचित्ताहाराच नं उपत्थम्भेन्ति. यथा तं खत्तियकुमारं पितु जेट्ठभातु जेट्ठभगिनियोविय. आयुच नं सुट्ठु अनुपालेति. यथा तं खत्तियकुमारं दिसापामोक्खो राजसम्मतो महाभिसक्कोविय. वण्णादयोच नं परिवारेन्ति. यथा तं खत्तियकुमारं सहजाता अमच्चपुत्ता वियाति. यस्मा पन सत्तानं चित्तं नाम विचित्तं होति. चित्तविचित्तताय सञ्ञाविचित्ता. सञ्ञाविचित्तताय तण्हाविचित्ता. तण्हाविचित्त ताय कम्मानि विचित्तानि. कम्मविचित्तताय कम्मसमुट्ठानानि भूतानि विचित्तानि. भूतविचित्तताय इमे पसादा विचित्ता. अञ्ञमञ्ञं असदिसा होन्ति. तेहि पसादमण्डभूतापि समाना केचि रूपस्सेव अभिघातारहा होन्ति, न सद्दादीनं. केचि सद्दादीनं एव, न रूपस्साति. तस्मा तेसं अञ्ञमञ्ञञ्च अञ्ञरूपेहिच लक्खणतो असंमिस्सता वेदितब्बाति.

रूपयतीति रूपं. वण्णविसेसं आपज्जित्वा हदयङ्गतभावं पकासेति. पकतियापि वा यंकिञ्चिदब्बं समविसमंवा पकासे तीति अत्थो. सप्पति सोतविञ्ञेय्यभावं गच्छतीति सद्दो. सद्दयतीति सद्दो. तं तं अत्थंवा अत्तनो वत्थुंवा आचिक्खतीति अत्थो. सदतिवा तं तं दिसंवा देसंवा खणेन विस्सरति विप्फरतीति सद्दो. गन्धयतीति गन्धो. अत्तनो वत्थुंसूचेतीति अत्थो. गच्छतीति गो. वातो. तेन धारीयतीति गन्धो. रसीयति अस्सादीयतीति रसो. रसन्तिवा तं अस्सादेन्तीति रसो. फुसीयतीति फोट्ठब्बं. फुसनञ्चेत्थ पसादेन सह घट्टनं कलापन्तरभूतेहि सद्धिं पटिहननञ्च वेदितब्बं. तदुभयंपि आपो धातुया नत्थीति वुत्तं आपोधातुविवज्जितन्ति. कस्मा पन तं तस्सा नत्थि. ननु सीततावा द्रवतावा फुसित्वा गय्हतीति. वुच्चते, सीतता हि तेजोयेव, न आपो. यदि हि सा आपोयेव सिया. पक्कुमिते सन्तत्ते लोहरसेपिस्स सीतता लब्भमाना सिया. सो हि रसो आपाधिको होतीति. एवं पन नलब्भति. तस्मा सा तेजोयेव, न आपोति. अपिच, सीतुण्हानं एकस्मिं कलापे सह अप्पवत्तनतो ओरपारानं विय तेसं अनवट्ठानतोच विञ्ञायति. न हि सीतकलापे उण्हं, उण्हकलापेवा सीतं सह पवत्तति. यस्मिंच वत्थुम्हि पुब्बे सीतसञ्ञा सण्ठाति. पच्छा ततो सीततरे आगते तस्मिंयेव पुन उण्हसञ्ञा सण्ठाति. पुब्बे उण्हसञ्ञायंपि एसेव नयो. तथा उण्हे मन्दे सीतसञ्ञा सण्ठाति. सीते मन्दे उण्हसञ्ञाति.

अथ पन द्रवभावभूतो आपो फुसित्वा गय्हति. अयो पिण्डादीसु आबन्धनभूतोपि फुसित्वाव गय्हेय्य. एवञ्च सति यथा तेसु इतरानि तीणि भूतानि विना इतरीतरेन विसुं विसुं कायिक सुखदुक्खानं आरम्मणभूतानि होन्ति. तथा सोपि विना इतरेहि विसुं कायिकसुखदुक्खानं आरम्मणभूतोएव सिया. न पन होति. यञ्हि तानि अयोपिण्डादीनि फुसन्तानं कायिकं सुखंवा दुक्खंवा उप्पज्जति, तं सण्हथद्धता वसेनवा उप्पज्जति. सीतुण्हतावसेनवा अब्भन्तरथम्भनस्स मन्दगाळ्हतावसेनवा. नो अञ्ञथाति. तस्मा पुरिमभागे तीणि भूतानि फुसित्वावा वण्णं दिस्वावा पच्छा भागे सुद्धेन मनो विञ्ञाणसन्तानेन दीघरस्सादिसण्ठानंवा रत्तियं अलातचक्कं वा तंतंछिद्दविवरंवा जानन्ता विय पथमं द्रवतासहितानि विलीनानि मुदूनि तीणि भूतानि पथविं एव वा फुसित्वा पच्छा सुद्धेन मनो विञ्ञाणसन्तानेन विसुं द्रवभावं अद्दतिन्तभावं जानन्ति. एवं सन्तेपि तं फुसित्वा जानन्ता इच्चेव मञ्ञन्ति अविसेसविदुनोति. गुन्नं अभिण्हं चरणट्ठानं गोचरो. गोचरसदिसत्ता इध गोचरो. गोतिवा इध चक्खादीनि इन्द्रियानि वुच्चन्ति. तानि विञ्ञाणाधिट्ठितानि हुत्वा एतेसु चरन्ति. एतानिवातेसु चरन्ति पवत्तन्ति घट्टेन्तीति गोचरा. तेयेव इध एकत्तं उपनेत्वा गोचररूपन्ति वुत्तं. इमानिपन पञ्च यथाक्कमं चक्खादीसु पटिहनन लक्खणानि रूपादीनीति वेदितब्बानि.

इत्थी वुच्चति अविसदाकारसण्ठितं खन्धपञ्चकं. यस्स पन धम्मस्स आनुभावेन तं तथा सण्ठाति पवत्तति. सो इत्थि या भावोति इत्थत्तं. पुरिसो वुच्चति विसदाकारसण्ठितं खन्धपञ्चकं. सेसं वुत्तनयमेव. तत्थ इत्थिलिङ्ग इत्थिनिमित्त इत्थि कुत्त इत्थाकप्पानं हेतुभाव लक्खणं इत्थत्तं. पुरिसलिङ्ग पुरिसनिमित्त पुरिसकुत्त पुरिसाकप्पानं हेतुभाव लक्खणं पुरिसत्तं. तत्थ लिङ्गन्ति पधानङ्गभूतं महासण्ठानं. निमित्तन्ति पच्चङ्गभूतं खुद्दकसण्ठानं. कुत्तन्ति कीळालिलादि क्रियाविसेसो. आकप्पोति गमनादिको आकारविकारो. सब्बेपेते खन्धपञ्चकस्स पवत्तिविसेसाएव. ये सद्दसत्थेसु लिङ्गन्ति वुच्चन्ति. येसञ्च वसेन अयं इत्थीएव, न पुरिसो. अयं पुरिसोएव, न इत्थीति सञ्जानन्ति. यस्मा पनेत्थ सण्ठानादीनं अविसदादिभावोएव अत्थतो इत्थिपुरिसता होति. तदुभयमुत्तभावोच नपुंसकता. सोच अक्खरपद सङ्खातेसु वचनेसु च वचनत्थेसुच यथारहं सन्दिस्सतियेव. तस्मा इन्द्रियरहितेसुपि पदेसुच रुक्खादीसु पदत्थेसुच परियायेन इत्थिपुमनपुंसकतासिद्धि वेदितब्बाति.

[१७८] यं पन विभावनियं

‘‘इत्थीनं अङ्गजातं इत्थिलिङ्ग’’न्ति वुत्तं. तं न सुन्दरं.

न हि कत्थचि पाळियं अट्ठकथासुच निमित्तसद्दोविय लिङ्गसद्दो अङ्गजाते पाकटो दिट्ठोति.

[१७९] यञ्च तत्थ

‘‘इत्थिसण्ठानं इत्थाकप्पो’’ति वुत्तं. तंपि न सुन्दरं.

न हि लिङ्गसद्दो विय आकप्पसद्दो सण्ठाने पाकटो दिट्ठोति. सेसंपन तत्थ वुत्तं यंकिञ्चि अट्ठकथाय असमेन्तंपि तेन परियायेन युज्जतियेव. भवन्ति पवत्तन्ति तंसहिते खन्धसन्ताने एसा इत्थी, एसो पुरिसोति एवं पवत्ता सद्द बुद्धियो एतेनाति भावो भवन्तिवा पातुभवन्ति तंसहिते खन्धसन्ताने लिङ्गादीनि एतस्मिं सतीति भावो. सो एव रूपन्ति भावरूपं. हदन्ति सत्ता तंतंअत्थंवा अनत्थंवा पूरेन्ति एतेनाति हदयं. हदन्तिवा सत्ता इतो नानाविकक्के ओसजन्ति मुञ्चन्तीति हदयं. हरन्तिवा परिहरन्ति तं सत्ता जीवितंविय दयन्ति रक्खन्तिचाति हदयं. वसन्ति निवसन्ति चित्तचेत सिकाधम्मा एत्थाति वत्थु. हदयञ्च तं वत्थुचाति हदयवत्थु. धातुद्वयनिस्सयलक्खणं वत्थुरूपं. तं पन हदयकोसब्भन्तरे अड्ढपसतमत्तं लोहितं ब्यापेत्वा तिट्ठतीति वेदितब्बं. धम्मसङ्गणियं पन देसनाभेदरक्खनत्थं अवत्वा पट्ठानेएव तं वुत्तं. यथाह-वत्थु कुसलानं खन्धानं निस्सयपच्चयेन पच्चयो. वत्थु अकुसलानं खन्धानं निस्सयपच्चयेन पच्चयोतिआदि. एत्थच छहि वत्थूहि अञ्ञं वत्थुनाम नत्थि. तेसुच पुरिमानि पञ्च कुसलादीनं निस्सयाएव न होन्ति. तस्मा तेसं निस्सयभावेन तत्थ वुत्तं वत्थुनाम विसुं एकं वत्थुरूपमेवाति सिद्धन्ति.

[१८०] विभावनियं पन

यं रूपं निस्सायाति पाठस्स उद्धटत्ता रूपसामञ्ञपसङ्गो होतीति तं विसोधेतुं युत्तिनाम वुत्ता. पट्ठाने पन बहूसु अनञ्ञसाधारणेसु ठानेसु वत्थुनामेन विसेसेत्वा वुत्तत्ता सोपसङ्गो नत्थियेवाति दट्ठब्बं.

जीवन्ति सहजातधम्मा येनाति जीवितं. तेसं जीवने आधिपच्चयोगेन तेसु इन्दं इस्सरं अत्तानं करोतीति इन्द्रियं. जीवितञ्च तं इन्द्रियञ्चाति जीवितिन्द्रियं. सहजाता नुपालन लक्खणं जीवितिन्द्रियं. यथा हि बीजनिब्बत्तानि उप्पलादीनि बीजेविनट्ठेपि उदकानुपालितानि चिरंपि कालं जीवन्ति. एवमेवं निरुद्ध कम्मनिब्बत्तानि कम्मजरूपानि कम्मे असन्तेपि जीवितानुपालितानि सन्ततिवसेन वस्ससतंपि वस्ससहस्संपि कप्पंपि सोळसकप्पसहस्सानिपि जीवन्तियेव, तथा हि जीवितरहितानि इतररूपानि जीवन्तानिनाम नहोन्ति. तानि हि येन एकेन चित्तेनवा उतुनावा आहारेनवा जायन्ति. तस्मिं निरुद्धे निरुज्झन्ति, परं मुहुत्तमत्तंपि सन्तानं घटेतुं नसक्कोन्ति. तेसु हि चित्तजरूपानं सन्ततिपच्चुप्पन्नं एकवीथि एकजवनवार एकसमापत्तिवारेन परिच्छिन्नं होति. उतुजाहारजानञ्च सभागेक उतुआहार वसेन परिच्छिन्नं होति. कम्मजरूपानं पन विसुं सन्ततिपच्चुप्पन्नंनाम नत्थि. तेसं एकभवपरिच्छिन्नं अद्धापच्चुप्पन्नमेव होतीति. यदि एवं अरूपधम्मानं कथन्ति. तेहि जीवितयोगेन जीवन्ताएव होन्ति. एवंसन्तेपि तेसं सन्ततिपच्चुप्पन्नं दिस्सतीति. वुच्चते, अरूपधम्मेसु विपाकानि ताव कम्मजरूपसदिसानि. तानिपि हि असति वीथिचित्तुप्पादे यावजीवंपि एकसन्ततिवसेन पवत्तिस्सन्तियेव. इतरानि पन यस्स आरम्मणस्स आपातागतत्ता उप्पज्जन्ति. तस्मिं निरुद्धे तदभावेपि तदारम्मणा बहू चित्तसन्ततियो जीवितस्सअद्धानफरणानुभावेन पवत्तन्तियेव. अपिच, यावखन्धपरिनिब्बाना अनन्तरपच्चयुपनिबन्धेन अब्बोच्छिन्नं पवत्तमानाय चित्तसन्ततियावसेनपि अयमत्थो वत्तब्बो. तेनेव हि किलेससीसं अविज्जा. पवत्तसीसं जीवितिन्द्रियन्ति वुत्तं.

[१८१] विभावनियं पन

आहारजादीनं आहारादियेव उप्पत्तियापि ठितियापि कारणं होति. कस्मा, तङ्खणे धरमानत्ता. कम्म जानं पन कम्मं उप्पत्तियाएव कारणं, न ठितिया. कस्मा, तङ्खणाभावतो. जीवितेन पन अनुपालितत्ता एव तेसं खणट्ठिति सिद्धाति इमिना धिप्पायेन यं वुत्तं ‘‘यथासकं खणमत्तट्ठायीनंपि हि सहजातानं पवत्तिहेतुभावेन अनुपालकं. न हि तेसं कम्मंयेव ठितिकारणं होति. आहारजादीनं आहारादि विय कम्मस्स तङ्खणाभाव तोति’’. तं न युत्तं.

धम्मानञ्हि खणट्ठितिनाम एककलापगतसहजातपच्चया यत्ताएव होति. न नानाकलापगतजनकपच्चयायत्ता. इतरथा उप्पादक्खणे लब्भमानानं उपचयसन्ततीनं विय ठितिक्खणे लब्भमानाय जरतायपि कुतोचिसमुट्ठानता पाळियं वुत्ता सियाति. अपिच, खणट्ठितिनाम सभावसिद्धाएव. न हि उप्पन्ना धम्मा पच्चयवेकल्लेन अत्तनो खणेसु परिपुण्णं अट्ठत्वा अन्तराव भिज्जन्तीति अत्थि. नच पच्चयाधिमत्तेन अतिरे कतरं तिट्ठन्तीति अत्थि. तस्मा खणट्ठितियं उपत्थम्भयमानापि आहारादयो अनुपालयमानञ्च जीवितं पच्छा बलवरूपसन्तति पवत्तिअत्थायएव उपत्थम्भेन्ति पालेतिच. न खणट्ठितिपवत्तियाति. एत्तावता सब्बेसंपि खणट्ठितिनाम धरमानजनकायत्ता वा जीवितायत्तावा नहोतीति सिद्धं होति. यदि पन तं सन्ततिपवत्तिमेव सन्धाय वुत्तं सिया, एवंसति युज्जेय्याति. अट्ठ कथायंपि सन्तेपिच अनुपालन लक्खणादिम्हि विधाने अत्थिक्खणेयेव तं तेधम्मे पालेतीतिआदिवचने यथासन्ततिट्ठिति लब्भति. तथा विचारेत्वा गहेतब्बाति. इदं पन पाचकग्गिना सह सकलं उपादिन्नकसरीरं ब्यापेत्वा तिट्ठतीति. कबळं करीयतीति कबळीकारो. आहरीयति अज्झोहरीयतीति आहारो. कबळीकारोच सो आहारोचाति कबळीकाराहारो. कबळीकारो आहारोतिपि पाठो. इदञ्च सवत्थुक वचनं दट्ठब्बं. अथवा, कबळीकाराहारभक्खानं सत्तानं अत्तभावं भुसो हरति अद्धानं पवत्तेतीति आहारो. खज्ज भोज्जादिके कबळीकारे आहारो तन्निस्सितत्ता तप्परिया पन्नत्ताचाति कबळीकाराहारो. इमस्मिंअत्थे सति निब्बत्तित ओजा एव लब्भति. अत्थतो पन अङ्गमङ्गानुसारिनो रसस्स सारभूतो उपत्थम्भबलकारो भूतनिस्सितो परमसिनिद्धसि नेहो इध आहाररूपंनाम. तत्थ अङ्गमङ्गानुसारिनो रसस्साति अज्झोहरित्वा आमासये पतिट्ठितानि आहारवत्थूनि पाचकतेजेन विवेचितानि रसादिभावेन पञ्चधा विभागं गच्छन्ति. तत्थ पणीत सिनिद्ध लहुक सिनेह कोट्ठासो रसोनाम. ये लोके रसधातूति वुच्चति. सो पाचक तेजबलेन ततो उत्तरित्वा रसहरणिधमनिजालानुसारेन हेट्ठाच उद्धञ्च सकलसरीरे अङ्गमङ्गानि अनुसरन्तो अनुफरन्तो अङ्गमङ्गानुसारीति वुच्चति. तस्स सारभूतो उपत्थम्भं बलं करोतीति उपत्थम्भबलकारो. सो हि आमासये पतिट्ठित मत्तोव सकलसरीरे भूतेसु उपत्थम्भकबलं जनेतीति.

[१८२] विभावनियं पन

‘‘अङ्गमङ्गा नसारि रसहर सङ्खाताति’’ पाठो. सो दुप्पाठो.

