📜
२. चेतसिकसङ्गहअनुदीपना
६८. एवं ¶ चित्त सङ्गहस्स दीपनिं कत्वा चेतसिक सङ्गहस्स दीपनिं करोन्तो पथमं पुब्बापरानु सन्धिञ्च आदिगाथाय पयोजन सम्बन्धञ्च दस्सेतुं ‘‘एवं’’तिआदि मारद्धो. तत्थ ‘‘अनुपत्त’’न्तिआदिम्हि चित्तं चेतसिकं रूपं, निब्बानमितिसब्बथाति एवं अनुक्कमो वुत्तो. तेन अनुक्कमेन अनुपत्तं. हेतु विसेसनञ्चेतं. यस्मा चित्तसङ्गहानन्तरं चेतसिक सङ्गहो अनुपत्तो, तस्मा इदानि तं सङ्गहं करोतीति दीपेति. चत्तारि सम्पयोग लक्खणानि ‘एकुप्पादता, एक निरोधता, एका रम्मणता, एक वत्थुकता,ति. ‘‘चेतसि युत्ता’’ति चित्तस्मिं नियुत्ता. चित्तं निस्साय अत्तनो अत्तनो किच्चेसु उस्सुक्कं आपन्नाति अत्थो. ‘‘चेतसा वायुत्ता’’ति चित्तेन वा सम्पयुत्ता. चित्तेन सह एकीभावं गताति अत्थो. ‘‘सरूपदस्सन’’न्ति सङ्ख्यासरूपदस्सनं. सिद्धपदं नाम पकति पच्चयेहि निप्फन्न पदं. ‘‘पुब्बन्ततो’’ति एकस्ससङ्खत धम्मस्स पथम भागतो. उद्धं पज्जनं नाम कतमन्ति आह ‘‘सरूपतो पातुभवन’’न्ति. धातु पाठेसु-जनिपातुभावे-ति वुत्तत्ता आह ‘‘जातीति वुत्तं होती’’ति. ‘‘सरूप विनासो’’ति सरूपतो पातुभवन्तस्स भावस्स विनासो अन्तरधानं. ‘‘एवं परत्थ पी’’ति परस्मिं एकालम्बणवत्थुकादिपदेपि. ‘‘एक चित्तस्सपि बहुदेवा’’ति चक्खु विञ्ञाणं रूपं पस्सन्तं एकमेव रूपं पस्सतीति नत्थि. अनेकानि एवरूपानि एकतो कत्वा पस्सति. सोतविञ्ञाणादीसुपि एसेव नयो. एवञ्च कत्वा पाळियं. चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खु विञ्ञाणं. सोतञ्च पटिच्च सद्दे च उप्पज्जति सोतविञ्ञाणन्तिआदिना वत्थुद्वारेसु एकवचनं वत्वा आरम्मणेसु बहुवचनं कतन्ति. ‘‘एकत्तं उपनेत्वा’’ति चक्खु विञ्ञाणे बहूनिपि रूपारम्मणानि रूपता समञ्ञेन एकीभावं कत्वा एकं आरम्मणन्त्वेव वुत्तन्ति अधिप्पायो. सद्दारम्मणादीसुपि एसेव नयो. तं न सुन्दरं. कस्मा. अत्थ विसेसस्स अविञ्ञापनतो. कोपनायं अत्थ विसेसोति ¶ . याचित्तस्स जाति, सायेव फस्सादीनन्तिआदिको अत्थो. तेनाह ‘‘अथ खो’’तिआदिं. अधिप्पेता एकुप्पादता. एस नयो एक निरोधतादीसु. ‘‘मूलटीकाय’’न्ति रूपकण्डमूलटीकायं. ‘‘सहेवा’’ति एकतो एव. ‘‘उप्पादादिप्पवत्तितो’’ति उप्पादस्स च जीरणस्स च निरोधस्स च पवत्तितो. ‘‘उप्पादादयो’’ति उप्पाद जीरण निरोधा. जातिजरामरणानीति वुत्तं होति. ‘‘चेतसिकामता’’ति चेतसिका इति विञ्ञाता. ‘‘भावप्पधानं’’ति एकुप्पाद भावो एकुप्पादोति वुत्तो. तथा एक निरोधादीसु. यथा इदंपि सङ्घेरतनं पणीत-न्तिआदीसु अयं रतन भावो पणीतोति हेत्थ अत्थो. ‘‘ये’’ति ये धम्मा. ‘‘सहजात पच्चयुप्पन्न रूपानि पी’’ति सहजातपच्चयतो उप्पन्नानि रूपानिपि. चेतसिकानि नाम सियुन्ति सम्बन्धो. ‘‘तदा यत्त वुत्तिताया’’ति चित्तायत्तवुत्तियाय. ‘‘चेतोयुत्तानी’’ति हेतु विसेसनं. तदेव हेतुमन्त विसेसनन्ति च हेतु अन्तो नीतविसेसनन्ति च हेतु अन्तो गधविसेसनन्ति च वदन्ति. ‘‘तेस’’न्ति चित्तस्स सहजातपच्चयुप्पन्नरूपानं. ‘‘नानुभोन्ती’’ति नपापुणन्ति. ‘‘न हि सक्का जानितुं’’ति एतेन भूतकथन विसेसनानि एतानीति दीपेति. भूतकथनंपि समानं वत्तिच्छावसेन ब्यवच्छेदकंपि सम्भवति. ‘‘वयोपञ्ञायती’’ति विनासो पकासति. ‘‘ठिताया’’ति तिट्ठ मानाय वेदनाय. अञ्ञो पकारो अञ्ञथा. अञ्ञथा भावो अञ्ञथत्तं. जरावसेन परिणामोति वुत्तं होति. यो पथवीधातुया उप्पादो, या ठिति, या अभिनिब्बत्ति, यो पातुभावो. एसो दुक्खस्स उप्पादो, एसा रोगानं ठिति, एसो जरामरणस्स पातुभावोति योजना. ‘‘इतरथा’’ति इतो अञ्ञथा गहिते सतीति अत्थो. एकस्मिं रूपारूपकलापे नाना धम्मानं वसेन बहूसु उप्पादेसु च निरोधेसु च गहितेसूति वुत्तं होति. ‘‘विकाररूपानं’’ति विञ्ञत्ति द्वय लहुतादित्तयानं. सब्बानिपि उपादारूपानि चतुन्नं महाभूतानं उपादाय पवत्तत्ता महाभूत गणनाय चत्तारि चत्तारि सियुंति इमिना अधिप्पायेन ‘‘सब्बेसम्पि वा’’तिआदिवुत्तं. सब्बेसम्पि वा चक्खादीनं उपादारूपानं एकेकस्मिं कलापे ¶ बहुभावो वत्तब्बो सियाति योजना. कस्मा बहुभावो वत्तब्बोति आह ‘‘चतुन्नं महाभूतान’’न्तिआदिं.
यदि एवं, एकस्मिं चित्तुप्पादे लहुतादीनिपि एकेकानि एव सियुं, अथ किमत्थं द्वे द्वे कत्वा वुत्तानीति आह ‘‘कायलहुता चित्त लहुतादयोपना’’तिआदिं. ‘‘इममत्थं असल्लक्खेत्वा’’ति ईदिसं विनिच्छयत्तं अचिन्तेत्वाति अधिप्पायो. विभावनिपाठे ‘‘चित्तानुपरिवत्तिनो’’ति एतेन चित्तेन उप्पज्जित्वा तेनेव चित्तेन सहनिरुज्झनवसेन चित्तं अनुपरिवत्तिस्स. ‘‘पसङ्गा’’ति चेतसिकता पसङ्गो. ‘‘पुरेतरमुप्पज्जित्वा’’ति पुरेतरं एकेन चित्तेन सह उप्पज्जित्वाति अधिप्पायो. ‘‘चित्तस्सभङ्गक्खणे’’ति अञ्ञस्स सत्तर सम चित्तस्स भङ्गक्खणे. तथा रूपधम्मानं पसङ्गो न सक्का नीवारेतुं तियोजना. ‘‘पसङ्गो’’ति चेतसिकता पसङ्गो. ‘‘अलमति पपञ्चेना’’ति अभिधम्मे वेदनात्तिकेटीकासु विय अति वित्थारेन निरत्थकं होतीति अत्थो. ‘‘निरत्थकं’’ति विभावनियं पपञ्चो निरत्थको एवाति अधिप्पायो.
