📜

समुच्चय सङ्गह परमत्थदीपनी

१६२. एवं छहि परिच्छेदेहि चत्तारो परमत्थे दस्सेत्वा इदानि तेसं तंतंरासिसङ्खातं समुच्चयं दस्सेन्तो आदिगाथ माह. ये सलक्खणा द्वासत्ततिविधा वत्थुधम्मा मया वुत्ता. इदानि तेसं समुच्चयं यथायोगं पवक्खामीति योजना. तत्थ सलक्खणावत्थुधम्माति पदेहि दसविधानि अनिप्फन्नरूपानि पटिक्खिपति. न हि तानि अत्तनो आवेनिकभूतेन सभाव लक्खणेन अनिच्चतादि सामञ्ञलक्खणेनच सलक्खणानि होन्ति. एकन्तपरमत्थताय अभावतो. ततोयेवच वत्थुधम्माच नहोन्ति. सरूपतो अनुपलब्भमानत्ता. दब्बवाचको हि इध वत्थुसद्दो. दब्बञ्चनाम इध सरूपतो लब्भमानो सभावो एव. एतेन निब्बानस्सपि मग्गफल पच्चवेक्खनञाणेसु सरूपतो लब्भमान सभावता वुत्ता होति. अनिप्फन्नरूपानं विय च वत्थुधम्म सन्निस्सयेन दिस्समानधम्ममत्तभावं वा पञ्ञत्तिधम्मानं विय परिकप्पिताकारमत्तभावंवा ससविसाण कच्छपलोमादीनं विय सब्बसो अभूत परिकप्पित मत्तभावंवा निवारेतीति वेदितब्बं. एत्थच द्वासत्ततिविधासलक्खणावत्थुधम्माति वचने पयोजनं नदिस्सति. तेसु हि द्वासत्ततिविधेसु एकच्चे एव धम्मा पुरिमेसु तीसु सङ्गहेसु आगता. पच्छिमेच सब्बसङ्गहे अनिप्फन्नरूपानिपि अधिप्पेतानिएवाति. एत्थच वत्थुधम्मासलक्खणाति पदेहि अनिप्फन्नरूपानं सलक्खणता पटिक्खिपने यं वत्तब्बं. तं रूपसमुद्देस दीपनियं वुत्तमेवाति. एकन्ताकुसलजातियानं आसव चतुक्कादीनं सङ्गहो अकुसलसङ्गहो, न अकुसल सम्पयुत्तत्तायेव अकुसलभूतानं चित्तफस्सादीनन्ति. कुसला कुसलाब्याकतमिस्सकानं सङ्गहो मिस्सकसङ्गहो.

बोधि वुच्चति चतूसु मग्गेसु ञाणं, बुज्झन्ति एतायाति कत्वा. बोधिया पक्खा बोधिपक्खा. बोधिसम्भाराति अत्थो. बोधि पक्खेसु भवा अन्तोगधाति बोधिपक्खिया. तेसं सङ्गहोति बोधिपक्खियसङ्गहो. सब्बेसं अनवसेसानं परमत्थधम्मानं सङ्गहो सब्बसङ्गहो. चिरपारिवासियट्ठेन मदनियट्ठेनच आसव सदिसत्ता आसवा. यदिच तदुभयट्ठेन आसवानाम सियुं. इमे लोभादयो एव आसवानाम सियुं. पुप्फासवादयो हि लोके छ पञ्च रत्तिमत्तं वा सत्तट्ठरत्तिमत्तं वा सयंपि कुम्भेसु परिवासं गण्हन्ति. कुम्भेच परिवासं गाहापेन्ति. इमे पन अनमतग्गे संसारे सयंपि सत्तसन्ताने परिवासं गण्हन्ति. सत्तसन्तानञ्च परिवासं गाहापेन्ति. सकलं सत्तसन्तानं सदा आसवपूरितमेव होति. यथाह-चक्खुं लोके पियरूपं सातरूपं एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति. एत्थ निवीसमाना निवीसतीतिआदि. तत्थ एसा तण्हा परियुट्ठानवसेन उप्पज्जमाना एत्थेव उप्पज्जति. उप्पज्जित्वाच पुन अनुसयभावेन परिवासं कत्वा निवीसमाना एत्थेव निवीसतीति अत्थो. यावच अरियमग्गधोवनं नलब्भति. ताव सन्तानं गूथपूरितकूपं विय दुब्बिसोधं कत्वा पवत्तति. पुप्फासवादयोच मदं जनेन्ता मुहुत्तमेव जनेन्ति. इमे पन याव अरियमग्गं नलभति. ताव निच्चमदं जनेन्ति. तस्मा एकन्तेन इमेयेव चिरपारिवासियट्ठेन मदनि यट्ठेनच आसवानाम भवितुं अरहन्तीति.

विसन्दनट्ठेनवा आसवसदिसत्ता आसवा, यथा हि कुधित कुट्ठिनो महावणमुखेहि यूससङ्खातो आसवो विसन्दित्वा पिलोतिकखण्डानि दूसेति, एवं इमेपि छहिद्वारेहि विसन्दित्वा छळारम्मणानिदूसेन्तीति. आयतंवा संसारदुक्खं सवन्तिपसवन्ति वड्ढेन्तीति आसवा. अथवा, भवतो आभवग्गा धम्मतो आगोत्रतुम्हा सवन्ति आरम्मणकरणवसेन पवत्तन्तीति आसवा. आसद्दस्स अवधिअत्थजोतकत्ता. अवधिच दुविधो मरियादविसयो अभिविधिविसयोचाति तत्थ यस्स सम्बन्धिनीक्रिया अवधिभूतं अत्तानं बहिकत्वा पवत्तति. सो मरियादविसयो नाम. यथा आपातलिपुत्ता देवो वुट्ठोति. यस्स सम्बन्धिनीक्रिया अवधिभूतं अत्तानं ब्यापेत्वा अन्तो कत्वा पवत्तति, सो अभिविधिविसयोनाम. यथा आब्रह्मलोका भगवतो कित्तिसद्दो अब्भुग्गतोति. इध पन अभिविधिविसयो दट्ठब्बो. तस्मा भवग्गञ्च गोत्रभुञ्च ब्यापेत्वा अन्तो कत्वा सवन्तीति अत्थो वेदितब्बो.

[२०४] विभावनियं पन

अवधिच मरियादअभिविधिवसेन दुविधोति वत्वा पुन तं विभावेन्तो ‘‘तत्थ आपातलिपुत्ता देवो वुट्ठोतिआदीसुविय क्रियं बहिकत्वा पवत्तो मरियादो. आभवग्गासद्दो अब्भुग्गतोतिआदीसुविय क्रियं ब्यापेत्वा पवत्तो अभिविधी’’ति वदति. तं न युज्जति.

न हि अवविधिविसयभूतो भवग्गो लोकत्तयब्यापकं सद्दस्स अब्भुग्गमनक्रियं ब्यापेत्वा पवत्तति. नच अवधिभूतो अत्थो क्रियं बहिवा अन्तोवा कत्वा पवत्ततीति युत्तो. क्रियाएव पन तं बहिवा अन्तोवा कत्वा पवत्ततीति युत्तो. एवञ्च कत्वा मूलटीकायं-दुविधोहि अवधि अभिविधिविसयो अनभिविधिविसयोच. अभिविधिविसयं क्रियाब्यापेत्वा पवत्तति, आभवग्गा भगवतो यसो गतोति. इतरं बहिकत्वा, आपातलिपुत्ता वुट्ठो देवोति. कामेति इच्छतीति कामो. सोएव आसवोति कामासवो. कामीयतिवा ओळारिकेन कामेन इच्छीयतीति कामो. पञ्चकामगुणमुखेन देसितो सब्बो कामावचरधम्मो. इध पन तं नामेन तदारम्मणा तण्हाएव अधिप्पेता, कामोएव आसवोति कामासवो. कामावचरधम्मेसु अस्सादनाभिनन्दन वसेन पवत्तो कामरागो. थेरेन पन अयमत्थोव इच्छितो. वक्खति हि कामभव नामेन तब्बत्थुका तण्हा अधिप्पेताति.

[२०५] विभावनियं पन

पुरिमत्थोव वुत्तो. सो अनुपपन्नो, थेरमतानुगतस्स इधाधिप्पेतस्स अत्थस्स अवुत्तत्ता.

भवासवोति एत्थ दुविधो भवो कम्मभवो उपपत्तिभवो च. तत्थ महग्गतकुसलधम्मा कम्मभवो. तंनिब्बत्ता विपाक धम्मा उपपत्तिभवो. इधपि भवसद्देन तदारम्मणा तण्हाएव अधिप्पेता. भवोएव आसवोति भवासवो. तस्मिं दुविधे भवे निकन्तिवसेन पवत्तो रूपारूपरागो.

[२०६] यं पन विभावनियं

‘‘सस्सत दिट्ठिसहगतोच रागो एत्थेव सङ्गय्हती’’ति वुत्तं. तं न युत्तं.

भवासवो चतूसु दिट्ठिगत विप्पयुत्त लोभसहगतेसु चित्तुप्पादेसु उप्पज्जतीति हि अट्ठकथाकण्डे वुत्तं. यत्थ पन कामतण्हा भवतण्हा विभवतण्हाति आगतं. तत्थेव सस्सतदिट्ठि सहगतो रागो याकाचि कुसलाकुसल कम्मभवनिकन्ति याकाचि उपपत्तिभवपत्थना. सब्बा भवतण्हायं सङ्गहिताति युत्ता. इध पन यथावुत्तं भवासवं थपेत्वा सब्बो लोभो कामासवे एव सङ्गहितोति युत्तोति.

[२०७] एतेनेव यञ्च तत्थ वुत्तं.

‘‘ततियो भादिट्ठिसहगतो’’ति. तंपि पटिक्खित्तं होति.

याकाचि दिट्ठि दिट्ठासवो. योकोचि मोहो अविज्जासवो. एत्थ सिया, कस्मा इमे एव आसवाति वुत्ता. ननु अञ्ञेपि मानादयो चिरपारिवासियट्ठादियुत्ता एव होन्तीति. सच्चं. इमेसु पन कामासवे परिवुट्ठे सति सब्बेकामविसया मानादयो परिवुट्ठाएव होन्ति. तस्मिं विमुत्ते विमुत्ताएव, तथा भवासवे परिवुट्ठे सति भवविसया. दिट्ठासवेच परिवुट्ठे सति दिट्ठिविसयाति. अविज्जापन तेसं तिण्णंपि मूलभूताति. इति इमे एव पारिवासियट्ठादीसु पधानभूता होन्ति. इतरे पन तदनुबन्धमत्ताएव सम्पज्जन्तीति न ते आसवाति विसुं वत्तुं अरहन्तीति. अत्तनि पतितं जनं अनस्सासिकं कत्वा अज्झोत्थ रन्तो हनति मारेतीति ओघो. पकतिमहोघो. तथा अवहननट्ठेन दुत्तरट्ठेनच ओघसदिसाति ओघा. यदिच अवहञ्ञनट्ठेच दुत्तरट्ठेनच ओघानाम सियुन्तिआदिको पसङ्गो मानादीनञ्च ओघभाव परिहारो वुत्त नयेन वेदितब्बो.

वट्टस्मिंवा भवयन्तकेवा सत्ते योजेन्तीति योगा. भवन्तरचुतिया सह भवन्तरपटिसन्धिं गन्तेन्ति घटेन्तीति गन्था. अभिज्झाति सब्बस्स रागस्सेतं नामं. तस्मा रूपारूप रागापि एत्थ सङ्गहिताति दट्ठब्बा. ब्यापादोतिपि सब्बो दोसो एव. इदं सच्चाति निवेसोति इदमेव सच्चं, मोघमञ्ञन्ति पवत्तो मिच्छाभिनिवेसो. वट्टदुक्खतो विमुत्तिया अमग्गभूतंयेव गोसीलगोवतादिकं परतो आमसनं तथा तथा कप्पेत्वा गहणं सीलब्बतपरामासो. एत्थच परतोति भूतसभावपच्चनिकतोति अत्थो. कायसद्दो पन सब्बत्थ रूपकाये नामकायेच पवत्तोति अतितकायेन पच्चुप्पन्न कायं पच्चुप्पन्नकायेनच अनागतकायं गन्थेति घटेतीति कायगन्थो. अथवा, काये गण्ठोति कायगण्ठो. अज्झत्त गण्ठोति अत्थो. निगण्ठोनाटपुत्तोतिआदीसुविय गण्ठसद्दो गण्ठियं पवत्तो. भुसं आदियन्ति अमुञ्चनगाहं गण्हन्तीति उपादानानि. किलेसभूतो कामोएव उपादानं कामु पादानं. वत्थुभूतंवा कामं उपादियतीति कामुपादानं.

द्वासट्ठिदिट्ठियो तिविध महादिट्ठियो अञ्ञापिवा सासने लोकेच सन्दिस्समाना विपरीतगाहभूता दिट्ठियो दिट्ठुपादानं. यथागहितंवा पुरिमदिट्ठिं इदमेव सच्चं मोघमञ्ञन्ति उपादियतीति दिट्ठुपादानं. गोणकुक्कुरादीनं तंतंपकतिचारित्तं सीलं नाम. तमेव सुट्ठुं समादिन्नं वतंनाम. तदुभयं संसारमुत्तिया मग्गोति दळ्हगहणं सीलब्बतु पादानं नाम. अत्तवादुपादानन्ति एत्थ अत्ता वुच्चति परिकप्पबुद्धिया गहितो एकेकस्मिं सत्त सन्ताने पधानिस्सरो. यं लोकियमहाजना सत्तोतिवा पुग्गलोतिवा जीवोतिवा तथागतोतिवा लोकोतिवा सञ्जानन्ति. यञ्च नानातित्थिया इस्सरनिम्मितंवा अधिच्चसमुप्पन्नंवा अच्चन्तसस्सतंवा एकच्चसस्सतंवा उच्छेदंवा पञ्ञपेन्तीति. तं अत्तानं अभिवदन्तिचेव उपादियन्तिच सत्ता एतेनाति अत्तवा दुपादानं. वीसतिविधा सक्कायदिट्ठि. तत्थ अभिवदन्तीति विसिट्ठं पधानं कत्वा वदन्ति. उपादियन्तीति दळ्हं आदियन्ति. यथाह –

तत्थ कतमा सक्कायदिट्ठि. इध अस्सुतवा पुथुज्जनो रूपं अत्ततो समनुपस्सति. रूपवन्तंवा अत्तानं. अत्तनि वा रूपं. रूपस्मिंवा अत्तानं. वेदनं अत्ततो समनुपस्सति. वेदनावन्तंवा अत्तानं. अत्तनिवा वेदनं. वेदनापवा अत्तानं. सञ्ञं. सङ्खारे. विञ्ञाणन्ति.