तं पन सेन्द्रियकायोपत्थम्भनलक्खणं आहाररूपं. ओजालक्खणं वा. तत्थ उदयति पसवतीति ओजा. अवसद्दोवा रक्खणे. रक्खणञ्चेत्थ उपत्थम्भनमेव. अवति जनेतिचाति ओजा. किं अवति. अत्तनो निस्सयवत्थुं. किंच जनेति. आहारसमुट्ठानरूपं. उदयानन्तरं रूपं जनेतीति ओजातिपि वदन्ति. अञ्ञापदेसरहितेन कक्खळत्तादिना अत्तनो भावेन सिद्धं रूपं सभावरूपं. उप्पादादिना अनिच्चतादिनाच सङ्खहलक्खणेन सहितं रूपं सलक्खणरूपं. उजुकतोव कम्मादीहि पच्चयेहि निप्फादितं रूपं निप्फन्नरूपं. रुप्पनलक्खणसम्पन्नं निप्परियायरूपं रूपरूपं. यथा दुक्खदुक्खं अज्झत्तअज्झत्तन्ति. सङ्खतलक्खणयुत्त ताय अनिच्चतादिकं लक्खणत्तयं आरोपेत्वा सम्मसनारहं रूपं सम्मसनरूपं. ते ते दब्बसम्भारावा रूपकलापावा विसुंविसुं भुसो कासन्ति पकासन्ति एतेनाति आकासो. निसत्त निजीवट्ठेन धातु. आकाससङ्खाता धातूति आकासधातु. परितो समन्ततो छिन्दति कलापन्तरभूतानि कलापन्तर भूतेहि सद्धिं असंमिस्सं एकत्तं अनुपगमनं करोतीति परिच्छेदो. तेहिवा परिच्छिन्दीयति अत्तनोवा परेसंवा अकत्वामज्झे विसुं थपीयति. तेसंवा छिद्दविवरमत्तभूतो. न विसुं एको उप्पादसहितो सभावधम्मो. नापि कस्सचि रूपकलापस्स पक्खभूतोति परिच्छेदो. विकारलक्खणरूपानि हि असभावधम्मभूतानिपि तंतं रूपकलापेसु सन्दिस्समानता तंतंरूपकलापपक्खिकानिएव होन्ति. अयं पन तेहि रूप कलापेहि सब्बसो विमुत्तभावेन बहिभूतत्ता कस्सचि रूप कलापस्स पक्खभूतो न होतीति. असभावधम्मत्ताच पन केनचि रूपेन फुसन परियायोपि तस्स सब्बसो नत्थीति कत्वा सो असंफुट्ठं चतूहि महाभूतेहीति पाळियं वुत्तो. अट्ठकथायं पन घनपिण्डवत्थूसु पटिघफोट्ठब्बसभावानं नाना कलापगतभूतानं अञ्ञमञ्ञसंफुट्ठता अत्थीति कत्वा असंफुट्ठं चतूहि महाभूतेहीति एतेहि असंफुट्ठं अजटाकासं कंथितन्ति वुत्तं. टीकायं पन अयं निद्देसो अजटाकासनिद्देसो नहोति, परिच्छेदरूपनिद्देसोयेव. सोच घनपिण्ड वत्थूसुएव वेदितब्बो. तेसुच भूतानं असंफुट्ठतानाम नत्थि. तस्मा भूतानं अञ्ञमञ्ञअब्यापिता एकत्तं अनुपगतताएव. तत्थ असंफुट्ठतानाम युत्ता सियाति अधिप्पायेन अब्यापिकता हि असंफुट्ठताति वुत्तं. अत्थतो पन नानाकलापगतानं भूतानं परियन्तता सङ्खातो अन्तराळधम्मो. रूपपरिच्छेदलक्खणं परिच्छेदरूपं. या पन चलमानेन कायङ्गेन अत्तानञ्च अत्तसमङ्गिनो पुग्गलस्स अधिप्पायञ्च पच्चक्खे ठिते जने विञ्ञापेति पाकटं कत्वा दस्सेति. सयञ्च तेन कायङ्गेन तेहि जनेहि विञ्ञायति. सा कायविञ्ञत्तिनाम. या उच्चारीयमानेन वाचङ्गेन सद्देन अत्तानञ्च अत्तसमङ्गिनो पुग्गलस्स अधिप्पायञ्च सोतपथे ठिते जने विञ्ञापेति. सयञ्च तेनवाचङ्गेन तेहि जनेहि विञ्ञायति. सा वचीविञ्ञत्तिनाम. अथवा, विञ्ञापेन्ति जना विञ्ञायन्तिवा जनेहि अञ्ञमञ्ञस्स चित्तानि एतायाति विञ्ञत्ति. ससम्भारे अङ्गपच्चङ्गभूते काये पवत्ता विञ्ञत्ति कायविञ्ञत्ति. चोपन कायसङ्खातो कायो एववा विञ्ञत्ति कायविञ्ञत्ति. चित्तजसद्दसङ्खाताय वाचाय पवत्ता विञ्ञत्ति वचीविञ्ञत्ति. चोपनवाचा सङ्खाता वाचा एववा विञ्ञत्ति वचीविञ्ञत्ति. तत्थ चित्तवसेन यंकिञ्चि कायङ्गविकारं करोन्तस्स तंतंअङ्गं सन्तम्भन्ता सन्धारेन्ता चालेन्ता अङ्गमङ्गानुसारिसङ्खाता चित्तजवातकलापा तंतंअङ्गं पूरेत्वा उप्पज्जन्ति. उप्पज्जन्ताच यथावा तथावा अनुप्पज्जित्वा यस्स तेहि चित्तजवातकलापेति सहजातस्स चोपनकायस्स आनुभावेन सब्बे ते कलापा यथाधिप्पेतदिसाभिमुखाएव उप्पज्जन्ति. अयं चोपनकायसङ्खातो आकारविकारो कायविञ्ञत्ति नाम. नियामकसदिसी हि अयं कायविञ्ञत्ति. तेच नावासदि साति. यथा हि नियामको नावाय मूलभागे ठत्वा एकं महाफियं दळ्हं गहेत्वा नदिसोते चारेत्वा सकलं महानावं इच्छितदिसाभिमुखं नियोजेति. न यंवा तंवा दिसं गन्तुं देति. एवं सम्पदमिदं दट्ठब्बं. एकचित्तक्खणिका हि विञ्ञत्ति तेसं मूलभागेएव लब्भमाना ते यथाधिप्पेतदिसाभिमुखे एवं कत्वा नियोजेतीति सा नियामकसदिसी होतीति. एत्थच यदेतं अट्ठकथायं. एकजवनवीथियं सत्तसु जवनेसु पथम जवनसमुट्ठिता वायोधातु अत्तना सहजातरूपकायं संथम्भेतुं सन्धारेतुं सक्कोति. अपरापरं पन चालेतुं नसक्कोति. दुतीयादीसुपि एसेव नयो. सत्तमचित्तेन पन समुट्ठिता वायोधातु हेट्ठा छहिचित्तेहि समुट्ठितं वायोधातुं उपत्थम्भनपच्चयं लभित्वाअत्तनासहजातं रूपकायं संथम्भेतुं सन्धारेतुं चालेतुं अभिक्कमापेतुं सक्कोतीति वुत्तं. तं अभिक्कमामीति कायं पग्गण्हन्तानं अनेकसहस्सेसु जवन वारेसु पवत्तमानेसु यस्मिंवारे चलनसङ्खातं देसन्तरपापनं जायति, तं सन्धाय वुत्तं. न हि कतिपयजवनवारेहि चलनं जायति. यदि जायेय्य, इद्धिमन्तानं इद्धियागमनं विय सब्बेसंपि सीघतरं गमनं पञ्ञायेय्य. कस्मा, एकच्छरक्खणेपि अनेककोटिसतसहस्सचिक्कपवत्तिया सम्भवतो. अयञ्च अत्थो उपरि अक्खरुप्पत्तिविचारणायं पाकटो भविस्सतीति. तस्मा ततो पुरिमवारेसु संथम्भनसन्धारणानिएव सम्पज्जन्तीति वेदितब्बं. या चेत्थ सत्तयुगसकटोपमा वुत्ता, सापि नानाजवनवीथीसु समुट्ठितानं वायोधातूनं अपरापरं उपत्थम्भनेच युज्जतियेव. तथा हि चलनचित्तजरूपसन्ततियं पवत्तानि उतुजरूपसङ्घाटानिपि विञ्ञत्तिसहितानि विय तदाकारवन्तानि सवेगानि सविप्फारानिएव पवत्तन्ति. तस्मा पुब्बापरपवत्तानं नाना जवनवीथीनं अन्तरन्तरा भवङ्गसमयेसुपि अभिक्कमनादिकं चलनं सम्पज्जतियेव. एकाबद्धपवत्तानिच चतुसमुट्ठानिकरूपानिनाम एकस्स विसये इतरानि एकसमुट्ठानानि विय सब्बसो तदनु परिवत्तीनि होन्तीति चित्तजे चलन्ते इतरानिपि चलन्ति येवाति दट्ठब्बं. चलनञ्चेत्थ पच्छिमपच्छिमानं रूपकलापसङ्घाटानं पुरिम पुरिमानं उप्पन्नदेसतो देसन्तरे यथापवत्तसन्निवेसाकारेन अपरापरं उप्पज्जमानं वेदितब्बं. न हि रूपारूपधम्मानं उप्पन्न देसे अनिरुज्झित्वा केसग्गमत्तंपि देसन्तर सङ्कमनंनाम अत्थि. इतरथा खणिकधम्मता अब्यापारधम्मता अवसवत्तिताच तेसं नसियाति. यंकिञ्चि वचीभेदं करोन्तस्स कण्ठट्ठानादि गतउपादिन्नक पथवीधातूसु चलमानकण्ठपदेसादिगतचित्तज पथवीधातूनं सङ्घट्टनसङ्खातेन ठानकरणसन्निपातेन सहेवयो वचीघोससङ्खातो चित्तजसद्दो जायति. सो येन अत्तना सह जातेन आकारविकारेन यथाधिप्पायं तंतं वण्णविसेसत्तं उपगच्छति. येनच सुणन्तानं तंतंअत्थजोतको अक्खरसन्निपातभूतो पदब्यञ्जनविसेसो उपलब्भति. सो चोपनवाचासङ्खातो आकारविकारो वचीविञ्ञत्तिनाम. अट्ठकथायं पन तस्सा पन चित्तसमुट्ठानाय पथवीधातुया उपादिन्नघट्टनस्स पच्चयभूतो एको आकारविकारो वची विञ्ञत्तिनामाति वुत्तं. तत्थ उपादिन्नघट्टनस्स पच्चयभूतोति कम्मजभूताय चतुजभूतायएववा उपादिन्नपथवीधातुया सहघट्टनं पटिच्च सद्दविसेसपवत्तिया पच्चयभूतोति अत्थो. घट्टनस्स पच्चयो पन चलमानकण्ठपदेसादिविकारभूतो कायङ्गविसेसोएव सिया. विकारद्वयञ्च असंमिस्सं कत्वा वेदितब्बन्ति. एत्थच उपादिन्नकपथवीहि सह घट्टनं चित्तजपथवीनं किच्चं. यं पन तासं यथावा तथावा अघट्टेत्वा यथा इच्छितक्खरं सम्पज्जति. तथा घट्टनपकारविधानं. इदं कायविञ्ञत्तिया किच्चं. घट्टनेन सहेव उप्पन्नसद्दानं तंतंवण्णत्त पत्तिया विदहनमेव वचीविञ्ञत्तिया किच्चं. कुम्भथुनतलं वियच उपादिन्नकपथवी. पहरणहत्थो विय चित्तजपथवी. हत्थपरि वत्तन विकारो विय कायविञ्ञत्ति. सद्दविकारो विय वचीविञ्ञत्ति. कुम्भथुनस्स नानासद्दपभेदोविय नानावण्णभेदोति. एत्थच यदेतं अट्ठकथायं इदं वक्खामि एतं वक्खामीति उप्पज्जमानं चित्तं अट्ठरूपानि समुट्ठापेति. तेसं अब्भन्तरे चित्त समुट्ठाना पथवीधातु उपादिन्नकं घट्टयमानाव उप्पज्जति. तेन धातुघट्टनेन सहेव सद्दो उप्पज्जतीतिच पुरिमचित्तसमुट्ठा नाय उपत्थम्भनकिच्चंपि नत्थीतिच वुत्तं. तंपि अनेकसतेसु जवनवारेसु पवत्तमानेसु यस्मिंवारे परिब्यत्तं अक्खरं पवत्तति, तं सन्धाय वुत्तन्ति गहेतब्बं. तेनेव हि मूल टीकायं उपत्थम्भनकिच्चं नत्थि लद्धासेवनेन चित्तेनेव घट्टनस्स बलवभावतोति वुत्तं. एत्थच लद्धासेवनेनाति एतेन पुब्बभागे नानाजवनवीथीहि लद्धासेवनभावं दस्सेति. पथम जवनचित्तस्सपि लद्धासेवनताय अधिप्पेतत्ता. नच एकजवन वारमत्तेन परिब्यत्तं एकक्खरं सम्पज्जतीति सक्का विञ्ञातुं. कस्मा, तस्स एकद्विअच्छरक्खणमत्तेन कालेन वत्तब्बत्ता एकच्छरक्खणेच अनेकसतसहस्सानं जवनवीथीनं पवत्तिसम्भवतो. वुत्तञ्च –

एकमत्ता तयो रस्सा, द्विमत्ता दीघमुच्चरे;

तिमत्तो तु गीतो ञेय्यो, ब्यञ्जना अड्ढमत्तिकाति.

मिलिन्दपञ्हेच साधिके वीहिवाहसते वीहिबीजानि एकच्छरक्खणे उप्पन्नस्स चित्तस्स कलंपि नउपेन्ति. कलभागंपि नउपेन्तीति दीपितं. एकक्खरं उच्चारेन्तस्सच तत्तकंपि कालं उच्चारणचित्तब्यापारो सन्दिस्सतियेव. नच परमत्थतो एकमेव सद्दं उच्चारेमीतिवा सुणोमीतिवा सक्का नियमेत्वा उच्चारेतुं सोतुञ्च. तथा नियमेन्तस्सपि सद्दानं पुब्बापरतो अनेकसतसहस्सस्सेव उच्चारण सवन सम्भवतो. एकमेवाति अभिमानो पन समूहघन सन्ततिघनेहि पटिच्छन्नत्ताएव होतीति दट्ठब्बं. सेसमेत्थ कायविञ्ञत्तियं वुत्तन येन यथासम्भवं वेदितब्बन्ति. एत्थच विञ्ञत्तिसद्दो कायेन विञ्ञापेति वाचाय विञ्ञापेतीतिआदिसु बोधनत्थो. सुदिन्न कण्डे तिक्खत्तुं विञ्ञापेतीतिआदीसु पवत्तनत्थो. इध पन दुविधोपि युज्जति. एवञ्हि सति परं बोधेतुकामतारहि तेसु सब्बेसु कायङ्गवाचङ्गचोपनेसुपि पवत्तकविञ्ञत्तिया लब्भमानता वेदितब्बा होतीति. मूलटीकायं पन परं बोधेतुकामताय विनापि अभिक्कमनादिपवत्तनेन सो चित्त सहभूविकारो अधिप्पायं विञ्ञापेति. सयञ्च विञ्ञायतीति द्विधापि विञ्ञत्तियेवाति वुत्तं, तत्थ द्वीसु बोधनविञ्ञत्तीसु पुरिमा कायविञ्ञत्ति अङ्गपच्चङ्गस्स चलमानवण्णं चक्खुविञ्ञाणवीथिया चलमानङ्गपच्चङ्गं कायविञ्ञाणवीथिया गहेत्वा पच्छा सुद्धेन मनोद्वारिकजवनेनएव विञ्ञायति पच्छिमाच वचीविञ्ञत्ति उच्चारियमानं सद्दं सोतविञ्ञाणवीथिया गहेत्वा पच्छा सुद्धेन मनोद्वारिकजवनेनएव विञ्ञायति, न पञ्चद्वारिकजवनेन. सा हि अत्तानं जानन्तेएव परसत्ते अत्तना समङ्गिनो पुग्गलस्स चित्तं विञ्ञापेति, न अजानन्ते. ञापक हेतु हि नाम अत्तानं जानन्तेएव ञापेतब्बं ञापेति, नो अजानन्ते. एवञ्च कत्वा कायङ्ग चोपनं दिस्वावा परामसित्वावा सद्दं सुत्वावा परस्स तंतंअधिप्पायं जानन्तानं तिरच्छान गतानंपि पथधं विञ्ञत्तिजाननं सिद्धं भवति. तंजाननेन विना अधिप्पायजाननस्स असम्भवतो. विञ्ञत्तिं जानन्तानंच पुरिमसिद्धसङ्केत सम्बन्ध जाननेन विना अधिप्पायजाननं न सम्भवतीति मज्झे विसुं पुब्बसङ्केत सम्बन्धगहनंपि इच्छन्ति, द्वीसु पन पवत्तकविञ्ञत्तीसु परं अभिक्कमन्तं चक्खुविञ्ञाणवीथिया दिस्वा अभिक्कमनविञ्ञत्तिञ्च अभिक्कमनचित्तञ्च मनोविञ्ञाणवीथिया जानन्ति. एसनयो पटिक्कमनादीसु. तथा परस्स कथं सोतविञ्ञाणवीथिया सुत्वा कथनविञ्ञत्तिञ्च कथनचित्तञ्च मनोविञ्ञाणवीथिया जानन्ति. परं रत्तचित्तेन कायङ्गं चालेन्तं दिस्वा चलनविञ्ञत्तिञ्च रागचित्तञ्च जानन्ति. रत्तस्स कथं सुत्वा कथन विञ्ञत्तिञ्च रागचित्तञ्च जानन्ति. एसनयो सब्बासु कायिकवाचसिकक्रियासूति. लहुनो भावो लहुता. मुदुनो भावो मुदुता. कम्मनि साधु कम्मञ्ञं. कम्मयोग्यन्ति अत्थो. कम्मञ्ञस्स भावो कम्मञ्ञता.

अदन्धतालक्खणा रूपस्स लहुता. अथद्धता लक्खणा रूपस्स मुदुता. सरीरक्रियानुकूलकम्मञ्ञभावलक्खणा रूपस्स कम्मञ्ञता. अञ्ञमञ्ञं अविजहन्तियोपि एता विरुद्धपच्चयसप्पाय पच्चयानं वसेन असंमिस्सतो वेदितब्बा. तथा हि अत्तनो कायविरुद्धं उतुंवा आहारंवा चित्तक्रियंवा सेवन्तानं सरीरगता धातुयो कदाचि सकलसरीरंवा सरीरेकदेसंवा खोभेत्वा विसेसतो पूतिमुख सप्पसङ्खातआपो परियुट्ठानं कत्वा कायं असय्हभारं विय गरुं भारियं करोन्ति. इरिया पथपरिवत्तने कायभारियनिमित्तं दुक्खं उप्पादेन्ति. तदारूपस्स लहुता नपवत्तति. पुन अत्तनो सरीरसप्पायं उतुंवा आहारंवा चित्तकिरियंवा सेवन्तानं सो धातुक्खोभो वूपसम्मति. कायो सल्लहुको होति. इरियापथपरिवत्तने काय भारियनिमित्तं दुक्खंनाम नत्थि. तदा सा पवत्तति. एसनयो सेसासुपि. विसेसनतो पनेत्थ मुदुभायं कट्ठमुखसप्पसङ्खात पथवीपरियुट्ठानं कत्वा सुक्खकट्ठंविय कायं थद्धं कक्खळंकरोन्ति. इरियापथपरिवत्तने अङ्गमङ्गानंछिज्जनभिज्जनाकारपत्तं थद्धं कक्खळनिमित्तं दुक्खं उप्पादेन्तीति वत्तब्बं. कम्मञ्ञतायं सत्थमुखसप्पसङ्खात वायो परियुट्ठानं वायोविसमं कत्वा दामरिकचोरपरियुट्ठितं पच्चन्तरट्ठं विय कायं विवट्टमानं करोन्ति, सब्बइरियापथेसु सुखंनाम नत्थीति वत्तब्बं. तेजोधातु पन तासं सब्बासंपि मूलभूता होतीति वेदितब्बा.

इमा पन अरोगिनो कल्लभावोविय सुपरिमद्दितचम्मस्स मुदुभावोविय सुदन्धसुवण्णस्स कम्मक्खमभावोविय रूपकायस्स इरियापथपरिवत्तने सल्लहुकतादिवसेन सन्दिस्समाना विसेसाकारा होन्तीति कत्वा विकाररूपं नाम. चयनं चयो. पिण्डवसेन अभिनिब्बत्तीति अत्थो. आदितो उपरितोच चयो उपचयो. पथमाभिनिब्बत्ति उपरुपरिवड्ढिचाति अत्थो. अयञ्हि उपसद्दो उपञ्ञत्तन्तिआदीसु विय पथमत्थो उपसित्तन्तिआदीसु वियच उपरि अत्थोति. वुत्तञ्च मूलटीकायं उपसद्दो पथमत्थो उपरिअत्थोच होतीति. तेनेवहि पाळियं यो आयतनानं आचयो, सो रूपस्स उपचयो. योरूपस्स उपचयो, सा रूपस्स सन्ततीति वुत्तं. तननं वित्थारणं तति. सम्बन्धा तति पुनप्पुनंवा तति सन्तति. यथा पवत्तानं आयतनानं अद्धानपूरणवसेन पवत्तीति अत्थो. तत्थ गब्भसेय्यकानं सत्तानं पटिसन्धिक्खणे रूपानं उप्पादो पथमानिब्बत्तिअत्थेन उपचयोनाम. ततो परं याव सब्बपथमं उप्पन्नानं चक्खु सोत घानजिव्हानं उप्पादो, एत्थन्तरे रूपानं उप्पादो उपरि वड्ढिअत्थेन उपचयोनाम. ततो परं यावजीवं चतुसन्ततिरूपानं उप्पादो सन्ततिनाम. वुत्तञ्हेतं अट्ठकथायं नदीतीरे निखातकूपस्मिं उदकुग्गमनकालोविय आचयो निब्बत्ति. परिपुण्णकालोविय उपचयो वड्ढि. अज्झोत्थरित्वा गमनकालो विय सन्तति पवत्तीति.

विभावनियं पन

पटिसन्धितो पट्ठाय यावचक्खादि दसकानं उप्पत्ति. एत्थन्तरे रूपुप्पादो उपचयोनाम. ततो परं सन्तति नामाति वुत्तं. तंपि तेन परियायेन युज्जतियेव.

संसेदजोपवातिकानं पन पटिसन्धिक्खणे रूपानं उप्पादो पथमा भिनिब्बत्ति अत्थेन परिपुण्ण वड्ढि अत्थेनच उपचयो नाम, ततो परं रूपानं उप्पादो सन्ततिनाम. अपिच, तिसमुट्ठानिक रूपानंपि विसुं विसुं सन्ततिपच्चुप्पन्नंनाम अत्थि. तस्सच एकेकस्स निब्बत्ति वड्ढि पवत्ति वसेन तिस्सो तिस्सोअवत्था होन्ति. तत्थ एकेकसन्ततियं आदिम्हि सन्ततिसीसरूपानं सब्बपथमं उप्पादो निब्बत्तिनाम. ततो वड्ढनरूपानं उप्पादो वड्ढीनाम. वड्ढने समत्ते अवड्ढित्वा पबन्धट्ठितिवसेन वत्तनवसेनउप्पादोपवत्तिनाम. तत्थ च निब्बत्तिवड्ढियो उपचयोनाम. पवत्तिसन्तति नाम. सङ्खेपतो पन लोके सब्बासु इन्द्रियानिन्द्रियबद्धरूपपवत्तीसु सन्दिस्समाने जायन वड्ढन पवत्तनसङ्खाते अवत्थाभेदे दिस्वा उपचयसन्त तियो वेदितब्बा. तत्रायं नयो-रुक्खतिणादीनिवा साखा पत्तपुप्फफलादीनिवा आदिम्हि जायन्ति. जायित्वा वड्ढन्ति. वड्ढने समत्ते अवड्ढित्वा पबन्धवसेन पवत्तित्वा भिज्जन्तीति. जीरणं जरा, जीरन्ति जिण्णभावं गच्छन्ति एतायाति जरा. सायेव जरता. उप्पादजराभङ्गेहि निच्चलति नकम्पतीति निच्चो असङ्खत धम्मो. न निच्चो अनिच्चो, सङ्खतधम्मो. अनिच्चस्स भावो अनिच्चता, भङ्गो.