६९. फस्सवचनत्थे. ‘‘फुसती’’ति आरम्मणं आहनति, सङ्घट्टेति. तञ्च सङ्घट्ट नं नदोसपटिघस्स विय आरम्मणस्स विबाधनं होति, अथ खो भमरस्स पदुम पुप्फेसु पुप्फर सग्गहणं विय विजानन मत्ते अठत्वा आरम्मण रसपातुभावत्थं यथारम्मणं संहनन मेवाति दस्सेतुं ‘‘फुसनञ्चेत्था’’तिआदिमाह. ‘‘आहच्चा’’ति आहनित्वा सम्पापुणित्वा. ‘‘उपहच्चा’’ति तस्सेव वेवचनं. अयमत्थो कथं पाकटोति आह ‘‘यतो’’तिआदिं. तत्थ ‘‘यतो’’ति यं कारणा. ‘‘तदनुभवन्ती’’ति तं आरम्मण रसं अनुभवन्ती, वेदना पातुभवति, वेदना पातुभावं दिस्वा आरम्मणप्फुसनं ञाणे पाकटं होतीति अधिप्पायो. स्वायं फुसन लक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाता गतविसय पदट्ठानो. तत्थ सन्निपातो नाम तिण्णं तिण्णं द्वारा रम्मण विञ्ञाणानं सङ्गति समागमो समोधानं. तथाहि वुत्तं. चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खु विञ्ञाणं, तिण्णं सङ्गति फस्सो तिआदि. ‘‘सङ्घट्टनरसो’’ति आरम्मणे सम्मदेव घट्टन ¶ किच्चो. सङ्घट्टन किच्चत्ता एव तिण्णं सन्निपातो हुत्वा धम्म चिन्ताञाणस्स पटिमुखं उपट्ठाति पकासतीति. ‘‘सन्निपात पच्चुपट्ठानो’’. पच्चुपट्ठानन्ति वा पञ्ञाणं वुच्चति धजोरथस्स पञ्ञाणन्ति एत्थ विय. सन्निपाताकारो पच्चुपट्ठानं यस्साति सन्निपातपच्चुपट्ठानो. वेदनापच्चु पट्ठानो वा. धूमोविय अग्गिस्स. वेदनाफलं पच्चुपट्ठानं यस्साति विग्गहो. अट्ठसालिनियं पन कस्मा पनेत्थ फस्सो पथमं वुत्तो तिपुच्छित्वा महाअट्ठकथा वादोताव दस्सितो. चित्तस्स पथमाभिनिपातत्ता. आरम्मणस्मिञ्हि चित्तस्स पथमाभिनिपातो हुत्वा फस्सो आरम्मणं फुसमानो उप्पज्जति. तस्मा पथमं वुत्तो. फस्सेन फुस्सित्वा वेदनाय वेदयति. सञ्ञाय सञ्जानाति. चेतनाय चेतति. तेन वुत्तं फुट्ठो भिक्खवे वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेतीति. अपि च अयं फस्सो नाम यथापासादं पत्वा थम्भो नाम सेसदब्ब सम्भारानं बलवपच्चयो. एवमेव सहजात सम्पयुत्त धम्मानं बलव पच्चयो होति. तस्मा पथमं वुत्तोति. सङ्गहकारेन पन इदं पन अकारणं, एकक्खणस्मिञ्हि उप्पन्न धम्मानं अयं पथमं उप्पन्नो अयं पच्छाति इदं वत्तुं न लब्भा. बलवपच्चयभावेपि फस्सस्सकारणं न दिस्सतीति एवं तं वादं पटिक्खिपेत्वा इदं वुत्तं देसना वारेनेव फस्सो पथमं वुत्तोति. तत्थ ‘‘देसनावारे नेवा’’ति देसनक्कमेनेव, ततो अञ्ञं कारणं नत्थीति अधिप्पायो. तेसु पन द्वीसु वादेसु महाअट्ठकथा वादो एव युत्तो. यञ्हि तत्थ वुत्तं चित्तस्स पथमाभिनिपातो हुत्वाति. तत्थ पथमाभिनिपातोति इदं किच्चप्पधानत्ता वुत्तं. न पनञ्ञेहि चेतसिकेहि विना विसुं पथमं उप्पन्नत्ता. यथा तं ये केचि भिक्खवे धम्मा अकुसला अकुसलभागिया अकुसलपक्खिका. सब्बे ते मनोपुब्बङ्गमा, मनो तेसं धम्मानं पथमं उप्पज्जतीति इमस्मिं सुत्ते किच्चप्पधानत्ता मनो तेसं धम्मानं पथमं उप्पज्जतीति वुत्तं. न पन सब्बचेतसिकेहि विना विसुं पथमं उप्पन्नत्ताति दट्ठब्बं. बलवपच्चय भावेपि फस्सस्सकारणं दिस्सतियेव. फस्सोहेतु फस्सो पच्चयो वेदनाक्खन्धस्स पञ्ञा पनाय. फस्सो हेतु फस्सो पच्चयो सञ्ञाक्खन्धस्स पञ्ञा नाय ¶ . फस्सो हेतु फस्सो पच्चयो सङ्खारक्खन्धस्स पञ्ञापनायाति हि वुत्तं. तस्मा सब्बेसं चेतसिकानं धम्मानं फस्सप्पधानत्ता एव फस्स बलवपच्चयत्ता एव च फस्सो पथमं वुत्तोति दट्ठब्बं. एत्थ च चित्तं आरम्मण विजाननट्ठेन फस्सादीनं सब्बचेतसिक धम्मानं पुब्बङ्गमं होति, पधानं, जेट्ठकं. फस्सो पन आरम्मण सङ्घट्टनट्ठेन सब्बेसं चेतसिक धम्मानं पुब्बङ्गमो होति, पधानो, जेट्ठकोति अयं द्विन्नं विसेसोति. एत्थ चोदको फुसनं नाम सप्पटिघरूपानं एव किच्चन्ति मञ्ञमानो ‘‘ननुचा’’तिआदिना चोदेति. ‘‘ननुचा’’ति चोदेधीति दीपेति. ‘‘अप्पटिघसभावा’’ति हेतुविसेसनं. ‘‘किञ्ची’’ति किञ्चिवत्थुं. अयं पन फस्सो. ‘‘चित्तस्स विकारा पत्तिं’’ति चलन कम्पन थम्भन जेगुच्छ भय तास छम्भितत्ता दिवसेन विकारा पज्जनं. ‘‘वेदना विसेसुप्पत्तिं’’ति सुखवेदनीयं फस्सं पटिच्च सुखवेदना, दुक्खवेदनीयं फस्सं पटिच्च दुक्ख वेदनातिआदिना नयेन फस्स विसेसानुरूपं वेदना विसेसुप्पत्तिं साधेति. एत्थ च फुसनं नाम दुविधं रूपप्फुसनं, नामप्फुसन, न्ति. तत्थ रूपप्फुसनं नाम फोट्ठब्ब धातूनं किच्चं. नामप्फुसनं दुविधं फस्सप्फुसनं, ञाणप्फुसन, न्ति. तत्थ ञाणप्फुसनं नाम ञाणप्पटिवेधो. अपि च झानमग्ग फल निब्बानानं पटिलाभोपि फुसनन्ति वुच्चति. फुसन्ति धीरा निब्बानं. योगक्खेमं अनुत्तरं. फुसामि नेक्खमं सुखं. अपुथुज्जन सेवितन्ति-आदीसु. इदं उपमा मत्तं सिया, कस्सचि मन्द पञ्ञस्साति अधिप्पायो. ‘‘इद’’न्ति खेळुप्पाद वचनं. विञ्ञुस्स पन अतिपाकट फस्स निदस्सनेन अप्पाकट फस्स विभावनं युत्तमेव. तेनाह ‘‘अतिपाकटाय पना’’तिआदिं.
७०. वेदनावचनत्थे. ‘‘तंसमङ्गीपुग्गलानं वा’’ति वेदना समङ्गीपुग्गलानं वा. ‘‘सातं वा’’ति साधुरसं वा. ‘‘अस्सातं वा’’ति असाधुरसं वा. ‘‘किं वेदयती’’ति कतमं वेदयति. ‘‘सुखम्पि वेदयती’’ति सुखम्पि वेदनं वेदयति. अथवा ‘‘किञ्चवेदयती’’ति कथञ्चवेदयति. ‘‘सुखम्पि वेदयती’’ति सुखं हुत्वापि वेदयति. सुख भावेन वेदयतीति वुत्तं होति. एवं सेसपदेसुपि. ‘‘किच्चन्तरब्यावटा’’ति अञ्ञकिच्चब्यावटा. अधिपति भावो आधिपच्चं. इन्द्रिय किच्चं. ‘‘एवञ्च कत्वा’’ति लद्धगुणवचनं. राजारह भोजनं ¶ राजग्गभोजनं. ‘‘सूदसदिसता’’ति रञ्ञोभत्तकारसदिसता. तत्थ सूदो रञ्ञोभत्तं पचन्तो रसजाननत्थं थोकं गहेत्वा जिव्हग्गे ठपेत्वा रसं वीमंसति. यथिच्छितं पन भुञ्जितुं अनिस्सरो. राजा एव यथिच्छितं भुञ्जितुं इस्सरो. राजा विय वेदना. सूदो विय सेसचेतसिक धम्मा.
७१. सञ्ञावचनत्थे. ‘‘सञ्जानाती’’ति सुट्ठु जानाति. सुट्ठुजाननञ्च नाम न विञ्ञाणस्स विय विविधजाननं होति. न च पञ्ञाय विय यथाभूतजाननं होति. अथ खो भूतं वा होतु, अभूतं वा. यं यं छ हि विञ्ञाणेहि विजानाति, पञ्ञाय वा पजानाति. तस्स तस्स पच्छा अप्पमुस्सकरण मेवाति वुत्तं ‘‘पुनजाननत्थं सञ्ञाणं करोती’’ति. तत्थ ‘‘सञ्ञाण’’न्ति निमित्त करणं. भवन्तरं पत्वापि अप्पमुट्ठभावं साधेति ओपपातिक पुग्गलानन्ति अधिप्पायो. तेहि पुरिमं अत्तनो भवं जानन्ति. गब्भसेय्यकापि केचि पुरिमं भवं जानन्ति, येजातिस्सर पुग्गलाति वुच्चन्ति. तत्थ ‘‘अप्पमुट्ठभाव’’न्ति अनट्ठभावं. मिच्छाभिनिवेस सञ्ञा नाम अनिच्चे निच्चन्तिआदिप्पवत्ता सञ्ञा. ‘‘बोधेतु’’न्ति बुज्झापेतुं. ‘‘दारुतच्छकसदिसाति च वुत्ता’’ति दारुतच्छको नाम कट्ठवड्ढकी. सो कट्ठक्खन्धेसु निमित्तकारीहोति. सुतच्छितछिन्दितेसु कट्ठेसु निमित्तानि कत्वा ठपेति. पच्छातानि ओलोकेत्वा कट्ठानि कम्मे उपनेति. ‘‘हत्थि दस्सक अन्धसदिसा’’ति एत्थ एको किर राजा केळिप्पसुतो होति. सो जच्चन्धानंठाने एकं हत्थिं आनेत्वाठपेन्तो जच्चन्धे आह जानाथ भो तुम्हे हत्थिन्ति. ते हत्थिं जानिस्सामाति परामसित्वा अत्तनो परामसितं तं तं अङ्गमवहत्थीति अभिनिविसन्ति. दळ्हं सल्लक्खेन्ति. पुन राजा ते पुच्छि कीदिसो भो हत्थीति. ते रञ्ञो हत्थिसण्ठानं आचिक्खन्ता विवादं आपज्जन्ति. आचिक्खनमेव रञ्ञोहत्थिदस्सनन्ति कत्वा ते हत्थिदस्सक अन्धाति वुच्चन्ति. ‘‘उपट्ठितविसयग्गहणे’’ति रत्तियं अन्धकारे रज्जुक्खण्डं पस्सन्तस्स सप्पसण्ठानं उपट्ठाति. सो उपट्ठितं सण्ठानमत्तं सप्पोति गण्हाति. एवं उपट्ठितविसयग्गहणं होति. मिगपोतकानञ्च अरञ्ञेखेत्तमज्झेपुरिससण्ठानं तिण रूपं पस्सन्तानं पुरिससण्ठा नं ¶ उपट्ठाति. ते उपट्ठितं सण्ठानमत्तं पुरिसोति गण्हित्वा सो अम्हे पहरेय्याति पलायन्ति. वुत्ता अट्ठसालिनियं.
७२. चेतनावचनत्थे. चेतेतीति चेतना. चेतनञ्चेत्थ अभिसन्धानं वा वुच्चति पकप्पनं वा आयूहनं वाति एवं तिधा अत्थविकप्पं दस्सेतुं ‘‘सम्पयुत्त धम्मे’’तिआदिमाह. तत्थ ‘‘अभिसन्दहती’’ति अभिमुखं सन्दहति, संयोगं करोति. तेनाह ‘‘पुनप्पुनं घटेती’’ति. ‘‘घटेती’’ति सम्बन्धति. ‘‘पकप्पेति वाते’’ति अथवा ते सम्पयुत्त धम्मे पकारतो कप्पेति, सज्जेति. तेनाह ‘‘संविदहती’’ति. ‘‘संविदहती’’ति त्वं फुसनकिच्चं करोहि, त्वं वेदयित किच्चं करोहि, त्वं सञ्जाननकिच्चं करोहीतिआदिना वदमाना विय संविदहति. ‘‘आयूहतिवाते’’ति अथवा तेसम्पयुत्त धम्मे भुसो ब्यूहयति, रासिं करोति. तेनाह ‘‘आरम्मणे सम्पिण्डेती’’ति. ‘‘समोसरन्ते’’ति एकतो ओसरन्ते. सङ्गमन्ते. ‘‘सा’’ति चेतना. ‘‘ताया’’ति चेतनाय. ‘‘तस्मिं’’ति रूपादिकेवा आरम्मणे. पुञ्ञापुञ्ञ किच्चेवा. पवत्तमानाय सतिया. जेट्ठसिस्सो नाम बहूसु सिस्सेसु जेट्ठभूतो सिस्सो. तस्मिं सज्झायन्ते सेसा सब्बे सज्झायन्तियेव. तेन सो उभयकिच्च साधको होति. एवं महावड्ढकीपि.