तत्थ रूपं अत्ततो समनुपस्सतीति रूपमेव अत्ताति गण्हाति. रूपवन्तंवा अत्तानन्ति अत्ता मे रूपवाति गण्हाति. अत्तनि वा रूपन्ति अत्तानं पटिच्च रूपं तिट्ठतीति गण्हाति. रूपस्मिंवा अत्तानन्ति रूपं पटिच्च अत्ता तिट्ठतीति गण्हाति. कथं रूपकायं उद्दिस्स अज्ज अहं थद्धोम्हीति वा अज्ज अहं मुदुकोम्हीतिवा वदन्तो पथवि सङ्खातं रूपं अत्ततो समनुपस्सतिनाम. अज्ज मम कायो थद्धोतिवा मुदूतिवा वदन्तो सेसधम्मेवा धम्ममुत्तकंवा अत्तानं गहेत्वा तं अत्तानं पथवीवन्तं समनुपस्सतिनाम. अज्ज थद्धभावोवा मुदुभावोवा मयि जातोति वदन्तो अत्तनि पथविंस मनुपस्सतिनाम. अज्जाहं थद्धभावे ठितोम्हि मुदुभावे ठितो म्हीति वदन्तोपथविम्हि अत्तानं समनुस्सतिनाम. अयं पथविम्हि चतुरावत्थिकाय संक्कायदिट्ठिया पवत्ताकारो. सेसेसु सत्तवीसतिरूपेसु यथासम्भवं वत्तब्बो. अहं मरामि मरिस्सामीतिआदिना हि अनिच्चतायंपि सादिट्ठि पवत्ततियेव. सेसरूपेसु वत्तब्बं नत्थि. इदं नाम अहं पुब्बे संभुञ्जिं. अज्ज संभुञ्जामि. परतो संभुञ्जिस्सामीतिवा सुखितोम्हि दुक्खितोम्हीतिवा वेदनं अत्ततो समनुपस्सति. अज्ज मम कायो सुखितो दुक्खितोतिवा ममचित्तं सुखितं दुक्खितन्तिवा अत्तानं वेदनावन्तं समनुपस्सति. अज्जसुखंवा दुक्खंवा मयिजातन्ति अत्तनि वेदनं समनुपस्सति. अज्जाहं सुखित भावे ठितोम्हि दुक्खितभावे ठितोम्हीति वेदनाय अत्तानं समनुपस्सतीति.

सञ्ञाय सब्बेसुच पञ्ञासमत्तेसु सङ्खारेसु विसुं विसुं वित्थारेत्वा वत्तब्बो. अहं पस्सामीति चक्खुविञ्ञाणं अत्ततो समनुपस्सति. दस्सनं मेति अत्तानं विञ्ञाणवन्तं समनुपस्सति. मयिदस्सनंनाम अत्थीति अत्तनि विञ्ञाणं समनुपस्सति, अहं दस्सने समत्थोम्हीति विञ्ञाणस्मिं अत्तानं समनुपस्सति. एसे वनयो सेसेसु पञ्चसु विञ्ञाणेसूति. अह मस्मि अहं एको सत्तो एकोपुग्गलो एको जीवो एको लोको एको नरो मनुस्सो देवोसक्को ब्रह्मातिवा अहंगच्छामि अहं तिट्ठामि अहं निसीदामि अहं निप्पज्जामि अहं समिञ्जेमि पसारेमीतिआदिना वा खन्धपञ्चकंवा एकमेकंवा खन्धं समूहतो गहेत्वा पवत्तिपि वत्तब्बा. अपरिञ्ञातवत्थुकानञ्हि एकमुहुत्त मत्तेपि यंकिञ्चि अत्तनोवा परस्सवा अत्तपटिसंयुत्तवचनं कथेन्तानं चित्तंवा वचनंवा यथावुत्ते रूपारूपधम्मे कदाचि अत्ततो उपादियित्वा पवत्तति. कदाचि अत्तपरिवार भावेन. कदाचि अत्तनिस्सितभावेन. कदाचि अत्तनिस्सयभावेन. कदाचि एकेकधम्मवसेन. कदाचि समूहधम्मवसेनाति.

यस्मा पन अत्तनिमित्तंनाम वसवत्तनाकारं पटिच्च उपट्ठाति. वसवत्तना कारोच रूपारूपधम्मानं पच्चयायत्त वुत्तिकत्तं खणि कत्तञ्च सुट्ठु पस्सन्तानं नत्थि. तस्मा परिञ्ञातवत्तुकानं अत्त पटिसंयुत्तवचनं कथेन्तानंपि चित्तं पदुमिनिपत्ते उदकबिन्दु विय तेसु धम्मेसु अलग्गित्वाएव पवत्ततीति वेदितब्बं. सत्तानं चित्तसन्ताने कुसले धम्मे अनुप्पन्नेवा उप्पादेतुं उप्पन्नेवा वा सेतुं अदत्वा नीवारेन्तीति नीवरणानि. कामनट्ठेन कामो, छन्दनट्ठेनछन्दोति कामच्छन्दो. बलवरागो. सोएवनीवरणन्ति कामच्छन्दनीवरणं. पट्ठानेआरुप्पेकामच्छन्दं नीवरणं पटिच्चउद्धच्चनीवरणन्ति वुत्तत्ता पन थपेत्वा रूपारूपरागे अवसेसो सब्बोलोभो कामच्छन्दे असङ्गहितोनाम नत्थि. झानपटिपक्खभावोपन पञ्चकामगुणिकरागस्सेव होतीति वेदितब्बो. ब्यापज्जनं ब्यापादो. चित्तस्स पूतिभावोति अत्थो. योकोचिदोसो. कस्मा पनेत्थ थिनमिद्ध नीवरणन्ति च उद्धच्च कुक्कुच्च नीवरणन्ति च द्वे द्वे धम्मा एकं नीवरणं कत्वा वुत्ताति. किच्चतो पच्चयतो पटिपक्खतोच सदिसत्ता. तथा हि किच्चतो ताव थिनमिद्धद्वयं चित्तुप्पादानं लीनभावा पादनकिच्चं. उद्धच्चकुक्कुच्चद्वयं अवूपसन्तभावापादनकिच्चं. पच्चयतो पुरिमद्वयं तन्दिविजम्भि ततापच्चयं. पच्छिमद्वयं ञातिब्यसनादिवितक्कपच्चयं. पटिपक्खतो पुरिमद्वयं वीरियपटिपक्खं. पच्छिमद्वयं समथपटिपक्खन्ति.

अनुसेन्तीति अनुसया. अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अनुअनु सेन्तीतिवा अनुसया. याव मग्गं नपटिलभति. ताव अन्तरा अपरिक्खिय्यमाना हुत्वा कारणलाभे सति पुनप्पुनं उप्पज्जन्तीति अत्थो. उप्पज्जनञ्चेत्थ अप्पहीनट्ठेन उप्पज्जना रहभावो वेदितब्बो. न पन सरूपतो उप्पत्ति, कथं विञ्ञा यतीति चे. यस्स कामरागानुसयो उप्पज्जति, तस्सेव पटिघानुसयो उप्पज्जतीति वुत्तत्ता. एवञ्च कत्वा पाळियं पुथुज्जनस्स सत्तपि अनुसया अनुसयवारे सह अनुसेन्तीति उप्पज्जनवारे सह उप्पज्जन्तीति वुत्ता. यथाह पुथुज्जनस्स अविज्जानुसयोच अनुसेति. कामराग. पटिघ. मान. दिट्ठि. विचिकिच्छा. भवरागनुसयोच अनुसेतीति. तथा उप्पज्जनवारेपीति.

अपिच, सरूपतो परियुट्ठानं अपत्वा सन्ताने पवत्तमानेहि कुसलाकुसला ब्याकतचित्तुप्पादेहि सह अनुरूपा अविरुद्धा हुत्वा सेन्ति. विसुं सम्पयुत्तधम्मभावेन अवुट्ठिता हुत्वा सयिता होन्तीति अनुसया. अनु अनु सेन्तीतिवा अनुसया. पकतिया यथानुसयितेसुएव कामरागादीसु पुनप्पुनं उप्पज्जित्वा दिगुण तिगुणादि वसेन पुनप्पुनं सेन्ति. सयनाकारेन उपरुपरि पलिवेठेन्तीति अत्थो.

तीसु रागादीनं अवत्थासु पथमावत्थाय ठितानं कामरागा दीनमेतं अधिवचनं. तिस्सो हि अवत्था अनुसयावत्था परियुट्ठानावत्था वीतिक्कमावत्थाति. तत्थ ये कामरागादयो उप्पज्जित्वा कायङ्गवाचङ्गं चालेन्ति, तेसं तथापवत्ता अवत्था वीतिक्कमावत्थानाम. ये मनस्मिं एव जवनचित्तसहजाता हुत्वा पवत्तन्ति, तेसं तथापवत्ता अवत्था परियुट्ठानावत्थानाम. ये पन जवनसहजातभावंपि अपत्वा वासनाधातुयो विय चिक्कसन्ताना नुसयिता हुत्वा परियुट्ठानप्पत्तिया बीजभावेन तिट्ठन्ति, सुभनिमित्तादिकेच आरम्मणे आपातमागते येसं वसेन आवज्जनं रागादिपातुभावत्थाय अयोनिसो भवङ्गं आवट्टेति, अभावितञ्च चित्तं येसं वसेन दमथं नउपेति, तेसं तथा पवत्ता अवत्था अनुसयावत्थानाम. तदवत्थिका कामरागादयो अनुसयानाम. ते पन अपरमत्थभूतापि न होन्ति. एकन्तपरमत्थजातिकत्ता. नच कुसलाब्याकतभूता एकन्ताकुसलजातिकत्ता. नापि कुसलाब्याकतविरुद्धा, विसुं सम्पयुत्तधम्मभावेन अनुपलद्धत्ता. नापि कालत्तयविनिमुत्ता, तेकालिकधम्मसन्निस्सयेन पवत्तनतो. यदा पन ते समुट्ठ हित्वा परियुट्ठानभावं गच्छन्ति, तदा विसुं सम्पयुत्तधम्म भावञ्च गच्छन्ति. सारम्मणादिभावोच तेसं परिब्यत्तो होति. एतदत्थं सन्धाय कथावत्थुम्हि तेसं सारम्मणधम्मभावो सङ्खारक्खन्धभावोच पतिट्ठापितो होतीति.

यथा पन फलधारिम्हि रुक्खम्हि विसकण्टके दिन्ने रुक्खानुसयितो फलुप्पत्तिया पच्चयभूतो सिनेहो परिक्खयं गच्छति. समये उप्पज्जिस्समानानि फलानि नुप्पज्जन्ति. एवं सानुसये चित्त सन्ताने यस्मिं खणे मग्गो पातुभवति, तस्मिं सहमग्गुप्पादा सो सो अनुसयो परिक्खयं गच्छति. परिक्खीणस्स पन पुन परियुट्ठानंनाम नत्थि, कुतो वीतिक्कमोति इममत्थं सन्धाय मग्गो अनागतसामञ्ञं किलेसजातं पजहतीति तत्थ तत्थ वुत्तो. तत्थ अनागतसामञ्ञन्ति अनागतसम्मतं, न एकन्त अनागतं. तेनेव हि अट्ठकथायं मग्गो येकिलेसे पजहति, ते अतीताकिवा अनागतातिवा पच्चुप्पन्नातिवा नवत्तब्बाति वुत्तं. एतेनच मग्गो किलेसमुखेन यानि कुसलाकुसलकम्मानिच उपादिन्नकखन्धपञ्चकेच पजहति, ते अतीतातिवाअनागतातिवा पच्चुप्पन्नातिवा नवत्तब्बाति दीपेति. यदि एवं मग्गेन पहीना सब्बे तेभूमकधम्मा कालविमुत्तानाम अतङ्खता नाम अपच्चयानाम सियुन्ति.न. तेकालिकजातिकत्ता सङ्खत सपच्चयजातिकत्ता च. ते हि मग्गे अनुप्पन्ने इमे नामधम्मा उप्पज्जिस्सन्ति निरुज्झिस्सन्तीति एवं सङ्खतलक्खणं आहच्च ञाणेन गहितत्ता लक्खणवसेन तेभूमकादिभावं भजन्तीति. एवञ्च कत्वा विसुं सम्पयुत्तधम्मभावं अपत्तानं अनुसयावत्थाय वा वासनावत्थायवा कम्मसमङ्गीतावत्थायवा आसयज्झासया धिमुत्तिचरितवत्थासुवा ठितानं सभावानं जातिवसेन परमत्थ धम्मता अकुसलादिताच पच्चेतब्बा होतीति.

[२०८] विभावनियं पन

‘‘अप्पहीना हि किलेसा कारणलाभे सति उप्पज्जना रहा सन्ताने अनुअनुसयिता विय होन्तीति तदवत्था अनुसयाति वुच्चन्ति. ते पन निप्परियायतो अनागत किलेसा. अतीतपच्चुप्पन्नापि तंसभावत्ता तथा वुच्चन्ती’’ति वुत्तं. तत्थ अनुसयानाम सन्ताने कदाचिपि अनुप्पन्न पुब्बा अनागत किलेसा एवाति कत्वा सन्ताने अनु अनुसयिता विय होन्तीति वुत्तं. तं न युज्जति.

न हि ते अनुअनुसयिता विय होन्ति. एकन्तेन अनुसयिताएव होन्तीति.

[२०९] यञ्च तत्थ

‘‘ते पन निप्परियायतो अनागतकिलेसा’’ति वुत्तं. तंपि न युत्तं.

न हि मग्गेन अप्पहीना अनुसया अनागतानाम होन्ति. पहीनापिच निप्परियायतो अनागताति नसक्का वत्तुं. अनागत सामञ्ञस्स अधिप्पेतत्ताति. एतेन अतीतपच्चुप्पन्नापि तंसभावत्तातथा वुच्चन्तीति इदंविपटिक्खित्तं होति. अपिच, उप्पादट्ठितिभङ्ग पत्तानंएव एकन्तेन तेकालिकता होतीति तदपत्तानं अनुसयानं पच्चुप्पन्नता परियायोव वत्तुं युत्तो. एवञ्च कत्वा पाळियं यस्स कामरागनुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीतिआदिना पच्चुप्पन्नकालिको उप्पादवारो एव वुत्तो, न निरोधवारो, नच अतीतानागत वाराति. यं पन पटिसम्भिदामग्गे हञ्चि पच्चुप्पन्ने किलेसे पजहति. तेन हि रत्तो रागं पजहति, दुट्ठो दोसं, मुळ्हो मोहन्ति वुत्तं. तं परियुट्ठानपत्तानं एकन्तपच्चुप्पन्नक्खणं सन्धाय वुत्तन्ति दट्ठब्बं. तेनेव हि अट्ठकथायं वत्तमानुप्पन्नं भुत्वा विगतुप्पन्नं ओकासकतुप्पन्नं समुदाचारुप्पन्नन्ति चतुब्बिधं उप्पन्नं न मग्गवज्झं. भूमिलद्धुप्पन्नं आरम्मणा धिग्गहि तुप्पन्नं अविक्खम्भितुप्पन्नं असमुग्घाटितुप्पन्नन्ति चतुब्बिधं मग्गवज्झन्ति वुत्तं. तत्थ वत्तमानुप्पन्नं समुदा चारुप्पन्नन्ति इदं द्वयं खणपच्चुप्पन्नमेव. भुत्वाविगतुप्पन्नं अतीतमेव. ओकास कतुप्पन्नं अनागतमेव. तदुभयं पन पच्चुप्पन्नसमीपत्ता उप्पन्नन्ति वुत्तं. समीपपच्चुप्पन्नन्ति वुत्तं होति.