[१८३] विभावनियं पन

‘‘निच्चधुवभावेन न इच्चं अनुगन्तब्बन्ति अनिच्च’’न्ति वुत्तं. तं न सुन्दरं.

निच्चसद्दो हि सासने लोकेच पाकटो. सो एव इध नकारयुत्तो अनिच्चोति वुत्तोति. लक्खीयन्ति सल्लक्खीयन्ति विनिच्छीयन्ति धम्मा इमे सङ्खताति एतेनाति लक्खणं. सङ्खत भावजानननिमितन्ति अत्थो. यथाह- अङ्गुत्तरे तीणि मानि भिक्खवे सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि, उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायतीति. ननु पाळियं जातिनाम आगता. तस्मा सापि इध वत्तब्बाति वुत्तं जातिरूपमेवातिआदि. एत्थाति रूपसमुद्देसे. जननं पातुभवनं जाति. जायन्तिवा एतायाति जाति, उपचय सन्तति नामेनपवुच्चति तस्साजातियातथा अवत्थाभेदयोगतोति अधिप्पायो. सा हि आदितो पटिसन्धिरूपानि पातुभवन्तानि करोति. पुन अपरिपुण्णानिच आयतनानि पूरेति. पूरितानि च दीघंपि अद्धानं अब्बोच्छिन्नं कत्वा पवत्तेति पबन्धयतीति. एका दसविधंपीति महाभूतादिभावेन एकत्तं उपनयनवसेन एका दसपभेदंपि. कथं सरूपवसेन अट्ठवीसतिविधं होतीति पुच्छित्वा भूतप्पसाद विसयातिआदिना एकादसविधस्सेव सरूपतो दस्सनं अन्तोगधभेदानं पुब्बे वुत्तभावेन सुपाकटत्ताति दट्ठब्बं. तेनाह-अट्ठारसविधन्ति.

चत्तारि भूतानि पञ्चपसादा अगहितगहणेन चत्तारो विसया गोचरा. दुविधो भावो. एकं हदयं. इति इदं सोळसविधं रूपं जीविताहाररूपेहि सह अट्ठारसविधं होति तथा एको परिच्छेदो. दुविधा विञ्ञत्ति. अगहितगहणेन तिविधो विकारो. चतुब्बिधं लक्खणन्ति दस अनिप्फन्नाचाति रूपं सरूपतो अट्ठवीसतिविधं भवेति योजना. एत्थच पच्छिमानि दसरूपानि सभावतो अनुपलब्भमानत्ता पच्चयेहि निप्फादितानि रूपानि न होन्तीति अनिप्फन्नानि नाम. अपि चेत्थ अभिधम्मे विसुं उद्दिट्ठानि निद्दिट्ठानिच एतानि सभावतो अनुपलब्भमानानीति वा परमत्थतो अविज्जमानानीतिवा नसक्का वत्तुं. वोहारसिद्ध मत्तभावं अतिक्कम्म तादिसेन सुद्धधम्मगतिया सिद्धेन परमत्थ लक्खणेन उपलद्धत्ता. इतरथा निब्बत्तिलक्खणरहितं असङ्खत निब्बानंपि सभावतो अनुपलब्भमानं परमत्थतो अविज्जमानञ्च नाम सियाति. तस्मा निब्बत्ति लक्खणरहितत्ताएव एतानि अनिप्फन्नानिनाम. न सभावतो अनुपलब्भमानत्ताति युत्तं सियाति. [रूपसमुद्देसो]

१५७. रूपविभागेसब्बञ्च पन एतं यथासमुद्दिट्ठं अट्ठवीसति विधं रूपं अहेतुकट्ठेन एकविधमेव. न सहेतुका हेतुक वसेन दुविधं. तथासप्पच्चयट्ठेन एकविधमेव. न सप्पच्चयापच्चय वसेन दुविधन्ति एवं पवत्तं एकविधनयं ताव दस्सेतुं सब्बञ्चातिआदिमारद्धं.

[१८४] विभावनियं पन

एकविधनयोपि रूपविभागोएवाति कत्वा ‘‘यथा उद्दिट्ठ रूपानं एकविधादिनयं दस्सनत्थं सब्बञ्च पनेतन्तिआदि वुत्त’’न्ति वुत्तं. तं न समेति.

वक्खति हि –

अज्झत्तिकादिभेदेन, विभजन्ति यथारहन्ति.

एतेन अज्झत्तिकादिभेदो एव रूपविभागोनामाति विञ्ञायति.

तत्थ सब्बंपि रूपं हेतुसम्पयोगा भावतो अहेतुक मेव, न किञ्चि सहेतुकं. किञ्चि अहेतुकन्ति एवं विभागो अत्थीति अधिप्पायो. सप्पच्चयं सासवं सङ्खतं लोकियन्ति पाठो. सप्पच्चयं सङ्खतं लोकियं सासवन्ति पन युत्तो. पाळियंपि तथा दिट्ठत्ता सभागयुगळसम्भवतोचाति. इतरानि पन पाळिकमेन असमेन्तानिपि सभाग युगळत्ता भागतो युत्तानिएव. तत्थ अत्तनो जनकेन पच्चयेन सहेव वत्ततीति सपच्चयं. पच्चयेहि सङ्गम्म करीयतीति सङ्खतं. पञ्चुपादा नक्खन्धसङ्खाते लोकेएव परियापन्नन्ति लोकियं. अत्तानं आरब्भ पवत्तेहि आसवेहि सहेव वत्ततीति सासवं. अकनिट्ठ ब्रह्मसन्तान भूतंपि रूपं कामतण्हा विसयभावेन कामेएव परियापन्नत्ता कामावचरं. नत्थि अत्तना गहितं किञ्चि आरम्मणंनाम अस्साति अनारम्मणं. यो धम्मो अञ्ञेन पयोगेन पहीनोपि समुदयपहाने असति अपहीनोव होति. पुन अवस्सं उप्पज्जमानत्ता. अप्पहीनोपि तस्मिं सति पहीनोव होति. पुन अनुप्पज्जमानत्ता. तादिसो धम्मो पहानवायामस्स अट्ठानत्ता अप्पहातब्बोनाम. रूपंपि एदिसमेव होतीति वुत्तं अप्पहातब्ब मेवाति. अट्ठानत्ता पहान वायामं न अरहतीति अत्थो. अथवा, विना समुदयपहानेन पहातुं असक्कुणेय्योति अत्थो. यदि एवं रूपं भिक्खवे न तुम्हाकं. तं पजहथ. तं वो पहीनं दीघरत्तं अत्थाय हिताय सुखाय भविस्सतीति इदं कथन्ति. तंपि तब्बिसयस्स रागस्स पहानं सन्धाय वुत्तन्ति दट्ठब्बं. यथाह –

रूपे खो राध यो छन्दो, यो रागो, यानन्दी, या तण्हा, तं पजहथ. एवं तंरूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मन्ति.

अयं नयो अञ्ञेसुपि कुसलादीसु अप्पहातब्बेसु वेदितब्बोति. एवसद्दो चेत्थ पुरिमपदेसुपि योजेतब्बो. इतिसद्दो आदिअत्थो, पकारत्थोवा. तेन पाळियं आगतं न हेतु हेतुविप्पयुत्तन्तिआदिं सङ्गण्हाति. तस्स तस्स पुग्गलस्स अत्तभावपरियापन्नो धम्मसमूहो अज्झत्तंनाम. तस्मिंपिच यत्थ तण्हाय अतिरेकतरं दळ्हपरिग्गहो होति. सो चक्खादिको चित्तेन सह छब्बिधो धम्मो अज्झत्तिको नाम. अज्झत्ते विदितो पाकटोति कत्वा. तथा हि सो अज्झत्तज्झत्तन्तिपि वुत्तो. इतरानि पन रूपादिनि फस्सादीनिच तदुपादाय तण्हापरिग्गहस्स मन्दत्ता बाहिरानि नाम. यथा हि लोके मणिवा सुवण्णंवा रजतंवा बहिगेहे निदहित्वा थपितं होति. पच्छिवा सुप्पंवा घटोवा सरावोवा अन्तो गेहे थपितो. तत्थ पच्छिमानि छड्डेत्वापि पुरिमानि रक्खन्ति. तस्मा तानेव तण्हापरिग्गहदळ्हताय अन्तोपरिभोगात्वेव वुच्चन्ति. पच्छिमानि पन बाहिर परिभोगात्वेव. एवं सम्पदमिदं दट्ठब्बं. इधपि हि यदि सक्कुणेय्य. रूपादीनि फस्सादिनिच सब्बानि छड्डेत्वापि चक्खादिकं छब्बिधमेव अवस्सं रक्खिस्सन्तीति. इति तण्हा परिग्गहस्स दळ्हमन्दता वसेनेव तेसं द्विन्नं अज्झत्तिक बाहिरता वुत्ता. न पवत्तिदेसवसेनाति निट्ठमेत्थ गन्तब्बं.

[१८५] यं पन विभावनियं

‘‘अज्झत्तिकरूपं अत्थभावसङ्खातं अत्तानं अधिकिच्च उद्दिस्स पवत्तत्ता. कामं अञ्ञेपि अज्झत्तसम्भूता अत्थि. रुळ्हीवसेन पन चक्खादिकमेव अज्झत्तिकन्ति’’ वुत्तं. तं न सुन्दरं.

[१८६] यञ्च तत्थ

‘‘अत्तसङ्खातंपा चित्तं अधिकिच्च तस्स द्वारभावेन पवत्ततीथि अज्झत्तं. तदेव अज्झत्तिकन्ति’’ वुत्तं. तंपि न सुन्दरं.

तस्मिं अत्थे हि सति चित्तस्स अज्झत्तता न सम्पज्जति. अज्झत्तधम्म अज्झत्तिकम्मोनञ्च अविसेसो आपज्जतीति.

यं पन तत्थ

अथवा यदि मयं न होम, त्वं कट्ठकलिङ्गरूपमो भविस्सतीति वदन्ता विय अत्तभावस्स सातिसयं उपकारकत्ता चक्खादिनेव विसेसतो अज्झत्तिकानीति वुत्तं. तं युत्ततरं.

तथा उपकारातिसयत्ताएव हि तेसु सत्तानं परिग्गह दळ्हता होतीति. सत्तविधंपि द्वाररूपंनाम. यथाक्कमं वीथि चित्तानं पाणातिपातादिकम्मानञ्च पवत्तिमुखत्ता. तत्थ पन पञ्च विधं पसादरूपं उपपत्तिद्वारंनाम. विञ्ञत्तिद्वयं कम्मद्वारंनामाति ओळारिकरूपं पकतिया थूलसभावत्ता घट्टनसङ्खातस्सच अत्तनो किच्चस्स ओळारिकत्ता. सन्तिकेरूपं दूरे पवत्तस्सपि सीघतरं ञाणेन गहणयोग्यत्ता. सप्पटिघरूपञ्चाति एत्थ पटिहननं पटिघो. सो दुविधो विसयविसयीनं पटिघट्टनं महा भूतानं अञ्ञमञ्ञपटिघट्टनन्ति. तत्थ येन पटिघट्टनेन पसाद द्वारानं भवङ्गस्सच विकारप्पत्ति होति. इदं विसयविसयीनं पटिघट्टनंनाम. येन रुप्पनलक्खणानं रूपधम्मानं रुप्पन कुप्पन घट्टन पीळन भिज्जनादयो पवत्तन्ति. इदं महाभूतानं अञ्ञमञ्ञपटिघट्टनं नाम. पटिघेन सह वत्ततीति सप्पटिघं.

[१८७] विभावनियं पन

‘‘यो सयं निस्सयवसेनच सम्पत्तानं असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं. सो पटिघो वियाति पटिघो. यथाहि पटिघाते सति दुब्बलस्स चलनं होति. एवं अञ्ञमञ्ञपटिमुखभावे सति अरूपसभावत्ता दुब्बलस्स भवङ्गस्स चलनं होतीति’’ एवं महाभूतघट्टनं उपमामत्तं कत्वा विसयविसयिघट्टनमेव गहितं. तं अनुपपन्नं.

एवञ्हि सति यानि लोके अज्झत्तबहिद्धासन्तानेसु घट्टनानि दिस्सन्ति. येसं वसेन रूपधम्मेसु अञ्ञमञ्ञं लग्गन बन्धन थम्भन धारण चलनादीनिवा वड्ढन हायन छेदन भेदन विलीन विकिरणादीनिवा पवत्तन्ति. तानि इध असङ्गहितानि सियुं. नच तानि अनुग्गह उपघात वसेन पवत्तिभूत सन्निपात सङ्खातं घट्टनंविना अञ्ञपकारानिएव सक्का भवितुन्ति. इतरं सोळसविधं वुत्तपटिपक्खवसेन सुखुमरूपं दूरेरूपं अपटिघरूपञ्च. उपादिन्नरूपं नाम कत्थचि यंकिञ्चि सरीरट्ठकरूपं वुच्चति. कत्थचि कम्मसमुट्ठान मेव तदुभयंपि तण्हादिट्ठीहि तुसं आदिन्नपरामट्ठत्ता उपादिन्नं नाम निप्परियायतो पन कम्मसमुट्ठानमेव उपादिन्नंनाम. कस्मा तस्सेव सत्तसन्ताने निच्चकालं पवत्तिवसेन सातिसयं भुसं आदिन्नगहितपरामट्ठतासम्भवतोति वुत्तं कम्मजंउपादिन्नरूपन्ति. एतं ममातिआदिना तण्हादिट्ठीहि भुसं आदियतीति उपादिन्नं. अट्ठकथायं पन तण्हादिट्ठीहि उपेतेन कम्मुना अत्तनो फलभावेन आदिन्नं गहितन्ति इममत्थं दस्सेति. सह निदस्सनेन सनिदस्सनं. निदस्सनन्ति चक्खुविञ्ञाणेन दट्ठब्बभावो वुच्चति. सो पन धम्मतो अनञ्ञत्तेपि अञ्ञे विय कत्वा उपचरीयति. एवञ्हि सति अत्थविसेसबोधो होतीति. निदस्सनन्तिवा चक्खुविञ्ञाणकिच्चं वुच्चति. तेन सह वत्ततीति सनिदस्सनन्तिपि युज्जतियेव. चक्खादिद्वयं असम्पत्तवसेन गोचरग्गाहिकं. घानादित्तयं सम्पत्तवसेन गोचरग्गाहिकन्ति पञ्चविधंपि गोचरग्गाहिकरूपन्ति योजना. तत्थ पसादे अल्लीयित्वा लग्गित्वा उप्पन्नं आरम्मणं सम्पत्तंनाम. केसग्गमत्तंपि मुञ्चित्वा उप्पन्नं असम्पत्तंनाम. कस्मा पनेत्थ चक्खादिद्वयं असम्पत्तमेव गण्हाति. घानादित्तयं सम्पत्तमेवाति, पच्चयविसेसतो. आलोको हि रूपगहणे चक्खुस्स पच्चयो. आकासोच सद्दगहणे सोतस्साति चक्खुरूपेसुच अञ्ञमञ्ञं लग्गित्वा उप्पज्जमानेसु आलोकपरिवारस्स ओकासो नत्थि. तथा सोतसद्देसुच आकासपरिवारस्साति. वायुआपपथवियो पन घानादित्तयस्स गन्धादिगहणे पच्चया होन्ति. तत्थ वायुनाम गन्धाकड्ढनको नासवातोयेव, सोच सम्पत्तस्सेव पच्चयो. आपोनाम जिव्हातेमनको आपो, सोपि सम्पत्तस्सेव पच्चयो. न हि रसो सुक्खजिव्हाय फरतीति. पथवीच घट्टनत्थाय पच्चयो. न हि दुब्बलपथवीसन्निस्सयो आलोकोवा रजोवाकाये पतमानोपि पसादे घट्टेतीति. इति पच्चयविसेसतो तेसं सम्पत्तासम्पत्तवसेन गहण विसेसो होतीति. तत्थ चक्खुस्स ताव असम्पत्तगहणं पाकटं. तञ्हि समीपे अक्खिवण्णंवा भमुकमूलंवा नपस्सति. दूरे पन महन्तं चन्दमण्डलादिकंवा फलिकादितिरोहितंवा वण्णं पस्सति. दिसादेसववत्थानञ्चस्स पञ्ञायतीति. सोतस्स पन कथन्ति, तत्थ हि दूरे सद्दो चिरेन सुय्यमानो दिस्सति पच्छिमदिसाभागे उप्पन्नोपि सद्दो अन्तरा महन्ते चेतियादिके अन्तरिते सति दक्खिणपस्सतोवा सुय्यति. उत्तरपस्सतोवा. असुय्यमानोवा होतीति. वुच्चते, उप्पन्नो सद्दसङ्घाटो आसन्ने ठितानं आदितो पट्ठाय याव अवसाना कमेन पाकटीभूतो होति. पटिघट्टनानिघंसोच बलवा होति. अहं सुणोमीति पवत्ता सल्लक्खणवीथियो सीघतरं निरन्तरं विय पवत्तन्ति. दूरे ठितानं पन पटिघट्टनानिघंसो मन्दतरो होति. आदितो अपाकटो. मज्झेवा अवसानेवा पिण्डवसेन पाकटीभूतो. सल्लक्खणवीथियो चिरेन परेन पवत्तन्ति. तस्मा तेसं लहुं सुतो. चिरेन सुतोति अतिमानो होतीति. अपिच, सद्दोनाम निस्सयधातुपरंपराय पवत्तित्वा दूरंपि देसं गच्छतियेव. एवं गच्छन्तोच गतगतट्ठानेएव ठत्वा सवनूपचारे ठितानं सोतसहस्संपि घट्टेति. महन्ते पन चेतियादिके अन्तरिते सति यतो आकासो उजुं विवटो होति. ततो दक्खिणपस्सतोवा उत्तरपस्सतोवा गतगतठानतोवसोतं घट्टेति. मन्दतरो पन सद्दोअसुय्य मानोपि होति. एवं गच्छन्तोच याव सोतपसादे अल्लीयित्वा नुप्पज्जति. ताव असम्पत्तोयेव होति. यो पन अल्ली यित्वा उप्पज्जति. सो सम्पत्तोनाम होति. न सो सुय्यतीति. यदि पन सोतं सम्पत्तविसयं सिया. यथा अन्तो कुच्छिगतो गन्धो बहि नघायियति. तथा अन्तो कुच्छिगतो सद्दोपि बहि नसुयेय्य. गन्धस्स विय दिसादेसववत्थानं विस्सन सियाति.

[१८८] विभावनियं पन

‘‘गन्त्वा विसयदेसं तं, फरित्वा गण्हतीति चे. अधिट्ठान विधा नेपि, तस्स सो गोचरो सिया.’’ तिपि विचारितं. तं न सुन्दरं.

न हि चक्खादिद्वयस्स बहिद्धा विसयदेसगमनसङ्गो अत्थीति. गोचरं गण्हातीति गोचरग्गाहिकं. पसाद मण्डभूतत्ता आपातमागतं आरम्मणनिमित्तं सम्पटिच्छतीति अत्थो.

विभावनियं पन

विञ्ञाणाधिट्ठितं हुत्वा तंतं गोचरगहण सभावत्ताति वुत्तं.

वण्णोति रूपारम्मणस्सेतं नामं. ओजाति आहार रूप माह. विनिभुज्जतीति विनिब्भोगो. ठानतो देसतो उप्पत्तिकारणतो विसुंविसुं ववत्थपीयतीति अत्थो. नविनिब्भो गोति अविनिब्भोगो. सो एव रूपन्ति अविनिब्भोगरूपं. आचरियानन्दत्थेरेनपनेत्थ गन्धरसओजा कत्थचि विनीभुत्ता दिस्सन्तीति पञ्चविधमेव अविनिब्भोगरूपं इच्छितं. तं परतो आगमिस्सतीति. [रूपविभागो].