७३. एकग्गतावचनत्थे. एकत्तारम्मणं नाम एकारम्मणस्सपि बहूसु सभावेसु एकसभावसङ्खातं आरम्मणं. ‘‘तस्मिं’’ चित्तस्मिं. ‘‘निवाते’’ति वातरहिते पदेसे. ‘‘दीपच्चीनं’’ति दीपजालानं.
७४. जीवितिन्द्रियवचनत्थे. ‘‘इस्सरभावो वुच्चति’’ भावप्पधान नयेनाति अधिप्पायो. ‘‘अभिभवित्वा’’ति जीवन किच्चे अत्तनो वसं वत्तापेत्वाति वुत्तं होति. चित्त सन्तानं जीवन्तं हुत्वाति सम्बन्धो.
७५. मनसीकारवचनत्थे. समासमज्झे सकारागमो. करधातुयोगे ईकारागमो च दट्ठब्बो. अलुत्त सत्तमी पदन्थि केचि. एवं सति ईदीघत्तं नसिज्झति. ‘‘असुञ्ञं’’ति अरित्तं. ‘‘पटिपादेती’’ति ¶ पटिपज्जनं किच्चसाधनं कारापेति. अत्थतो नियोजेति नामाति आह ‘‘योजेती’’ति. ‘‘इदमेव द्वयं’’ति आवज्जन द्वयं. ‘‘तं’’ति तं द्वयं. उपत्थम्भितं हुत्वा आरम्मणे निन्नं करोतीति सम्बन्धो. ‘‘योनिसो’’ति उपायेन हितसुख मग्गेन. ‘‘अयोनिसो’’ति अनुपायेन अहित असुख मग्गेन. ‘‘समुदाचिण्णनिन्ननियामितादीही’’ति एत्थ समुदाचिण्णं नाम आचिण्ण कम्मवसेन सुट्ठु पुनप्पुनं आचरितं. निन्नं नाम इदं नाम पस्सामि, इदं नाम करिस्सामीति पुब्बे एव अज्झासयेन निन्नं. नियामितं नाम इदं नाम कत्तब्बं, इदं नाम न कत्तब्बं, कत्तब्बं करोमि, अकत्तब्बं नकरोमीति एवं नियामितं. ‘‘असति कारण विसेसे’’ति भवङ्ग चित्तं वीथिचित्तुप्पत्तिया असति, वीथिचित्तानि च कायचित्तानं अकल्लादिकेवा अधिमत्तस्स आरम्मणन्तरस्स उपट्ठानेवा असति. ‘‘साधारणा’’ति एत्थ संसद्दे बिन्दु लोपो, दीघत्तञ्चाति आह ‘‘समं धारेन्तीति साधारणा’’ति.
७६. वितक्कवचनत्थे. ‘‘तथा तथा सङ्कप्पेत्वा’’ति कामसङ्कप्पादीनं नेक्खम्मसङ्कप्पादीनञ्चवसेन तेन तेन पकारेन सुट्ठु चिन्तेत्वा. ‘‘तं’’ति आरम्मणं. ‘‘ते’’ति सम्पयुत्त धम्मे. ‘‘अवितक्कम्पि चित्तं’’ति पञ्चविञ्ञाण चित्तञ्च दुतीया दिज्झान चित्तञ्च. ‘‘अपिचा’’ति किञ्चि वत्तब्बं अत्थीति अत्थो. ‘‘दुतीयज्झानादीनि चा’’ति दुतीयज्झान चित्तादीनि च. ‘‘उपचार भावना वसेना’’ति समुदाचिण्ण वसिभूताय उपचार भावनाय वसेन. ‘‘किं वा एताययुत्तिया’’ति सवितक्क चित्तसन्तानेतिआदिकाय युत्तिया किं पयोजनं अत्थीति अत्थो. किञ्चि पयोजनं नत्थीति अधिप्पायो. आरम्मणं आरोहतियेव आरम्मणेन अविनाभाववुत्तिकत्ता. ‘‘तं’’ति चित्तं. नियामको नाम नावं इच्छित दिसादेसनियोजको. ‘‘अकुसलं पत्वा’’ति वुत्तं. कुसलं पत्वा पन कथंति. कुसलं पत्वापि पतिरूपदेसावासादिवसेन समुदा चिण्ण निन्नादिवसेन च लद्ध पच्चये सति चित्तम्पि सद्धासति आदयोपि आरम्मण रूहने थामगता एव. अलद्ध पच्चये पन सति अकुसल भावे ठत्वा थामगतं होति. ‘‘मनसिकार वीरिय सतीनं’’ति भावना बलपत्ता नन्ति अधिप्पायो ¶ . एवं पन सति, वितक्कस्स ओकासो नत्थीति. अत्थि. सङ्कप्पन किच्च विसेसत्ता. तञ्हि किच्चं अञ्ञेसं असाधारणं, वितक्कस्सेव किच्चन्ति दस्सेन्तो ‘‘वितक्कोपना’’तिआदिमाह. ‘‘सारम्मण सभावा’’ति हेतु विसेसनमेतं. ‘‘तथा वुत्तो’’ति वितक्कोति वुत्तो.
७७. विचारवचनत्थे. ‘‘विचरती’’ति एकमेकस्मिं एव आरम्मणे विविधेन चरति, पवत्तति. सभावाकारो नाम नीलपीतादिको अगम्भीरो आरम्मण सभावो च आरम्मणस्स नाना पवत्ताकारो च. ‘‘अनुमज्जनवसेना’’ति पुनप्पुनं मज्जनवसेन सोधनवसेन. वितक्को ओळारिको च होतीतिआदिना योजेतब्बं. ‘‘ओळारिको’’ति विचारतो ओळारिको. एवं सेसपदेसु. ‘‘घण्डाभिघातो विया’’ति घण्डाभिघातेन पथमुप्पन्नसद्दो वियाति वदन्ति. तथाहि विचारो घण्डस्स अनुरवो विय वुत्तोति. दण्डकेन घण्डस्स अभिघात किरिया वा घण्डाभिघातो. तथाहि आरम्मणे चेतसो पथमाभि निपातो वितक्कोति च, आहनन परियाहनन रसोति च वुत्तं. ‘‘घण्डानुरवो विया’’ति घण्डस्स अनुरवसद्दो विय.
७८. अधिमोक्खवचनत्थे. ‘‘संसप्पनं’’ति अनवत्थानं. ‘‘पक्खतो मुच्चनवसेना’’ति एवं नु खोति एको पक्खो, नोनु खोति दुतीयो पक्खो. तादिसम्हा पक्खतो मुच्चनवसेन.
७९. वीरियवचनत्थे. ‘‘वीरस्सा’’ति विस्सट्ठस्स. सो च कायवचीमनो कम्मेसु पच्चु पट्ठितेसु सीतुण्हादि दुक्ख भयतो अलीन वुत्तिवसेन पवत्तोति आह ‘‘कम्मसूरस्सा’’ति. एतेन अनोत्तप्पिं निवत्तेति. अनोत्तव्वीहि पापसूरो, अयं कम्म सूरोति. ‘‘महन्तं पिकम्म’’न्ति कुसीतस्स महन्तन्ति मञ्ञितं कम्मं. एवं सेसेसु. ‘‘अप्पकतो गण्हाती’’ति अप्पकभावेन गण्हाति. अप्पकमेविदन्ति मञ्ञतीति वुत्तं होति. ‘‘अत्त किलमथं’’ति कायचित्तक्खेदं. ‘‘तं’’ति वीरियं. ‘‘तथापवत्तिया’’ति कम्मसूरभावेन पवत्तिया. ‘‘हेतुचे वा’’ति एतेन भावसद्दस्स अत्थं वदति. ‘‘कायचित्त किरियाभूतं’’ति एतेन कम्मसद्दस्स अत्थं. ‘‘विधिना’’ति ¶ तस्स पवत्तिया पुब्बाभिसङ्खार विधानेन. तमेव विधानं कम्मेसु नेतब्बत्ता नयोति च, उपेतब्बत्ता उपायोति च वुच्चतीति आह ‘‘नयेन उपायेना’’ति. तमेव विधानं दस्सेति ‘‘वीरियवतो’’तिआदिना. ‘‘ईरन्ती’’ति एरयन्ति. ‘‘किच्च सम्पत्तिया’’ति आरम्मण विजानन फुसनादि किच्च सम्पत्ति अत्थाय. ब्यावटानि कायचित्तानि येसन्ति विग्गहो. ‘‘ब्यावटानी’’ति उस्साहितानि. ‘‘थूणूपत्थम्भन सदिसं’’ति जिण्णस्स गेहस्स अपतनत्थाय सारत्थम्भेन उपत्थम्भनसदिसं. उपत्थम्भकत्थम्भसदिसन्तिपि वदन्ति. ‘‘सब्ब सम्पत्तीनं मूलं’’ति सब्बासं लोकिय सम्पत्तीनं लोकुत्तर सम्पत्ती नञ्च मूलं. कस्मा, पुञ्ञकम्म सम्पत्तिया च पारमि पुञ्ञसम्पत्तिया च पतिट्ठानत्ता. सतिहि पुञ्ञकम्मसम्पत्तिया सब्बा लोकिय सम्पत्ति सिज्झति. सति च पारमि पुञ्ञ सम्पत्तिया सब्बालोकुत्तर सम्पत्ति सिज्झतीति. एतेन हीन वीरियो नाम सब्ब सम्पत्तितो परिबाहियोति दीपेति.
८०. पीतिवचनत्थे. ‘‘पिनयती’’ति पिनेति, पिनं करोतीति आह ‘‘तप्पेती’’ति. तोसेतीति अत्थो. ‘‘तुट्ठिं’’ति तुसितं, पहट्ठं. ‘‘सुहितं’’ति सुधातं, सुपुण्णं, वद्धितं. अनेकत्थत्ता धातूनं ‘‘वड्ढेती’’ति वुत्तं. ‘‘पिनन्ती’’ति तप्पन्ति, जोतन्ति, विरोचन्ति, दिवा तप्पतिआदिच्चोतिआदीसु विय. खुद्दिका पीति नाम लोमहंस न मत्तकारिका पीति. खणिका पीति नाम खणे खणे विज्जुप्पादसदिसा पीति. ओक्कन्तिका पीति नाम सरीरं ओक्कमित्वा ओक्कमित्वाभिज्जन्ती पीति. उब्बेगापीति नाम कायं उदग्गं कत्वा आकासे उल्लङ्घापेन्ती पीति. फरणा पीति नाम कप्पासवत्तियं फरणकतेलं विय सकलकायं फरणवसेन पवत्ता पीति.