भूमिलद्धुप्पन्नंनाम अत्तनो खन्धेसु अनुसयितानं मग्गेन अप्पहीनानं अनुसयानंएव नामं. आरम्मणाधिग्गहितुप्पन्नं नाम सुभनिमित्तादिके आरम्मणे सकिं जवित्वा याव तम्मूलको परियुट्ठानवेगो न वूपसम्मति, ताव अधिमत्तथामगत भावेन ठितानं तेसञ्ञेव नामं. अनुसया हि नाम अनमतग्गे संसारे पुनप्पुनं परियुट्ठानपत्तानं किलेसानं वसेन उपरुपरि थिर तर दळ्हतर पत्तिया पकतियापि थामगताएवनाम होन्ति. न येनवा तेनवा वायामेन पजहितुं सक्कुणेय्या. एवं सन्तेपि यदा यो यो अनुसयो पच्चयलाभेन परियुट्ठान बहुलो होति, तदा सो सो विसेसेन अधिमत्तथाम गतभावं पत्वा ठितो होति. यदा यो यो पटिपक्खधम्म समादानेन निग्गहपत्तो होति, तदा सो सो मन्दथाम गतभावं पत्वा ठितो होतीति. अविक्खम्भितुप्पन्नंनाम समथ विपस्सनाहि सुट्ठुअनिग्गहितानं तेसञ्ञेव नामं. असमुग्घाटि तुप्पन्नंनाम मग्गेन अप्पहीनानं भूमिलद्धानं तेसंएव नामन्ति. यस्मा पन लोकुत्तरधम्मानाम किलेसानं अच्चन्तपटिपक्खा होन्तीति हेट्ठिमा मग्गट्ठफलट्ठा सेक्खा अत्तनो मग्गफलक्खणेसु उपरि मग्गाज्झेहिपि अनुसयेहि सानुसयातिवा निरानुसयातिवा थामवतातिवा अथामगतातिवा नवत्तब्बा. तस्मा अनुसयानं तादिसे पच्चुप्पन्न भावे सतिपि हञ्चि पच्चुप्पन्ने किलेसे पजहति. तेनहि थामगतो अनुसयं पजहतीति वुत्त दोसो नत्थीति वेदितब्बोति. कामरागोएव अनुसयो कामरागानुसयो.

संयोजेन्ति बन्धन्तीति संयोजनानि, तानि पन सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो कामच्छन्दो ब्यापादोति पञ्च ओरम्भागियानि. रूपरागो अरूपरागो मानो उद्धच्चं अविज्जाति पञ्च उद्धंभागियानीति सुत्तन्ते अभिधम्मेच दससंयोजनानि आगतानि. इतरानि पन अभिधम्मेएव आगतानीति ततो विसेसकरणत्थं सुत्तन्तेति वुत्तं. कमो पन द्विन्नंपि पाळिया नसमेति. सभाग धम्मसङ्गहवसेन पन इध अञ्ञथा कमो वुत्तो सियाति. चित्तं किलिस्सन्ति विबाधेन्ति उपतापेन्तिचाति किलेसा. किलिस्सन्तिवा मलीनभावं निहीनभावञ्च गच्छन्ति सत्ता एतेहीति किलेसा. कामभवनामेनाति वत्थुकामदीपकेन कामनामेन रूपारूपभवदीपकेन च भवनामेन. तादिसं काम भवसङ्खातं आरम्मणभूतं वत्थु एतिस्साति तब्बत्थुका. तथा पवत्तन्ति सीलब्बतानि परतो आमसनाकारेन इदं मे सच्चं मोघमञ्ञन्ति अभिनिविसनाकारेन खन्धेसु अत्ताभिनिवेसाकारेनच पवत्तं. वत्थुतोति सभावधम्मतो. अयं पापसङ्गहो अकुसलङ्गहो नवधा वुत्तोति योजना. [अकुसलसङ्गहो]

१६३. मिस्सक सङ्गहे पाणातिपातादीनि पापकम्मानि करोन्तानंपि चित्तस्स आरम्मणे उजुकरणंनाम झानेन विना न सिज्झतीति वुत्तं सत्तझानङ्गानीति. कल्याणेवा पापकेवा आरम्मणे उजुकं चित्तपटिपादनसङ्खातस्स उपनिज्झायन किच्चस्स अङ्गानीति अत्थो. तत्थ दोमनस्सं अकुसलज्झानङ्गं. सेसानि कुसलाकुसलाब्याकतानीति. कल्याणकम्म पापकम्मसङ्खातासु सुगति दुग्गति विवट्टसङ्खातासुच नानादिसासु तंतंदिसाति मुखप्पवत्तिसङ्खाता चित्तस्स गतिनाम सम्मावा मिच्छावा पवत्तेहि दस्सनादीहि एव सिज्झतीति वुत्तं द्वादसमग्गङ्गानीति. चित्तस्स उजुगतियावा वङ्कगतियावा गमनस्स पथङ्गानि उपायङ्गानीति अत्थो. तत्थ मिच्छादिट्ठि मिच्छासङ्कप्प मिच्छावायाम मिच्छासमाधयो पापकम्म दुग्गतिभव सङ्खातासु अहितदिसासु चित्तस्स वङ्कगतिया गमनस्स उपायङ्गानि, इतरानि कल्याणकम्म सुगतिभव विवट्टधम्मसङ्खातासु हितदिसासु उजुगतियाति दट्ठब्बं. तत्थ पाणातिपातकम्मे वितक्क विचार दोमनस्सेकग्गता सङ्खातं चतुरङ्गिकज्झानं मिच्छासङ्कप्प मिच्छावायाम मिच्छासमाधि सङ्खातो तियङ्गीकमग्गोच वेदितब्बो. एवं सेसेसु सुचरितदुच्चरितकम्मेसु झानमग्गा उद्धरितब्बा. विभङ्गे पन सुत्तन्तेसुच मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो मिच्छासतीति इमेपि चत्तारो आगता. इमे पन विसुं चेतसिकधम्मा नहोन्ति. तथा तथा पवत्तानं चतुन्नं खन्धानं अधिवचनन्ति कत्वा इध नगहिता.

[२१०] यं पन विभावनियं

‘‘सुगति दुग्गतीनं निब्बानस्स च अभिमुखं पापनतो मग्गा; तेसं पथभूतानि अङ्गानि मङ्गानी’’ति वुत्तं; तं न सुन्दरं;

न हि अङ्गानि मग्गानं पथभूतानिनाम होन्ति; मग्गसद्दोयेव पथपरियायो अट्ठकथासु वुत्तो न अङ्गसद्दोति;

[२११] यञ्च तत्थ

‘‘मग्गस्सवा अट्ठङ्गिकस्स अङ्गानि मग्गङ्गानी’’ति वुत्तं. तंपि अनुपपन्नं.

इध हि कत्थचि चित्ते तियङ्गिको कत्थचि चतुरङ्गिकोतिआदिना नानामग्गोव अधिप्पेतोति. आधिपच्चट्ठेन इन्द्रियानि. किञ्च आधिपच्चं. अत्ताधीनवुत्तिके धम्मे अत्तनो गतियं सब्बसो वत्तेतुं समत्थभावो. इति तेसु तेसु किच्चेसु अत्तनो आधिपच्चसङ्खातं इन्दट्ठं करोन्ति साधेन्तीति इन्द्रियानि. इन्दट्ठं कारेन्तीतिपि इन्द्रियानि. इस्सरा अधिपतिनोति वुत्तं होति. तत्थ पञ्चचक्खादीनि दस्सनादिकिच्चेसु चक्खुविञ्ञाणादीनं इस्सराहोन्ति. बलवदुब्बलमन्द तिक्खादीसु अत्ताकारानुवत्तापनतो. भावद्वयं इत्थाकारादिवसेन पवत्तियं चतुसमुट्ठानिक रूपानं सकलखन्धपञ्चकस्सेव वा इस्सरो होति. अञ्ञथा अप्पवत्तितो. तथा हि यस्मिं सन्ताने पटिसन्धियं इत्थिभावो पवत्तति. तस्मिं सब्बे कम्मादिपच्चया चतुसमुट्ठानरूपसन्ततिं समुट्ठापेन्ता इत्थाकारसहितमेव समुट्ठापेन्ति, नो अञ्ञथा. छन्दचित्ताधिप्पायापि तस्मिं मन्दाकारसहिताव पवत्तन्ति. तब्बिपरीतेन पुरिससन्तानं वेदितब्बं. जीवितद्वयं रूपा रूपसन्ततीनं रत्ति दिव मास संवच्छरानुक्कमेन अद्धानफरणे सहजातधम्मानं इस्सरो होति. तेसं तदायत्तवुत्ति कत्ता. मनो विजाननकिच्चे. वेदनापञ्चकं तथा तथा आरम्मणरसानुभवने. सद्धा आरम्मणावीमुच्चने. वीरियं कम्मनि अलीन वुत्तिभावे. सति आरम्मणुपट्ठाने. समाधि आरम्मणे निच्चलट्ठि तियं. पञ्ञा असम्मोहकिच्चे सम्पयुत्तधम्मानं इस्सरो होति. अनञ्ञाभिभवनीयभावेन पवत्तनतो. यथा हि सिलायं पथवी सहजातेहि अनभिभवनीया होति. अत्तनावते अभिभवित्वा विसुं अविज्जमानेविय कत्वा पवत्तति. यथा च उदके आपो अग्गिम्हि तेजो वाते वायो. एवं सम्पदमिदं दट्ठब्बं.

अञ्ञायित्थ पटिविज्झित्थाति अञ्ञातं. न अञ्ञातं अनञ्ञातं. चतुसच्चधम्मो. अमतंवा पदं. अनञ्ञातं ञस्सामि जानिस्सामीति अनञ्ञातञ्ञस्सामि. आख्यातिकंपि हि पदं सञ्ञासद्दभावे ठितं नामिकट्ठाने तिट्ठति. यथा मक्खलिगोसालो एहिपस्सि कोति. एवञ्हि सति तस्स पदन्तरेन सह समासभावो नविरुज्झतीति. अनञ्ञातञ्ञस्सामीति एवं पटिपन्नस्स इन्द्रियं अनञ्ञा तञ्ञस्सामीतिन्द्रियं. आदिमनसिकारतो पट्ठाय तादिसेन उस्साहेन सह विपस्सनं आरभन्तस्स तस्मिं उस्साहे अपटिपस्सद्धेयेव सोतामत्तिमग्गं पटिलभन्तस्स इन्द्रियन्ति वुत्तं होति. आजानातीति अञ्ञं. तमेव इन्द्रियन्ति अञ्ञिन्द्रियं, पथममग्गेन अनञ्ञातं ञत्वापि किलेसप्पहानकिच्चस्स अपरिनिट्ठितत्ता तस्स जाननकिच्चस्स विप्पकतभावेन यथा दिट्ठे तस्मिं चतुसच्चधम्मे अमतपदेएव वा पुनप्पुनं जाननकिच्च युत्तानं इन्द्रियन्ति वुत्तं होति. अञ्ञाताविन्द्रियन्ति अञ्ञा ताविनो परिनिट्ठित आजानन किच्चस्स खीणासवस्स इन्द्रियन्ति अञ्ञाताविन्द्रियं. तिविधं पेतं तथारूपे जानने सम्पयुत्त धम्मानं इस्सरो होतीति वेदितब्बं.

तत्थ इमेसं सत्तानं पाकटे रूपकाये अत्तगाहदळ्हत्तं तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं आदितो पञ्च पसादिन्द्रियानि वुत्तानि. तस्स अत्तस्स इत्थिपुम ताभेदो इमेसं वसेन होति. तस्मिं वा इत्थिपुरिस गाहो तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं कदनन्तरं भाविन्द्रियद्वयं वुत्तं. सोच अत्ता इमस्स वसेन जीवसञ्ञं लभति. तस्मिंवा जीवगाहो तब्बिमुत्तिच इमस्स अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं तदनन्तरं जीवितिन्द्रियं वुत्तं. इदं पन भाविन्द्रियतो पुरे वत्तब्बंपि रूपारूप मिस्सकत्ता इध वुत्तन्ति दट्ठब्बं. नामकाये अत्तगाहदळ्हत्तं तब्बिमुत्तिच इमस्स अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं नामिन्द्रियेसु मनिन्द्रियं आदितो वुत्तं. सोच अरूपी अत्ता इमेसं वसेन संकिलिट्ठो विप्फन्दितोच होति. तस्मिंवा सुखितदुक्खितगाहो तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं तदनन्तरं पेदनिन्द्रियपञ्चकं वुत्तं. तस्स संकिलिट्ठस्स वोदानप्पत्तिया तंतंगाहविमुत्तियावा पटिपत्तिदस्सनत्थं तदनन्तरं सद्धादिपञ्चिन्द्रियं वुत्तं. ताय पटिपत्तिया वोदानप्पत्ति या आदि मज्झ परियोसान दस्सनत्थं अन्ते तीणि लोकुत्तरिन्द्रियानि वुत्तानीति.

[२१२] विभावनियं पन

‘‘एत्तावता अधिप्पेतत्थसिद्धीति अञ्ञेसं अगहणन्ति’’ वुत्तं. तं न युज्जति.

नहि सन्तेसुपि अञ्ञेसु इन्द्रियभावारहेसु धम्मेसु एत्तावता अधिप्पेतत्थसिद्धिया तेसं अञ्ञेसं भगवतो थेरस्सच अगहणन्ति युत्तं वत्तुं. इन्द्रियभावारहस्स अञ्ञस्स असम्भवतो. यदि हि सम्भवेय्य, सतंपि सहस्संपि गण्हिस्सतियेवाति. बलियन्ति उप्पन्नुप्पन्ने पटिपक्खधम्मे सहन्ति मद्दन्तीति बलानि. यथा अबलानं बलियन्ति. मद्दन्तेनं परिस्सयाति. एत्थच अबलाति दुब्बला. नन्ति हीनवीरियं जनं. बलियन्तीति बलसा करोन्ति अज्झोत्थरन्ति. परिस्सयाति अबला रागादि परिस्सयाति अत्थो. अपिच, पटिपक्खधम्मेहि अकम्पियट्ठेन अक्खो भणियट्ठेन बलानिनाम. तस्मा अस्सद्धियसङ्खातेन पटिपक्खधम्मेन कम्पेतुं असक्कुणेय्यता सद्धाबलंनाम. कोसज्जसङ्खातेन कम्पेतुं असक्कुणेय्यता वीरियबलंनाम. मुट्ठसच्चेन कम्पेतुं असक्कुणेय्यतासतिबलंनाम. उद्धच्चेन कम्पेतुं असक्कुणेय्यतासमाधिबलंनाम. अविज्जायकम्पेतुं असक्कुणेय्यता पञ्ञाबलं नाम. सेसदुकद्वयं पन अञ्ञमञ्ञं पटिपक्खेनयोजेतब्बं.

[२१३] विभावनियं पन

पापबलदुकं पटिपक्खेन योजेतुं नलब्भतीति कत्वा ‘‘अहिरिकानोत्तप्पद्वयं पन सम्पयुत्तधम्मेसु थिरभावे नेवाति’’ वुत्तं. तं न सुन्दरं.