१५८. कम्मन्ति एका चेतनाएव. सायेव हि पट्ठाने नानाक्खणिक कम्मपच्चयभावेन वुत्ता. यथाह-नानाक्खणिका कुसलाकुसला चेतना विपाकानं खन्धानं कटत्ताच रूपानं कम्मपच्चयेन पच्चयोति. चित्तन्ति पन ससम्पयुत्तधम्मं अधिप्पेतं. पट्ठाने चेतसिकधम्मानंपि रूपसमुट्ठापनभावेन वुत्तत्ता. यथाह-हेतू हेतुसम्पयुत्तकानं धम्मानं तं समुट्ठानानञ्च रूपानं हेतु पच्चयेन पच्चयोतिआदि. उतूति तेजोयेव. सो हि कप्पसण्ठापनवसेन सकलं ओकास लोकंपि नानासरीरसण्ठापनवसेन सक लं रूपमयं कायं सत्तलोकंपि नानारुक्खतिणादीनं अब्भपटलमेघवुट्ठिजलअग्गि वातादीनञ्च सण्ठापनवसेन सकलं सङ्खारलोकंपि उदयति पसवति जनेति वड्ढेति. तस्मा उतूति वुच्चतीति. अरति गच्छति पवत्ततीति उतूतिपि वदन्ति. आहारोति ओजाएव. रूपविरागभावनाभूतं अरूपकुसलं कम्मजरूपं नजनेतीति वुत्तं पञ्चवीसतिविधंपीति. अतिसङ्खतन्ति अतीतकाले यथाका लन्तरे रूपं जनेति, तथा विसेसेत्वा सुट्ठुकतं. अज्झत्ति कसन्तानेति वुत्तं, अज्झत्तसन्तानेति पन वत्तब्बं. अज्झत्त मेव अज्झत्तिकन्तिवा इकसद्दस्स अत्थो दट्ठब्बो. पटिसन्धिमुपादायाति पटिसन्धिचित्तस्स उप्पादक्खणं उपादाय. खणेखणेति एकेकस्स चित्तस्स तीसु तीसु खणेसु. आचरियानन्दत्थेरो पन सब्बेसंपि चतुसमुट्ठानिकरूपानं एकेकस्स चित्तस्स उप्पादक्खणेएव उप्पादं भङ्गक्खणेएव निरोधञ्च आह. अहं पनस्सा धिप्पायो-सब्बानिपि चतुसमुट्ठानिकरूपानि चित्तस्स उप्पादक्खणेएव उप्पज्जन्ति, न भङ्गक्खणे. यथाह –

यस्सवा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति. नोति.

तथा तानि चित्तस्स भङ्गक्खणेएव निरुज्झन्ति. न उप्पादक्खणे. यथाह –

यस्स कुसला धम्मा अकुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा निरुज्झन्तीति. नोति.

अरूपभवं सन्धाय एतं यमकद्वयं वुत्तं. रूपानि पन चित्तस्स भङ्गक्खणेपि उप्पज्जन्ति. उप्पादक्खणेपि निरुज्झन्तीति चे. न. एवञ्हि सति –

यस्सवा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति. अरूपे तण्हाय भङ्गक्खणे तेसं समुदयसच्चं निरुज्झति. नोच तेसं दुक्खसच्चं उप्पज्जति. पञ्चवोकारे तण्हाय भङ्गक्खणे तेसं समुदयसच्चञ्च निरुज्झति, दुक्खसच्चञ्च उप्पज्जतीतिच.

इतरत्थच

अरूपे कुसलानं उप्पादक्खणे तेसं कुसला धम्मा उप्पज्जन्ति. नोच तेसं अब्याकता धम्मा निरुज्झन्ति. पञ्चवोकारे कुसलानं उप्पादक्खणे तेसं कुसला धम्माच उप्पज्जन्ति. अब्याकता धम्माच निरुज्झन्तीतिच.

एवं परिपुण्णपञ्हाएव उद्धटा सियुं. नोति पन पटिसेधोव उद्धटो. तस्मा नयिदं अरूपभवं सन्धाय वुत्तन्ति सक्का वत्तुन्ति. चित्तजरूपं सन्धाय वुत्तन्ति चे. तम्पि न. कम्मजरूपस्स विगहणे विरोधस्स यमकपाठन्तरस्स अभावतो. अनुलोमस्सेवच भावतो. यथाह –

यस्सवापन यत्थ मनिन्द्रियं न उप्पज्जति. तस्स तत्थ जीवितिन्द्रियं नउप्पज्जतीति. असञ्ञसत्तानं तेसं तत्थ मनिन्द्रियं न उप्पज्जति. नोच तेसं तत्थ जीवितिन्द्रियं न उप्पज्जति.

सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे तेसं तत्थ मनिन्द्रियञ्च नउप्पज्जति. जीवितिन्द्रियञ्च नउप्पज्जतीति.

एत्थ हि असञ्ञसत्तानन्ति एतेन रूपजीवितिन्द्रिय मेव वुत्तं. यदिच तं चित्तस्स भङ्गक्खणेपि उप्पज्जेय्य, पुरिमकोट्ठासे पवत्ते चित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं.ल. जीवितिन्द्रियं नउप्पज्जतीति वुत्तं सिया, पच्छिमकोट्ठासेच सब्बेसं चवन्तानं इच्चेव वुत्तं सियाति. पच्छिमकोट्ठासे पन अरूप जीवितिन्द्रियं सन्धाय वुत्तन्ति चे. न. तथा गहणत्थं यमक पाठन्तराभावतो सब्बञ्ञुविसयेच ठाने पाळियो संसन्दित्वा बलवतिया पाळियुत्तियाएव ठातब्बतोति. यस्माच रूपधम्मा नाम दन्धपवत्तिनो होन्ति. अरूपधम्मा लहुपवत्तिनो ठितिक्खणोच तेसं विसुं गणनूपगो नत्थि. तस्मा अञ्ञोयेव रूप धम्मानं खणपबन्धो. अञ्ञो अरूपधम्मानं. तत्थ सब्बेपि रूपधम्मा एकचित्तक्खणपरिमाणेन अत्तनो उप्पादक्खणेन युत्ता खणे खणे निरन्तरमेव उप्पज्जन्ति. पटिसन्धितो पट्ठाय सहुप्पन्नत्ताच पन द्विन्नं तेसं उप्पादादिवा निरोधन्तोवा यावजीवंपिसहेव होतीतिपि तस्स अधिप्पायोति. यमक पाळियो पन नानात्था, नानाब्यञ्जना, गम्भीरोच सत्थु अधिप्पायो. तस्मा सुट्ठु विचारेत्वा सल्लक्खेतब्बो. न पन धम्मता एसा यमकस्स. यदिदं यथालाभयोजनाति कत्वा अत्तनो अधिप्पाये ठत्वा दिट्ठं दिट्ठं यमकपाठं यथालाभयो जनायएव सक्का योजेतुन्ति. रूपविरागभावनाविसेसभूतं अरूपकुसलं तस्मिं लोके रूपसहितं पटिसन्धिं नजनेति. सुद्धअरूपमेव जनेति. तस्मा रूपसन्ततिसीसस्स सब्बसो अभावा तत्रुप्पन्नानि सब्बानि छचत्तालीसचित्तानि रूपं जनेतुं न न सक्कोन्ति. अरूपविपाका पन तत्थेव नियमुप्पन्नाति अरूपपाकस्सेव गहणं कतं, तेनेव अट्ठकथायं, अञ्ञानिपि बहूनि आरुप्पे उप्पन्नानि अनोकासत्था रूपं नसमुट्ठापेन्तीति वुत्तं तत्थ अनोकासतानाम आदितो पट्ठाय उप्पन्नस्स रूपसन्ततिसीसस्स अभावो एव दट्ठब्बोति.

[१८९] विभावनियं पन

‘‘रूपविरागभावनानिब्बत्तत्ता हेतुनो तब्बिधुरताया’’तिपि कारणं वुत्तं. तं अकारणं.

रूपारूपविरागभावनाभूतमग्गनिब्बत्तस्स लोकुत्तरविपाकस्स रूपोकासे सति रूपजनकतादस्सनतोति. झानङ्गविरहेन अङ्गदुब्बलानिपि रूपं न जनेन्तीति द्विपञ्चविञ्ञाणगहणं कतं. इतरा निपि पन पन्नरसकामरूप पटिसन्धिचित्तानि खीणासवानं परिनिब्बानचुति चित्तन्ति इमानि चित्तानि रूपं न समुट्ठापेन्तियेव. एवंसन्तेपि तानि सब्बानिपि भवङ्गकाले अखीणासवानञ्च चुतिकाले समुट्ठापेन्तीति तेसं इध अगहणं दट्ठब्बं.

[१९०] विभावनियं पन

पटिसन्धिचित्तं पन चुतिचित्तञ्च एकूनवीसति भवङ्गस्सेव अन्तोगधत्ता चित्तन्तरं न होतीति न तस्स वज्जनं कत’’न्ति वुत्तं. तत्थ एकूनवीसति भवङ्गस्सेवाति न वत्तब्बं.

अरूपविपाकस्स सरूपतो वज्जितत्ताति. कस्मा पन यथा वुत्तानि पन्नरस पटिसन्धिचित्तानि पटिसन्धिक्खणे रूपं न समुट्ठापेन्तीति, परिदुब्बलत्ता. चित्तञ्हिनाम उप्पादक्खणेएव परिपुण्णं पच्चयं लभित्वा बलवं होति. रूपञ्च ठितिक्खणेव.

तस्मा अत्तनो बलवन्तक्खणे उप्पज्जमानभावेन दुब्बलं वत्थुं निस्साय उप्पन्नत्ता सयंपि परिदुब्बलं होतीति सब्बानिपि तानि तदा रूपं नसमुट्ठा पेन्तीति. एत्थच केचि अनन्तरासेवनादिपच्चया चित्तस्स उप्पादक्खणेएव फरन्ति. रूपस्स पन उपत्थम्भकभूता उतुआहारा पच्छाजातपच्चयधम्माच ठितिक्खणेएवफरन्तीति तेसं यथाक्कमं उप्पादक्खणे ठितिक्खणेच परिपुण्णपच्चयलाभो वेदितब्बो.

[१९१] विभावनियं पन

‘‘पच्छाजात पच्चयरहितं पन आहारादीहिच अनुपत्थद्धं दुब्बलवत्थुं निस्साय पवत्तत्ता अत्तनोच आगन्तुकताय कम्मजरूपेहिच चित्तसमुट्ठानरूपानं ठानं गहेत्वा ठितत्ता’’ति कारणं वुत्तं. तत्थ पच्छाजात पच्चय रहितन्ति इदं विचारेतब्बं.

पटिसन्धिचित्तस्स ठितिक्खणे पच्छाजात पच्चय रहितस्स पिउतुस्स रूपजनकभावस्स वक्खमानत्ता. न हि अत्तना अविज्जमानं पच्छिमचित्तं पुरिमचित्तक्खणे ठितस्स कस्सचि रूपस्स पच्छाजात पच्चयो होति. अत्थि पच्चयेकदेसत्ता तस्स पच्चयस्साति. खीणासवानं चुतिचित्तं पन पकतियाव वूपसन्तवट्टमूले सन्ताने पवत्तत्ता सन्ततरं होति. पुन आयुसङ्खारानं परिक्खयेन दुब्बलतरे परियन्तगते च वत्थुम्हि निस्सितत्ता दुब्बलतरञ्च होतीति तं रूपं नसमुट्ठापेतीति, आचरियानन्दत्थेरो पन सब्बसत्तानंपि चुतिचित्तं रूपं नसमुट्ठापेतीति इच्छति. यथाह-खीणासवानं चुतिचित्तन्ति विसेसेत्वा वुत्तं.

कामावचरानं पच्छिमचित्तस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति. रूपावचरे अरूपावचरे पच्छिमभविकानं येच रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं, चवन्तानं तेसं वची सङ्खारो निरुज्झिस्सति, नोच तेसं कायसङ्खारो निरुज्झतीति –

पन वचनतो अञ्ञेसंपि चुतिचित्तं रूपं नसमुट्ठापेतीति विञ्ञायति. न हि रूपसमुट्ठापक चित्तस्स गब्भगमनादि विनिबद्धाभावे कायसङ्खारासमुट्ठापनं अत्थि, न च युत्तं चुतोच चित्तसमुट्ठानञ्चस्स पवत्ततीति. नापि चुतिचित्तं रूपं समुट्ठापेतीति पाळि अत्थीति.

अनुटीकायं पन

तस्मिं पाठे तेसं चवन्तानं नोच कायसङ्खारो निरुज्झतीति वचनं न केवलं चुतिचित्तस्सेव रूपसमुट्ठापनाभावं साधेति, अथखो ततो पुरिमानं सब्बेसं मरणासन्न चित्तानं रूपसमुट्ठापनाभावंपि साधेतियेवाति दीपेति. चुति चित्तस्मिंहि कायसङ्खारस्स निरोधे पटिसिद्धे ततो पुब्बे याव सत्तरसमचित्ता एत्थन्तरे तस्स उप्पादोपि पटिसिद्धोएव होतीति. सब्बञ्चेतं विचारेतब्बं.

कायसङ्खारोति हि अस्सासपस्सासो वुच्चति. सोच सुट्ठु ओळारिको रूपधम्मोति नचुतिचित्ते तन्निरोधाभाव वचनेन इतरानि सुखुमानिपि रूपानि चुतिचित्तं नजनेतीति सक्का वत्तुं.

[१९२] यञ्च तत्थ

न हि रूपसमुट्ठापकचित्तस्स गब्भगमनादि विनिबद्धाभावे कायसङ्खारासमुट्ठापनं अत्थीति वुत्तं. तंपि न युज्जति.

तानिएव हि गब्भगमनादीनि इमस्सत्थस्स साधकानि भवितुं अरहन्ति ओळारिकस्स कायसङ्खारस्स असमुट्ठापकंपि चित्तं इतरं सुखुमरूपं पन समुट्ठापेतियेवाति.

[१९३] यंपि तत्थ

न च युत्तं चुतोच चित्तसमुट्ठानञ्चस्स पवत्ततीति वुत्तं. तंपि अकारणं.

न हि चुतितो परं कतिपयखणमत्तं चित्तजरूपपवत्तिया कोचि विरोधो अत्थीति.

यञ्च तत्थ

नापि चुतिचित्तं रूपं समुट्ठापेतीति पाळि अत्थीति वुत्तं. तत्थपि चुतिचित्तं रूपं नसमुट्ठापेतीतिपि नत्थि, अञ्ञत्र कायसङ्खाराति न न सक्का वत्तुन्ति.

एवं पन युत्तं सिया, यथा रूपधम्मा आदितो पटिसन्धिकाले एकचित्तक्खणमत्ते पच्चयपरित्ततायवा अत्तनो दन्धवुत्ति तायवा दुब्बला होन्ति, तथा परियोसानेपि मरणकाले परिक्खीयमानपच्चयतायवा निरोधासन्नतायवा परिदुब्बलाएव होन्तीति सक्का वत्तुं. तस्मा वत्थुस्स आदिअन्तनिस्सितानि पटिसन्धिचुतिचित्तानि समदुब्बलानिएव होन्तीति सक्का विञ्ञातुन्ति.

विभावनियं पन

अभिधम्मत्थविकासनियञ्च पाळिविरोधं मञ्ञमानो किञ्चिमत्तम्पि अविचारेत्वा टीकासु वुत्तनयमेव सुट्ठु विकासयित्वा गतोति.

पथमभवङ्गमुपादायाति पथम भवङ्गचित्तस्स उप्पादक्खणतो पट्ठाय. जायन्तमेवाति उप्पादक्खणे उप्पादक्खणे उप्पज्ज मानमेव, न तिट्ठन्तं. नच भिज्जमानन्ति अत्थो. कारणं वुत्तमेव. तत्थाति तस्मिं पञ्चसत्ततिविधे चित्ते. अप्पनाजवनन्ति अभिञ्ञाद्वयवज्जितं छब्बीसतिविधं अप्पनाजवनचित्तं. इरियापथन्ति गमनवज्जितं तिविधंपि इरियापथं.

[१९४] विभावनियं पन

‘‘गमनादी’’ति वुत्तं. तं न युज्जति.

न हि अङ्गपच्चङ्गानं चलनफन्दनमत्तंपि विञ्ञत्तिया विना सिज्झति. कुतो गमनं. नच यथावुत्तं अप्पनाजवनं विञ्ञत्तिं समुट्ठापेतुं सक्कोतीति. पि सद्देन तं नकेवलं रूपसमुट्ठापकमत्तंति दस्सेति. सन्नामेतीति सन्धारेति अयमेववा पाठो सिया, वक्खमानेहि चित्तेहि अभिसङ्खतं यथापवत्तं इरियापथं अपतमानं अचलमानं धारेति उपत्थम्भेतीति अत्थो. उपत्थम्भनञ्चेत्थ यथापवत्तस्स इरियापथस्स रक्खनमत्तं दट्ठब्बं. नउक्खिपित्वा विय अभिनीहरणं. इतरथा थम्भनविञ्ञत्तिया पसङ्गो सियाति. एत्थच यथानिसिन्नस्सवा ठितस्सवा भवङ्ग चित्ते अब्बोकिण्णे पवत्तमाने अङ्गानि ओसीदन्ति पतन्ति. न तथा इमस्मिं छब्बीसतिविधे जागरणचित्ते वक्खमानेसुचद्वत्तिंस विधेसु जागरणचित्तेसुपवत्तमानेसु. तेसु पन पवत्तमानेसु अङ्गानि उपत्थद्धानि होन्ति. न ओसीदन्ति न पतन्ति. पुब्बे यथा थपितानेव पवत्तन्तीति वेदितब्बं.

[१९५] विभावनियं पन

‘‘न एव मेतेसु द्वत्तिंसविधेसु वक्खमानेसु च छब्बीसति या जागरणचित्तेसु पवत्तमानेसू’’ति पाठो.

न एवमेतेसु छब्बीसतिया जागरणचित्तेसु वक्खमाने सुच द्वत्तिंस विधेसु पवत्तमानेसूति पन पाठो युत्तो. वोट्ठब्बनन्ति मनोद्वारे आवज्जनमाह. न हि पञ्चद्वारिकानि जवन चित्तानिपि विञ्ञत्तिं समुट्ठापेन्ति. इरियापथुपत्थम्भन मत्तं वा पिसद्देन गहिथं सन्धाय वोट्ठब्बनादीनि पञ्चद्वारिकानिपि गहितानिति दट्ठब्बं. एत्थच इरियापथोनाम गमनादिना तेन तेन अवत्थाविसेसेन पवत्ता रूपधम्माएव. एवं सन्तेपि किञ्चिचित्तं रूप सामञ्ञमेव जनेति न ततोपरं. किञ्चि अञ्ञचित्तस्स वसेन यथापवत्तं इरियापथं रक्खितुंएव सक्कोति, न अप्पवत्तं इरियापथं पवत्तेतुं. किञ्चि विञ्ञत्तिं समुट्ठापेत्वा अप्पवत्तञ्च इरियापथं पवत्तेतुं सक्कोति. अञ्ञानिच कायिक वाचसिक विकारानि जनेतुं सक्कोति. यानिच चित्तानि उत्तरकिच्चं जनेतुं सक्कोन्ति. तानि हेट्ठिमहेट्ठिमं किच्चं जनेतुं सक्कोन्तियेवाति दस्सनत्थं अयं विभागो कतोति वेदितब्बो.

[१९६] यं पन विभावनियं

‘‘यंपन चित्तं विञ्ञत्तिजनकं, तं एकंसतो इरियापथु पत्थम्भकं. इरिया पथस्स विञ्ञत्तिया सह अविनाभावतो’’ति वुत्तं. तं न युज्जति.

इध हि इरियापथुपत्थम्भनंनाम विञ्ञत्तिरहितमेवा धिप्पेतं, न विञ्ञत्तिसहितं. इतरथा अप्पनाजवनानंपि विञ्ञत्तिजनकता आपज्जेय्याति. सोमनस्सजवनानि तेरसाति हसितुप्पादेन सद्धिं लोभमूलतो महा कुसलतो महा क्रियतो च चत्तारिचत्तारीति तेरस सोमनस्सजवनानि. तेसुपन कुसला कुसलतो अट्ठपुथुज्जनानं. दिट्ठिविप्पयुत्ता कुसलकुसलतो छसेक्खानं. क्रियतो पञ्चखीणासवानन्ति दट्ठब्बं. सब्बं कायवचीमनोकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तन्ति वचनतो विचारणकिच्चरहितो हसितुप्पादो सब्बञ्ञुबुद्धानं नसम्भवतीति एवं पवत्तो वादो अट्ठकथायं पटिक्खित्तोयेव. तस्मिंवादे हि सति इतरेसंपि अहेतुकचित्तानं ञाणविप्पयुत्तमहा क्रियजवनानञ्च बुद्धानं असम्भवो आपज्जति. तस्मा तेसं हसितुप्पादचित्तेन पवत्तस्स सितकम्मस्स पुब्बापरपवत्तानं ञाणानं वसेन ञाणपुब्बङ्गमता ञाणानुपरिवत्तता च वेदितब्बाति. सीतुण्होतुसमञ्ञाताति इदं सीतं इदं उण्हन्ति एवं सब्ब लोकियमहाजनेहि सुट्ठु परिच्छिन्दित्वा ञाता. ठितिप्पत्तावाति अत्तनो ठितिभावं ठितिक्खणंवा पत्ताएव. न पन चित्तमिव जायन्त मत्ताति अत्थो. कारणं वुत्तमेव.