८१. छन्दवचनत्थे. ‘‘अभिसन्धी’’ति अभिलासो, अभिकङ्खनं. ‘‘कत्तुसद्दो’’ति करधातु वसेन वुत्तं. ‘‘सब्बकिरिया पदानी’’ति सब्बानि तुमिच्छत्थ किरिया पदानि. ‘‘अत्थिको’’ति असिद्धो हुत्वा साधेतुं इच्छितो अत्थो अस्साति अत्थिको. इच्छन्तोतिपि वदन्ति. ‘‘आराधेतुकामता वसेना’’ति साधेतु कामतावसेन, सम्पादेतु कामता वसेन. उसुं सरं अ सन्ति ¶ खिपन्तीति इस्सासा. इकारस्स उकारो. धनुग्गहा. ‘‘यसेन वा’’ति परिवारेन वा, कित्ति सद्देन वा. ‘‘सरे’’ति कण्डे. विभावनिपाठे नानावाद सोधनत्थं अयञ्चातिआदिवुत्तं. ‘‘यदग्गेना’’ति येन कारण कोट्ठासेन. सङ्गहिताति सम्बन्धो. ‘‘विस्सज्जितब्ब युत्तकेना’’ति विस्सज्जितब्ब योग्येन. ‘‘तेन अत्थिको येवा’’ति पदुद्धारो. ‘‘सो न युज्जती’’ति सो अत्थो न युज्जति. ‘‘खिपित उसूनं’’ति पुब्बभागे खिपित उसूनं. ‘‘अत्थतो पना’’ति अधिप्पायत्थतो पन. ‘‘हत्थप्पसारणं विया’’ति लोके किञ्चि इच्छन्तस्स जनस्स हत्थप्पसारणं वियाति अधिप्पायो. ‘‘थामपत्तो’’ति अधिपति भाव पत्तोति वुत्तं होति. तेनाह ‘‘तथाहेसा’’तिआदिं. ‘‘तण्हाय हत्थे ठिता’’ति उपचार वचनमेतं. तण्हाय परिग्गहिताति वुत्तं होति. नसक्खिस्सन्तियेव, नो नसक्खिस्सन्ति. तस्मा वेदितब्बमेतं छन्दोयेव तण्हाय बलवतरोति. कस्मा बलवतरोति. आदीनवानिसंस दस्सनञ्ञाणेन युत्तत्ताति.
८२. ‘‘पकिरन्ती’’ति पत्थरन्ति. ‘‘समाना’’ति सावज्जेहि युत्ता सावज्जा, अनवज्जेहि युत्ता अनवज्जाति एवं सदिसा, साधारणा.
अञ्ञसमानरासिम्हिअनुदीपना निट्ठिता.
८३. अकुसलरासिम्हि. ‘‘मुय्हती’’ति ञातब्बस्सञेय्य धम्मस्स अञ्ञाण वसेन सम्मुय्हति, चित्तस्स अन्धभावो होति. चतुरङ्गतमो नाम ‘काळपक्ख चातुद्दसि दिवसो, अड्ढरत्ति समयो, तिब्बवनसण्डो, बहलमेघच्छन्नो,ति अयं चतुरङ्गतमो. सो चक्खुस्स अन्धभावं करोति. एवं तस्स तमस्स चक्खुस्स अन्धभावकरणं विय. ञाणगतिको होतीति दट्ठब्बो अट्ठकथा नयेन. तमेव अट्ठकथा नयं दस्सेतुं ‘‘तथा हेसा’’तिआदि वुत्तं. अभिधम्मटीकायं पन मिच्छा ञाणन्ति मिच्छा वितक्को अधिप्पेतो. सो हि मिच्छा सङ्कप्पो हुत्वा नानप्पकार चिन्ता पवत्ति वसेन ञाणगतिको होति. मोहो पन चित्तस्स अन्धी भूतो ¶ , नानाचिन्तन किच्च रहितो, कथं ञाणगतिको भवेय्याति तस्स अधिप्पायो. ‘‘पाप किरियासू’’ति दुच्चरित कम्मेसु. ‘‘उपाय चिन्तावसेना’’ति कतकम्मस्स सिद्धत्थाय सत्थावुधादिविधानेसु नानाउपाय चिन्तावसेन. अप्पटि पज्जनं अप्पटि पत्ति. ञाण गतिं अगमनन्ति अत्थो. तेनाह ‘‘अञ्ञाणमेव वुच्चती’’ति. ‘‘ञाणगतिका’’ति ञाणप्पवत्तिया समानप्पवत्तिका. लोभो ञाण गतिको मायासाठेय्य कम्मेसु विचित्तप्पवत्तिकत्ता. विचारो ञाण गतिको. तथाहि सो झानङ्गेसु विचिकिच्छाय पटिपक्खोति वुत्तो. चित्तस्स ञाण गति कता विचित्तत्थवाचकेन चित्तसद्देन सिद्धो. ते च धम्मा सब्ब सत्तेसु ञाण गतिका न होन्ति. ञाणूपनिस्सयं लभित्वा एव होन्तीति दस्सेतुं ‘‘तेही’’तिआदिमाह. ते साधेन्तीति सम्बन्धो. पकतिया विञ्ञुजातिका नाम तिहेतुकप्पटि सन्धिका. अञ्ञप्पटि सन्धिकापि बोधिसत्त भूमियं ठिता वा पञ्ञापसुत भवतो आगता वा. सुतपरियत्ति सम्पन्ना नाम द्विहेतुकप्पटि सन्धिकापि इमस्मिं भवे बहुस्सुत सम्पन्ना च परियत्ति कम्म सम्पन्ना च.
८४. अहिरिकवचनत्थे. ‘‘न हिरीयती’’ति नाम धातु पदमेतं. हरायति लज्जतीति हिरी. हरे लज्जायंति धातु. न हिरी अहिरीति वचनत्थो. ‘‘रुचिं उप्पादेत्वा’’ति गामसू करस्स गूथरासि दस्सने विय चित्तरोचन चित्त खमनं उप्पादेत्वा. अत्तानं पापकम्म लिम्पतो चित्तस्स अलीनता अजिगुच्छनं नाम. अत्तानं असप्पुरिस भावपत्तितो चित्तस्स अलीनता अलज्जा नाम.
८५. अनोत्तप्पवचनत्थे. ‘‘न भायती’’ति पापकम्मं भयतो न उपट्ठाति. ‘‘न उत्रसती’’ति पापकम्म हेतु न कम्पति. ‘‘तासू’’ति पापकिरियासु. ‘‘असारज्जमानं कत्वा’’ति सूरं विस्सट्ठं कत्वा. असारज्जं नाम सूरभावो. अनुत्तासो नाम पापकम्म हेतु चित्तस्स अकम्पनं. गाथायं. अजिगुच्छनसीलो पुग्गलो अजेगुच्छी. ‘‘पापा’’ति पापकम्मतो. ‘‘सूकरो’’ति गामसूकरो. सो गूथतो अजेगुच्छी. अहिरिको पापतो अजेगुच्छीति योजना. अभायनसीलो अभीरू. ‘‘सलभो’’ति पटङ्गो. ‘‘पावका’’ति ¶ दीपजालम्हा. सलभो पावकम्हा अभीरू विय अनोत्तव्वी पापतो अभीरूति योजना.
८६. उद्धच्चवचनत्थे. ‘‘उद्धरती’’ति उक्खिपति. आरम्मणस्मिं न सन्नि सीदति. विक्खिपतीति वुत्तं होति. ‘‘वट्टेत्वा’’ति आवट्टेत्वा. ‘‘विस्सट्ठगेण्डुको विया’’ति विस्सज्जितो सारगेण्डुको विय. ‘‘धजपटाका विया’’ति वातेरिता धजपटाका विय.
८७. लोभवचनत्थे. ‘‘लुब्भती’’ति गिज्झति, अभिकङ्खति. अभिसज्जनं अभिलग्गनं. मक्कटं आलिम्पति बन्धति एतेनाति मक्कटा लेपो. ‘‘तत्त कपाले’’ति अग्गिनासन्तत्ते घट कपाले. तेलस्स वत्थम्हि अञ्जनं अभिलग्गनं तेलञ्जनं. रज्जनं पटिसज्जनं रागो. तेलञ्जन भूतो रागो तेलञ्जन रागो. न किलेसरागो. रत्ति दिवं पवत्तनट्ठेन तण्हा एव नदीसोतसदिसत्ता तण्हा नदी. ‘‘सत्तानं’’ति पुथुज्जन सत्तानं. ‘‘सुक्खकट्ठसाखापलासतिणकसटानी’’ति सुक्ख कट्ठकसटानि, सुक्ख साखा कसटानीतिआदिना योजेतब्बं. कसट सद्देन असारभावं दीपेति. ‘‘नदी विया’’ति पब्बतेय्या नदी विय.
८८. दिट्ठिवचनत्थे. ‘‘दस्सनं’’ति परिकप्पना सिद्धेसु मिच्छा सभावेसु विपरीत दस्सनं. तेनाह ‘‘धम्मानं’’तिआदिं. तत्थ ‘‘धम्मानं’’ति रूपारूप धम्मानं, अनिच्चतादि धम्मानञ्च. ‘‘याथाव सभावेसू’’ति भूतसभावेसु. भूतसभावो हि यथा धम्मं अवति रक्खतीति अत्थेन याथावोति वुच्चति. अत्तानं पण्डितं मञ्ञन्तीति पण्डित मानिनो. पटिवेधञ्ञाणं नाम अरिय मग्गञ्ञाणं. परमं वज्जन्ति दट्ठब्बा लोके महासावज्जट्ठेन तं सदिसस्स अञ्ञस्स वज्जस्स अभावतोति अधिप्पायो.
८९. मानवचनत्थे. ‘‘मञ्ञती’’ति भूतसभावं अतिक्कम्म अधिकं कत्वा अहमस्मीतिआदिना तेन तेन अभूताकारेन मञ्ञति. तेनाह ‘‘अहं लोके’’तिआदिं. तत्थ ‘‘कट्ठकथिङ्गरो विया’’ति सुक्खदारुक्खन्धो विय. सो पन उपत्थम्भितो मञ्ञतीति सम्बन्धो. ‘‘अत्तानं अच्चुग्गतं मञ्ञती’’ति पुग्गलं मानेन अभिन्नं कत्वा वुत्तं. ‘‘उन्नति लक्खणो’’ति उन्नमन सभावो.
९०. दोसवचनत्थे ¶ . चण्डेन कायवची मनोकम्मेन समन्नागतो चण्डिको. चण्डिकस्स भावो चण्डिक्कं. ‘‘पहतासीविसो विया’’ति दण्डेन पहतो आसीविसो विय. ‘‘विसप्पनट्ठेना’’ति सकलकाये विविधेन सप्पनट्ठेन, फरणट्ठेन. इदञ्च तं समुट्ठान रूपानं फरण वसेन वुत्तं. ‘‘असनिपातो विया’’ति सुक्खा सनिपतनं विय. ‘‘दावग्गिविया’’ति अरञ्ञग्गि विय. ‘‘सपत्तो विया’’ति दुट्ठवेरी विय. ‘‘विससंसट्ठपूतिमुत्तं विया’’ति यथा मुत्तं नाम पकतिया एव दुग्गन्धत्ता पटिकुलत्ता दूरे छट्टनीयन्ति अहितमेव होति. पुन पूतिभावे सति, दूरतरे छट्टेतब्बं. विससंसट्ठेपन वत्तब्बमेवनत्थि. सब्बसो अहितरासि होति. एवं दोसोपि तं समङ्गीनो तस्मिं खणे परेसं अमनापियतं आपादेति. अत्तहित परहित विनासञ्च कारेति, परम्मरणा अपायञ्च पापेतीति सब्बसो अहितरासि होति. तेन वुत्तं ‘‘विससंसट्ठपूति मुत्तं विय दट्ठब्बो’’ति.