सम्पयुत्तधम्मेसु थिरभावोतिच पटिपक्खेहि अकम्पियता तिच अत्थतो नानत्ताभावतोति. वीरियसमाधिबलानि कुसलाकुसलाब्याकतानि. अहिरिकानोत्तप्पानि अकुसलबलानि. सेसानि कुसलाब्याकतानीति. अधिपतीति एत्थ पतीति सामि इस्सरो. सो पन पदेस इस्सरो सकलिस्सरोति दुविधो. तत्थ इन्द्रियानि परेसं विसये सयं परवसे वत्तित्वा अत्तनो विसयेएव परेहि अत्तनो वसे वत्तापेन्तीति पदेसिस्सरा नाम. पुब्बाति सङ्खारवसेन पुब्बागमनवसेन वा विसेसेत्वा पवत्तं अधिपतिट्ठानं पत्वा पन अञ्ञो दुतियो इस्सरोनाम नत्थि. तस्मा अधिको पतीति अधिपति. अत्ता धीनवुत्तीनं पतीति अधिपतीतिच वदन्ति.

छन्दोएव अधिपतीति छन्दाधिपति. छन्दवतो किंनाम कम्मं नसिज्झतीति एवं पुब्बाभिसङ्खारवसेनवा पुब्बे अतीतभवेसु सुट्ठु आसेवितछन्दागमनवसेनवा तेसु तेसु कल्याण पापकम्मेसु सम्पयुत्तधम्मे महोघोविय तिणपण्णकसटे अत्तपराधीने निच्चं पग्गहितधुरे कत्वा पवत्तो कत्तुकम्यता छन्दो. एस नयो सेसेसुपि. ननु चेत्थ पच्छिमा तयो धम्मा अधिपतिभावं गण्हन्ता इन्द्रियभावं अविजहित्वाव गण्हन्तीति अधिपतिभूताव समाना इन्द्रियकिच्चवसेन परवसेपि वत्तन्तीति. सच्चं, अञ्ञं पन अधिपतिकिच्चं, अञ्ञं इन्द्रियकिच्चन्ति नत्थेत्थ दोसोति. यथा हि राजा चक्कवत्ती एकस्स अत्तनो पुरोहितस्स सन्तिके एकं दिब्बविज्जं गण्हाति. न एत्तावता राजा चक्कवत्तिनाम नहोति. नच विज्जाहेतु अञ्ञस्स वसेन वत्तति. अञ्ञञ्हि चक्कवत्ति रज्जकिच्चं, अञ्ञं विज्जागहण किच्चन्ति. एवं सम्पदमिदं दट्ठब्बं. तत्थ अधिपतिकिच्चंनाम तंतंकिच्च विसेसं अनपेक्खित्वा अतुल्यबलेन अभिभवित्वा सहजात धम्मे अत्तनो अत्तनो किच्चेसु अनिवत्तमाने कत्वा धुर वाहिता. इन्द्रियकिच्चं पन विजाननादिकिच्चं आरब्भ पवुच्चतीति.

आहरन्ति सहजातादिपच्चयसामञ्ञतो अतिरेकेन असाधारणपच्चयसत्तिविसेसेन हरन्ति पवत्तेन्तीति आहारा. आहरन्तिवा अज्झत्तसम्भूता ते ते पच्चयधम्मा पच्चयुप्पन्नधम्माच अत्तानञ्चेव अत्तनो अत्तनो पच्चयकिच्चं पच्चयुप्पन्नकिच्चञ्च सुट्ठु हरन्ति वहन्ति एतेहीति आहारा. यथाहसब्बे सत्ता आहारट्ठितिकाति. एत्थच सब्बे सत्ताति एतेन सब्बे अज्झत्तसम्भूता पच्चयपच्चयुप्पन्नधम्मा वुत्ता. आहारट्ठितिकाति पच्चयट्ठितिका. यथारहं चतुवीसतिपच्चयेहि ठितिसभावाति अत्थो. ननुचेत्थ पच्चयाहारोव वुत्तो. न आहारपच्चयो. इध पन चतुब्बिधो आहारपच्चयधम्मोव वुत्तोति. सच्चं, पच्चयट्ठेन पन आहारनामकानं सब्बेसं चतुवीसतिपच्चयधम्मानं मज्झे येधम्मा चत्तारो आहाराति विसेसेत्वा वुत्ता. ते तेसं पच्चयाहारानंपि आहारभूताति सिद्धा होन्तीति. इमस्मिं अत्थे चतुन्नं आहारानं महन्त भावो पाकटो होतीति.

तत्थ यथा यवबीजानंवा सालिबीजानंवा आनुभावो नाम कळिरङ्कुरानं उप्पादान पधानं होति. ततोपरं पन सस्सभावं पत्वा छ पञ्च मासे वड्ढियावा ठितियावा पथवि रसआपोरसानं आनुभावो पधानं होति. एवमेवं कबळी काराहारूपजीवीनं कामसत्तानं कम्मस्स आनुभावोनाम पटिसन्धिरूपुप्पादने पधानं होति. ततोपरं पन यावतायुकं वड्ढीयावाठितियावा उतुआहारानं आनुभावो पधानं होति. कम्मजरूपानि हि याव आसन्नमरणा पवत्तमानानिपि उतुआहारेहि अनुग्गहितानिएव पवत्तन्ति. उतुच आहारु पत्थम्भितोयेव अत्तनो किच्चं करोति. तस्मा तेसं सत्तानं चतुसन्ततिरूपं कबळीकाराहारेन अनुपत्थम्भीयमानं चिरं नपवत्तति. उपत्थम्भीयमानंएव यावतायुकं पवत्तति. यथाच सकुणावा डंसमकसा दयोवा तुण्डेन आहारं गहेत्वा अत्तभावं पोसेन्ति. तुण्डे असन्ते आहारं अलभन्ता मरन्ति. एवमेव इमे सत्ता फस्सेन आरम्मणेसु रसं गहेत्वा वेदनासङ्खातं उपभोगपरिभोगं सम्पादेत्वा तण्हावेपुल्लं पत्वा तिविधं वट्टं पूरेत्वा यावज्जतनापि वट्टे अनुकण्ठमाना पवत्तन्ति.

यदि हि फस्सोनाम न सिया, आरम्मणरसं अलभित्वा वेदना परिभोगरहितेन तण्हुप्पत्तिया ओकासो नत्थीति तिविधवट्टमेव नसियाति. यथाच ते सकुणादयो पक्खे वियूहित्वा अन्तरा अपतमाना रुक्खतो रुक्खं वनतो वनं विचरित्वा अत्तानं यापेन्ति. पक्खेसु असन्तेसु गमनं असम्पादेन्ता पतित्वा मरन्ति. एवमेवं इमे सत्ता आयूहनलक्खणाय चेतनाय चेतयित्वा कम्मसमङ्गितं सम्पादेत्वा भवतो भवं विचरित्वा यावज्जतना वट्टे संसरन्ति. यदि हि चेतनानाम न सिया, कम्मवट्टस्स अभावो. तदभावेच विपाकवट्टस्स अभावो. तदभावेच तदनुसयितस्स किलेसवट्टस्स अभावोति वट्टंनाम न सियाति. यथाच ते सकुणादयो चक्खुना गोचरट्ठानंवा तंतंदिसाभागंवा विभावेत्वा यावजीवं अत्तानं यापेन्ति. चक्खुस्मिं असन्ते किञ्चिगहेतब्बवत्थुंवा गन्तब्बट्ठानंवा अलभित्वा तत्थेव मरन्ति. एवमेवं सम्पयुत्ता धम्मा आरम्मणविजानलक्खणेन विञ्ञाणेन तंतंआरम्मणं लभित्वा तस्मिं तस्मिं फस्सादयो उप्पादेत्वा तिविधं वट्टं वट्टेन्ति. यदि हि विञ्ञाणंनाम न सिया, फस्सादीनं आरम्मणलाभोयेव नत्थीति वट्टमेव न सियाति. तेनाह चत्तारो आहारा.ल. विञ्ञाणं चतुत्थन्ति. संयुत्तकेच –

चत्तारोमे भिक्खवे आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनंवा सत्तानं अनुग्गहाय कबळीकारो आहारो ओळारिकोवा सुखुमोवा, फस्सो दुतीयो, मनोसञ्चेतना ततीया, विञ्ञाणं चतुत्थन्ति वुत्तं.

तत्थ भूतानन्ति वुद्धिप्पत्तानं. सम्भवेसीनन्ति कललादि काले ठितानं. चतुन्नंपन आहारानं यथासम्भवं अनमतग्गे संसारवट्टेवा तस्मिं तस्मिं भवेवा ठितियावा अनुग्गहायवा पवत्ति आकारो वुत्तनयेन वेदितब्बो. अट्ठकथायं पन कोपनेत्थ आहारो. किं आहारेतीति. कबळीकारा हारो ओजट्ठमकरूपानि आहारेति. फस्साहारो तिस्सो वेदना. मनोसञ्चेतनाहारो तयो भवे. विञ्ञाणा हारो पटिसन्धिनामरूपन्ति वुत्तं. तं पाकटफलवसेन वुत्तन्ति दट्ठब्बं. ओजट्ठमकरूपुप्पादनं पन कबळीकाराहारस्स महन्तं किच्चं नहोति. चतुसन्ततिरूपुपत्थम्भनमेव महन्तं. तेनेव हि पाळियं ठितियातिच अनुग्गहायातिच वुत्तं.

अपिच यथा उपनिस्सयासेवनपच्चया सुत्तन्ति कपरियाया अभिधम्मपरियायातिच दुविधा होन्ति. तथा आहारपच्चयोपि दुविधो. तत्थ यं वुत्तं मनोसञ्चेतनाहारो तयोभवेति. तं सुत्तन्तिकपरियायं सन्धाय वुत्तं. नहि पट्ठाने अरूपा हारा असहजातानं धम्मानं आहारट्ठेन पच्चयानाम होन्तीति. पञ्चविञ्ञाणेसु झानङ्गानि नलब्भन्ति. तानि हि दुब्बलकिच्चट्ठानवत्थुकत्ता रूपादीसु अभिनिपातमत्तानि होन्तीति न तेसु विज्जमाना वेदना एकग्गता झानकिच्चं साधेन्तीति. वितक्कपच्छिमकं झानन्तिच वुत्तं. झानङ्गानं नायकभूतोच वितक्को तेसु नत्थीति तत्थ तावेदना एकग्गतायो तं न साधेन्तीति. वीरियुपत्थम्भरहिता धम्मा सम्पयुत्तधम्मेसु थिरभावप्पत्ता नहोन्तीति अवीरियेसु सोळसाहेतुकचित्तेसु समाधिबलकिच्चं न साधेति. वीरियपच्छिमकं बलन्ति हि वुत्तन्ति आह अवीरियेसु बलानि नलब्भन्तीति. हेतुरहिता च धम्मा वट्टस्स विवट्टस्सच पत्तिया पथभावं नगच्छन्ति. हेतुपच्छिमको मग्गोति हि वुत्तन्ति आह अहेतुकेसु मग्गङ्गानि न लब्भन्तीति. विचिकिच्छासम्पयुत्तेचित्ते एकग्गता अधिमोक्खरहि तत्ता एकन्तेन संसप्पनसभावाय विचिकिच्छाय अभिभूतत्ता च मग्गिन्द्रियबलभावाय बलवती नहोतीति वुत्तं विचिकिच्छा चित्ते एकग्गता मग्गिन्द्रियबलभावं न गच्छतीति. द्विहेतुक तिहेतुक जवनेस्वेवाति एत्थ द्विहेतुक तिहेतुकसद्देन मोमूहद्वयहसनजवनानि निवत्तेति. जवनसद्देन तिभूमकानि द्विहेतुकतिहेतुकविपाकानि निवत्तेति.

[२१४] विभावनियं पन

‘‘द्विहेतुकतिहेतुकगहणेन एकहेतुकेसु अधिपतीनं अभावं दस्सेती’’ति वुत्तं, जवनभावसामञ्ञत्ता पन हसनचित्तेपि तेसं अभावो दस्सेतब्बोयेव होतीति.

यथासम्भवन्ति लद्धपुब्बाति सङ्खारस्स लद्धपुब्बागमस्स च एकेकस्स अधिपतिनो सम्भवानुरूपं एकोव लब्भति. न दुतियो. इतरथा अधिपतिएव नसियाति. एवञ्च कत्वा पट्ठाने यथा इन्द्रियपच्चयविभङ्गे अरूपिनोइन्द्रिया सम्पयुत्तकानंधम्मानं तंसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयोति वुत्तं. न तथा अधिपतिपच्चयविभङ्गे. तत्थ पन छन्दाधिपति छन्दसम्पयुत्तकानन्तिआदिना एकेकाधिपति विभागवसेनेव वुत्तन्ति. एवञ्हि सति अधिपति इन्द्रियानं विसेसो पाकटो होतीति. नवेरिताति नव ईरिता कथिता. कुसला कुसला ब्याकतेहि समाकिण्णो कुसलादि समाकिण्णो. [मिस्सकसङ्गहो]

१६४. चत्तारि सच्चानि बुज्झतीति बोधि. बुज्झन्तिवा तानि तं समङ्गिनो एतायाति बोधि. चतुमग्गञाणं. वुत्तञ्हेतं महा निद्देसे बोधि वुच्चति चतूसु मग्गेसु-ञाणन्ति. पक्खोति कोट्ठासो सम्भारो. बोधिया पक्खे भवाति बोधिपक्खिया. अधिसीला धिचित्ता धिपञ्ञा सङ्खातासु तीसु सिक्खासु परियापन्नानं सत्थुसासनधम्मानं एतंनामं. ते पन कोट्ठासतो सत्त विधा होन्तीति आह चत्तारोसतिपट्ठानातिआदि. सम्पयुत्त धम्मेसु पमुखा पधाना हुत्वा कायादीसु आरम्मणेसु तिट्ठन्ति नानारम्मणेसु चित्तगमनं निवत्तेत्वा तेस्वेव कायादीसु चित्त निबन्धनवसेन पवत्तन्तीति पट्ठानानि. सतिएव पट्ठानानीति सति पट्ठानानि. चत्तारिसतिपट्ठानानीति वत्तब्बे धम्मभावं अपेक्खित्वा चत्तारोसतिपट्ठाना तिवुत्तन्ति दट्ठब्बं. कायेअनुपस्सना काया नुपस्सना. रूपकाये रूपसमूहे अस्सासपस्सासादिकस्स अवयवकायस्स तंतंकायभावेनवा अनिच्चादिभावेनवा याव तस्मिं तस्मिं काये सम्मोहो पहिय्यति. ताव पुनप्पुनं निरन्तरं समनुपस्सनाति अत्थो. नवप्पभेदासु वेदनासु सुखवेदनादि कायअवयववेदनाय तंतं वेदनाभावेन उदयब्बयवसेन च अनुपस्सना वेदनानुपस्सना. सोळस पभेदेसु सरागा दीसु चित्तेसु सरागादिकस्स अवयवचित्तस्स तंतं चित्तभावेन उदयब्बयवसेनच अनुपस्सना चित्तानुपस्सना. पञ्चपभेदेसु नीवरणादीसु धम्मेसु कामच्छन्दादिकस्स अवयवधम्मस्स तं तं धम्मभावेन उदयब्बयवसेनच अनुपस्सना धम्मानुपस्सना.

[२१५] यं पन विभावनियं

‘‘कुच्छितानं केसादीनं आयोति कायो. अस्सास पस्सासानंवा समूहो कायो’’ति वुत्तं. तं न सुन्दर मेव.

[२१६] यञ्च तत्थ

‘‘कायस्स अनुपस्सना कायानुपस्सना’’ति वुत्तं. तंपि न सुन्दरं.

काये कायानुपस्सी विहरतीति हि वुत्तं. एतेन हि काये अनुपस्सना कायानुपस्सनाति अयमत्थोव पधानतो दस्सितोति.