[१९७] यं पन विभावनियं

‘‘पच्छाजातादिपच्चयुपत्थम्भलाभेन ठितिक्खणेएव उतुओजानं बलवभावोति वुत्तं तेजोधातु ठितिप्पत्तातिआदि’’. तत्थ पच्छाजातपच्चयवचनं हेट्ठा विचारितमेव.

अपिच, यदि उतुनो बलवभावो रूपुप्पादनञ्च पच्छाजातपच्चयायत्तं सिया. एवं सति सो पटिसन्धिचित्तस्स ठितिक्खणे रूपं न समुट्ठापेय्य, तदा पच्छाजातपच्चयस्सेव अभावतो. वक्खतिच ठितिकालमुपादाय उतुसमुट्ठानाति. एत्थच ठितिकालन्ति पटिसन्धिचित्तस्स ठीतिकालो वुत्तोति. तस्मा पच्छाजातपच्चयवचनं विचारेत्वा सम्पटिच्छितब्बन्ति. ओजासङ्खातो आहारोति कम्मसमुट्ठानादिवसेन चतुब्बिधो अज्झत्तसन्तान गतोअसितपीतखायितसायितवसेन चतुब्बिधो, बहिद्धसन्ता नगतोच ओजासङ्खातो दुविधाहारो. तदुभयापिच संसग्ग वसेन लद्धुपत्थम्भा एवरूपं समुट्ठापेन्तीति वुत्तं अज्झोहरण कालेति. एत्थच बहिद्धासम्भूतेन उतुना सह अज्झत्त सम्भूतानं चतुसमुट्ठानानं उतुओजानं विय बहिद्धासम्भूताय ओजायपि अज्झत्तं रूपसमुट्ठानं सब्बअट्ठकथासु वुत्तं.

यथाह-मज्झिमट्ठकथायं

कबळीकाराहारो ताव मुखे थपितमत्तो एव अट्ठरूपानि समुट्ठापेति. दन्तविचुण्णितं पन अज्झोहरीयमानं एकेकं सित्थं अट्ठ अट्ठ रूपानि समुट्ठापेतीति.

आचरियधम्मपालत्थेरेन पन यदि बहिद्धसम्भूता ओजा रूपं समुट्ठापेय्य, एवं सति यथा बहिद्धसम्भूतो उतु अज्झत्तञ्च बहिद्धाच रूपं समुट्ठापेति. तथा सा बहिद्धापि रूपं समुट्ठापेय्य. न पन समुट्ठापेति. तस्मा सा अज्झत्तं पत्वापि रूपं न समुट्ठा पेतियेव. एकन्तेन पन अज्झत्तओजाएव समुट्ठापेति. सा पन तस्सा उपत्थम्भनपच्चयोएव होतीति अधिप्पायेन मुखे थपितमत्तोएव. न सङ्खादितो. तत्तकेनपि अब्भन्तरस्स पच्चयो होतियेव, केनाह अट्ठ अट्ठ रूपानि समुट्ठापेतीति मज्झिमटीकायं वुत्तं. यस्मा पन उपादिन्नका उतु ओजानाम सुट्ठु पणीतरूपा होन्ति, तस्मा बहिद्धा ओजापि अज्झत्तं पत्वा तेन उतुना सुट्ठु सेदियमाना तायच ओजाय सुट्ठु उपत्थम्भीय माना सरीरे मेदसिनेहुपचयवसेन रूपं समुट्ठापेतियेवाति युत्तं. अज्झोहरणकालेति इदञ्च सुट्ठु बलवभावप्पत्त कालं सन्धाय वुत्तं. विसुद्धिमग्गे पन मातरा परिभुत्ताहारोपि दारकस्स सररं फरित्वा रूपं समुट्ठापेति. सरीरे मक्खिताहा रोपि रूपं समुट्ठापेतीति वुत्तं. मुखे थपितमत्तोएव अट्ठरूपानि समुट्ठापेतीतिच पुब्बे वुत्तन्ति. ठान पत्तोवाति अत्तनो ठितिक्खणं पत्तोएव. एत्थच चतूसु समुट्ठानेसु उतुएव महन्तो महाथामो महाविप्फारोच होति. सो हि सकलस्सपि ओकासलोकस्स बहिद्धा सङ्खारलोकस्सच समुट्ठा पको विनासको च होति. सत्तलोकस्सच सोएव महन्तो अज्झत्तसम्भारभूतो होति. इतरानि पन तीणि तस्स परिवारमत्तानिएव सम्पज्जन्तीति.

हदय इन्द्रिय रूपानि कम्मजानेव, न चित्तजादिनि. यदिएवं विप्पसन्नानि खो ते आवुसो सारिपुत्त इन्द्रियानि. कतरेन त्वं एतरहि विहारेन विहरसीति कस्मा वुत्तन्ति. इन्द्रियसम्भारानं वण्णानं समापत्ति चित्तसमुट्ठितानं विसदविप्पसन्नतावसेन उपचरि तत्ताति. तथा हि एकाबद्धपवत्तानि चतुजरूपानि एकस्मिं विप्पसन्ने सब्बानि विप्पसन्नानेव होन्ति. मिलातेच मिलातानेवाति. उतुचित्ताहारा पन तेसं नवन्नं उपत्थम्भनपच्चया होन्तीति वेदितब्बं. एत्थ च उप्पलपदुमानि विय कम्मजरूपानि दट्ठब्बानि. तेसं बीजं विय कम्मं. कद्दमोदकानि विय उतुआहारादीनि. विञ्ञत्ति द्वयं चित्तजमेव. तथा हि तं चित्तसहभू चित्तानुपरिवत्तिधम्मेसु भगवता निद्दिट्ठन्ति. सद्दोचित्तोतुजोति कस्मा वुत्तं. ननुनिधिकण्डसुत्ते सुवण्णता सुसरता सुसण्ठानं सुरूपतातिआदिना तादिसेन कम्मविसेसेन सद्दसम्पत्तिनाम वुत्ताति. सच्चं, कम्मविसेसेन पन यथा सुविसदो सुमधुरो सद्दो पवत्तति, तथा ठानकरणगतानं उपादिन्नकसरीरानं सुसण्ठितता वात सेम्हादीहि अपलिबुद्धताच होति. तस्मा तम्मूलिकासद्दसम्पत्ति कम्मफलेसु पक्खिपित्वा सुसरताति वुत्ता. न एकन्तेन सद्दस्स कम्मजनितत्ताति वेदितब्बा.

लहुतादित्तयं उतुचित्ताहारेहि सम्भोतीति कस्मा वुत्तं. ननु अप्पाबाधसंवत्तनिका एसा माणव पटिपदा, यदिदं अविहिंसाति वुत्तं. अप्पाबाध पच्चयसमुट्ठितञ्च एतं रूपत्तयं. तथा हि दन्धत्तादि कर धातुक्खोत पटिपक्खपच्चय समुट्ठानता एतस्स वुत्ताति. वुच्चते, कम्मजरूपानिनाम उदके पक्खित्तानि सतपाकतेलानि विय पकतियाव कम्मानुरूपं लहु मुदु कम्मञ्ञ भूतानि होन्ति. तस्मा तेसं विसुं लहुतादि विकारोनाम नत्थि. यतो तेसं एकस्मिंभवे एकाअद्धा पच्चुप्पन्नताव लब्भतीति. एवञ्च कत्वा यमकेसुपि तेसं कालभेदो पटिसन्धिवुतिपरिच्छिन्नेन अद्धा पच्चुप्पन्नेनेव गहितोति. यस्मा पन चित्तंनाम नानानीवरणभेदवसेनवा सुख दुक्ख पीति पस्सद्धि सद्धा पञ्ञादि वसेनवा नाना खणेसु नाना अवत्था युत्तं होति. तथा उतुआहाराच सप्पाया सप्पायभेदवसेन. तस्मा तेहि तीहि समुट्ठित रूपानिएव नानाखणेसु गरुकलहुकादि वसेन नानाविकारयुत्तानि होन्ति. यतो तेसं सन्तति समय वसेन कालभेदो लब्भति. एवञ्च कत्वा यमकेसुपि अकम्मजानं पवत्तिकाले खणसन्ततिवसेनपि कालभेदो गहितोति. ननु कम्मविपाकजा आबाधाति वुत्तं. सतिच कम्म समुट्ठाने आबाधरूपे ततोवुट्ठानभूतो कम्मजो लहुतादि गुणोपि विसुं लब्भमानो सियाति. न. येसञ्हि वसेन इमस्मिं सरीरे कम्मविपाकजानाम आबाधा उप्पज्जन्ति. तानि उपपीळकुप घातककम्मानिपि गतिकालपयोग विपत्तियो लभमानानि एव सरीरट्ठका पथवादयो वातपित्तादयोच उतुसमुट्ठाना धातुयो खोभेत्वा नानाबाधे उप्पादेन्ति. उतुसमुट्ठानासु पन खुब्भितासु इतरानि तदनुगतिकानि एव होन्ति. तेनेव हि सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिगच्छायपि रुप्पति, विपासायपि रुप्पतीतिआदिना उतुपधानोव रूपधम्मानं रुप्पनपच्चयो वुत्तोति. तस्मा केवलं कम्मसमुट्ठानो आबाधोनाम नत्थि. यतो यथावुत्तो कम्मजो लहुतादिगुणोनाम विसुं लब्भमानो सियाति.

यस्मा पन अविहिंसा कम्मनिब्बत्ता सत्ता तेसं उपपीळकादीनं कम्मानं सुविदूरतायचेव सरीरकोट्ठासानं घनसिनिद्धसण्ठितिया दुक्खोभनियतायच निब्बत्तभवे निराबाधा होन्ति. तस्मा तदत्थं सन्धाय अप्पाबाधसंवत्तनिका एसा माणवपटिपदा. यदिदं अविहिंसाति वुत्तं, न पन अप्पाबाधनिमित्तस्स लहुतादित्तयस्स कम्मसमुट्ठानताय. एवञ्च कत्वा रूपकण्डेन कम्मस्सकटत्तारूपेसु एव एतं रूपत्तयं निद्दिट्ठन्ति दट्ठब्बं. रूपकलापानाम एकस्मिं परमाणुस्मिंपि बहुविधा हुत्वा पवत्तन्ति. तस्मा चतुजरूप कलापेसु घनभावेन पवत्तमानेसु कलापन्तरभूता आकासधातुपि दिस्समानाएव होतीति कत्वा चतुजेसु तस्सा गहणं कतं. कामं सब्बानिपि अनिप्फन्नरूपानि केनचि पच्चयेन अनिप्फादितानि होन्ति. तेसु पन न तथा लक्खणरूपानि. यथा इतरानि चित्तादि पच्चय विसेसेन दिस्समान विसेसानि होन्तीति वुत्तं लक्खणरूपानि न कुतोचि जायन्तीति. जायमानादि रूपानन्ति जायमान जिय्यमान मिय्यमानानं रूपकलापानं. सभावत्ताति जातिजरामरणसङ्खातलक्खणसभावमत्तत्ता. एत्थच रूपकण्डे उतुसमुट्ठानन्ति च आहारसमुट्ठानन्ति च वुत्तं नत्थि. पट्ठाने एव वुत्तं.

एत्थ सिया, जरता अनिच्चता पाळियमेव न कुतोचि समुट्ठानाति वुत्ता. तस्मा इधपि तासं नकुतोचि समुट्ठानेसु गहणं युत्तं. उपचयसन्ततियो पन पाळियंपि कुतोचि समुट्ठानेसु वुत्ता. अट्ठकथायंपि ताहि सद्धिं विसति कम्मजरूपानि सत्तरस चित्तजरूपानि चुद्दस उतुजरूपानि तेरस आहारज रूपानि वुत्तानि. तस्मा इध तासं नकुतोचिसमुट्ठानता नवत्तब्बाति. वुच्चते, रूपजनकानं जननब्यापारोनाम अत्तना जनितरूपानं उप्पादक्खणे एव फरति. न-ततो परं, तस्मा तस्मिं खणे लब्भमाना उपचयसन्ततियोयेव कुतोचि जातपरियायं अरहन्ति, न जरता अनिच्चतायोति कत्वा पाळियं अट्ठकथा यंच तासंएव कुतोचि समुट्ठानेसु गहणं कतं. अपिच, पुब्बे अजाता धम्मा पच्चये सति जायन्ति. असति न जायन्तीति अत्थि. जाता पन धम्मा पच्चये सति जिय्यन्ति, मिय्यन्ति. असति नजिय्यन्ति नमिय्यन्तीति नत्थि, तस्मा पुरिमानं द्विन्नं पवत्ति एकन्तेन पच्चयायत्ता होति. पच्छिमानं द्विन्नं पवत्ति पन एकन्तेन पच्चय निरपेक्खा होतीति इमिना परियायेन तासं तेसु गहणं अगहणञ्च वेदितब्बं. यं पन सुत्तपदेसु जरामरणं भिक्खवे सङ्खतं पटिच्च समुप्पन्नन्ति वुत्तं. तं जातिया सतिएव तदुभयं पञ्ञायति. असति न पञ्ञायतीति इमिना परियायेन वुत्तन्ति वेदितब्बं. इध पन पुब्बे वुत्तनयेन इतर अनिप्फन्नरूपानि विय चत्तारिपि एतानि चित्तादिपच्चयविसेसेन दिस्समानविसेसानि न होन्तीति चतुन्नंपि न कुतोचि जातता वुत्ता. एवंसन्तेपि सारतरं पाळिनयं अतिधावन्तो विय होतीति उपचयसन्त तीनं कुतोचि समुट्ठानेसु सङ्गहोएव सेय्योति. [रूपसमुट्ठाननयो]

१५९. एको एव जाति सङ्खातो उप्पादो एतेसन्ति एकुप्पादा. एकोएव अनिच्चतासङ्खातो निरोधो एतेसन्ति एकनिरोधा. एकसद्दो चेत्थ सङ्खाने पवत्तो. तस्मा तेन यानि रूपानि एकायएव जातिया जायन्ति. एकाय एव अनिच्चताय निरुज्झन्ति. तेसं पिण्डि इध रूपकलापोनामाति दस्सेति. ये पन कलापगत रूपगणनाय एकस्मिं कलापेपि अनेकानि जातिआदीनि कप्पेन्ति, तेसं मूलटीकाय नसमेति. युत्तिच नत्थि. वुत्तञ्हि तत्थ एकेककलाप परियापन्नानं रूपानं सहेव उप्पादादिपवत्तितो एकेककलापस्स उप्पादादयो एकेकाव होन्तीति यथा एकेकस्स कलापस्स जीवितिन्द्रियं कलापा नुपालकं उपादाय रूपन्ति वुच्चति. एवं कलापुप्पादादि सभावा जातिआदयो उपादायरूपानिच्चेव वुच्चन्ति. एवं विकारपरिच्छेद रूपानिच योजेतब्बानीति. यदिच यो आयतनानं आचयो. सो रूपस्स उपचयोतिच यो रूपस्स उपचयो. सारूपस्स सन्ततीतिच वुत्तत्ता तानि जातिआदीनि लक्खणरूपानि विसुंविसुं रूपानंएव, नकलापस्साति वुच्चेय्युं. चतुन्नं महाभूतानं उपादाय पसादो रूपीनं धम्मानं आयूतिआदिना वुत्तत्ता चक्खादि जीवितादीनिपि एकस्मिं कलापे अनेकानिएव आपज्जेय्युं. तस्मा तथा कप्पनं अकत्वा एकस्मिं कलापे अञ्ञानि उपादारूपानि विय लक्खणरूपानिपि एकेकानिएवाति निट्ठं गन्तब्बन्ति.

एको समानो महाभूतसङ्खातो निस्सयो एतेसन्ति एकनिस्सया. एत्थ पन समानत्थे एकसद्दो युत्तो. चतुन्नं भूतानं निस्सयतासम्भवतो. यानिचएकुप्पादतादीहितीहिलक्खणेहि युत्तानि. तानि एकन्तेन सहवुत्तीनि नाम होन्तीति वुत्तं सहवुत्तिनोति. दसपरिमाणानिअस्सातिदसकं. दसन्नं समूहो वा दसकं. चक्खुना उपलक्खितं दसकन्ति चक्खुदसकं. चक्खुपधानंवा दसकं चक्खुदसकं. एसनयो सेसेसुपि. यस्मा पन चित्तजो सद्दो विञ्ञत्तिविकारेन विना नपवत्तति. विञ्ञत्तिविकारोच तेन सद्देन विना नपवत्तति. तस्मा चित्तजं सद्दनवकंवा वचीविञ्ञत्तिनवकंवा नसम्भवतीति अधिप्पायेन वचीविञ्ञत्ति सद्दे हि च सहवचीविञ्ञत्ति दसकन्ति वुत्तं. एत्थ पन विञ्ञत्ति विकारो सद्देन विना नपवत्ततीति इदं ताव युज्जति. या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं. इदं तंरूपं वचीविञ्ञत्तीति हि वुत्तं. विञ्ञत्तिविकाररहितं पन चित्तजं सद्दनवकं. अट्ठकथासु आगतमेव. यथाह-पटिच्चसमुप्पाद निद्देसेसु पटिसन्धिक्खणतो उद्धं पवत्तउतुतोचेव चित्ततोच सद्दनवकन्ति.

महाअट्ठकथा नयेन विञ्ञत्ति रहितो वितक्क विप्फार सद्दोनाम असोत विञ्ञेय्यो चित्तजो सद्दो लब्भति. सो पन सङ्गहकारेन पटिसिद्धो. यथाह-पट्ठानेपि चित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयोति आवतं. तस्मा विना विञ्ञत्तिघट्टनाय उप्पज्जमानो असोत विञ्ञेय्यो वितक्कविप्फारसद्दोनाम नत्थीति. विसुद्धिमग्गे अस्सास पस्सासे चित्तजं सद्दनवकं वुत्तं. यथाह-चित्तजे अस्सास पस्सास कोट्ठासेपि ओजट्ठमकञ्चेव सद्दोचाति नवाति, सद्दनवकेच आगते सद्दलहुतादि द्वादसकंपि आगतमेव होति. तस्मा सुद्धट्ठकं, सद्दनवकं, कायविञ्ञत्ति नाकं, वचीविञ्ञत्ति दसकं, लहुतादेका दसकं, सद्दलहुतादिद्वादसकं, कायविञ्ञत्ति लहुतादि द्वादसकं, वचीविञ्ञत्तिसद्दलहुतादि ते रसकन्ति अट्ठचित्तजकलापा पच्चेतब्बाति. सच्चसङ्खेपे पन सद्द लहुतादि द्वादसकं विसुं अगहेत्वा चित्तज कलापा सत्तेव वुत्ता.

टीकासु पनस्स पोराणटीकायं

महाट्ठकथानयेन विञ्ञत्तिरहिते असोत विञ्ञेय्ये वितक्क विप्फारसद्दे सद्दनवकं दस्सेत्वा पुन वादन्तरं दस्सेन्तेन. अपिच, महाजनसन्निपातस्स दूरतो अपञ्ञायमानक्खरपदब्यञ्जनत्थो चित्तसमुट्ठाननिघोससद्दो अविञ्ञत्तिको एवाति वदन्ति. तथा मिगपक्खीनंच अञ्ञमञ्ञं भासं अजानन्तानं अन्धदमिळादिनं अविञ्ञत्तिको चित्तसमुट्ठानसद्दो अत्थीति वुत्तं.

तत्थ विञ्ञत्तिरहितो असोतविञ्ञेय्यो वितक्कविप्फार सद्दो अट्ठसालिनियं पटिक्खित्तो. महाजनसन्निपातस्स चित्त समुट्ठान निघोससद्दोपि आसन्ने ठितानं पञ्ञायमानक्खरपद ब्यञ्जनत्थो सविञ्ञत्तिकोएव होति. इतरथा सब्बेपि चित्त जसद्दा दूरतरे ठितानं अपञ्ञायमान पदब्यञ्जनाएव होन्तीति सब्बेपि विञ्ञत्तिरहिता सियुन्ति. नच मिगपक्खिआदीनं चित्तजो सद्दो विञ्ञत्तिरहितो होति. समानजातियानं परेसं अधिप्पायत्थ विञ्ञापनतोति.

पच्छिम टीकायं पनस्स

सद्दनवकं पनेत्थ अच्छरा सङ्घात पाणिप्पहारादि सद्द सहितं अट्ठकमेवाति वुत्तं. तंपि न युत्तं.