९१. इस्सावचनत्थे. दुविधा इस्सालद्धसम्पत्ति विसया चलभितब्ब सम्पत्ति विसया च. तत्थ लद्ध सम्पत्ति विसयं तावदस्सेति ‘‘परेसं पकतिया’’तिआदिना. लद्ध सम्पत्तिग्गहणेन अतीत सम्पत्तिपि सङ्गहिताति दट्ठब्बा. इस्सापकतिकाहि केचि असुको नाम पुब्बे एवं सम्पत्तिको अहोसीति वा, अहं पुब्बे एवं सम्पत्तिको अहोसिन्ति वा सुत्वा नसहन्तियेव. तं वचनं सोतुंपि न इच्छन्तीति. असुकोतिआदिना लभितब्बसम्पत्ति विसयं दस्सेति.
९२. मच्छरियवचनत्थे. ‘‘मम एवा’’ति ममपक्खे एवाति अधिप्पायो. ‘‘गुणजातं’’वाति अत्तनिविज्जमानं सिप्पविज्जादि सम्पत्ति गुणजातं वा. ‘‘वत्थु वा’’ति धनधञ्ञादिवत्थु वा. ‘‘अविप्फारिकतावसेना’’ति अञ्ञेन तं सिप्पविज्जादिकं वा धनधञ्ञादिकं वा मय्हं देहीति वुत्ते परहितत्थाय दातब्ब युत्तकं दस्सामीति एवं चित्तेसति, परहितप्फरणावसेन तं चित्तं विप्फारिकं नाम होति. देहीति वचनम्पि सोतुं अनिच्छन्तो परहितत्थाय अविप्फारिक चित्तो नाम होति. एवं अविप्फारिकतावसेन चरति पवत्ततीति मच्छरञ्च कारस्स छ कारं ¶ कत्वा. तथा पवत्तं चित्तं. पुग्गलो पन मच्छरीति वुच्चति. ‘‘तं’’ति लद्धसम्पत्तिं. ‘‘परेहि साधारणं दिस्वा’’तिआदिना योजेतब्बं. साधारणन्ति च द्विसन्तकं वाति सन्तकं वा भविस्समानं, परेहि वा परिभुञ्जियमानं. ‘‘निग्गुहनलक्खणं’’ति रक्खावरणगुत्तीहिसङ्गोपन सभावं. अत्तना लद्ध सम्पत्ति नाम इस्साय अविसयो. लभितब्बसम्पत्ति पन उभय साधारणं. तस्मा तत्थ उभिन्नं विसेसो वत्तब्बोति तं दस्सेतुं ‘‘एत्थ चा’’तिआदिमाह. ‘‘यस्स लाभं न इच्छती’’ति अत्तना लभतु वा मावा, केवलं पर सम्पत्तिं असहन्तो यस्स परस्स लाभं न इच्छति. ‘‘चित्त विघातो’’ति चित्त विहञ्ञनं. ‘‘अत्तना लद्धुं इच्छती’’ति परो सम्पज्जतु वा मावा, यत्थ परलाभेसति, अत्तना न लभिस्सति, तत्थ अत्तनाव लद्धुं इच्छति. यत्थ अत्तना च लभति, परो च लभति, तत्थ विघातो नत्थीति अधिप्पायो. ‘‘अलब्भमानकं चिन्तेत्वा’’ति अत्तना अलभिस्समानं सल्लक्खेत्वा.
९३. कुक्कुच्चवचनत्थे. ‘‘किरिया कतं’’ति कत सद्दस्सभाव साधनमाह. एवं वचनत्थं दस्सेत्वा अभिधेय्यत्थं दस्सेन्तो ‘‘अत्थतो पना’’तिआदिमाह. ‘‘अनुसोचन वसेना’’ति पच्छा पुनप्पुनं चित्तसन्तापवसेन. सो कुकतन्ति वुच्चतीति सम्बन्धो. ‘‘कुसल धम्मेसू’’ति पुञ्ञ किरियवत्थु धम्मेसु चित्त परियादानाय एव संवत्तति. कुक्कुच्च समङ्गी पुग्गलो पुञ्ञकम्मं करोन्तोपि चित्त सुखं न लभति. बहुजन मज्झे वसित्वा नानाकिच्चानि करोन्तो नाना तिरच्छान कथं कथेन्तो चित्त सुखं लभति. तदा तस्स पुञ्ञकम्म करणत्थाय चित्तं परियादीयति, परिक्खिय्यति. चित्तवसं गच्छन्तो विचरति. एवं चित्त परियादानाय एव संवत्तति. ‘‘अट्ठकथायं’’ति अट्ठसालिनियं. ‘‘कता कतस्स सावज्जानवज्जस्सा’’ति पुब्बे कतस्स सावज्जकम्मस्स, अकतस्स अनवज्ज कम्मस्स. कम्मत्थेसामिवचनं. ‘‘अभिमुखगमनं’’ति आरम्मण करणवसेन चित्तस्स अभिमुखप्पवत्तनं. एतेन पटिमुखं सरणं चिन्तनं पटिसारोति दस्सेति. ‘‘अकतं न करोती’’ति अकतं कातुं न सक्कोतीति अधिप्पायो. एवं कतं न करोतीति एत्थपि. ‘‘विरूपो’’ति ¶ वीभच्छो असोभणो. ‘‘कुच्छितो’’ति गरहितब्बो. ननु पुब्बे चित्तुप्पादो कुच्छितोति वुत्तो. अट्ठकथायं पन विप्पटिसारो कुच्छितोति वुत्तो. उभयमेतं न समेतीति. नो न समेति, अञ्ञथानु पपत्तितोति दस्सेतुं ‘‘एत्थ चा’’तिआदिमाह. ‘‘येन च कारणेना’’ति कताकतं पटिच्च निरत्थक चित्तप्पवत्ति कारणेन. सो चित्तुप्पादोव कुकतपदे गहेतुं युत्तो, नविभावनियं विय कताकत दुच्चरित सुचरितन्ति अधिप्पायो. ननु विभावनियम्पि सो चित्तुप्पादोव उपचार नयेन गहितोति चे. युत्ति वसेन च अट्ठकथागमेन च मुख्यतो सिद्धे सति, किं उपचार नयेन. तेनाह ‘‘विभावनियं पना’’तिआदिं. कुकतस्सभावो कुक्कुच्चं, अकारस्स उकारं कत्वाति अयं अट्ठकथानयो. इदानि सद्दसत्थनयेन अपरं वचनत्थञ्च अधिप्पायत्थञ्च दस्सेतुं ‘‘अपि चा’’तिआदि आरद्धं. तत्थ ‘‘धातुपाठेसू’’ति अक्खरधातुप्पकासनेसु निरुत्ति पाठेसु. पठन्तियेव, नो न पठन्ति. ते च अत्था चेतसो विप्पटिसारो मनो विलेखोति एवं पाळियं वुत्तेहि कुक्कुच्चपरियायेहि समेन्तियेव. तस्मा अयं अपरोनयो इध अवस्सं वत्तब्बो येवाति दीपेति. विप्पटि सारिपुग्गलो च तं तं पुञ्ञकम्मं करोन्तोपि विप्पटि सारग्गिना दय्हमान चित्तो पुञ्ञकम्मे चित्तप्पसादं नलभति. चित्त सुखं न विन्दति. किं इमिना कम्मेनाति तं पहाय यत्थ चित्त सुखं विन्दति, तत्थ विचरति. एवं विप्पटिसारो पुञ्ञकम्मतो सङ्कोचनं नाम होतीति. किलेससल्लिखनं नाम सन्तुट्ठि सल्लेखप्पटिपत्तियं ठितस्स तदङ्गप्पहानादिवसेन तं तं किलेसप्पहानं वुच्चति. ‘‘अनुत्थुननाकारेना’’ति पुनप्पुनं विलपनाकारेन. सङ्कोचतीति वत्वा तस्स उभयं अत्थं दस्सेन्तो ‘‘कुसलकम्म समादाने’’तिआदिमाह. नमितुम्पि न देति. कुतो समादातुं वा वड्ढेतुं वा दस्सतीति अधिप्पायो. ‘‘तनुकरणेना’’ति दुब्बलकरणेन. विसेसनट्ठेकरण वचनं. ‘‘सो’’ति धम्मसमूहो. तं पन कुक्कुच्चं. केचि पन कुक्कुच्चं पच्चुप्पन्न सुचरित दुच्चरिता रम्मणम्पि अनागत सुचरित दुच्चरिता रम्मणम्पि कप्पेन्ति. तं पटिक्खिपन्तो ‘‘तेना’’तिआदिमाह ¶ . महानिद्देसपाठे द्वीहाकारेहि उप्पज्जति कुक्कुच्चं चेतसो विप्पटिसारो मनोविलेखोति पाठो. ‘‘कतत्ता चा’’ति अकत्तब्बस्स कतत्ता च. ‘‘अकतत्ता चा’’ति कत्तब्बस्स अकतत्ता च. केचि पन अयं विप्पटिसारो नाम कदाचि कस्सचि केनचि कारणेन पुब्बेकत सुचरितम्पि अकत दुच्चरितम्पि आरब्भ उप्पज्जति. उम्मत्तकसदिसञ्हि पुथुज्जन चित्तन्ति वदन्ति. तं पटिक्खिपन्तो ‘‘एतेना’’तिआदिमाह. सो पन केसञ्चि वादे विप्पटिसारो नाम दोमनस्सं होति, न कुक्कुच्चन्ति अधिप्पायो. सोच खो द्विधा भावो. अपायभयेन तज्जीयन्ति तासीयन्तीति अपायभय तज्जिता. ‘‘न अञ्ञेसं’’ति सुचरित दुच्चरितं अजानन्तानं अमनसिकरोन्तानञ्च न होति. कथं विञ्ञायतीति चे. सुचरितदुच्चरित नामेन अनुसोचनाकारस्स दस्सितत्ताति वुत्तं ‘‘अकतं मे’’तिआदि. याथावमानो नाम सेय्यस्स सेय्यो हमस्मीति सदिसस्स सदिसोहमस्मीति हीनस्स हीनोहमस्मीतिआदिना पवत्तो भूतमानो. यञ्चकुक्कुच्चं उप्पज्जतीति सम्बन्धो. ‘‘अकत्वा’’ति तं कल्याण कम्मं अकत्वा. ‘‘कत्वा’’ति तं पापकम्मं कत्वा. इदं पन पुब्बेकता कतकाले एव अयाथावं होति. अनुसोचन कालेपन याथावमेव. ‘‘हत्थ कुक्कुच्चं’’ति एत्थ सङ्कोचनत्थो न लब्भति. कुच्छित किरियत्थो एव लब्भति. हत्थलोलताहि हत्थ कुक्कुच्चन्ति वुच्चति. पादलोलता च पादकुक्कुच्चं. तेनाह ‘‘असंयत कुक्कुच्चं नामा’’ति. यं पन कुक्कुच्चं. ‘‘तं’’ति तं वत्थुं. कुक्कुच्चं करोन्तीति कुक्कुच्चायन्ता. नामधातु पदञ्हेतं. कप्पति नु खो, न नु खो कप्पतीति एवं विनय संसयं उप्पादेन्ताति अत्थो. ‘‘कुक्कुच्चप्पकतताया’’ति कुक्कुच्चेन अपकतताय अभिभूतताय. ‘‘अत्तनो अविसये’’ति आणाचक्कठाने. आणाचक्क सामिनो बुद्धस्सविसयत्ता अत्तनो सावक भूतस्स अविसयेति अत्थो. ये पन करोन्तियेव कुक्कुच्चायन्ता पीति अधिप्पायो. ‘‘आपत्तिं’’ति दुक्कटापत्तिं.