[२१७] यञ्च तत्थ

‘‘वेदनानं वसेन अनुपस्सना’’ति वुत्तं. तंपि न सुन्दरं. वेदनासु वेदनानुपस्सीति हि वुत्तं. तथा चित्तानुपस्सना पदेपि.

[२१८] यंपि तत्थ

‘‘सञ्ञासङ्खारानं धम्मानं भिन्नलक्खणानमेव अनुपस्सना धम्मानुपस्सना’’ति वुत्तं. तंपि न सुन्दरमेव.

न हि कत्थचि पाळियं सञ्ञासङ्खाराव विसेसेत्वा धम्माति वुत्ता अत्थीति. पाळियञ्हि छनीवरणा पथमं धम्माति वुत्ता. ततो पञ्चुपादानक्खन्धा. ततो द्वादसायतनानि. ततो सत्तबोज्झङ्गा. ततो चत्तारि सच्चानीति. यदिएवं एकाय धम्मानुपस्सनाय वुत्ताय इतरापि सिद्धाति सतिपट्ठानं एकमेव वत्तब्बं, न चत्तारोति.न. यो हि धम्मानुपस्सनायं रूपक्खन्धो वुत्तो. सो रुप्पनलक्खणानुपस्सनवसेन वुत्तो. रुप्पनलक्खणञ्हि निब्बत्तितपर मत्थधम्मो. सोच तथा अनुपस्सन्तस्स विसेसतो सुखुमस्स अत्तविपल्लासस्स पहानाय होतीति. कायोति पन तंतं समूहभूतरूपधम्मवसेन वेदितब्बो. नरुप्पनलक्खणवसेन. नच तंतं कायभावेन गहितो तंतं रूपधम्मसमूहो निब्बत्तित परमत्थधम्मोनाम होति. पञ्ञत्तिमिस्सकत्ता. सोच तथा अनुपस्सन्तस्स विसेसतो ओळारिकस्स सुभादि विपल्लासस्स पहानाय होतीति. तथा वेदनाचित्तेसुपि ओळारिकविपल्लासो सुखुमविपल्लासोति द्वे द्वे विपल्लासा होन्ति. तत्थ अत्तुपनिबन्धा निच्चसुख विपल्लासा ओळारिका. अत्तविपल्लासो सुखुमो. तत्थ वेदना चित्ता नुपस्सना ओळारिकविपल्लासानं पहानाय विसुं वुत्ता. धम्मेसु वेदनाक्खन्धविञ्ञाणक्खन्धा सुखुम विपल्लास पहानायाति. तस्मा चत्तारोव सतिपट्ठाना वत्तब्बाति. सम्मा पदहन्ति एतेहीति सम्मप्पधानानि. कामं तचोच न्हारुच, अट्ठिच अवसिस्सतु. उपस्सुस्सतु मे सरीरे मंसलोहितं. यन्तं पुरिसथामेन पुरिसपरक्कमेन पत्तब्बं. न तं अपत्वा वीरियस्स सण्ठानं भविस्सतीति एवं अनिवत्तनवुत्ति वसेन पवत्तस्स सम्मावायामस्स एतं नामं. सो पन तथा पवत्तो एकोपि समानो किच्चसिद्धिवसेन चतुधा होतीति. वुत्तं उप्पन्नानन्तिआदि.

तत्थ उप्पन्नानंपापकानन्ति असुकस्मिं काले देसे ठाने वा अहं इदञ्चिदञ्च नाम पापं अकासिं, इदञ्चिदञ्चनाम मय्हं उप्पन्नन्ति एवं अत्तनो सन्ताने उप्पन्नभावेन विदितानं अकुसलानं. पहानायाति तेसं अत्तनो सन्ताने अज्जतग्गे यावपरिनिब्बानापुन अनुप्पादधम्मतापादनकरणत्थं. वायामोति सील पूरण समथ विपस्सनाभावनाकम्मेसु दळ्हं वायामो. अनुप्पन्नानन्ति अत्तनो सन्ताने उप्पन्नपुब्बन्ति अविदितानं परसन्तानेसुवा सुत्तन्तेसुवा दिस्वावा सुत्वावा विदितानं. अनुप्पादायाति येसं अकुसल मूलानं अत्थिताय इमेसं सत्तानं ईदिसानि किलेसजातानि वा पापकम्मानिवा उप्पज्जन्ति. तानि मयि विज्जन्तिएव. अहंपि तेहि किलेसेहिवा कम्मेहिवा अपरिमुत्तोयेव. अहंपि स्वेवा परसुवेवा भवन्तरेसुवा तानि अत्तनो सन्ताने उप्पादेस्सा मियेवाति एवं पच्चवेक्खित्वा तेसं अकुसलमूलानं अत्तनो सन्ताने उप्पत्तिया पच्चयसमुच्छिन्दनत्थं. अनुप्पन्नानंकुसलानन्ति चतुभूमकेसु कुसलधम्मेसु सत्तविसुद्धिपभेदेसु इमेनाम विसुद्धिधम्मा मया अप्पत्ता अनधिगताएव होन्तीति एवं ञत्वा समये अनतिक्कन्तेएव अप्पत्तानं अनधिगतानं उपरि विसुद्धिधम्मानं अधिगमनत्थाय.

उप्पन्नानं कुसलानं भिय्यो भावायाति यानि सीलादीनि कुसलानि मयि उप्पन्नानि. तानि याव नियामं नओक्कमन्ति, ताव मय्हं एतानीति वत्तुं नारहन्ति. स्वेवा परसुवेवा भवन्तरं पत्वावा भिज्जिस्सन्ति येवाति एवं पच्चवेक्खित्वा अत्तनो सन्ताने उप्पन्नानं तेसं सब्बसो अकुप्पधम्मतापादनवसेन सुट्ठुतरं वड्ढनत्थाय. एतेसु पन चतूसु मुखेसु येन केनचि एकेन मुखेन उप्पन्नो वायामो चतुकिच्चसाधकोएव होतीति वेदितब्बो. अट्ठकथायं पन मग्गक्खणे एव एकस्स तस्स चतुकिच्चसाधकता वुत्ताति.

इज्झनं इद्धि, तस्स तस्स योगकम्मस्स सिद्धि समिद्धि निब्बत्तीति अत्थो. सा पन सङ्खेपतो अभिञ्ञेय्यानं धम्मानं अभिञ्ञासिद्धि, परिञ्ञेय्यानं परिञ्ञासिद्धि, पहातब्बानं पहानसिद्धि, सच्छिका तब्बानं सच्छिकरणसिद्धि, भावेतब्बानं भावनासिद्धीति पञ्चविधा होति. इज्झतीतिवा इद्धि सत्थुसासने योगकम्मेन इज्झन्तानं सब्बेसं महग्गत लोकुत्तरधम्मानं नामं. पज्जति एतेनाति पादो. इद्धिया पादोति इद्धिपादो. इद्धिपत्तिया बलवुपायो पधानकारणन्ति वुत्तं होति. सो पन चतुन्नं अधिपतिधम्मानं वसेन चतुधा होतीति वुत्तं चत्तारो इद्धिपादातिआदि. अधिपतिभूतो छन्दोव इद्धिपादोति छन्दिद्धिपादो. एसनयो सेसेसुपीति. एत्थच सब्बे महग्गतानुत्तरभूता उत्तरिमनुस्स धम्मानाम नपाकतिकेन छन्देनवा वीरियेनवा चित्तेनवा पञ्ञाय वा अधिगन्तब्बा होन्ति. येन केनचि पलिबोधेन पटिबाहितुं असक्कुणेय्येन अधिपतिभावपत्तेन छन्दादिनाएव अधिगन्तब्बा. तस्मा इमे चत्तारो धम्मा अधिपतिभूताव इध अधिप्पेताति दट्ठब्बाति.

[२१९] यंपन विभावनियं

‘‘इज्झति अधिट्ठानादिकं एतायाति इद्धि, इद्धिविधञ्ञाणं. इद्धिया पादो इद्धिपादो’’ति वुत्तं. तं संयुत्तके कतमाच भिक्खवे इद्धि. इध भिक्खवे भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति. एकोपि हुत्वा बहुधा होति.ल. याव ब्रह्मलोकापि कायेन वसं वत्तेति. अयं वुच्चति भिक्खवे इद्धीति इमाय पाळिया समेति. एवंसन्तेपि इध अभिधम्मपरियायोव अधिप्पेतोति तं न युज्जतियेव.

विभङ्गे पन पथमवारे लोकिय लोकुत्तरमिस्सका चित्त चेतसिकरासीएव इद्धिपादाति वुत्ता. अट्ठकथायञ्च-पथमज्झान परिकम्मंहि इद्धिपादोनाम. पथमज्झानं इद्धिनाम.ल. नेवसञ्ञा नासञ्ञायतनज्झानपरिकम्मं इद्धिपादोनाम. नेवसञ्ञानासञ्ञा यतनज्झानं इद्धिनाम. सोतापत्तिमग्गस्स विपस्सना इद्धिपादो नाम. सोतापत्तिमग्गो इद्धिनाम.ल. अरहत्तमग्गस्स विपस्सना इद्धिपादोनाम. अरहत्तमग्गो इद्धिनामातिच. पथमज्झानं इद्धिपादोनाम. दुतियज्झानं इद्धिनाम. ल. आकिञ्चञ्ञायतनज्झानं इद्धि पादोनाम. नेवसञ्ञा नासञ्ञा यतनज्झानं इद्धिनाम. सोता पत्तिमग्गो इद्धिपादोनाम. सकदागामिमग्गो इद्धिनाम.ल. अरहत्तमग्गो इद्धिनामाति च वुत्तं. तंतं पादकज्झानं इद्धिपादोनाम. ततो ततो वुट्ठहित्वा उप्पादितमग्गो इद्धिनामातिपि वत्तुं वट्टतियेव. इध पन उत्तरचूळभाजनिये आगतनयेन चत्तारो अधिपतिधम्माएव इद्धिपादाति वुत्ता.

तत्थ पन लोकुत्तरभूताएव अधिप्पेता. इध लोकिय लोकुत्तर मिस्सकभूताति. इन्द्रियबलानि अत्थतो हेट्ठा वुत्तानेव. पाकटट्ठानतो पन चतूसु सोतापत्तियङ्गेसु सद्धाय थामो वेदितब्बो. यथाह-कत्थ भिक्खवे सद्धिन्द्रियं दट्ठब्बं. चतूसु सोतापत्तियङ्गेसु एत्थ सद्धिन्द्रियं दट्ठब्बन्ति. चतूसु सम्मप्पधानेसु वीरियस्स. यथाह-कत्थ भिक्खवे वीरियिन्द्रियं दट्ठब्बं. चतूसु सम्मप्पधानेसु एत्थ वीरियिन्द्रियं दट्ठब्बन्ति. चतूसु सतिपट्ठानेसु सतिया. यथाह-कत्थ भिक्खवेसतिन्द्रियं दट्ठब्बं. चतूसु सतिपट्ठानेसुएत्थ सतिन्द्रियं दट्ठब्बन्ति. चतूसु झानेसु समाधिस्स. यथाह-कत्थ भिक्खवे समाधिन्द्रियं दट्ठब्बं. चतूसु झानेसु एत्थ समाधिन्द्रियं दट्ठब्बन्ति. चतूसु अरियसच्चेसु पञ्ञाय थामो वेदितब्बो. यथाह-कत्थ भिक्खवे पञ्ञिन्द्रियं दट्ठब्बं. चतूसु अरियसच्चेसु एत्थ पञ्ञिन्द्रियं दट्ठब्बन्ति. सम्बोधि वुच्चति चतूसु मग्गेसु ञाणं, समन्ततो बुज्झति पटिविज्झति बुज्झन्ति वा एतायाति कत्वा. सा हि चतुसच्चधम्मं बुज्झमाना एकक्खणे सोळसहि अत्थेहि सद्धिं समन्ततो बुज्झति, न एकदेस तोति तस्सा सम्बोधिया समुट्ठापनट्ठेन सम्बोधिया अङ्गो सहकारीबलवपच्चयोति सम्बोज्झङ्गो. सतिएव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो. सा हि कायादीसु चतूसु अत्तनो गोचरेसु भावनावसेन सुट्ठुसंवड्ढमाना अनुपुब्बेन सब्बपमाद पक्खं विधमेत्वा सब्बं अप्पमादपक्खञ्च पूरेत्वा चतुमग्गञ्ञाण सङ्खातं सम्बोधिं समुट्ठापेतीति. विपस्सनाय भूमिभूते अज्झत्त बहिद्धाधम्मे विचिनाति कक्खळत्तफुसनादीहि अनिच्चतादीहिच विविधा कारेहि चुण्णविचुण्णं कुरुमानोविय तेसु दट्ठब्बाकारं असेसं उपधारेतीति धम्मविचयो. सोएव सम्बोज्झङ्गोति धम्मविचय सम्बोज्झङ्गो. सोपि हि अत्तनो गोचरभूतेसु तेसु धम्मेसु भावनावसेन सुट्ठुसंवड्ढमानो अनुपुब्बेन सब्बंसम्मोह पक्खं विधमेत्वा सब्बं असम्मोहपक्खं पूरेत्वा सयं चतुमग्गञाण सम्बोधि हुत्वा समुट्ठहतीति. सम्मप्पधानवीरियमेव सम्बोज्झङ्गोति वीरियसम्बोज्झङ्गो. तम्पि हि चतुब्बिधेसु अत्तनो गोचरेसु भावनावसेन सुट्ठु संवड्ढमानं अनुपुब्बेन सब्बं कुसलेसु धम्मेसु लीनसङ्कोच कोसज्जपक्खं किलेसजातं विधमेत्वा सब्बं धुरसंपग्गहपक्खं पूरेत्वा वुत्तप्पकारं सम्बोधिं समुट्ठा पेतीति.

पीतियेव सम्बोज्झङ्गो पीति सम्बोज्झङ्गो. सापि हि वुत्तप्पकारेसु गोचरेसु सुट्ठु संवड्ढमाना कुसलेसु धम्मेसु सब्बं चित्तस्स अरतिउक्कण्ठपक्खं विधमेत्वा सब्बं धम्मरति धम्मनन्दिधम्माराम पक्खं पूरेत्वा वुत्तप्पकारं सम्बोधिं समुट्ठापेति. पस्सद्धिएव सम्बोज्झङ्गो पस्सद्धि सम्बोज्झङ्गो. सापि हि वुत्तपकारेसु गोचरेसु भावनावसेन सुट्ठु संवड्ढमाना सब्बं चित्तस्स सारम्भ दरथपक्खं विधमेत्वा सब्बं वूपसन्तसीतलपक्खं पूरेत्वा वुत्तप्पकारं सम्बोधिं समुट्ठापेति. समाधिएव सम्बोज्झङ्गोति समाधि सम्बोज्झङ्गो. तस्स सम्बोधिसमुट्ठापनता पाकटा. तत्रमज्झत्तता सङ्खाता उपेक्खाएव सम्बोज्झङ्गोति उपेक्खा सम्बोज्झङ्गो. सापिहि वुत्तप्पकारेसु सतिआदीनं गोचरेसु भावनावसेन सुट्ठु संवड्ढमाना सब्बं चित्तस्स लीनुद्धच्चपक्खं विधमेत्वा समवाहितपक्खं पूरेत्वा वुत्तप्पकारं सम्बोधिं समुट्ठापेतीति. सम्मा अविपरीततो दस्सनं सम्मादिट्ठि. सा पन दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरो धगामिनिपटिपदाय ञाणन्ति चतुब्बिधा होति. सम्मा अविपरीततो संकप्पनं सम्मासङ्कप्पो. यथा सम्मादिट्ठि दट्ठब्बसभावेसु फरमाना पवत्तति तथा तस्सा संविधानन्ति अत्थो. तेनेव हि सो पञ्ञाक्खन्धे सङ्गहितोति. यथाह-याचावुसो विसाख सम्मादिट्ठि, योच सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिताति. सम्मावाचा दयो पुब्बे वुत्तत्थायेव. सम्मा वायमन्ति एकेनाति सम्मावायामो. चतुकिच्चसाधकं सम्मप्पधान वीरियं. पस्सद्धिद्वयं पस्सद्धिसामञ्ञेन एकं कत्वा चुद्दसेते सभावतोति वुत्तं. सत्तधाति वुत्तप्पकारानं सतिपट्ठानचतुक्क सम्मप्पधानचतुक्कादीनं वसेन सत्तधा. इदानि तेसं चुद्दसन्नं किच्चानं ठानभेदं दस्सेतुं सङ्कप्पपस्सद्धिचातिआदिमाह.