तादिसो हि सद्दो चित्तपच्चयो उतुसमुट्ठानोएव. तस्मा विसुद्धिमग्गे वुत्तनयेन अस्सासपस्सासेवा अवचीघोसेसु कदाचि चित्तसहितेसु उक्कासित खिपित वमित छड्डितसद्दादीसु पिवा एतं सद्दनवकं वेदितब्बन्ति. उतुजकलापेसु पच्छिमा द्वेपि कस्मा बहिद्धा नलब्भन्ति. ननु बहिद्धापि रूपानं लहु गरु मुदु थद्ध कम्मञ्ञता दिस्सन्तीति. सच्चं, ता पन भूतानं ओमत्ताधिमत्त वसेन होन्ति, न पन लहुतादित्तयवसेनाति दट्ठब्बं. कस्मा पन आकासधातुच लक्खणरूपानिच रूपकलापेसु नगहितानीति वुत्तं कलापानन्तिआदि. आकासधातुकलापानं परिच्छेद मत्तत्ता कस्सचि रूपकलापस्स अङ्गभूता अवयवभूता न होति, लक्खणरूपानिच सब्बेसंपि कलापानं उप्पादादि लक्खण मत्तत्ता विकाररूपानि विय कलापानं भेदकरानि अङ्गभूतानि कलापविसेसपञ्ञापनस्स कारणभूतानि न होन्ति. तस्मा तानि तेसु नगहितानीति दस्सेति. एतेन एकुप्पादातिआदिना पुब्बे वुत्तनियमो निप्फन्नरूपानञ्ञेव, न अनिप्फन्नरूपानं. तेसं पन कलाप भेद करण मेव कलापङ्गन्ति च दीपेति. एवञ्च कत्वा एकनिरोधङ्गरहितस्सपि विञ्ञत्तिद्वयस्स कलापभेद करत्ताएव तेसु गहणं सुट्ठु उपपन्नं होतीति वेदितब्बन्ति. [कलापयोजना]

१६०. यथारहन्ति सभावका भावकानं परिपुण्णापरि पुण्णिन्द्रियानञ्च अरहानुरूपतो. अनूनानीति परिपुण्णानि. नञ्हि इदं नामरूपं कामलोके पवत्तियं न लब्भतीति अत्थीति.

[१९८] विभावनियं पन

‘‘यथारहन्ति सभावकपरिपुण्णायतनानं अनुरूपतो’’ति वुत्तं, तं न सुन्दरं.

न हि अनूनानीति इदं पुग्गलवसेन विसेसनं होतीति. संसेदजानञ्चेवओपपातिकानञ्चाति एत्थ महासीहनादसुत्ते-

चतस्सो खो इमा सारिपुत्त योनियो. कतमा चतस्सो, अण्डजा योनि जलाबुजा योनि संसेदजायोनि ओपपातिका योनीति. ये खो ते सारिपुत्त सत्ता अण्डकोसं अभिनिब्भिज्ज अभिनिब्भिज्ज जायन्ति, अयं वुच्चति सारिपुत्त अण्डजा योनि. ये खो ते सारिपुत्त सत्ता वत्थिकोसं अभिनिब्भिज्ज अभिनिब्भिज्ज जायन्ति. अयं वुच्चति सारिपुत्त जलाबुजा योनि. ये खो तेसारि पुत्तसत्तापूतिमच्छेवा जायन्ति. पूतिकुणपेवा पूतिकुम्मासेवा चन्दनिकायवा ओळिगल्लेवा जायन्ति, अयं वुच्चति सारिपुत्त संसेदजा योनि. देवा नेरका एकच्चे च मनुस्सा एकच्चेच विनिपातिका अयं वुच्चति सारिपुत्त ओपपातिका योनीति वुत्तं.

अट्ठकथायञ्च अण्डे जाता अण्डजा. जलाबुम्हि जाता जलाबुजा. संसेदे जाता संसेदजा. विना एतेहि कारणेहि उप्पत्तित्वा विय निब्बत्ता अभिनिब्बत्ताति ओपपातिका. अभिनिब्भिज्ज जायन्तीति भिन्दित्वा निक्खमनवसेन जायन्ति. पूति कुणपेतिआदीहि अनिट्ठट्ठानानेव दस्सितानि. इट्ठेसु सप्पि तेलमधुफाणितादीसु सत्ता जायन्तिएवाति वुत्तं. एत्थच पुरिमेसु द्वीसु पाळिनयेन अण्डं वुच्चति अण्डकोसो. जलाबुवुच्चति वत्थिकोसो, ततो जाता विजाता निक्खन्ताति अण्डजा जलाबुजातिच वुच्चन्तीति वेदितब्बा. तत्थ जरं जीरणं भेदं याति उपेतीति जलाबूति सद्दनीतियं वुत्तं. जलं वुच्चति कललं. तं आवुनाति पटिच्छादेति अवतिवा रक्खतीति जलाबु, गब्भपलिवेठनासयो. संसीदन्ति एत्थाति संसेदो. पूतिमच्छा दिको सप्पितेलादिको पदुमगब्भवेळुगब्भरुक्खसुसिरपुप्फफलादि कोच अल्लकिलिन्नपदेसो. उपपत्तिक्खणेएव परिपुण्णअङ्गपच्चङ्गत्ता ततो ततो उप्पतित्वा विय जायन्तीति ओपपातिका.

विभावनियं पन

अण्डजादयोपि अण्डकोसादिम्हि ओक्कमन्ता उप्पतन्ता एव नाम होन्तीति तेसंपि ओपपातिकत्तपसङ्गं मञ्ञमानो उपपातो नेसं अत्थीति ओपपातिकाति वत्वा उक्कंसगति परिच्छेदवसेन चेत्थ विसिट्ठओपपातो गहितो. यथा अभिरूपस्स कञ्ञा दातब्बाति वदति.

उक्कट्ठवसेनाति परिपुण्णायतनभावसङ्खातेन उक्कंसतावेन, तत्थ ओपपातिका अङ्गपच्चङ्गेहि सह सब्बसो परिपुण्णेन अत्तभावेन जायन्ति. पुन तेसं वड्ढनकिच्चं नत्थि. संसेदजानं पन आयतनानि एव परिपुण्णानि होन्ति. अङ्गपच्चङ्गानि पन पुन वड्ढित्वाएव परिपुण्णानि जातानीति वेदितब्बं. ओमकवसेनाति अवकंसवसेन. चक्खुसोतघानभावसेकानिकदाचिपि न लब्भन्ति जातिबधिर जच्चघानकानं अभावकानञ्च सम्भवतोति अप्पोयो. तत्थ तानि सब्बानिपि सुगति दुग्गति जातियानं अहेतुकसंसेदजानं कदाचि नलब्भन्ति. सुगतियं पन ओपपातिकभावोनाम सेट्ठो अत्तभाव पटिलाभोति नयेन केनचि ओमकेन कम्मेन लब्भति. तस्मा सुगतिजाति यानं ओपपातिकानं अपरिपुण्णिन्द्रियतानाम नत्थि अञ्ञत्र अभावकेहि आदिकप्पिकेहिति. दुग्गतिजातियानंपि पन तेसं कदाचि चक्खु सोत भाव वेकल्लताएव वत्तब्बा. न घानवेकल्लता. कामधातुयं पन अघानको ओपपातिको नत्थीति हि अट्ठ कथायं वुत्तं. जिव्हावेकल्लतानाम सब्बेसंपि नत्थि येवाति वेदितब्बं. तथा हि धम्महदयविभङ्गे –

कामधातुया उपपत्तिक्खणे कस्सचि एकादसा यतनानि पातुभवन्ति. कस्सचि दस. कस्सचिअपरानि दस. कस्सचि नव. कस्सचि सत्तायतनानि पातुभवन्तीति वुत्तं.

तत्थ कामधातुयन्ति कामलोके. उपपत्तिक्खणेति पटिसन्धिचित्तस्स उप्पादक्खणे. कस्सचि एकादसा यतनानीतिआदिसु चतूसु वाक्येसु संसेदजोपपातिका वुत्ता. कस्सचि सत्तायतनानीति एत्थ पन गब्भसेय्यकोव वुत्तो. तत्थ यस्मा सत्तायतनं नाम पटिसन्धिक्खणे न लब्भति. पवत्ति कालेयेव लब्भति. तस्मा एकादसयतनानीति वुत्तं. कस्सचि दसाति चक्खुवेकल्लवसेन. कस्सचि अपरानि दसाति सोत वेकल्लवसेन. कस्सचि नवाति चक्खुसोत द्वय वेकल्ल वसेन वुत्तं. यदिच अघानको ओपपातिकोनाम सिया. तदा सुद्धजच्चघानकेन सद्धिं तयो दसकवारा वुत्ता सियुं. तथा जच्चन्धघानक जच्चबधिरघानकेहि सद्धिं तयो नवकवारा एकोच अट्ठकवारो वुत्तो सिया तिण्णं विपन्नानं वसेन. तथा अवुत्तत्ता पन नत्थि अघानको ओपपाति कोति विञ्ञायतीति. तस्मिं पन विभङ्गे इन्द्रियवारे नपुंसकानं ओपपातिकानन्ति अवुत्तत्ता थपेत्वा आदिकप्पिके अभावकोपि ओपपातिको नत्थियेवाति. पाळियं अवुत्तंपि पन संसेदजानं वुत्तपकारं चक्खादिवेकल्लं अट्ठकथावसेन वेदितब्बं. यथाह-सत्तति उक्कंसतोव रूपानि संसेदजोपपात योनीसु. अथवा, अवकंसतो तिंसाति. तत्थ तिंसाति जिव्हाकाय वत्थु दसकानं वसेन तिंसरूपानीति च वुत्तं. इदञ्हि वचनं संसेदजानं वसेन वुत्तन्ति महाटीकायं वुत्तं. आचरिया नन्दत्थेरेन पन यमके घानजिव्हानं अञ्ञमञ्ञं अविनाभाव वुत्तिता वुत्ताति जिव्हा वेकल्लता विय घानवेकल्लतापि नत्थीति इच्छितं. इन्द्रिय यमके पन –

यस्सवा पन इत्थिन्द्रियं उप्पज्जति, तस्स घानिन्द्रियं उप्पज्जतीति. अघानकानं इत्थीनं उपपज्जन्तीनं तासं इत्थिन्द्रियं उप्पज्जति, नोच तासङ्घानिन्द्रियं उप्पज्जतीतिच. यस्सवा पन पुरिसिन्द्रियं उप्पज्जति, तस्स घानिन्द्रियं उप्पज्जतीति. अघानकानं पुरिसानं उपपज्जन्तानं तेसं पुरिसिन्द्रियं उप्पज्जति, नोच तेसं घानिन्द्रियं उप्पज्जतीतिच वुत्तं.

तस्मा अट्ठकथायं वुत्तनयेन घानवेकल्लतापि अत्थीति युत्तं.

विभावनियं पन

अपरे पन यमके घानजिव्हानं सहचारिता वुत्ताति अजिव्हस्स असम्भवतो अघानकस्सपि अभावमेव वण्णेन्ति. तत्थापि यथा चक्खुसोतानि रूपभवे घान जिव्हाहि विना पवत्तन्ति. न एवं घानजिव्हा अञ्ञमञ्ञं विना पवत्तन्ति. द्विन्नंपि रूपभवे अनुप्पज्जनतोति एवं विसुं विसुं कामभवे अपवत्ति वसेन तेसं सहचारिता वुत्ताति न न सक्का वत्तुन्ति वुत्तं. तं युत्तं.

ओकासवारे हि एकन्तसहचारिता वुत्तमत्तेन पुग्गलेसु एकन्तसहचारिता न सक्का वत्तुन्ति. गब्भे मातुकुच्छिम्हि सेन्तीति गब्भसेय्यका. रूपादीसु खन्धेसु सञ्जन्ति लग्गन्तीति सत्ता. यथाह-रूपे खो राध यो छन्दो, यो रागो, या नन्दि, या तण्हा, तत्र सत्तो, तत्र विसत्तो, तेन सत्तोति वुच्चतीतिआदि. गब्भसेय्याच ते सत्ताचाति समासो. अण्डजाचेव जलाबुजाच. तीणिदसकानि पातु भवन्ति. यानि कललन्ति वुच्चन्ति. भावदसकं कदाचि नलब्भति नपुंसकस्साति अधिप्पायो. एवञ्चकत्वा धम्महदयविभङ्गे गब्भसेय्यकानं सत्तानं अहेतुकानं नपुंसकानं उपपत्तिक्खणे चत्तारिन्द्रियानि पातुभवन्ति कायिन्द्रियं मनिन्द्रियं जीवितिन्द्रियं उपेक्खिन्द्रियन्ति वुत्तं. ततोपरन्ति गब्भसेय्यकानं पटिसन्धिक्खणतो परं. पवत्तिकालेति एकदसमे सत्ताहे. तथा हि कथावत्थुअट्ठकथायं सेसानि चत्तारि सत्तसत्तति रत्तिम्हि जायन्तीति वुत्तं. तत्थ सेसानीति कायायतन मनायतनतो अवसेसानि चत्तारि चक्खुसोतघानजिव्हा यतनानि. सत्तसत्ततिरत्तिम्हीति एकादसमसत्ताहस्स परियोसानरत्तिम्हि. अयञ्च अत्थो यमकटीकाय दीपेतब्बो. वुत्तञ्हि तत्थ –

गब्भसेय्यकस्स पच्छिमभविकस्स उपपज्जन्तस्स एकदस मसत्ताहा ओरतो ठितस्स रूपायतनं नुप्पज्जिस्सति, नोच चक्खायतनं नुप्पज्जिस्सतीति.

यं पन यस्सवा पन यत्थ रूपायतनं उप्पज्जित्थ, तस्स तत्थ घानायतनं उप्पज्जतीति. कामावचरा चवन्तानं अघानकानं कामावचरं उपपज्जन्तानं रूपावचरानं तेसं तत्थ रूपायतनं उप्पज्जित्थ. नोच तेसं तत्थ घानायतनं उप्पज्जतीति एत्थ अघानकानं कामावचरं उपपज्जन्तानन्ति वुत्तं.

तं ये एकादसमसत्ताहा ओरतो कालङ्करिस्सन्ति. तेसं घानायतनानिब्बत्तककम्मेन गहितपटिसन्धिकानं वसेन वुत्तन्तिच वुत्तं. एत्थच चक्खुघानेसु वुत्तेसु सोतजिव्हा अवुत्तापि अत्थतो सिद्धाएव होन्तीति.

[१९९] यं पन विभावनियं

‘‘पवत्तिकालेति सत्तमे सत्ताहेति’’ वुत्तं. तं न गहेतब्बं.

अट्ठकथा विरोधतो ईदिसेसु च ठानेसु अट्ठकथा पमाणतोति.

[२००] यञ्च तत्थ

‘‘टीकाकारमतेन एकादसमे सत्ताहे वाति’’ वुत्तं. तम्पि न सुन्दरं.

नहि अट्ठकथायं निद्दिट्ठतो वुत्तो विनिच्छयो टीकाकार मतोनाम सक्का वत्तुन्ति.

[२०१] यञ्च तत्थ

‘‘कमेनाति चक्खुदसकपातुभावतो सत्ताहातिक्कमेन सोतदसकं. ततो सत्ताहातिक्कमेन घान दसकं. ततो सत्ताहा तिक्कमेन जिव्हादसकन्ति एवं अनुक्कमेनाति वुत्तं’’. तंपि न दट्ठब्ब.

यथावुत्त अट्ठकथाविरोधत्ता एव.

[२०२] यंपि तत्थ

‘‘अट्ठकथायंपि हि अयमत्थो दस्सितो वा’’ति वुत्तं. तंपि न युत्तं.

न हि सानाम अट्ठकथा अत्थि. यत्थ ईदिसो उप्पत्तिक्कमो दस्सितो सिया. ननु पटिच्चसमुप्पादट्ठकथासु गब्भलेय्यकवसेनवा पुरिमंभवचक्कं वुत्तं. अनुपुब्बपवत्तिदीपनतोति वुत्तन्ति चे.न. तञ्हि विञ्ञाणादीनं पञ्चन्नं अङ्गानं पच्चयपच्चयुप्पन्नभावपवत्तिक्कमेन पाळियं आगतं पञ्चपदं सन्धाय वुत्तन्ति. आयतननिद्देसट्ठकथासु पन सो पटिक्खित्तोयेव. नच अट्ठकथासु पटिक्खित्तो उप्पत्तिक्कमो थेरेन इध कमेनाति इमिना पाठेन दस्सितोति सक्का वत्तुन्ति. तस्मा कमेनाति इधपि देसनक्कमेनाति अत्थो. देसितानीति सम्बन्धोच वेदितब्बो.

सच्चसङ्खेप टीकायं पन

साखावत्थं अतिक्कम्म पच्छा सत्तमे सत्ताहे चक्खु सोतघानजिव्हादसकाच उप्पज्जन्ति. टीकाकारोपन एकादसमे सत्ताहेति आहाति वुत्तं. तंपि नयुज्जति येवाति.

एत्थ च कललादीनं उप्पत्तिक्कमो संयुत्तके वुत्तो. यथाह –

पथमं कललं होति, कलला होति अब्बुदं;

अब्बुदा जायते पेसि, पेसिया निब्बत्तते घनो;

घना पसाखा जायन्ति, केसा लोमा नखापिचाति.

अट्ठकथायञ्च वुत्तं. तत्थ पथमन्ति पथमेन पटिसन्धिविञ्ञाणेन तिस्सोति वा फुस्सोतिवा नामं नत्थि. अथखो तीहि जातिउण्णंसूहि कतसुत्तग्गे सण्ठिततेलबिन्दुपमाणं कललं होति. यं सन्धाय वुत्तं –

तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;

एवं वण्णपटिभागं, कललं संपवुच्चतीति.

कलला होति अब्बुदन्ति तस्मा कलला सत्ताहच्चयेन मंसधोवनउदकवण्णं अब्बुदंनाम होति, कललन्ति नामं अन्त रधायति. वुत्तंपि चेतं –

सत्ताहं कललं होति, परिपक्कसमूहकं;

विवत्तमानं तब्भावं, अब्बुदंनाम जायतीति.

अब्बुदा जायते पेसीति तस्मापि अब्बुदा सत्ताहच्चयेन विलीन तिपुसदिसा पेसिनाम सञ्जायति. सा मरिचफाणितेन दीपेतब्बा. गामदारका हि सुपक्कानि मरिचानि गहेत्वा साटकन्तरे भण्डिकं कत्वा पीळेत्वा मण्डं आदाय कपाले पक्खिपित्वा आतपे थपेन्ति. तं सुक्खमानं सुक्खमानं सब्बभागेहि मुच्चति. एवरूपा पेसि होति. अब्बुदन्ति नामं अन्तरधायति. वुत्तंपि चेतं –

सत्ताहं अब्बुदं होति, परिपक्कसमूहकं;

विवत्तमानं तब्भावं, पेसिनाम पजायतीति.

पेसिया निब्बत्तते घनोति ततो पेसितो सत्ताहच्च येन कुक्कुटण्डसण्ठानो घनोनाम मंसपेसि पिण्डो निब्बत्तति. पेसीतिनामं अन्तरधायति. वुत्तंपि चेतं –

सत्ताहं पेसि भवति, परिपक्कं समूहकं;

विवत्तमानं तब्भावं, घनोतिनाम जायतीति;

यथा कुक्कुटिया अण्डं, समन्तं परिमण्डलं;

एवं घनस्स सण्ठानं, निब्बत्तं कम्मपच्चयातिच.