९४-९५. थिनमिद्धवचनत्थेसु. ‘‘चित्तं मन्दमन्दं कत्वा’’ति चिन्तन किच्चे अतिमन्दं परिदुब्बलं कत्वा. चित्तं गिलानं मिलातं कत्वाति ¶ वुत्तं होति. ‘‘अज्झोत्थरती’’ति अभिभवति. आरम्मण विजानने वा जवनकिच्चे वा परिहीनथामबलं करोति. ‘‘थियती’’ति पदं पाळिवसेन सिद्धन्ति आह ‘‘थिनं थियना’’तिआदिं. ‘‘अकम्मञ्ञभूते कत्वा’’ति कायकम्मादीसु अकम्मक्खमे परिदुब्बले कत्वा. [मुग्गरेन पोथेत्वा वियाति वुत्तं होति ]. ‘‘ते’’ति चित्त चेतसिके सम्पयुत्त धम्मे. ‘‘ओलीयापेत्वा’’ति अवलीने अवसीदन्ते कत्वा. तेनाह ‘‘इरिया पथं पी’’तिआदिं. थिनं चित्तं अभिभवति, विजानन किच्चस्स गेलञ्ञत्ता थिनस्स. मिद्धं चेतसिके अभिभवति, फुसनादि किच्चस्स गेलञ्ञत्ता मिद्धस्साति अधिप्पायो.
९६. विचिकिच्छावचनत्थे. ‘‘चिकिच्छनं’’ति रोगापनय नत्थे कितधातुवसेन सिद्धं सङ्खत किरिया पदन्ति आह ‘‘ञाणप्पटिकारोति अत्थो’’ति. ‘‘पटिकारो’’ति च रोगस्स पटिपक्ख कम्मं. ‘‘एताया’’ति निस्सक्कवचनं. विचिनन्ति धम्मं विचिनन्तीति विचिनो. धम्म वीमंसका. किच्छति किलमति एतायाति किच्छा. विचिनं किच्छाति विचिकिच्छाति इममत्थं दस्सेन्तो ‘‘सभावं’’तिआदिमाह. ‘‘विचिकिच्छती’’ति सङ्खतधातुपदं. तञ्च कङ्खायं वत्ततीति दस्सेतुं ‘‘विचिकिच्छति वा’’तिआदि वुत्तं. द्विधा एळयति कम्पतीति द्वेळकं. तथा पवत्तं चित्तं. द्वेळकस्स भावोति विग्गहो. ‘‘बुद्धादीसु अट्ठसू’’ति बुद्धे कङ्खति, धम्मे कङ्खति, सङ्घे कङ्खति, सिक्खाय कङ्खति, पुब्बन्ते कङ्खति, अपरन्ते कङ्खति, पुब्बन्ता परन्ते कङ्खति, इदप्पच्चयता पटिच्च समुप्पन्नेसु धम्मेसु कङ्खतीति एवं वुत्तेसु अट्ठसु सद्धेय्य वत्थूसु. तत्थ ‘‘बुद्धे कङ्खती’’ति इतिपि सो भगवा अरहंतिआदिना वुत्तेसु बुद्धगुणेसु असद्दहन्तो बुद्धे कङ्खति नाम. स्वाक्खातो भगवता धम्मोतिआदिना वुत्तेसु धम्म गुणेसु असद्दहन्तो धम्मे कङ्खति नाम. सुप्पटिपन्नो भगवतो सावकसङ्घोतिआदिना वुत्तेसु सङ्घगुणेसु असद्दहन्तो सङ्घे कङ्खति नाम. तिस्सन्नं सिक्खानं वट्ट दुक्खतो निय्यानट्ठेसु असद्दहन्तो सिक्खाय कङ्खति नाम. अत्तनो अतीत भवस्स अत्थि नत्थिभावे कङ्खन्तो पुब्बन्ते कङ्खति नाम. अत्तनो परम्मरणा अनागत भवस्स अत्थि नत्थिभावे कङ्खन्तो अपरन्ते कङ्खति नाम. तदुभयस्स अत्थि नत्थि भावे ¶ कङ्खन्तो पुब्बन्ता परन्ते कङ्खति नाम. इमस्मिं भवे अत्तनो खन्धानं पटिच्च समुप्पादे च पटिच्च समुप्पन्नभावे च कङ्खन्तो इदप्पच्चयता पटिच्च समुप्पन्नेसु धम्मेसु कङ्खति नाम. ‘‘विमति वसेना’’ति वेमतिकभावेन. पवत्तमाना विचिकिच्छा. विचिकिच्छा पटिरूपका नाम सब्ब धम्मेसु अप्पटिहतबुद्धीनं सब्बञ्ञु बुद्धानं एव नत्थीति वुत्तं ‘‘असब्बञ्ञूनं’’तिआदि.
अकुसलरासिम्हिअनुदीपना निट्ठिता.
९७. सद्धावचनत्थे. ‘‘सन्निसिन्नं’’ति अचलितं. ‘‘सुट्ठू’’ति अनस्सन्तं अचलन्तञ्च कत्वा. ‘‘धारेती’’ति एवमेव होतीति सल्लक्खणवसेन धारेति. तथा ठपेतीति. सद्दहन्ति वा सद्धा सम्पन्ना सत्ता. सद्धातुं अरहन्तीति सद्धेय्यानि. अकालुस्सं वुच्चति अनाविलं चित्तं. अकालुस्सं एव अकालुस्सियं. तस्स भावोति विग्गहो. ‘‘ओकप्पना’’ति अहोसाधु अहोसुट्ठूति अधिमुच्चनवसेन चिन्तना. ‘‘मिच्छाधिमोक्खो येवा’’ति दिट्ठिसम्पयुत्तो अधिमोक्खोयेव. ‘‘वित्ते असती’’ति धने असति. धनञ्हि वित्तन्ति वुच्चति. यं यं इच्छति, तं तं विन्दन्ति एतेनाति कत्वा. ‘‘तेसं’’ति मनुस्सानं.
९८. सतिवचनत्थे. ‘‘सरती’’ति अनुस्सरति. ‘‘कतानी’’ति पुब्बेकतानि. ‘‘कत्तब्बानी’’ति इदानि वा पच्छा वा कत्तब्बानि. कल्याण कम्मं नामपकतिया चित्तस्स रतिट्ठानं न होति. पाप कम्ममेव चित्तस्स रतिट्ठानं होति. तस्मा कल्याण कम्मे एव अप्पमज्जितुं विसुं सतिनाम इच्छितब्बा. पापकम्मे पन विसुं सतिया किच्चं नत्थि. सब्बेपि चित्तचेतसिका धम्मा अपमत्त रूपा होन्ति. तेनाह ‘‘इतरापना’’तिआदिं. ‘‘सतियेव न होती’’ति विसुं सति नामको एको चेतसिकोयेव न होति. कतमा पन सा होतीति आह ‘‘कतस्सा’’तिआदिं. तत्थ कतस्स अप्पमज्जनं नाम केसञ्चि अनुमोदनवसेन केसञ्चि अनुसोचनवसेन अप्पमज्जनं. कत्तब्बस्स अप्पमज्जनं नाम निच्चकालम्पि कातुं अभिमुखता. ‘‘कतस्सा’’ति ¶ वा भुम्मत्थे सामिवचनं. तथा सेसेसु द्वीसु पदेसु. सब्बेसु राजकम्मेसु नियुत्तो सब्बकम्मिको. ‘‘नियुत्तो’’ति अप्पमत्तो हुत्वा ब्यावटकाय चित्तो. सब्बेसु ठानेसु इच्छितब्बाति सब्बत्थिका. सा हि छसु द्वारेसु चित्तस्स आरक्ख किच्चा होति इन्द्रिय संवरण धम्मत्ता. तस्मा छसु द्वारेसु इट्ठारम्मणे लोभमूलचित्तस्स अनुप्पज्जनत्थाय सा इच्छितब्बा, अनिट्ठा रम्मणे दोसमूल चित्तस्स, मज्झत्तारम्मणे मोहमूल चित्तस्साति. अपि च, बोज्झङ्ग भावना ठानेसु इदं सुत्त पदं वुत्तं. तस्मा भावना चित्तस्स लीनट्ठानेपि सा इच्छितब्बा लीनपक्खतो चित्तस्स नीवारणत्थायातिआदिना योजेतब्बा.
९९-१००. हिरिओत्तप्पवचनत्थेसु. ‘‘कायदुच्चरितादीहि लज्जती’’ति तानिकातुं लज्जति. तानि हीनकम्मानि लामककम्मानीति हीळेत्वा ततो अत्तानं रक्खितुं इच्छति. तेनाह ‘‘जिगुच्छती’’ति. ‘‘उक्कण्ठती’’ति विरुज्झति, वियोगं इच्छति. ‘‘तेहि येवा’’ति काय दुच्चरितादीहियेव. ‘‘उब्बिज्जती’’ति उत्तसति, भयतो उपट्ठाति. गाथासु. ‘‘अलज्जियेसू’’ति अलज्जितब्बेसु कल्याण कम्मेसु. ‘‘लज्जरे’’ति लज्जन्ति. ‘‘अभये’’ति अभायितब्बे कल्याणकम्मे. यस्मा पन सप्पुरिसा अत्तानं परिहरन्तीति सम्बन्धो. ‘‘हिरिया अत्तनि गारवं उप्पादेत्वा’’ति अत्तनो जातिगुणादिकं वा सील गुणादिकं वा गरुं कत्वा मादिसस्स एव रूपं पापकम्मं अयुत्तं कातुं. यदि करेय्यं, पच्छा अत्तानं असुद्धं ञत्वा दुक्खीदुम्मनो भवेय्यन्ति एवं हिरिया अत्तनि गारवं उप्पादेत्वा. ‘‘ओत्तप्पेन परेसु गारवं उप्पादेत्वा’’ति परानुवादभयं भायित्वाति अधिप्पायो. तत्थ परानुवादभयं नाम परेसं साधु जनानं गरहा भयं. अञ्ञम्पि अपायभयं संसार वट्टभयञ्च एत्थ सङ्गय्हतियेव. लोकंपालेन्तीति लोकपाला. ‘‘लोकं’’ति सत्तलोकं. ‘‘पालेन्ती’’ति अपाय भयतो रक्खन्ति.