[२२०] यंपन विभावनियं

‘‘सत्तधा तत्थ सङ्गहोति वत्वा पुन तं दस्सेतुं सङ्कप्पपस्सद्धिचातिआदिमाहा’’ति वुत्तं. तं न युज्जति.

न हि तत्थ सत्त सरूपं लब्भतीति. सङ्कप्पो विरतित्तयञ्च एकं मग्गङ्गट्ठानं पापुणाति. पस्सद्धिच पीतिच उपेक्खाच एकं बोज्झङ्गट्ठानं. छन्दोच चित्तञ्च एकं इद्धिपादट्ठानन्ति एवं नवधम्मा एकट्ठानिका होन्ति. एकं वीरियं चतुसम्मप्पधान इद्धि पादिन्द्रिय बलबोज्झङ्ग मग्गङ्ग वसेन नवट्ठानिकं. एका सति चतुसतिपट्ठान इन्द्रिय बल बोज्झङ्ग मग्गङ्ग वसेन अट्ठट्ठानिका. एको समाधि इन्द्रिय बल बोज्झङ्ग मग्गङ्ग वसेन चतुट्ठानिको. एकापञ्ञा इद्धिपादिन्द्रिय बल बोज्झङ्ग मग्गङ्ग वसेन पञ्चट्ठानिका. एका सद्धा इन्द्रिय बल वसेन दुट्ठानिकाति. ते पन सत्ततिंस पभेदा धम्मा पुब्बभागे नानारम्मणा नानाखणिकाच होन्ति. मग्गफलेसु पन नवट्ठानिकं वीरियं एकमेव निब्बानं आरम्मणंकत्वा नवसुठानेसु अत्त पटिपक्खानं पाप धम्मानं पच्चय यमुग्घातवसेन नव किच्चानि साधयमानं एकमेव पवत्तति. एस नयो अट्ठट्ठानिकादीसु. तस्मा ते एकक्खणे एकचित्ते सब्बे एकतो उपलब्भन्तीति वुत्तं सब्बे लोकुत्तरे होन्तीति. नवासङ्कप्प पीतियोति एत्थ वासद्दो क्वचि सद्दत्थो. सङ्कप्पो क्वचि दुतीयज्झानिका दिकेपीतिच क्वचि चतुत्थज्झानिकादिके लोकुत्तरे नहोन्तीति अत्थो.

लोकियेपीति सीलविसोधनादिवसेन पवत्ते कामा वचरकुसलादिके लोकियकुसल क्रियचित्तुप्पादेपि. यथा योगन्ति सीलविसोधनकम्म समथकम्मनामरूपपरिग्गहादिकम्मेसु युज्जितब्बानं विरतित्तयादीनं अनुरूपं. छब्बिसुद्धिपवत्तियन्ति सील विसुद्धादीनं छन्नं विसुद्धीनं अनुक्कमेन पवत्तिकाले. एतेन दिट्ठेव धम्मे मग्गफलपतिट्ठाभावत्थाय पूरिते चतुपारिसुद्धि सीलेपि सद्धासतिआदयो बोधिपक्खियेसु सङ्गहिता एव होन्ति. तथा मग्गपादकत्थाय उप्पादितेसु महग्गतज्झानेसु मीति दस्सेति. तथा हि बोज्झङ्गसंयुत्तके –

एवं भावितो खो कुण्डलिय इन्द्रियसंवरो तीणि सुचरितानि परिपूरेति. एवं भावितानि तीणि सुचरितानि चत्तारो सतिपट्ठाने परिपूरेन्ति. एवं भाविता चत्तारो सतिपट्ठाना सत्त बोज्झङ्गे परिपूरेन्ति. एवं भाविता सत्त बोज्झङ्गे विज्जाविमुत्तियो परिपूरेन्तीति वुत्तं.

अट्ठकथायंपि नकेवलं बलवविपस्सना मग्गफलेसुएव बोज्झङ्गे उद्धरन्ति. विपस्सनापादक कसिणज्झान आनापाणा सुक ब्रह्मविहारज्झानेसुपि उद्धरन्तीति वुत्तं. [बोधिपक्खियसङ्गहो]

१६५. सब्बसङ्गहे पञ्चक्खन्धाति पञ्च रासयो. अतीतादि भेद भिन्नानं रूपानं खन्धो रासीति रूपक्खन्धो. एकस्मिं रुप्पन लक्खणे रासिं कत्वा ञाणेन परिग्गहिता रूपधम्माएव. तथा एकस्मिं वेदयितलक्खणे सञ्जानन लक्खणे रासिं कत्वा परिग्गहिता अतीतादिभेदभिन्ना वेदनासञ्ञायो वेदनाक्खन्धो सञ्ञाक्खन्धो चनाम. सङ्खरोन्तीति सङ्खारा. फस्स चेतना दयो. तेहि छसुवा उपपत्तिद्वारेसु तीसुवा कम्मद्वारेसु एकतो सङ्गम्म समागम्म फुसनचेतयितादीहि अत्तनो अत्तनो किच्चेहि दस्सनसवनादीनि साधारणकिच्चानिवा कायिक वाचसिकमानसिकानिवा सयन निसज्जट्ठान गमन कथन चिन्तनादीनि सब्बानि किच्चानि करोन्ति विदहन्तीति. वुत्तञ्हेतं संयुत्तके –

किञ्च भिक्खवे सङ्खारे वदेथ. सङ्खतं अभिसङ्खरोन्तीति खो भिक्खवे तस्मा सङ्खाराति वुच्चन्ति. किञ्च सङ्खतं अभि सङ्खरोन्ति, रूपं रूपत्थाय सङ्खतं अभिसङ्खरोन्ति. वेदनं वेदनत्थाय सङ्खतं अभिसङ्खरोन्ति. सञ्ञं सञ्ञत्थाय सङ्खत अभिसङ्खरोन्ति. सङ्खारे सङ्खारत्थाय सङ्खत मभिसङ्खरोन्ति. विञ्ञाणं विञ्ञाणत्थाय सङ्खत मभि सङ्खरोन्तीति. सङ्खत मभिसङ्खरोन्तीति खो भिक्खवे तस्मा सङ्खाराति वुच्चन्तीति.

तत्थ रूपं रूपत्थाय सङ्खतमभिसङ्खरोन्तीति यस्मिं यस्मिं काले सयन निसज्जादिवसेन पवत्ता या या रूपविकति इच्छीयति, तस्मिंतस्मिं काले तस्सा तस्सा रूपविकतिया जातत्थाय इरियापथ परिवत्तनादि वसेन तं तं रूपविकतिं सङ्खतं अभिसङ्खरोन्तीति अत्थो. खज्जभोज्जादिकं वत्थालङ्कारादिकं मञ्च पीठ गेह रथादिकं सब्बं उपभोग परिभोगभूतं बाहिर रूपंपि गहेत्वा योजेतुं वट्टतियेव. वेदनन्ति दिट्ठधम्मिकं सम्परायिकञ्च सब्बंपि वेदनं. तत्थ दिट्ठधम्मिकं वेदनं सङ्खतं अभिसङ्खरोन्ता चित्तकम्मनच्चगीतादीनि तं तं वेदनुपकरणानि सम्पादन वसेन सम्परायिकञ्च अभिसङ्खरोन्ता मानुसकंवा दिब्बंवा तंतं वेदनं पत्थेत्वा दान सीलादि सम्पादन वसेन अभिसङ्खरोन्ति. एसनयो सेसेसुपि. सङ्खारेसु पन फस्सं फस्सत्थाय चेतनं चेतनत्थायातिआदिना दानं दानत्थाय सीलं सीलत्थाय पाणातिपातं पाणातिपातत्थायातिआदिना वा सब्बं लोकपवत्तिं ञत्वा वित्थारेतब्बाति. एत्थ सिया, कस्मा सङ्खारेसु पाकटा चेतनादयो वितक्कादयो लोभादयो सद्धासतिपञ्ञादयोच धम्मे विसुं विसुं खन्धभावेन अवत्वा वेदनासञ्ञाव वुत्ताति. वुच्चते.

यथा हि छेको महाभिसक्को भेसज्जमूलानि गहेत्वा चुण्णं करोन्तो तेसु मूलेसु इमानि थूलानिपि मुदूनि होन्ति. इमानि खुद्दकानिपि कक्खळानि होन्तीति ञत्वा ततो पथमतरं कक्खळानि विसुं उद्धरित्वा सुट्ठु कोट्टेत्वा चुण्णं करोति. सेसानि पन सब्बानि मुदूनि एकतो कत्वा कोट्टेत्वा चुण्णं करोति. ततो उभयानि मिस्सेत्वा सिलायं पिसेत्वा भेसज्जकम्मे उपनेति. एवं करोन्तो नकिलमति. एवमेवं भगवापि नामरूपधम्मेसु तिलक्खणं आरोपेत्वा निच्चसुखअत्त विपल्लासानं पहानत्थाय अनुयुञ्जन्ता देवमनुस्सा विभागे अकते तीसु धम्मेसु किलमिस्सन्तीति ञत्वा नामधम्मेसु वेदनासञ्ञाचित्तसङ्खाते तयो धम्मे विसुं उद्धरित्वा एकमेकं खन्धं नाम कत्वा देसेसि. तथा हि यथा मच्छानाम उदके सति उक्कण्ठिता नाम नत्थि. असति पन एकन्तेन उक्कण्ठितायेव होन्ति. यथावा मधुकरावा भमरावा यस्मिं वने पुप्फरस फलरसे लभन्ति, तत्थ उक्कण्ठितानाम नत्थि. अलभमाना पन एकन्तेन उक्कण्ठिताएव होन्ति. एवमेव इमेसं सत्तानं सुख सञ्ञितेसु पतिसरणेसु वेदनासदिसं पतिसरणंनाम नत्थि. मनुस्सदेवब्रह्मसम्पत्तियो अस्सादेन्तापि सुखवेदनत्थायएव अस्सादेन्ति. यदिच ताहि विना यथिच्छितं सुखवेदनं लभेय्युं. कोनाम ता सादियिस्सति. तथा फस्सचेतनादीहि वितक्कविचारवीरियादीहि लोभदोसादीहि सद्धासतिपञ्ञादीहि च सङ्खारक्खन्धधम्मेहि दिट्ठधम्मिकं सम्परायिकञ्च यंकिञ्चि सङ्खतं अभिसङ्खरोन्तापि सुखवेदनत्थायएव अभिसङ्खरोन्ति. यदिच तादिसेन अभिसङ्खरणेन विनापि यथिच्छितं सुखं लभेय्युं, तेहि धम्मेहि अत्थो नत्थीति कोनाम ते धम्मे अभिसङ्खरिस्सतीति.

इति सुखसञ्ञितेसु धम्मेसु वेदनानाम इमेसं सत्तानं परमुक्कंसगतं सुखसञ्ञितट्ठानं होति. तस्मा भगवा तं विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति. तथा इमेसं सत्तानं अत्तसञ्ञितेसु पतिसरणेसु सञ्ञासदिसं पतिसरणं नाम नत्थि. तथा हि तस्मिं तस्मिं सत्तनिकाये उप्पन्ना ते ते सत्ता अत्तानो अत्तनो विसयेसु सब्बं जानितब्बं सञ्ञाय सञ्जानित्वा विञ्ञुत्तं आपज्जन्ति. तथा विञ्ञुत्तं आपज्जन्ता यत्तकं परे जानन्ति. तत्तकं मयंपि जानाम. को अम्हाकं उत्तरितरोति एवं लोके ञाणसम्मभं सञ्ञं परमं अत्तानं कत्वा विचरन्ति. इति अत्तसञ्ञितेसु धम्मेसु सञ्ञानाम इमेसं सत्तानं परमुक्कं सगतं अत्तसञ्ञितट्ठानं होति. तस्मा भगवातंपि विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति. तथा इमेसं सत्तानं निच्चसञ्ञितेसु पतिसरणेसु चित्तसदिसं पतिसंरणं नाम नत्थि. तथा हि सत्ता सुखं दुक्खंनाम अनिच्चं सुखपत्तानं दुक्खं नत्थि. दुक्ख पत्तानं सुखं नत्थीतिवा. सञ्ञानाम अनिच्चा, कदाचि पमुस्सति कदाचि नपमुस्सतीतिवा. वीरियंनाम अनिच्चं. कदाचि आरभति, कदाचि न आरभतीतिवा. लोभोनाम अनिच्चो. कदाचि उप्पज्जति, कदाचि नउप्पज्जतीतिवा. दोसोनाम अनिच्चो. कदाचि उप्पज्जति, कदाचि न उप्पज्जतीतिवा. सद्धानाम अनिच्चा. कदाचि पसन्नचित्तो होति, कदाचि अप्पसन्नचित्तो होतीतिवा. पञ्ञानाम अनिच्चा. जानितब्बंपि कदाचि जानाति, कदाचि न जानातीतिवा एवं चेतसिकधम्मानं अनिच्च भावोनाम केसञ्चि लोकियजनानंपि पाकटो होति. न पन चित्तस्स. न हि सत्ता चित्तंनाम अनिच्चं. कदाचि उप्पज्जति, कदाचि न उप्पज्जतीति गण्हन्ति. तं पन सयं निच्चं पवत्तमानं हुत्वा कदाचि सुखेन युत्तं होति, कदाचि दुक्खेनातिआदिना तस्मिं निच्चसञ्ञमेव उप्पादेन्तीति. इति चित्तंनाम निच्चसञ्ञितेसु धम्मेसु परमुक्कं सगतं निच्चसञ्ञितट्ठानं होति. तस्मा भगवा तंपि विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति.

[२२१] यंपन विभावनियं

‘‘भाजन भोजन ब्यञ्जन भत्तकारक भुञ्जक विकप्पवसेन पञ्चेव वुत्ता’’ति वत्वा तं विभावन्तेन ‘‘रूपञ्हि वेदना निस्सयत्ता भाजनट्ठानियं. वेदना भुञ्जितब्बत्ता भोजनट्ठानिया. सञ्ञा वेदनस्साद लाभ हेतुत्ता ब्यञ्जनट्ठानिया. सङ्खारा अभिसङ्खरणतो भत्तकारकट्ठानिया. विञ्ञाणं उपभुञ्जकत्ता भुञ्जकट्ठानियं. एत्तावताच अधिप्पे तत्थसिद्धीति पञ्चेव वुत्ता’’ति वुत्तं. तं सारतो नदट्ठब्बं.