घना पसाखा जायन्तीति पञ्चमे सत्ताहे द्विन्नं हत्थपादानं सीसस्सच अत्थाय पञ्चपीळका जायन्ति. यं सन्धायेतं वुत्तंपञ्चमे खो भिक्खवे सत्ताहे पञ्चपीळका जायन्ति. सण्ठन्ति कम्म तोति. केसा लोमा नखापिचाति द्वाचत्तालीसमे सत्ताहे एतानि जायन्तीति. एत्थ च छट्ठसत्ताहादयो छसत्ताहा पसादनिस्सयानं अङ्गपच्चङ्गानं अनुक्कमेन वड्ढित्वा परिणतकाला होन्ति. चक्खादीनि पन एकादसम सत्ताहस्स परियो सानदिवसे एकतो जायन्तीति निट्ठमेत्थ गन्तब्बं. यं पनेत्थ तिलतेलस्स यथाबिन्दूतिआदिना कललस्स वण्णसण्ठानं वुत्तं. तं थोकं वड्ढितं सन्धाय वुत्तं. न पटिसन्धिक्खणे पवत्तमानं. न हि तदा तादिसं पकतिचक्खुना दिट्ठं वण्णजातंवा सण्ठानंवा तस्स पञ्ञायेय्याति. अनुमानतो पन एवं वेदितब्बं. एकाय ऊकाय सत्तमो भागो लिक्खानाम. लिक्खाय छत्तिंसतिमो भागो रथरेणुनाम. रथरेणुस्स छत्तिंसतिमो. तज्जारी नाम. तज्जारिया छत्तिंसतिमो अणुनाम. अणुस्स छत्तिंसतिमो भागो परमाणुनाम. सो पन आकासकोट्ठासिको मंसचक्खुस्स आपातं नागच्छति. दिब्बचक्खुस्सेव आगच्छतीति अट्ठकथायं वुत्तं. तेसं छत्तिंस परिमानो अणु पन तित्तिच्छिद्द तालच्छिद्देहि पविट्ठसूरियरस्मीसु वट्टिवट्टि हुत्वा परिब्भमन्तो पञ्ञायतीति वुत्तं. सकलं पन कलापत्तयपरिमाणमत्तभूतं पटिसन्धिक्खणे परमाणुतोपि परित्तकमेव सिया. सो हि सन्तानानुबन्धवसेन पवत्तत्ता खणे खणे उपचितरूपकलापसमूहोएव होतीति हेट्ठिम कोटिया एकूनपञ्ञासकलापपरिमाणोएव सिया. ततो परित्तके सति सन्तान घटनस्सेव असम्भवतोति. यं पन महाटीकायं ते पन कलापा परमाणुपरिमाणा होन्तीति वुत्तं. तं धातूनं चुण्णमनसिकारानुरूपमत्तवसेन वुत्तन्ति गहेतब्बं. दुतीयचित्तन्ति पथम भवङ्गचित्तं. ठितिकालन्ति पटिसन्धि चित्तस्स ठितिकालं. ओजाफरणमुपादायाति गब्भसेय्यकानं ताव अब्बुदभाव पेसिभाव घनभावादि पत्तकाले मातुया आमासयगताय अज्झोहटाहार सिनेहभूताय ओजाय जलाबुमूला नुसारेन वत्थुस्मिं फरणकालं उपादाय, यथाह –

यञ्चस्स भुञ्जति माता, अन्नं पानञ्च भोजनं;

तेन सो तत्थ यापेति, मातुकुच्छिगतो तिरोति.

अट्ठकथायञ्च तेन सो तत्थ यापेतीति तस्स हि नातितो उट्ठितो नाळो मातुउदर पटलेन एकाबद्धो होति. सो उप्पलदण्डको विय छिद्दो. तेन आहाररसो संसरित्वा आहारसमुट्ठानरूपं समुट्ठापेति. एवं सो दसमासे यापेति. मातुकुच्छिगतो तिरोति मातुया तिरो कुच्छिगतो. मातुकुच्छिया अब्भन्तरगतोति अत्थोति वुत्तं. तत्थ पन नाभिनाळस्स उट्ठितकालं सन्धाय नातितो उट्ठितो नाळोति वुत्तन्ति गहेतब्बं. न हि अब्बुदादिकाले तस्स नातिनाळोनाम उट्ठितो सियाति. संसेदजोपपातिकानं पन यंकिञ्चि लद्धंवा अत्तनो खेळंवा अज्झोहरणकाले ओजाफरणं उपादाय. तेन वुत्तं ओजाफरणमुपादायआहारसमुट्ठानाति . चुतिचित्तोपरि सत्तरसमचित्तस्साति चुतिचित्ततो उपरि पुब्बकाले सत्तरसमस्स भवङ्गचित्तस्स. कम्मजरूपानि न उप्पज्जन्ति तेसं ततो पट्ठाय अनुप्पन्नत्तायेव ततो सत्त रसमं चुतिचित्तंनाम होति. नो अञ्ञथाति. पुरेतरन्ति तस्स सत्तरसमस्स चित्तस्स उप्पादक्खणंएव सन्धाय वुत्तं. ततोपरन्ति चुतिचित्ततो परस्मिं सोळसचित्तक्खणपरिमाणे खणे. चित्तजाहारजरूपञ्चाति चित्तजरूपसन्तानं आहारज रूपसन्तानञ्च वोच्छिज्जति अनुपादिन्नकसन्ताने तेसं उप्पत्तिया असम्भवतो. यमेत्थ वत्तब्बं तं रूपसमुट्ठाने वुत्तमेव. भावदसकंनाम कामरागनिदानकम्मसमुट्ठानं होतीति तब्बिराग भावनाकम्मनिब्बत्ते रूपलोके तस्स अलाभो वुत्तो. आहारजकलापानिच न लब्भन्ति अज्झोहटा हारा भावतो, ततोयेवच सरीरगतस्स अज्झत्ताहारस्सपि रूपसमुट्ठाना भावतो. आचरियानन्दत्थेरो पन तत्थ लब्भमान रूपकलापेसुपि गन्धरसानं ओजायच अभावं वण्णेति. रूपधातुया उपपत्तिक्खणे पञ्चायतनानि पातुभवन्ति चक्खायतनं रूपायतनं, सोता यतनं, मना यतनं, धम्मायतनन्ति च, पञ्चधातुयो पातुभवन्ति चक्खुधातु, रूपधातु, सोतधातु, मनोविञ्ञाण धातु, धम्मधातूतिच, तयो आहारा पातुभवन्ति फस्साहारो, मनोसञ्चेतना हारो, विञ्ञाणा हारोति च विभङ्गेवुत्तत्ता. एत्थच पाळियं रूपलोके फोट्ठब्बे पटिक्खित्तेपि किच्चन्तरसब्भावा महाभूतानं तत्थ पटिलाभो अवारितो एव होति. गन्धादीनं पन किच्चन्तरमेव नत्थि. येन ते धम्ममत्तभावेपि तिट्ठेय्यं तस्मा तेसं अवचनं तत्थ अभावमेव दीपेतीति आचरियस्स अधिप्पायो. तथा पन भूतचतुक्कं तत्थ अत्थियेव, यथाह-असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूतातिआदि. फोट्ठब्बायतनं पन फोट्ठब्ब धातुच तत्थ पटिक्खित्ता. तस्मा सब्बेसं सभावधम्मानं धम्मभावे समानेपि येन किच्चविसेसेन गन्धो रसो फोट्ठब्बं कबळीकाराहारोतिच वुच्चति. तस्स नत्थिताय तेसं तेन नामे न तत्थ अनुपलब्भमानतं सन्धाय विभङ्गे कथावत्थुम्हि यमके सूति सब्बत्थ तेसं तत्थ पटिक्खेपो. महाभूतानं पन निसन्द धम्ममत्तभावेन विज्जमानानं तेसं धम्मायतनधम्मधातूसु अनुपवेसोति युत्तो सियाति वदन्ति. तीणिदसकानि जीवितनवकञ्चाति एत्थ आचरियानन्द मतिया चक्खुसत्तकं सोतसत्तकं वत्थुसत्तकन्ति एवं तीणि सत्तकानि जीवितछक्कञ्चाति वत्तब्बं. अभिरिच्छतीति अलब्भमाने पथमं वज्जिते तत्थ लब्भमानतावसेन अवसिस्सति. अतिरेकंवा होतीति अत्थो. एत्थच रूपलोके विय कामलोके जीवितनवकं कस्मा विसुं न वुत्तन्ति. रूपलोके पन आहारुपत्थम्भकस्स अञ्ञस्सच सकलसरीरब्यापिनो अनुपालक जीवितस्स अभावा एतदेव तदुभयट्ठाने ठत्वा सकलसरीरं अनुपालेतीति पाकटं तत्थ जीवितनवकन्ति विसुं वुत्तं. कामलोके पन अञ्ञानि उपत्थम्भका नुपालकानि बहूनि पाकटानिच होन्ति. तस्मा जीवितनवकं अपाकटन्ति कत्वा विसुं न वुत्तं सिया. कामलोकेपि पन एतं असितादिपाचकग्गिवसेन तस्सेवच उदयभूतस्स सकलसरी रानुपालकस्स उस्मासङ्खातस्स कायग्गिनो वसेन पाकटमेव. यं सन्धाय –

आयु उस्माच विञ्ञाणं, यदा कायं जहन्तिमं;

अपविद्धो तदा सेति, निरत्थंव कलिङ्गरन्ति वुत्तं.

तत्थ आयूति तेसु द्वीसु अग्गीसु पतिट्ठितं जीवितमेव वुच्चति. उस्माति ते द्वे अग्गयो वुच्चन्ति. येसु तिक्खमन्दवसेन विसम भूतेसु काये नानाबाधा उप्पज्जन्ति. यथाह-बह्वाबाधो होति बह्वातङ्को. विसमवेपाकिनिया गहणिया समन्ना गतो होति अतिउण्हायअतिसीतलायाति. समभूतेसु पन सत्ता निराबाधा होन्ति. यथाह-अप्पाबाधो होति. अप्पातङ्को. समवेपाकिनियागहणिया समन्नागतोहोति. नातिसीताय नच्चुण्हाय मज्झिमाय पधानक्खमायाति. केचि पन असितादिपाचकग्गिस्मिं एव एतंमञ्ञन्ति. थेरेनचनामरूपपरिच्छेदेजीवितनवकं नाम, रूपलोके विसुं सियाति वुत्तं.

विसुद्धिमग्गे पन सेसेसु चतुसमुट्ठानेसु अट्ठसु जीवितनव कञ्चेव तीणि ओजट्ठमकानि चाति तेत्तिंस तेत्तिंस रूपानि पाकटानि होन्तीति वुत्तं. तत्थ अट्ठसूति पाचकग्गिअस्सास पस्सासवज्जितेसु तीसु तेजोकोट्ठासेसु पञ्चसु वायो कोट्ठासेसूति अट्ठसु. इति कामलोकेपि सकलसरीरब्यापीसु तेजोवायो कोट्ठासेसु लब्भमानत्ता एतं सकल सरीरेएव दट्ठब्बन्ति. एत्थ सिया, कस्मा पनेत्थ कामलोके विय रूपलोके रूपकलापानं निरोधक्कमो न वुत्तोति. विसेसाभावतो, रूपलोकेपि हि मरणकाले पन चुतिचित्तो परि सत्तरसमचित्तस्स ठितिकाल मुपादाय कम्मजरूपानि नुप्पज्जन्तीतिआदिको निरोधक्कमो कामलोकसदिसोयेव. केवलं पनेत्थ आहारजरूप निरोधोनाम नत्थि, तथा कळेवर निक्खेपोच. तस्मा तत्थपि चुतिचित्ततो परं सोळसचित्तक्खण परिमाणे एकस्मिं खणे चित्तजरूपसन्तानं वोच्छिज्जति. ततो परं उतुसमुट्ठानरूपपरंपरा एकद्विति अच्छराकालमत्तंपि पवत्तित्वा वोच्छिज्जतीति युत्तं. नच एत्तकमत्तेन कालेन पवत्तमानायपि रूपसन्ततिया मतकळेवरंनाम सक्का लद्धुं. पस्सन्तानं एकक्खणेन विय सरीरस्स अन्तरधानस्स पञ्ञायनतोति. यथाच रूपलोके, तथा कामलोकेपि उपपत्तिदेवानं अञ्ञेसञ्च ओपपातिकानन्ति. तेसञ्हि सरीरानि पटिसन्धिक्खणेयेव सब्बसो परिपुण्णेन कम्मजकायेन निब्बत्तत्ता कम्मजरूपेहि घनपूरितानि सल्लहुकभरानि च होन्ति. इतररूपानि कम्मजरूपेसु पतिट्ठाय पवत्तन्ति. तस्मा तेसं चुतिकाले कम्मजरूपेसु निरुद्धेसु तानि तिन्न पतिट्ठानि हुत्वा चिरं सन्तानं घट्टेतुं नसक्कोन्ति. थोकं पवत्तित्वा सब्बसो निरुज्झन्ति. सरीरनिक्खेपोनाम तेसं नत्थीति दट्ठब्बं.

[२०३] यं पन विभावनियं

‘‘मरणकाले पन ब्रह्मानं सरीरनिक्खेपाभावतो सब्बेसंपि तिसमुट्ठानानि द्विसमुट्ठानानिच सहेव निरुज्झन्ती’’ति वुत्तं. तं न सुन्दरं.

एवञ्हि सति सब्बेसं रूपब्रह्मानं मरणासन्नचित्तानि रूपं नसमुट्ठापेन्तीति आपज्जति. न हि मरणासन्न चित्त समुट्ठितानि रूपानि कम्मजरूपेहि सहेव निरुज्झन्तीति सक्का वत्तुन्ति. यथाचतानि कम्मजरूपनिरोधतो थोकं पवत्तित्वा निरुज्झन्ति. तथा उतुजरूपानिपि चित्तजरूपनिरोधतो थोकं पवत्तित्वा निरुज्झन्तीति न न सक्का विञ्ञातुं. नच तावत्तकेन कालेन तेसु पवत्त मानेसुपि सरीरनिक्खेपोनाम सक्का भवितुन्ति. ब्रह्मानं पन थिन मिद्धादीनं नीवरणजातियानं अत्थिताय तदनुरूपं चित्तजरूपानं तदनुगतिकानञ्च उतुजरूपानं लहुकगरुकतादिविकारो न न सम्भवतीति लहुतादित्तयंपि गहेत्वा वुत्तं तेवीसरूपेसूति. घानादित्तयभावद्वयवज्जानि तेवीसरूपानि होन्ति. तानियेव चक्खु सोतवत्थु विञ्ञत्तिद्वयवज्जानि असञ्ञीनं सत्तरसेव रूपानि होन्तीति योजना. असञ्ञीनं पन गरुलहुतादिपकारो चिन्ते तब्बो. न वा चिन्तेतब्बो रूपधम्मानं रुप्पनविकारस्स बहुकारणत्ताति. उपपत्तियन्ति कामरूपासञ्ञीनं पटिसन्धिया उप्पादक्खणे. उप्पादक्खणोएव हि एकन्तेन उपपत्तिखणोनाम होतीति. पवत्तेतूति पटिसन्धिया ठितिक्खणतो पट्ठाय सकले पवत्तिकाले पन नकिञ्चिपि नलब्भति. लब्भतियेवाति अधिप्पायो. न हि इदंनाम रूपं पवत्ते नलब्भति. पटिसन्धियंएव लब्भतीति अत्थीति. [रूपपवत्तिक्कमो]

१६१. एवं चित्तचेतसिक रूपसङ्गहं कत्वा इदानि यथा नुप्पत्तं निब्बानसङ्गहं करोन्तो निब्बानंपनातिआदि माह. निब्बानं पन निब्बानन्ति पवुच्चतीति सम्बन्धो. लोकुत्तरसङ्खातन्ति लोकुत्तरन्ति भगवता कथितं, यथाह-कतमे धम्मा लोकुत्तरा. चत्तारोच अरियमग्गा चत्तारिच सामञ्ञफलानि असङ्खताच धातु, इमे धम्मा लोकुत्तराति. एतेन निब्बानस्स पञ्ञत्तिमत्तभावं निवत्तेति. न हि लोकवोहारसिद्धा पञ्ञत्ति लोकुत्तरानाम सक्का भवितुन्ति. चतुमग्गञाणेन सच्छिकातब्बन्ति चक्खुमन्तेन चन्दमण्डलंविय चक्खुना पटिलद्धमग्गञाणेहि अरियजनेहि चतूहि अरियमग्गञाणेहि पच्चक्खतो दट्ठब्बं. पटिविज्झितब्बन्ति अत्थो. तत्थ चतुमग्गञाणेनाति एतेन तादि सम्हा पटिपत्तिमग्गतो विमुखानं अन्धपुथुज्जनानं जच्चन्धानं विय चन्द मण्डलस्स तस्स अविसयभावं दस्सेति. न च जच्चन्धानं चक्खुम्हि अनुपलद्धमत्तेन चन्दमण्डलं नत्थिनाम होतीति. सच्छिकातब्बन्ति एतेन परमत्थतो विज्जमानभावं दस्सेति. यञ्हि किञ्चि परमत्थतो विज्जमानं नहोति. तं सरूपतो कस्स पच्चक्खंनाम भविस्सतीति. तदुभयेन पनस्स पञ्ञवन्तानं कल्याणकपुथुज्जनानं अनुमानतो सिद्धतं दीपेति, न हि अनुमानतोपि अत्तनो बुद्धियं असिद्धस्स अपाकटस्स सच्छिकिरियाय वायामोपिनाम अत्थि. येन सच्छिकिरिया सिद्धियाति. एवं निब्बानस्स परमत्थतो विज्जमानतं दस्सेत्वा इदानि केवलं विज्जमानमत्तमेव न होति. अथखो महातेजवन्तं महोजवन्तञ्च तं होतीति दस्सेतुं मग्गफलानमालम्बणभूतन्ति वुत्तं. एतेन निब्बानेन विनामग्ग फलानं अकिच्चसिद्धिं दस्सेति. ततो तस्स महातेजवन्त तं महोजवन्ततञ्च दीपेति. यथा हि महिद्धिको एको राजा होति. तस्स रट्ठे एकस्मिं महागामे एको गामभोजको एकोच चोरजेट्ठको महापरिवारो वसति. तेच अञ्ञमञ्ञं वधाय परिसक्कन्ता विचरन्ति. तत्थ गामभोजको नगरं गन्त्वा राजानं उपट्ठहि. सो न चिरस्सेव राजवल्लभो होति. राजतो महतिं आणं लभति. तं सुत्वा चोरजेट्ठको इदानि इधवसन्तस्स ममजीवितं नत्थीति अत्तनो परिवारेन सद्धिं अट्टविं पविट्ठो. गामभोजकोच तंअट्टविं पविट्ठंपि मुञ्चितुं अदत्वा गहेत्वा वधि. एवं सम्पदमिदं दट्ठब्बं. महिद्धिकराजा विय हि निब्बानं. गाम भोजको विय ञाणं. चोरजेट्ठको विय मोहो. परिवार चोरा विय सेसकिलेसा. पुब्बे रञ्ञो अनुपट्ठा नकाले गामभोजको विय पुथुज्जनञाणं. उपट्ठानकाले गाम भोजको विय मग्गञाणन्ति. तण्हा पवत्तमाना अज्झत्तबहिद्धादि भेदेसु खन्धादिधम्मेसु विनन्धमानाव पवत्तति. यथाह –

अन्तोजटा बहिजटा, जटाय जटिता पजाति.

तस्मा सा वेळुगुम्बे वेळुसाखा विय विननट्ठेन संसिब्बनट्ठेन वानसमञ्ञं लभतीति वुत्तं वानसङ्खातायतण्हायाति. निक्खन्तत्ताति निस्सटत्ता. तस्सा विसयभावं अतिक्कमित्वा ठितत्ताति अत्थो. एतेन वानतो निक्खन्तन्ति निब्बानन्ति इममत्थं दस्सेति. सभावतोति सन्तिलक्खणेन. अज्झत्तसम्भूतानं तिविधवट्टसन्तापानं निब्बुतिअत्थेन. तेसं सब्बसो अभावट्ठेनाति अत्थो. एकविधंपीति यथा चित्तं सभावतो एकविधंपि जातिधम्मत्ता जातिभूमिसम्पयोगादि भेदेन काल दिसादेसपुग्गलभेदेनच वत्थुतो भिन्नमेव होति. न तथा इदं निब्बानं. इदं पन सभावतोपि वत्थुतोपि अभिन्नमेव हुत्वा एकविधं होति. इदञ्हि अनमतग्गे संसारे अतीते एतरहि अनागतेच परिनिब्बुतानं बुद्धानंवा पच्चेकबुद्धानंवा बुद्धसावकानंवा सब्बेसंपि एकमेव होति. कस्मा, अनिद्दिसितब्बधम्मत्ता. विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपभन्ति हि भगवता वुत्तं. तत्थ विञ्ञाणन्ति सङ्खतधम्मानं खयनिरोधभावेन सिद्धत्ता एतं तब्भावेनएव सुट्ठु अभिब्यत्तं कत्वा ञातब्बं. अनिदस्सनन्ति अनिमित्तधम्मत्ता बालपुथुज्जनानं दस्सनविसयभूतेन केनचिनिमित्तेन निदस्सितुंवा कालभेदेन दिसादेसपुग्गलसन्तान भेदेन हीनपणीतादिभेदेन च भिन्नं कत्वा निदस्सितुंवा नारहतीति अत्थो. अनन्तन्ति पुब्बन्तापरन्तविरहितं. सब्बतोपभन्ति वट्टदुक्खपटिपक्खसिद्धेहि अनन्तेहि गुणोभासेहि सब्बतो पभावन्तन्ति अत्थो. तथा अनिद्दिसितब्बधम्मत्ताच पन अनमतग्गे संसारे सब्बासुच दिसासु असुकस्मिं नाम काले असुकायनाम दिसाय नत्थीति नवत्तब्बं. कस्मा, अरियमग्गं भावेन्तेन यदा कदाचि यत्थ कत्थचि अवस्सं अधिगन्तब्बतावसेन सब्बदा सब्बत्थ च लब्भमानत्ता. वुत्तञ्हेतं विनये, अङ्गुत्तरे, उदानेच –

सेय्यथापि भिक्खवे याकाचि लोके सवन्तियो महासमुद्दं अप्पेन्ति. याच अन्तलिक्खा धारा पपतन्ति. न तेन महासमुद्दस्स ऊनत्तंवा पूरत्तंवा पञ्ञायति. एव मेव खो भिक्खवे बहूचेपि भिक्खू अनुपादिसेसाय निब्बान धातुया परिनिब्बायन्ति. न तेन निब्बानधातुया ऊनत्तं वा पूरत्तंवा पञ्ञायतीति.