१०१. अलोभवचनत्थे. अकारो विरुद्धत्थोतिआह ‘‘लोभप्पटिपक्खो’’ति. लोभस्स पटिविरुद्धोति अत्थो. पटिविरुद्धता च पहायक पहातब्ब भावेन वेदितब्बाति दस्सेतुं ‘‘सोही’’तिआदिमाह ¶ . तत्थ सो नेक्खम्मधातुवसेन हुत्वा पवत्ततीति सम्बन्धो. ‘‘हित सञ्ञितेसू’’ति इदं मे अत्थाय हिताय सुखायाति एवं सञ्ञितेसु. ‘‘लग्गनवसेना’’ति अमुञ्चितुकामतावसेन. तेस्वेव पवत्ततीति सम्बन्धो. ‘‘भवभोग सम्पत्तियो गूथरासिं विय हीळेत्वा’’ति इदं बोधिसत्तानं वसेन निदस्सन वचनं. तत्थ ‘‘हीळेत्वा’’ति गरहित्वा. निक्खमन्ति एतेनाति नेक्खम्मो. सो एव धातूति नेक्खम्मधातु.
१०२. अयं नयो दोसप्पटिपक्खो, मोहप्पटिपक्खोतिआदीसुपि नेतब्बो.
१०३. तत्र मज्झत्ततायं. ‘‘लीनुद्धच्चानं’’ति चित्तस्स लीनता एको विसमपक्खो. उद्धटता दुतीयो विसमपक्खो. लीनं चित्तं कोसज्जे विसमपक्खे पतति. उद्धटं चित्तं उद्धच्चे विसमपक्खे पतति. तदुभयम्पि अकुसल पक्खिकं होति. तथा चित्तस्स अति लूखता एको विसम पक्खो. अतिपहट्ठता एकोतिआदिना सब्बं बोज्झङ्गविधानं वित्थारेतब्बं. तत्र मज्झत्तता पन सम्पयुत्त धम्मे उभोसु अन्तेसु पातेतुं अदत्वा सयं मज्झिमप्पटिपदायं दळ्हं तिट्ठति.
१०४. पस्सद्धादीसु. ‘‘तत्थ तं वीन्दन्ती’’ति तेसु पुञ्ञ कम्मेसु तं चित्त सुखं पटिलभन्ति.
१०५. लहुता द्वये. ‘‘तत्तपासाणे’’ति सन्तत्ते पासाणपिट्ठे. ‘‘तत्था’’ति पुञ्ञकम्मेसु.
१०६-११०. मुदुता द्वयादीसु सब्बं सुविञ्ञेय्यं.
१११. विरतित्तये. ‘‘कथा, चेतना, विरति, वसेना’’ति ‘कथासम्मावाचा, चेतना सम्मावाचा, विरति सम्मावाचा, वसेन. तं कथावाचं समुट्ठापेतीति तं समुट्ठापिका. या पन पाप विरमणाकारेन चित्तस्स पवत्तीति योजना. ‘‘समादियन्तस्स वा’’ति मुसावादा विरमामीतिआदिना वचीभेदं कत्वा समादियन्तस्स वा. ‘‘अधिट्ठहन्तस्स वा’’ति वचीभेदं अकत्वा चित्तेनेव तथा अधिट्ठहन्तस्स वा. इमेहि द्वीहि पदेहि समादान विरतिप्पवत्तिं वदति ¶ . ‘‘अवीतिक्कमन्तस्स वा’’ति एतेन सम्पत्त विरतिप्पवत्तिं वदति. ‘‘एताया’’ति सम्मावाचा विरतिया. सा पन कत्तुना च क्रियाय च सहभाविनी हुत्वा समादान क्रियं सुट्ठुतरं साधेति. तस्मा सा करण साधनं नाम होति. तेनाह ‘‘करणत्थेवाकरण वचन’’न्ति. बहूसुजवनवारेसु पवत्तमानेसु पुरिम पुरिम जवनवारपरियापन्ना सम्मावाचा पच्छिम पच्छिम जवनवारसमुट्ठिताय समादान क्रियाय पच्चयो होति. सा पन ताय क्रियाय असहभावित्ता करणलक्खणं न सम्पज्जति. हेतु लक्खणे तिट्ठति. तेनाह ‘‘हेतु अत्थेवा करणवचन’’न्ति. इदञ्च अत्थतो लब्भमानत्ता वुत्तं. सम्मावाचाति पदं पन कितसाधन पदत्ताकरणत्थे एवसिद्धं. न हि अकारक भूतो हेतु अत्थो साधनं नाम सम्भवति. ‘‘समादान वचनानी’’ति सम्मावाचा समुट्ठितानि समादान वचनानि. ‘‘ततो’’ति ततोपरं. ‘‘तेसं’’ति ते संवदमानानं. इदञ्च सब्बं सम्मावाचाति वचने वचीभेदवाचं पधानं कत्वा वुत्तं. सम्पत्तविरति समुच्छेद विरतिभूताय पन सम्मावाचाय वचीभेदेन किच्चं नत्थि. विरति किच्च मेवपधानन्ति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. ‘‘पवत्तमाना’’ति पवत्तमानत्ता. विसेसन हेतु पदमेतं.
११२-११३. सम्माकम्मन्तेपि सम्माआजीवेपि वत्तब्बं नत्थि.
११४. ‘‘सम्पत्तं वत्थुं’’ति पाणाति पातादिकम्मस्स वत्थुं. सापच्चुप्पन्नारम्मणायेव. कस्मा, अत्तनो पच्चक्खे सम्पत्त वसेनवत्थुस्सधरमानत्ता. ‘‘समादियन्तस्स वा उप्पन्ना’’ति पाणाति पातापटिविरमाधीतिआदिना समादियन्तस्सया समादानक्खणे उप्पन्ना विरति. ‘‘सा पन पच्चुप्पन्नारम्मणा होती’’ति एत्थ कथं पच्चुप्पन्ना रम्मणा होतीति. पाणाति पातापटिविरमाधीति वदन्तस्स चित्तं अनुक्कमेन पाणसद्दादीनं अत्थं आरम्मणं कत्वा पवत्तति. तत्थ ‘‘पाणो’’ति वोहारतो सत्तो. परमत्थतो जीवितिन्द्रियं. सो च सत्तो तञ्चजीवितिन्द्रियं लोके सब्बकालम्पि संविज्जतियेव. एवरूपं जीवितिन्द्रिय सामञ्ञं सन्धाय पच्चुप्पन्नारम्मणाति वुत्तं. अदिन्नादाना पटिविरमाधीतिआदीसुपि एसेव नयो. ‘‘अनागता रम्मणावा’’ति ¶ एत्थ एकदिवसं नियमेत्वा समादियन्तस्स तस्मिं दिवसे धरमान सत्तापि अत्थि. उप्पज्जिस्समानसत्तापि अत्थि. तदुभयम्पि पाणवचने सङ्गहितमेव. पाणुपेतं कत्वा समादियन्तस्स वत्तब्बमेव नत्थि. अपि च अनागतकालिकम्पि समादानं अत्थियेव. अहं असुकदिवसतो पट्ठाय यावजीवम्पि पाणातिपाता विरमाधीतिआदि. एवं समादान विरति अनागता रम्मणापि होतीति. ‘‘पच्चयसमुच्छेदवसेना’’ति तं तं किलेसानुसय सङ्खातस्स पच्चयस्स समुच्छेदवसेन. सेसमेत्थ सुविञ्ञेय्यं.
११५-११६. अप्पमञ्ञाद्वये. अपिचातिआदीसु. ‘‘कलिसम्भवेभवे’’ति दुक्खुप्पत्तिपच्चयभूते संसारभवे. ‘‘पापेकलि पराजये’’ति कलिसद्दो पापे च पराजये च वत्ततीति अत्थो. सत्तेहि कलिं अवन्ति रक्खन्ति एतायाति करुणा. सत्तेहीति च रक्खणत्थयोगे इच्छितस्मिं अत्थे अपादान वचनं. यथा-काके रक्खन्ति तण्डुला-ति. सत्तेवा कलितो अवन्ति रक्खन्ति एतायाति करुणा. कलितोति च रक्खणत्थ योगे अनिच्छितस्मिम्पि अपादानवचनं. यथा-पापाचित्तं निवारयेति. एकस्मिं सत्ते पवत्तापि अप्पमञ्ञा एव नाम होन्ति. यथा तं सब्बञ्ञुतञ्ञाणं एकस्मिं आरम्मणे पवत्तम्पि सब्बञ्ञुतञ्ञाणमेव होतीति.
११७. पञ्ञिन्द्रिये वत्तब्बं नत्थि.
सोभणरासिम्हिअनुदीपना निट्ठिता.
११८. एतं परिमाणं अस्साति एत्तावं. ‘‘एत्तावता’’ति एत्तावन्तेन-फस्सो, वेदना, सञ्ञा,तिआदिवचनक्कमेन. ‘‘चित्तुप्पादेसू’’ति एत्थ-कतमे धम्मा दस्सनेन पहातब्बा. चत्तारो दिट्ठिगतसम्पयुत्त चित्तुप्पादा-तिआदीसु चित्तचेतसिक समूहो चित्तुप्पादोति वुच्चति. इध पन चित्तानि एव चित्तुप्पादाति वुच्चन्तीति आह ‘‘चित्तुप्पादेसूति चित्तेसु इच्चेव अत्थो’’ति. ‘‘सब्बदुब्बलत्ता’’ति सब्बचित्तेहि दुब्बलतरत्ता. ‘‘भावना बलेना’’ति वितक्क विरागसत्ति ¶ युत्तेन उपचार भावना बलेन, वुट्ठान गामिनि विपस्सना भावना बलेन च. ‘‘बलनायकत्ता’’ति बल धम्मानं नायकत्ता, जेट्ठकत्ता.