न हि तं अट्ठकथायं एतप्परमविनिच्छये आगतं. उपमादीपनेएव आगतं. न च भगवता भाजनादिविकप्पसिद्धिमत्तं उद्दिस्स पञ्चेव खन्धा वुत्ताति सक्का वत्तुं. तथासिद्धस्स अत्थस्स पयोजनाभावतोति.

[२२२] यञ्च तत्थ

‘‘देसनाक्कमेपि इदमेव कारणं. यत्थ भुञ्जति, यञ्च भुञ्जति, येनच भुञ्जति, योच भोजको, योच भुञ्जिता. तेसं अनुक्कमेन दस्सेतुकामत्ता’’ति वुत्तं. तंपि असारं.

चतुन्नं उपादानानं विसयभूता खन्धा उपादानक्खन्धा. सब्ब सभागधम्म परियादानवसेन सासवा अनासवाच धम्मा पञ्चक्खन्धाति वुत्ता, विपस्सना भूमिपरिग्गहवसेन सासवाएव पञ्चुपादानक्खन्धाति वुत्ता. आयतन्ति अत्तनो फलुप्पत्तिया भुसं उस्सहन्ता विय होन्तीति आयतनानि. आयतनसद्दो पन छसु अज्झत्तिकेसु द्वारधम्मेसु पवत्तमानो सञ्जातिदेसट्ठेन निवासट्ठानट्ठेन आकरट्ठेन, छसु बाहिरेसु आरम्मणधम्मेसु पवत्तमानो समोसरणट्ठेन, उभयत्थपि कारणट्ठेन पवत्तति. तत्थ चित्त चेतसिका धम्मा एकस्मिंवा भवे अनमतग्गेवा संसारे पुनप्पुनं सह जायमाना चक्खादीसु छसु द्वारपदेसेसुएव जायन्ति, न अञ्ञत्थ. सन्तानानुबन्धवसेन निवसन्तापि तेस्वेव निवसन्ति, न अञ्ञत्थ. आकिरित्वा थपिता विय पवत्तमानापि तेस्वेव पवत्तन्ति, न अञ्ञत्थ. तस्मा चक्खादीनि छसञ्जातिदेसट्ठेन निवासट्ठानट्ठेन आकरट्ठेनच आयतनानिनाम. देवायतनं विय अधिट्ठानट्ठेनातिपि वत्तुं वट्टतियेव.

यथाच सम्पन्नपुप्फफलेसु खेमेसु रुक्खेसु ततो ततो पक्खिनो निलिनत्थाय आहारत्थायच निच्चं समोसरन्ति. एवं रूपादीसु छसुठानेसु ततो ततो चित्तचेतसिका धम्मा आरम्मणकरणत्थाय निच्चं समोसरन्ति. तस्मा रूपादीनि छ समोसरणट्ठेन आयतनानिनाम. तदुभयानि पन तेसं चित्त चेतसिकानं कारणट्ठेन आयतनानिनाम. चक्खुच तं आयतनञ्चाति चक्खायतनं. एवं सेसानि. तत्थ चक्खुसोतानि सत्तानं हितक्रियासु बहुपकारत्ता कामरूप ब्यापितत्ता च पाकटानीतिआदिम्हि वुत्तानि. तेहि आसन्नत्ता तदनन्तरं घानं. ततो जिव्हाति इमानि चत्तारि पदेसायतनानिनाम. ततो सकलकायब्यापको कायो. ततो तेसं सब्बेसं गोचरविसयग्गाहकं मनोति. सेसानि पन तेसं विसयत्ता तदनुक्कमेनेव वुत्तानीति.

कस्सचि पन पुग्गलस्सवा सत्तस्सवा मनुस्सस्सवा देवस्सवा ब्रह्मुनोवा वसे अवत्तित्वा अत्तनोएव सभावं धारेन्तीति धातुयो. विसुं विसुं ववत्थितसभावत्तावा यथासभावं धारीयन्ति सल्लक्खीयन्ति ववत्थपीयन्तीति धातुयो. अपिच, निस्सत्त निज्जीवट्ठेन धातुयो. तत्थ निस्सत्तट्ठेनाति सत्ताकारा भावट्ठेन सत्तकिच्चाभावट्ठेन. को पनेत्थ सत्ताकारो किं सत्तकिच्चन्ति. जीवयोगो सत्ताकारो. ईहाच ब्यापारो च सत्तकिच्चं. निज्जीवट्ठेनाति एकस्मिं भवे याव नमरति. भवपरंपरायवा याव संसारो न निवत्तति. ताव अभिज्जमानो अच्छिज्जमानो एकोव वत्ततीति एवं गहितस्स जीवस्स अभावट्ठेन. चक्खादयोच धम्मा सब्बसो सत्ताकाररहिता सत्त किच्चरहिताच होन्ति. नच सयं जीवानाम होन्ति. नापि जीवयोगाति. इति निस्सत्तट्ठेन निज्जीवट्ठेनचतेधातुयोनामाति. तेसं पन दट्ठब्बाकारो अट्ठकथायं वुत्तो. यथाह-भेरितलं विय चक्खुधातु दट्ठब्बा. दण्डो विय रूपधातु. सद्दोविय चक्खुविञ्ञाणधातु. तथा आदासतलं विय चक्खुधातु. मुखं विय रूपधातु. मुखनिमित्तं विय चक्खुविञ्ञाणधातु. अथवा, उच्छुयन्त किलयन्तं विय चक्खुधातु. यन्तचक्कयट्ठि विय रूपधातु. उच्छुरस तेलानि विय चक्खुविञ्ञाणधातु. तथा अधरारणि विय चक्खुधातु. उत्तरारणि विय रूपधातु. अग्गि विय चक्खुविञ्ञाणधातु. एसनयो सोतविञ्ञाणधातुआदीसु. मनोधातु पन यथासम्भवतो चक्खुविञ्ञाणधातुआदीनं पुरेचरानुचरा विय दट्ठब्बा.

धम्मधातुया वेदनाक्खन्धो सल्लमिव सूलमिवच दट्ठब्बो. सञ्ञा सङ्खारक्खन्धा वेदनासल्ल सूलयोगा आतुरा विय दट्ठब्बा. पुथुज्जनानंवा सञ्ञा आसा दुक्खजननतो रित्तमुट्ठि विय अयथाभुच्चनिमित्तगाहतो वनमिगोविय. सङ्खारा पटिसन्धियं पक्खिपनतो अङ्गारकासुयं खिपनपुरिसा विय. जातिदुक्खानुबन्धतो राजपुरिसानुबन्धचोरो विय. सब्बानत्थावहस्स खन्धसन्तानस्स हेतुतो विसरुक्खबीजानि विय. रूपं नानाविधुपद्दवनिमित्ततो खुर चक्कंविय दट्ठब्बं. असङ्खतापिधातु अमततो सन्ततो खेमतो च दट्ठब्बा. कस्मा, सब्बानत्थपटिपक्खभूतत्ता. मनोविञ्ञाणधातु गहितारम्मणं मुञ्चित्वापि अञ्ञं गहेत्वा पवत्तनतो वनमक्कटो विय, दुद्दमनतो अस्सखलुङ्गो विय, यत्थ कामनिपातितो वेहासं खित्तदण्डो विय, लोभदोसादि नानाप्पकार किलेसयोगतो रङ्गनटो विय दट्ठब्बाति. अरियसच्चानीति एत्थ सन्तस्स धम्मस्स भावो सच्चं. सन्तस्साति भूतस्स तथस्स अविपरीतस्स. अपिच, केनट्ठेन सच्चन्ति. तथट्ठेन अवितथट्ठेन अनञ्ञथट्ठेन. यञ्हि चक्खुस्स दुक्खत्तं, तं तथं होति अवितथं अनञ्ञथं. दुक्खदुक्ख सङ्खारदुक्ख विपरिणामदुक्ख सङ्खातेहि तीहि दुक्खेहि तं समङ्गिपुग्गलस्स अभिण्हपीळनतो. तत्थ सङ्खारदुक्खं नाम कम्मजानं उप्पत्तिया पगेव तंतंकम्मा भिसङ्खरणदुक्खं. तथा उतुजादीनं उप्पत्तिया पगेव तंतं उतुचित्ताहारानं अभिसङ्खरणदुक्खं.

चक्खु हि नाम रूपिब्रह्मानंपि पुरिमभवे झानभावना सङ्खातं महन्तं कम्माभिसङ्खरण दुक्खं अनुभवन्तानंयेव उप्पज्जति. नो अञ्ञथा. कामसत्तानं पन पुरिमभवे कम्मसङ्खारदुक्खं अनुभवित्वा उप्पन्नंपि यावजीवं पवत्तिया आहारादिसङ्खारदुक्खञ्च पटिजग्गन दुक्खञ्च अनुभवन्तानञ्ञेव पवत्तति, नो अञ्ञथा. पवत्तमानञ्च पच्चयवेकल्लेवा जाते अन्तरायेवा आगते यदाकदाचि भिज्जति. मरणकालं पत्वा पन एकन्तेन भिज्जतियेव. तस्मा तं अस्सादेत्वा तदत्थाय कम्मंवा आहारादिपच्चयंवा पटिजग्गनं वा सङ्खरोन्तानं अनमतग्गे संसारे सङ्खारदुक्खस्स परियन्तोनाम नत्थि. इति सब्बं चक्खु अपरियन्तेन सङ्खारदुक्खेन पुग्गलं अभिण्हं पीळेतियेव. इदमस्स सङ्खारदुक्खं. इदं चक्खु नाम पच्चयवेकल्लेवा जाते अन्तरायेवा आगते यदा कदाचि भिज्जनजातिकं. तस्मा तस्स भिज्जनभयेन पगेव पच्चय सम्पादनदुक्खं रक्खावरणगुत्तिसंविधानदुक्खं भिज्जननिमित्तानि दिस्वा वा भिज्जमानेवा भिन्नेवा सोचनपरिदेवनादिदुक्खञ्च विपरिणाम दुक्खंनाम. इति सब्बं चक्खु अपरियन्तेन विपरिणामदुक्खेन पुग्गलं अभिण्हं पीळेतियेव. इदमस्स विपरिणामदुक्खं. दुक्खदुक्खं पन तदुभयेन दुक्खेन सहेव सिज्झति. एवं चक्खु दुक्खदुक्ख सङ्खार दुक्ख विपरिणाम दुक्खसङ्खातेहि तीहि दुक्खेहि तं समङ्गिपुग्गलं अभिण्हं पीळेतियेव. यञ्च तस्स तथापीळनं, तं तथं होति, अवितथं, अनञ्ञथं. तस्मा चक्खु दुक्खसच्चंनाम. एस नयो सोतादीसु तेभूमकधम्मेसु.

सेससच्चेसुपि यं लोभस्सेव दुक्खसमुदयत्तं. यं निब्बानस्सेव दुक्खनिरोधत्तं. यं अट्ठङ्गिकमग्गस्सेव दुक्खनिरोधमग्गत्तं तं कथं होतीतिआदिना वत्तब्बं. यावच लोभो न पहिय्यति. ताव चक्खादीनि अस्सादेतियेव. यावच तानि अस्सादेति. ताव तेसं पवत्तिया कम्मादीनि सङ्खरोन्तियेव. यावच कम्मादीनि सङ्खरोन्ति. ताव चक्खादीनि पवत्तन्तियेव. यावचतानि पवत्तन्ति. ताव तेसं वुत्तप्पकारेहि सङ्खार दुक्खादीहि नमुच्चतियेव. तस्मा लोभस्स दुक्खसमुदयत्तं तथं होति. चक्खादीसुच पवत्तमानेसु वुत्तप्पकारं सब्बं दुक्खं आगच्छतियेव. अपवत्तमानेसु नागच्छति. तस्मा तेसं पवत्तिनिरोधभूतस्स निब्बानस्सेव दुक्खनिरोधत्तं तथं होति. तथा लोभपहानतो अञ्ञो दुक्खमुत्तिमग्गोनाम नत्थि. अट्ठङ्गिकमग्गोच उप्पज्ज मानो एकन्तेन तं पजहति. तस्मा अट्ठङ्गिकमग्गस्सेव दुक्खनिरोधमग्गत्तं तथं होति, अवितथं, अनञ्ञथन्ति.

एवंसन्तेपि सच्चसद्दो परियाय सच्चेसुपि वत्ततीति वुत्तं चत्तारिअरियसच्चानीति. तत्थ दुक्खसच्चे ताव सक्कायपरिया पन्ना अज्झत्तधम्माएव अरियसच्चंनाम. तेयेव हि अस्मिमानस्स अधिट्ठानभूता हुत्वा यावतं मानं न समूहनति. ताव दुक्खकिच्चं करोन्ति. दुक्खपरिञ्ञाचनाम यावदेव अस्मिमानसमुग्घाताय होति. अस्मिमानोच तेस्वेव अज्झत्तधम्मेसु निविसतीति तेसु परिञ्ञातेसु परिञ्ञाकिच्चं सिद्धमेव होतीति. तब्बिपरी तेन पन अनिन्द्रिय बद्धधम्मा मग्गफलधम्माच अट्ठङ्गिकवज्जा उदयब्बय पीळनतो सङ्खारदुक्खविपरिणामदुक्खेहिच अपरिमुत्तत्ता दुक्खसच्चं नाम. समुदयसच्चे एको लोभोयेव अरियसच्चंनाम. सोहि अत्तसमङ्गिनो सत्ते अत्तनिच आरम्मणधम्मेसुच अस्सादं जनयित्वा निच्चं वट्टदुक्खतो अनुक्कण्ठमाने करोतीति तेसं लोभसदिसो अञ्ञो ञातिवा मित्तोवा सहायोवा अत्तावा अत्तनियंवा नत्थिविय खायति. तस्मा तंसदिसो अञ्ञो कोचि वट्टदुक्खसंविधायकोनाम नत्थि. तञ्च पजहितुं सक्कोन्तस्स अञ्ञो दुज्जहोनाम नत्थि. अवसेसापन सब्बेपि सासवा कुसलाकुसलधम्मा समुदयसच्चंनाम.