अट्ठकथासुच न तेन निब्बानधातुया ऊनत्तंवा पूरत्तंवा पञ्ञायतीति असङ्ख्येय्येपि महाकप्पे बुद्धेसु अनुप्पज्जन्तेसु एकसत्तोपि परिनिब्बातुं नसक्कोति. तदापि तुच्छा निब्बान धातूति नसक्का वत्तुं. बुद्धकाले पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति. तदापि नसक्का वत्तुं पूरा निब्बानधातूति वुत्तं. ब्रह्मनिमन्तनसुत्तेच विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपभन्ति वुत्तं. अट्ठकथायञ्च सब्बतोपभन्ति सब्बतो पभासम्पन्नं. निब्बानतो हि अञ्ञो कोचि धम्मो पभस्सरतरोवा जोतिवन्ततरोवा परिसुद्धतरोवा पण्डर तरोवा नत्थि. सब्बतोवा पभूतमेव होति. नकत्थचि नत्थीति सब्बतोपतं. पुरत्थिमदिसादीसु हि असुकदिसायंनाम निब्बानं नत्थीति नवत्तब्बन्ति वुत्तं.

एवंसन्तेपि एतं निरुद्धतेकालिकधम्म सन्निस्सयेन विञ्ञाय मानत्ता निरुद्धधम्मभेदेन भिन्नं कत्वा उपचरितुं लब्भतीति वुत्तं सउपादिसेसातिआदि. तत्थ उपादीयति तण्हादिट्ठीहि भुसं गण्हीयतीति उपादि. उपादिन्नखन्धपञ्चकं. सोयेव एकदेसेनवा अनवसेसेनवा पहीनेहि कम्मकिलेसेहि सेसोति उपादिसेसो. संविज्जति तस्मिं सन्ताने उपादिसेसो यस्सा अधिगतकालेति सउपादिसेसा. निब्बानधातूति निब्बूतिस भावो. सउपादिसेसाच सा निब्बानधातुचाति समासो. नत्थि तस्मिं सन्ताने उपादिसेसो यस्सा अधिगतकालेति अनुपादिसेसा, अनुपादिसेसाच सा निब्बानधातुचाति विग्गहो. वुत्तञ्हेतं इति वुत्तके-द्वे मा भिक्खवे निब्बानधातुयो. कतमा द्वे, सउपादिसेसाच निब्बानधातु, अनुपादिसेसाच निब्बानधातूतिआदि. तत्थ पुरिमा किलेसनिब्बानंनाम. पच्छिमा खन्धनिब्बानंनाम. पुरिमावा दिट्ठधम्मिक निब्बानंनाम. पच्छिमा सम्परायिक निब्बानंनाम. यथाह-एका हि धातु इध दिट्ठधम्मिका सउपादिसेसा भवनेत्ति सङ्खया. अनुपादिसेसा पन सम्परायिकाति. अङ्गुत्तरे पन सत्तनिपाते उभतोभागविमुत्त पञ्ञापि मुत्तानं द्विन्नं खीणासवानं खन्धुपादिसेसवसेन कायसक्खिदिट्ठिपत्त सद्धाविमुत्तधम्मानुसारीसङ्खातानं चतुन्नं सेक्खानं आरद्धविपस्स कस्सच योगीकल्याणपुथुज्जनस्स किलेसु पादिसेसवसेन सउपादिसेसता अनुपादिसेसताच वुत्ता. तत्थेव नवनिपाते अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धं सोतअकनिट्ठगामीति पञ्चन्नं अनागामीनं सकदागामिस्स तिण्णं सोतापन्नानन्ति नवन्नं सेक्खपुग्गलानं किलेसुपादिसेसवसेन सउपादिसेसता वुत्ता.

नेत्तियं पन अरहत्तफलंपि सउपादिसेसनिब्बानन्ति वुत्तं. तं इध नाधिप्पेतं. एत्थच मग्गक्खणे किलेसानं खयो सउपादि सेसंनाम. चुति अनन्तरे खन्धानं अनुप्पादो अनुपादिसेसंनाम. यस्मा पन पटिसन्धिवन्धानाम किलेसेसु सतिएव जायन्ति. असति नजायन्ति, तस्मा तेपि किलेसक्खयेन सहेव खिय्यन्ति. यावचुतिया पवत्तमानं पच्चुप्पन्नखन्धसन्तानं पन खीणासवस्सपि पुरिमभवे पवत्तकम्मकिलेसानं फलनिसन्दभूतं सब्बसत्तानं धम्म तासिद्धं. तस्मा तं खीणेसुपि किलेसेसु यावचुतिया पवत्त तियेव. चुतिक्खणे तस्स निरोधोपि धम्मतानिरोधो एव. यो पन तदनन्तरे पुनभवस्स अनुप्पादो. सो किलेसक्खयेन सहेव सिद्धो. न केवलं तदनन्तरे पुन भवस्सेव. ततो परंपि अनमतग्ग संसारे भवपरंपराय अनुप्पादोपि तेन सहेव सिद्धो. सब्बञ्चेतं एकमेव निब्बानं. एवंसन्तेपि खन्धावसेसस्स भावा भावलेसं उपादाय अयं भेदो वुत्तोति वुत्तं दुविधं होति कारणपरियायेनाति दुविध पञ्ञापनस्स कारणलेसेनाति अत्थो.

यस्मा पन सङ्खतधम्मानाम सपलिबोधधम्मत्ता नानापलिबोधेहि निच्चकालं जनं पीळेन्ति. सन्तसुखंनाम लद्धुं नदेन्ति. सनिमित्त धम्मत्ताच किलेसानं जरामरणादीनञ्च सब्बेसं अनत्थानं वत्थु भूता भूमिभूता होन्ति. सपणिहितधम्मत्ताच सब्बदुक्खानं मूलभूतं आसादुक्खंनाम निच्चकालंपि जनेन्ति. तस्मा तप्पटिपक्खसिद्धेन गुणभेदेन तिविधंभेदं दस्सेतुं सुञ्ञतन्तिआदि माह. तत्थ सब्बपलिबोध विवित्तत्ता सुञ्ञतं. सक्कायदिट्ठिया हि सति बालानं यत्तका पापकम्मपलिबोधा अपाय दुक्खपलिबोधाच सन्दिस्सन्ति. पण्डितानंच ततो अत्तानं रक्खनत्थं यत्तका कल्याणकम्मपलिबोधा सन्दिस्सन्ति. सक्कायदिट्ठिनिरोधोयेव सब्बे ते सक्कायदिट्ठिमूलके पलिबोधे निरोधेतुं सक्कोति. न विना तेन अञ्ञो कोचि. तस्मा सोनिरोधो तेहि पलिबोधेहि विवित्तो होति, तथा रागक्खयोयेव रागमूलके पलिबोधे निरोधेतुं सक्कोति. न विना तेन अञ्ञो कोचि. दोसक्खयोयेव दोसमूलके. मोहक्खयोयेव मोहमूलकेतिआदि वत्तब्बं. इति निब्बानं सब्बपलि बोधेहि विवित्तत्ता सुञ्ञतंनाम.

निमित्तं वुच्चति उप्पादपवत्तमूलको ओळारिकाकारो. येन समन्नागता सङ्खतधम्मा सब्बेसं किलेसानं जरामरणानञ्च वत्थुभूता भूमिभूता होन्ति. तथा सब्बेसं मारानं सब्बेसं वेरानं सब्बेसं रोगादि अनत्थानं वत्थुभूता भूमिभूता होन्ति. यतो ते मारधेय्यातिपि मच्चुधेय्यातिपि वुच्चन्ति. काल दिसा देस सन्तानादि भेदेन हीनपणीतादि भेदेनच भेदं गच्छन्ति. निब्बानं पन सब्बेसं निमित्तधम्मानं खयनिरोधभावेन सिद्धत्ता नत्थि. तस्मिं निमित्तन्ति अनिमित्तं. तञ्हि सब्बेसं किले सादीनं अनत्थानं वत्थुभूते निमित्तधम्मे विद्धंसेत्वा तेसं अनत्थानं अभावं साधेन्तं निच्चं तिट्ठति. नच तं कालभेदेन भिन्नं होति. इदं अतीते असुककप्पे असुकबुद्धस्स निब्बानं, इदं अनागते, इदं एतरहीति. नापि दिसाभेदेन भिन्नं. इदं दससु दिसासु असुकायनाम दिसाय निब्बानं, इदं असुकाय नामाति. नचापि देसभेदेनवा सन्तानभेदेनवा भिन्नं. इदं मनुस्सलोके इदं देवलोके इदं ब्रह्मलोकेति वा इदं मनुस्सानं इदं देवानं इदं ब्रह्मानन्तिवाति. तथा पणीतादि भेदेन भिन्नं न होति. इदं सब्बञ्ञुबुद्धानं. इदं पच्चेकबुद्धानं. इदं बुद्धसावकानन्ति.

पणिहितं, पणिधानं, पणिधि, पत्थना, आसा, जीघच्छा, पिपासाति अत्थतो एकं. सङ्खतधम्माच लब्भमानापि भिज्जनधम्मत्ता पुनप्पुनं लद्धुं आसा दुक्खंनाम वड्ढेन्ति. आसादुक्खस्स परियन्तोनाम नत्थि. सब्बञ्च दुक्खं आसामूलकं होति. आसासदिसं दुक्खनिदानंनाम नत्थि, निब्बानं पन सयं पिपासविनयधम्मत्ता आसासङ्खातं सब्बं तण्हापणिधिंवा छन्दपणिधिंवा विनेन्तं विधमेन्तं वत्ततीति नत्थि. तस्मिं पणिहितन्ति अप्पणीहितं. एत्थच दुविधं सुखं वेदयितसुखं सन्तिसुखन्ति. तत्थ मनुस्स दिब्ब ब्रह्म सम्पत्तियो लभित्वा अनुभवनवसेन पवत्तं पीतिसोमनस्स सुखं वेदयितसुखंनाम. तं पन खणेखणे विज्जुविय भिज्जनधम्मं. सम्पत्तियोच अनिच्चधम्मा. सब्बे ते अपरियन्तं आसादुक्खं भिय्यो वड्ढेन्तियेव. तस्मा सब्बं वेदयितसुखंनाम आसा दुक्खजनकत्ता एकन्तेन दुक्खमेव होति. यथाह-यंकिञ्चि वेदयितं, सब्बं तं दुक्खस्मिन्ति. धम्मसेनापतिनाच कतमं तं आवुसो सारिपुत्त निब्बाने सुखं, यदेत्थ वेदयितं नत्थीति पुट्ठेन एतदेवेत्थ आवुसो निब्बाने सुखं, यदेत्थ वेदयितं नत्थीति वुत्तं. सन्तिसुखंनाम अत्तनि उप्पन्नानंवा उप्पज्जितुं पच्चुपट्ठि तानंवा किलेसादीनं अपायदुक्खादीनञ्च अत्तनो सम्मापयोगं पटिच्च विमुच्चनसुखं. एतदेवेत्थ एकन्तसुखं अचलसुखं. एतस्मिञ्हि असति पुथुज्जनानं मनुस्स दिब्बब्रह्मसम्पत्तियो अनुभवन्तानंपि अवस्सं पत्तब्बट्ठेन पच्चुपट्ठितानेव होन्ति अविचिनिरय भयादीनीति. तस्मा सब्बस्स वेदयितसुखमूलकस्स आसादुक्खस्स सन्तिसुखदीपकं इदं अप्पणिहितपदं निब्बानस्स एकं महन्तं गुणपदं होतीति.

आकार भेदेनाति तिविधस्स सुञ्ञतादिकस्स गुणकोट्ठासस्स भेदेन. एत्थच यदेतं अनमतग्गे संसारे अज्झत्तं अनुसयित्वा आगतानं किलेसानं मग्गक्खणे अज्झत्तमेव निरुज्झनं खिय्यनं. तं खयधातु निरोधधातु सङ्खातं एकं धम्मायतनं होति. एका धम्मधातु होति. एको परमत्थधम्मो होति. खयट्ठेन निरोधट्ठेन सभावतो विज्जमानत्ता, न हि तं पञ्ञत्तिरूपं होति. काये ञाणेच सरूपतो उपलद्धत्ता, दुविधञ्हि निब्बानस्स सच्छिकरणं कायसच्छिकरणं ञाणसच्छिकरणञ्च. यथाह-छन्दजातो उस्सहति. उस्सहित्वा तुलेति. तुलयित्वा पदहति. पहितत्तो समानो कायेनचेव परमत्थसच्चं सच्छिकरोति. पञ्ञायच तं पटिविज्झ पस्सतीति. तत्थ अनमतग्गे संसारे अज्झत्तं निच्चं सन्तापेत्वा परिदय्हित्वा आगतानं किलेसानं मग्गक्खणे अज्झत्तमेव निरुज्झनं निब्बायनं कायसच्छिकरणंनाम. एवं कायेन सच्छिकत्वा पुन पच्चवेक्खन्तो अज्झत्तं तं निरुज्झनं ञाणेन पच्चक्खतो पस्सति. निरुद्धा मे किलेसाति जानाति, इदं ञाणसच्छिकरणंनाम. तेसु काय सच्छिकरणं अनन्तं अपरिमाणं वट्टदुक्खं खेपेति. ञाणसच्छिकरणं अनप्पकं पीतिसोमनस्सं उप्पादेति. पञ्ञत्तिधम्मेसु एव रूपं सच्छिकरणंनाम नत्थीति. तस्स पन निरुज्झनस्स सुञ्ञतधम्मत्ता मन्दबुद्धीनं तस्मिं तुच्छसञ्ञा निरत्थकसञ्ञा सण्ठाति. अनिमित्त धम्मत्ता तस्मिं अभावमत्तसञ्ञा परमत्थतो अविज्जमानसञ्ञा सण्ठाति. अप्पणिहितधम्मत्ता तण्हावसिका जना तस्मिं सुखं नाम किञ्चि नत्थीति मञ्ञन्ति.

ये पन यथावुत्तं खयनिरोधमत्तं निब्बानंनाम नहोति. तञ्हि अभावमत्तं पञ्ञत्तिरूपं होति. निब्बानञ्चनाम गम्भीरादीनं अनन्तगुणानं वत्थु होति, नच अभावमत्तं तेसं वत्थु भवितुं अरहति. निब्बानं परमं सुखन्ति वुत्तं. नच अभावमत्ते किञ्चि सुखंनाम सक्कालद्धुं. तस्मा यो तस्स खयनिरोधस्स पच्चयो अत्थि. यस्सच आनुभावेन सो खयनिरोधो सिज्झति. एत देव निब्बानं नामाति इच्छन्ति. तेसंपि वट्टदुक्ख सन्तितो अतिरेकपयोजनंनाम नलब्भति. निब्बानस्सच गुणपदानि नाम अनन्तानं वट्टधम्मानं पटिपक्खवसेन सिज्झन्ति, नो अञ्ञथा. तस्मा यत्तकानि अगुणपदानि वट्टधम्मेसु लब्भन्ति, तत्तकानि तेसं खय निरोधे अनन्तानि गुणपदानि हुत्वा सिज्झन्ति. यो खयनिरोधोपि ताव विसुं धम्मभावेनविञ्ञातुं दुक्करोगम्भीरो होति. यतो तं अभावमत्तं पञ्ञत्तिरूपं मञ्ञन्ति. गुणपदानं पनस्स गम्भीरभावे वत्तब्बमेवनत्थि. सन्तिसुखञ्च नाम वट्टदुक्खानं वूपसन्तताएव. तेसं वूपसमो सुखोति हि वुत्तं. वूपसन्ततातिच तेसं सब्बसो खयनिरोधोएवाति वट्टदुक्खपरियापन्नानं सब्ब वेदयीतसुखानं उक्कंसगता तस्स खयनिरोधस्स परमसुखता सिद्धा होतीति. तस्स पन परमत्थतो विज्जमानभावे ताव इदं सुत्तं.

अत्थि भिक्खवे अजातं अभूतं अकतं असङ्खतं. नो चे तं भिक्खवे अभविस्स अजातं अभूतं अकतं असङ्खतं, न यिमस्स जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ. यस्माच खो भिक्खवे अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायतीति.

तत्थ अजाननं अजातं. जातिक्खयोति अत्थो. अभवनं अभूतं. अभावोति अत्थो. अकरणं अकतं. असङ्खरणं असङ्खतं. उप्पादेतुंवा पवत्तेतुंवा सङ्खारदुक्खस्स अभावोति अत्थो. जातिक्खयोतिवा विसुं एका धम्मधातु होति. तस्मा विसुं धम्मभावं सन्धाय नत्थि जातं एत्थाति अजातन्तीपि युज्जतियेव. इदं वुत्तं होति, सङ्खतधम्मानाम पच्चये सति जायन्ति. असति न जायन्तीति जातं विय अजातंपि तेसं अत्थि. परमत्थतो विज्जमानं होतीति अत्थो. यदिच अजातंनाम नत्थि, जातमेव अत्थि. एवंसति अत्तनि किलेसानं अजातत्थाय सम्मा पटिपज्जन्तानंपि सब्बे किलेसधम्मा जातायेव सियुं. नो अजाता. कस्मा, अजातस्सनाम नत्थितायाति. एसनयो सब्बेसु दुच्चरितधम्मेसु अपायदुक्खवट्टदुक्खेसु, दिट्ठधम्मेच सब्बेसु रोगाबाधभयुपद्दवेसु. एवञ्च सति लोके सब्बे पुरिसकारा पुरिसथामा पुरिसपरक्कमा निरत्थका एव सियुन्ति इममत्थं सन्धाय नो चेतं भिक्खवे.ल. पञ्ञायेथाति वुत्तं. यस्मा पन अजातंनाम एकन्तेन अत्थियेव. तस्मा अत्तनि अजातत्थाय सम्मापटिपज्जन्तानं ते एकन्तेन नजायन्ति. एवं सति सब्बे पुरिसकारा पुरिसथामा पुरिसपरक्कमा सत्थका एव होन्तीति इममत्थं सन्धाय यस्माच खो भिक्खवेतिआदि वुत्तं. एत्तावता अविज्जानिरोधा सङ्खार निरोधो. सङ्खारनिरोधा विञ्ञाणनिरोधो.ल. दुक्खक्खन्धस्स निरोधो होतीति एवं वुत्तस्स निरोधस्स परमत्थतो विज्जमानभावं दस्सेति. अत्थि सद्दस्स विज्जमानत्थवचनत्ता. तत्थ निरोधो दुविधो जातनिरोधो अजातनिरोधोति. तत्थ उप्पज्जित्वा निरोधो जातनिरोधोनाम. मच्चूतिच मरणन्तिच एतस्सेवनामं. अज्झत्तपरिया पन्नानं किलेसादीनं उप्पादस्सपि सब्बसो अभावो अजात निरोनाम. यो सब्बसङ्खारसमथो सब्बुपधिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानन्ति वुच्चति. अयमिधाधिप्पेतो, अयमेव हि सब्बपलिबोधेहि सुञ्ञत्ता सुञ्ञतोनाम. किलेसानं जारामरणादीनञ्च वत्थुभूतस्स निमित्तस्स अभावा अनिमित्तोनाम. सब्बदुक्खानं निदानभूतस्स आसादुक्खस्स अभावा अप्पणिहितोनाम. तेन वुत्तं सुञ्ञतंअनिमित्तं अप्पणिहितञ्चेति तिविधं होतीति. पदन्तिआदि निब्बानस्स वेवचनानि. तञ्हि विसुं असंमिस्सो केवलो उपलब्भमानो एको परमत्थ धम्मोति पदं नाम. कोट्ठासत्थो हि पदसद्दो. यथा पदसो धम्मं वाचेय्याति. चवनाभावेन अच्चुतं. पुब्बन्तापरन्ते अतिक्कम्म पवत्तत्ता अच्चन्तं. सङ्खरणकिच्चरहितत्ता असङ्खतं. अत्तनो उत्तरितरस्स कस्सचि धम्मस्स अभावतो अनुत्तरन्ति. वानमुत्ता तण्हा विमुत्ता, महन्ते सीलक्खन्धादिके धम्मे एसिंसु अधिगच्छिंसूति महेसयो, बुद्धा.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय रूपनिब्बान सङ्गहस्स

परमत्थदीपना निट्ठिता.