एत्थ सिया, ननु अविज्जापि सब्बस्स वट्टदुक्खस्स मूलभावेन वुत्ताति सापि समुदये अरियसच्चेएव वत्तब्बाति. वुच्चते, यथाहि एको छेको उय्यानपालो सम्पत्तियुत्तं भूमि भागं लभित्वा अत्तनो ञाणबलेन भूमिभागञ्च नानाबीजानिच अभिसङ्खरित्वा नन्दनसदिसं उय्यानं मापेसि. तत्थ भूमि उय्यान पालस्स बीजानं रुक्खानञ्च पतिट्ठानकिच्चं साधेति. बीजानिच अङ्कुरुप्पादनकिच्चं साधेन्ति, उय्यानपालोयेव पन सब्बकिच्चानि साधेति. सो हि भूमियं बीजेसु रुक्खेसुच यंयं कत्तब्बं होति. तं सब्बं करोति. ममेतन्ति परिग्गण्हाति रक्खति. ततो उप्पन्ने भोगे भुञ्जति. तस्मा को इदं मापेसि, कस्सेदं उय्यानन्ति वुत्ते उय्यानपालोयेव मापेसि. तस्सेदं उय्यानं इच्चेव वुच्चति. न भूमिं मापेसि. बीजानि मापेन्ति. तेसं इदं उय्यानन्ति वुच्चति. का पन उय्यानसम्पत्तिया पच्चयपरंपराति वुत्ते पन भूमिएव आदितो वत्तब्बा. न उय्यानपालो. नच बीजानीति. एवं सम्पदमिदं दट्ठब्बं. पटिच्चसमुप्पाद नयञ्हि पत्वा पच्चयपरं परवसेन दुक्ख धम्मानं पवत्ति निवत्तिविधाने अविज्जाएव आदि पभवपधानभूता होति, न तण्हा. सच्चदेसनायं पन तेसं निब्बत्तकधम्मविधाने तण्हाएव सामिजेट्ठक पधानभूता होति. न अविज्जाति नत्थि समुदयारियसच्चभावे अविज्जाय ओकासोति दट्ठब्बो. किलेसानं तदङ्गनिरोधविक्खम्भन निरोधा निरोधसच्चंनाम. निब्बानं निरोधारियसच्चंनाम. छसु लोकियविसुद्धीसु मग्गङ्गानि मग्गसच्चं नाम. अट्ठङ्गिको लोकुत्तरमग्गोएव मग्गअरियसच्चंनामाति.

अरियसद्दो चेत्थ कत्थचि कदाचि केसञ्चि कुतोचि कथञ्चि अवितथभावेन उत्तमत्थवाचकोति. विभावनियं पन अट्ठकथायं वुत्तनयेन सच्चसद्दस्स अत्थो विभावितो दुक्खंअरिय सच्चन्ति एत्थ पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठोति इमेहि चतूहि अत्थेहि चक्खादिकस्स एकेकस्स तेभूमकधम्मस्स दुक्खसच्चता वेदितब्बा. तत्थ सङ्खतट्ठ विपरिणामट्ठा पुब्बे सङ्खार दुक्खविपरिणामदुक्खेसु वुत्तनयाएव. पदत्थतोपन पच्चयेहि सङ्खरीयतीति सङ्खतो. पगेव कम्मादिपच्चयाभिसङ्खरणदुक्खेन विना न उप्पज्जति, नपवत्ततीति वुत्तं होति. विरूपो हुत्वा परिणामो विपरिणामो. परिहानिचेव परिभेदोच. पीळनट्ठोति एत्थ पीळितब्बन्ति पीळनं. पीळेतीति पीळनं. पीळीयते पीळनं. अत्थोति सभावो. पीळनं अत्थो यस्साति विग्गहो. तत्थ यथा एकिस्सा दुग्गतित्थिया कुच्छिम्हि पुत्तो उप्पज्जति. सोच नानारोगेहि सयं निच्चं पीळितो हुत्वा पटिजग्गनदुक्खेहि मातरञ्च निच्चं पीळेतियेव. यञ्च तस्सा कुच्छिम्हि तादिसस्स पुत्तस्स उप्पज्जनं, तञ्च तस्सा इत्थिया पीळनकिच्चमेव होति. एवमेवं ये चक्खादयो धम्मा जरामरणेहि निच्चं पीळीयन्ति, ते पटिजग्गनदुक्खेहि तं समङ्गीनं पुग्गलं निच्चं पीळेन्तियेव. यञ्च तस्स सन्ताने तेसं उप्पज्जनं, तञ्च तस्स पीळनकिच्चमेवाति. यथाहयो भिक्खवे चक्खुस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो. दुक्खस्सेसो उप्पादो. रोगानं ठिति जरामरणस्स पातुभावो. यो भिक्खवे सोतस्स घानस्स जिव्हाय कायस्स मनस्स उप्पादोतिआदि.

सन्तापट्ठोति रागग्गिआदीहि एकादसहि अग्गीहि भुसं परिदय्हनट्ठो. यथाह –

चक्खुं आदित्तं. केन आदित्तं. रागग्गिना आदित्तं. दोसग्गिना. मोहग्गिना. जातिया. जराय. मरणेन. सोकेन. परिदेवेन. दुक्खेन. दोमनस्सेन. उपायासेन आदित्तन्ति वदामि. सोतं आदित्तं. घानं आदित्तं. जिव्हा आदित्ता. कायो आदित्तो. मनो आदित्तोति.

आदिपनं सन्तापनं परिदय्हनन्ति इध अत्थतो एकन्ति. एत्थ सिया, अरियमग्गोपि चिरकालं पारमिताभिसङ्खरणदुक्खेन अन्तिमभवेच सीलादिविसुद्धिभावनाभिसङ्खरणदुक्खेन पुग्गलं सुसं पीळेतियेव. तथा विपरिणामधम्मोच. तस्मा सोपि पिळनादिअत्थेन दुक्खसच्चसङ्गहो सियाति.न. सब्बदुक्खसन्ति वंहत्ता. सो हि वुत्तप्पकारं अभिसङ्खरणदुक्खं परिपुण्णं अनुभूतस्स पुग्गलस्स सकिं उप्पज्जमानो सब्बं किलेसजातं खेपेन्तो उप्पज्जति. निरुज्झमानोच सब्बं आयतिं अनमतग्गे संसारे वट्टदुक्खं वूपसमेन्तो निरुज्झति. वूपसन्तंच अनागत दुक्खं उपादाय वुत्तप्पकारं अभिसङ्खरणदुक्खं गणनुपगं नहोति. भिज्जन्तोच अनुत्तरं विमुत्तिसुखं दत्वाव भिज्जति. तस्मा तस्स विपरिणामपच्चयापि पुग्गलस्स काचि हानिनाम नत्थीति न सो दुक्खसच्चसङ्गहोति. लोकियधम्मा पन उप्पज्जमाना पवत्त मानाच पुब्बे वुत्तपकारेहि सङ्खारदुक्खेहि भुसं पीळेत्वा एव उप्पज्जन्ति पवत्तन्तिच. निरुज्झमाना महन्तं परिळाहदुक्खं जनेत्वा अपरियन्ते खुरचक्कसदिसे वट्टदुक्खयन्ते पुग्गलं योजेन्ताव निरुज्झन्ति. तस्मा तेएव पीळनादिअत्थेहि एकन्तदुक्खा होन्तीति. एतेन निब्बानस्सपि सम्पापकपच्चयाभिसङ्खरणलेसं गहेत्वा दुक्खसच्चत्तपसङ्गो निवत्तितो होतीति.

दुक्खसमुदयोअरियसच्चन्ति एत्थ भवाभवसङ्खातं दुक्खक्खन्धं समुदेति. पुनप्पुनं अब्बोच्छिन्नं कत्वा उदयति उट्ठापेति वड्ढेतिवाति दुक्खसमुदयो, आयूहनट्ठो, निदानट्ठो, संयोगट्ठो, पलिबोधट्ठोति चतूहि अत्थेहि लोभस्स दुक्खसमुदयता वेदितब्बा. तत्थ आयूहनट्ठोति भवाभव सङ्खातस्स एकेकस्मिं भवेपि वत्थुकामपटिसंयुत्तस्स दुक्खक्खन्धस्स भिय्यो परिब्यूहनट्ठो रासिकरणट्ठो निदानट्ठोति तदेव निरन्तरं कत्वा अनुप्पदानट्ठो निय्यातनट्ठोति वुत्तं होति. संयोगट्ठोति दुक्खक्खन्धस्मिंएव दळ्हं बन्धनट्ठो. पलिबोधट्ठोति ततो तस्स तस्स मुच्चनुपायस्स नीवारण वसेन पलिबुन्धनट्ठो उपरुन्धनट्ठोति अत्थो. दुक्खनिरोधो अरियसच्चन्ति एत्थ वट्टदुक्खस्स निरुज्झनं अनुप्पाद धम्मतापत्ति वसेन खिय्यानं दुक्खनिरोधो. दुक्खं वा निरुज्झति नपवत्तति एतस्मिन्ति दुक्खनिरोधो. निस्सरणट्ठो विवेकट्ठो, असङ्खतट्ठो, अमतट्ठोति चतूहि अत्थेहि निब्बानस्स दुक्खनिरोधता वेदितब्बा. तत्थ निस्सरणट्ठोति निस्सरण विमुत्तिया विमुच्चनट्ठो. विवेकट्ठोति वट्टदुक्खपलिबोधतो विविच्चनट्ठो. असङ्खतट्ठोति सङ्खारदुक्खस्स अभावट्ठो. अमतट्ठोति मरणदुक्खस्स अभावट्ठोति.

दुक्खनिरोधगामिनिपटिपदाति एत्थ दुक्खनिरोधं गमेति सम्पापेतीति दुक्खनिरोधगामिनी. अत्तनो सन्ताने पटिलाभकरण वसेन पटिपज्जितब्बाति पटिपदा. दुक्खनिरोधगामिनीच सा पटिपदा चाति विग्गहो. निय्यानट्ठो, हेत्वट्ठो, दस्सनट्ठो, अधिपतेय्यट्ठोति चतूहि अत्थेहि अट्ठङ्गिकमग्गस्स दुक्खनिरोधमग्गता वेदितब्बा. तत्थ निय्यानट्ठोति अविज्जापच्चया सङ्खारातिआदिकं वट्टसोतं पटिनिवत्तेत्वा अविज्जानिरोधा सङ्खारनिरोधोतिआदिकं वट्टपटिसोतं अभिमुखं निग्गमनट्ठो. हेत्वट्ठोति सब्बेसं अरियगुणानं सुप्पतिट्ठितभाव साधनट्ठो. दस्सनट्ठोति अञ्ञाणअदस्सनसङ्खातस्स सम्मोहस्स पहान वसेन चतुसच्चधम्मस्स पटिविज्झनट्ठो. अधिपतेय्यट्ठोति तण्हा दासब्यविमुत्तिया भूजिस्सभावपत्तिवसेन सयमेव अत्तनो अधिपति हुत्वा विरोचनट्ठो. लोकियमग्गा हि तण्हाय आरम्मणभावे ठिता तण्हादासब्यं नातिवत्तन्तीति. एत्थच इमे सत्तानाम एकन्तेन दुक्खपटिकूला होन्ति दुक्खभीरुका. येच अत्तनि दुक्खं जनेन्ति. तेसु वेरिसञ्ञं उप्पादेन्ति. अत्तनो पन एकन्तदुक्खंवा एकन्तदुक्खजनकंवा ते नजानन्ति. तस्मा ते अत्तनो दुक्खमुत्तिया यं यं कम्मं आयूहन्ति. तं तं अत्तनो दुक्खवड्ढियाएव सम्पज्जति. किं पन एकन्तदुक्खं, किंच एकन्त दुक्खजनकन्ति. अतीतानागतपच्चुप्पन्नभूता अत्तनो अत्तनो अत्तहावपरियापन्ना तेभूमकधम्माएव अत्तनो अत्तनो एकन्तदुक्खानाम. कस्मा, तेहि मुत्तेएव सब्बदुक्खेहि मुच्चनतो, अमुत्तेच अमुच्चनतोति. अत्तनो तण्हाएव अत्तनो एकन्तदुक्खजनकंनाम. कस्मा, ताय पहीनायएव एकन्त दुक्खेहि मुच्चनतो, अपहीनायच अमुच्चनतोति.

तथा इमे सत्ता एकन्तेन सुखकामा होन्ति सुखाभिनन्दिनो. येच अत्तनि सुखं जनेन्ति. तेसु पियमित्तसञ्ञं उप्पादेन्ति. अत्तनोपन एकन्तसुखंवा एकन्तसुखमग्गंवाते नजानन्ति. तस्मा ते अत्तनो सुखवड्ढिया यं यं कम्मं आयूहन्ति. तं तं अत्तनो दुक्खवड्ढियाएव सम्पज्जति. किं पन एकन्तसुखं कोच एकन्त सुखमग्गोति. एकन्तदुक्खधम्मस्स अभावोएव अत्तनो एकन्त सुखंनाम. एकन्तदुक्खजनकस्स पहानमग्गोएव अत्तनो एकन्त सुखमग्गोनामाति इममत्थं दस्सेन्तो इमानि चतुसच्चपदानि कथेसीति वेदितब्बं.

[२२३] यं पन विभावनियं

‘‘दुक्खस्स अनुप्पादनिरोधो एत्थ एतेनातिवा दुक्खनिरोधो’’ति वुत्तं. तत्थ एतेनाति इदं नयुज्जति.

न हि निब्बानं दुक्खस्स अनुप्पादनिरोध क्रियासाधने दुक्खेन सहकारी कारणं होतीति. सेसचेतसिकाति वेदना सञ्ञाहि सेसा पञ्ञास चेतसिका. अतीतादिवसेन तिविध भिन्नानं अज्झत्तादि ओळारिकादि हीनादि दूरादिवसेन दुविधभिन्नानञ्च धम्मानं रासट्ठेन खन्धवोहारो होति. निब्बानस्स पन तादि सो भेदो नत्थीति वुत्तं भेदाभावेनातिआदि. तञ्हि अतीतादिके तिविधभेदे एकंपि न होति. कस्मा. अनिद्दिसितब्ब धम्मत्ता. तञ्हि तेकालिकधम्मानं खयविरागनिरोधभूतो अनिमित्त धम्मोयेव होति. तस्मा इदं अतीते असुकबुद्धकाले निब्बानं. इदं अनागते. इदं एतरहीति एवं कालभेदेन निद्दिसितब्बं नहोति. तथा दिसा देसठानभेदेन परिनिब्बुतपुग्गलभेदेन च. केवलं पन अनमतग्गे संसारवट्टे यत्तकानि अनत्थ पदानि दिस्सन्ति. तप्पटिपक्खसिद्धेहि गुणपदेहिएव तं कथे तब्बन्ति. दुकेसु पन अज्झत्तदुकं पत्वा तं बहिद्धाएव होति. न अज्झत्तं. ओळारिकदुकं पत्वा सुखुममेव होति, न ओळारिकं. हीनदुकं पत्वा पणीतमेव होति, न हीनं. दूरे दुकं पत्वा दूरेएव होति, न सन्तिकेति. खन्धसङ्गहनिस्सटन्ति खन्धसङ्गहतो विमुत्तं.

द्वारालम्बणभेदेनाति द्वारछक्क आरम्मणछक्कानं भेदेन. आयतनानि द्वादस भवन्तीति योजना. एत्थच द्वारछक्कं धम्मारम्मणंएवाति सेसधम्मालम्बणं सन्धाय आरम्मणछक्कं वुत्तन्ति दट्ठब्बं. द्वारा.ल. परियायेनाति छन्नं द्वारानं छन्नं आलम्बणानं तेसु द्वारालम्बणेसु उप्पन्नानं विञ्ञाणानञ्च कमेन धातुयो अट्ठारस भवन्तीति योजना. एत्थपि द्वारछक्के मनोद्वारं विञ्ञाणेकदेसमेव होति. द्वारछक्कं विञ्ञाणसत्तकञ्च धम्मा लम्बणेकदेसमेवाति. मग्गो लोकुत्तरो मग्गोनाम मतोति योजना. मग्गयुत्ता एकूनतिंसधम्मा फलभूताच सत्ततिंस धम्मा चतुसच्च विनिस्सटा चतूहि अरियसच्चेहि विनिस्सटा विमुत्ता. यमेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेवाति.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय समुच्चय सङ्गहस्स

परमत्थदीपना निट्ठिता.