११९. अकुसल चेतसिकेसु. ‘‘पच्छिमं’’ति सब्बेसुपि द्वादसा कुसल चित्तेसूति वचनं. ‘‘पुरिमस्सा’’ति सब्बा कुसल साधारणा नामाति वचनस्स. ‘‘समत्तन वचनं’’ति-कस्मा सब्बाकुसल साधारणा नामाति. यस्मा सब्बेसुपि. ल. चित्तेसु लब्भन्ति, तस्मा सब्बा कुसल साधारणा नामा-ति एवं साधन वचनं. यस्मा पन इमेहि चतूहि विनानुप्पज्जन्ति, तस्मा ते सब्बेसु तेसु लब्भन्तीति योजना. कस्मा विना नुप्पज्जन्तीति आह ‘‘न हितानी’’तिआदिं. ‘‘तेही’’ति पापेहि. सब्ब पाप धम्मतोति अत्थो. ‘‘तथा तथा आमसित्वा’’ति दिट्ठि खन्धेसु निच्चो धुवो सस्सतोतिआदिना आमसति. मानो अहन्ति वा सेय्यो सदिसोतिआदिना वा आमसति. एवं तथा तथा आमसित्वा. ‘‘तेसू’’ति दिट्ठिमानेसु. निद्धारणे भुम्मं. दिट्ठि परामसन्ती पवत्ततीति योजना. ‘‘तं गहिताकार’’न्ति तं अहन्ति गहितं निमित्ताकारं. सक्काय दिट्ठि एव गति येसं ते दिट्ठि गतिका. अविक्खम्भित सक्काय दिट्ठिका. ‘‘अहन्ति गण्हन्ती’’ति मानेन गण्हन्ति. ‘‘न हि मानस्स विया’’ति यथा मानस्स अत्तसम्पग्गहणे ब्यापारो अत्थि, न तथा दिट्ठिया अत्तसम्पग्गहणे ब्यापारो अत्थीति योजना. एत्थ च अत्तसम्पग्गहणं नाम परेहि सद्धिं अत्तानं सेय्यादिवसेन सुट्ठुपग्गहणं. ‘‘न च दिट्ठिया विया’’ति यथा दिट्ठिया धम्मानं अयाथावपक्खपरिकप्पने ब्यापारो अत्थीति योजना. तत्थ अयाथावपक्खो नाम अत्ता सस्सतो उच्छिन्नोतिआदि. मच्छरियं अत्तसम्पत्तीसु लग्गनलोभसमुट्ठितत्ता लोभसम्पयुत्तमेव सियाति चोदनं परिहरन्तो ‘‘मच्छरियं पना’’तिआदिमाह. तत्थ ‘‘तासं’’ति अत्तसम्पत्तीनं. सेसमेत्थ सुविञ्ञेय्यं.
१२०. सोभणचेतसिकेसु. ‘‘तीसु खन्धेसु’’ति सीलक्खन्ध समाधिक्खन्ध पञ्ञाक्खन्धेसु च. ‘‘सम्मादिट्ठि पच्छिमको’’ति सम्मादिट्ठिया पच्छतो अनुबन्धकोति अत्थो. सम्मादिट्ठिया परिवा रमत्तोति ¶ वुत्तं होति. ‘‘तस्मिं असति पी’’ति दुतीयज्झानिक मग्गादीसु तस्मिं सम्मासङ्कप्पे असन्तेपि. ‘‘सीलसमाधिक्खन्ध धम्मेसु पना’’ति ‘सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो,ति इमे तयो धम्मा सीलक्खन्ध धम्मा नाम. सम्मा वायामो, सम्मासति, सम्मासमाधी,ति इमे तयो धम्मा समाधिक्खन्धा नाम. इमेसु सीलक्खन्ध समाधिक्खन्धेसु. ‘‘एको एकस्स किच्चं न साधेती’’ति तेसु सम्मावाचा सम्माकम्मन्तस्स किच्चं न साधेति. सम्मा आजीवस्स किच्चं न साधेति. सम्माकम्मन्तो च सम्मावाचाय किच्चं न साधेतीतिआदिना सब्बं वत्तब्बं. ‘‘सीलेसु परिपूरकारिता वसेना’’ति सीलप्पटिपक्ख धम्मानं समुच्छिन्दकारिता वसेनाति अधिप्पायो. मुसावाद विरति मुसावादमेव पजहितुं सक्कोति. न इतरानि पिसुणवाचादीनीति योजना. एत्थ सिया. मुसावादविरति नाम कुसल धम्मो होति. कुसल धम्मो च नाम सब्बस्स अकुसल धम्मस्स पटिपक्खो. एकस्मिम्पि कुसल धम्मे उप्पज्जमाने तस्मिं सन्ताने सब्बानि अकुसलानि पजहितुं सक्कोन्तीति वत्तब्बानि. अथ च पन मुसावाद विरति मुसावादमेव पजहितुं सक्कोति, न इतरानीति वुत्तं. कथमिदं दट्ठब्बन्ति. वुच्चते. पजहितुं सक्कोतीति इदं पञ्चसु पहानेसु तदङ्गप्पहान वचनं. तदङ्गप्पहानन्ति च तेन तेन कुसलङ्गेन तस्स तस्स अकुसलङ्गस्स पहानं तदङ्गप्पहानं नाम. इदं वुत्तं होति, इध सप्पुरिसो पाणातिपाता पटिविरमामीतिआदिना विसुं विसुं सिक्खापदानि समादियित्वा पाणाति पातविरति सङ्खातेन कुसलङ्गेन पाणातिपात सङ्खातं अकुसलङ्गं पजहति. अदिन्नादान विरति सङ्खातेन कुसलङ्गेन अदिन्नादान सङ्खातं अकुसलङ्गं पजहतीतिआदिना वित्थारेतब्बं. एकस्मिम्पि कुसल धम्मे उप्पज्जमाने तस्मिं सन्ताने सब्बानि अकुसलानि न उप्पज्जन्तीति एत्थ पन अनोकासत्ता एव न उप्पज्जन्ति, न पहानत्ता. न हि तस्मिं सन्ताने तस्मिं खणे तानि अकुसलानि एव न उप्पज्जन्ति. अथखो सब्बानि अञ्ञानि कुसल चित्तानि च न उप्पज्जन्ति. सब्बानि अब्याकत चित्तानि च न उप्पज्जन्ति. तानि अनोका सत्ता एव न उप्पज्जन्ति. न पहानत्ता न उप्पज्जन्ति. तदङ्गप्पहानादि वसेन पन पहानं सन्धाय इध ¶ पजहितुं सक्कोति-न सक्कोतीति वुत्तं. एत्तावता तदङ्गप्पहानं नाम सुपाकटं होति. मुसावाद विरति मुसावादमेव पजहितुं सक्कोति. न इतरानीति इदञ्च सुट्ठु उपपन्नं होतीति. ‘‘एत्थ चा’’तिआदीसु कायङ्गचोपनत्थाय वाचङ्गचोपनत्थाय च पवत्तानि कायवचीचो पन भागियानि नाम. कामावचर कुसलेस्वेव विरतियो सन्दिस्सन्ति. ‘‘कामावचर कुसलेसु पी’’ति निद्धारणे भुम्मवचनं. कामभूमियं उप्पन्नेसु एव कामावचर कुसलेसु सन्दिस्सन्ति. तिविध कुहनवत्थूनि च विरमितब्बवत्थुट्ठानेठितानि. एत्थ च कुहनं नाम विम्हापनं लाभसक्कार सिलोकत्थाय मनुस्सानं नानामायासाठेय्य कम्मानि कत्वा अच्छरियब्भुत भावकरणन्ति वुत्तं होति. तं पन तिविधं ‘पच्चयप्पटिसेवनकुहनञ्च, सामन्तजप्पन कुहनञ्च, इरिया पथसण्ठा पन कुहनञ्च. तत्थ महिच्छोयेव समानो अप्पिच्छाकारं दस्सेत्वा आदितो आगता गते चतुपच्चये पटिक्खिपित्वा पच्छा बहुं बहुं आगते पच्चये पटिग्गण्हाति. इदं पच्चयप्पटिसेवन कुहनं नाम. पापिच्छोयेव समानो अयं झानलाभीति वा अभिञ्ञालाभीति वा अरहाति वा जनो मं सम्भावेतूति सम्भावनं इच्छन्तो अत्तानं उत्तरि मनुस्स धम्मानं सन्तिके ते वा अत्तनो सन्तिके कत्वा वञ्चेति. इदं सामन्तजप्पन कुहनं नाम. पापिच्छोयेव समानो अयं सन्तवुत्ति समाहितो आरद्धवीरियोति जनो मं सम्भावेतूति सम्भावनं इच्छन्तो इरिया पथ निस्सितं नानावञ्चनं करोति. इदं इरिया पथ सण्ठापन कुहनं नाम. ‘‘सिक्खापदस्स वत्थूनी’’ति सुरा पान विकाल भोजन नच्चगीतवादित दस्सन सवनादीनि. सुरामेरयपाना विरमाधीति समादियन्तस्स सुरामेरयपान चेतना विरमितब्ब वत्थु नाम. विकाल भोजना विरमामीति समादियन्तस्स विकाले यावकालिक वत्थुस्स परिभुञ्जन चेतना विरमितब्ब वत्थु नाम. सेसेसुपि एसेव नयो. लोकुत्तर चित्तेसु. ‘सब्बथापी,ति च ‘नियता’ति च ‘एकतो वा’ति च तीणि विसेसनानि. लोकियेसु पन ‘कदाची’ति च ‘विसुं विसुं’ति च द्वे द्वे विसेसनानि. तत्थ लोकुत्तरेसु ‘सब्बथापी’ति इदं समुच्छेदप्पहान दस्सनं ¶ लोकियेसुपि तब्बिपरीतं तदङ्गप्पहान दस्सनं अधिप्पेतन्ति कत्वा ‘‘एकेक दुच्चरितप्पहानवसेने वा’’ति वुत्तं.
१२१. अप्पमञ्ञासु. ‘‘विभङ्गे’’ति अप्पमञ्ञा विभङ्गे. ‘‘कारुञ्ञप्पकतिकस्सा’’ति कारुञ्ञसभावस्स. ‘‘अनिस्सुकिनो’’ति इस्साधम्मरहितस्स. थामगता करुणा दोस समुट्ठितं विहिंसं पजहति. थामगता मुदिता दोससमुट्ठितं अरतिं पजहतीति वुत्तं ‘‘विहिंसा अरतीनं निस्सरण भूता’’ति. एत्थ च अरति नाम सुञ्ञागारेसु च भावना कम्मेसु च निब्बिदा. दोस निस्सरणे सति दोमनस्सनिस्सरणम्पि सिद्धमेव. निस्सरणञ्च नाम पटिपक्ख धम्म सण्ठानेन होति. तस्मा पुब्बभागेपि अप्पमञ्ञासु निच्चं सोमनस्स सण्ठानं वेदितब्बन्ति अधिप्पायेन ‘‘दोमनस्सप्पटिपक्खञ्चा’’तिआदिमाह. ‘‘अट्ठकथायपि सह विरुद्धो’’ति अट्ठसालिनियं उपेक्खा सहगत कामावचर कुसल चित्तेसु करुणा मुदिता परिकम्मकालेपि हि इमेसं उप्पत्ति महाअट्ठकथायं अनुञ्ञाता एवा-ति वुत्तं. ताय अट्ठकथायपि सह विरुद्धो. सेसमेत्थ सुविञ्ञेय्यं. ‘‘पटिकूला रम्मणेसु पन…पे… वत्तब्बमेव नत्थी’’ति पटिकूला रम्मणानि नाम सोमनस्सेन दूरे होन्ति, तथा दुक्खित सत्ता च, तस्मा तदा रम्मणानि असुभ भावना चित्तानि च करुणा भावना चित्तानि च आदितो उपेक्खा सहगता नेवाति वत्तब्बमेव नत्थि. ‘‘साहिवेदनुपेक्खा नामा’’ति कामावचर वेदनुपेक्खा वुत्ता. विभावनिपाठे, ‘‘अञ्ञविहितस्स पी’’ति अञ्ञं आरम्मणं मनसिकरोन्तस्सपि. सज्झायनं सम्पज्जति, सम्मसनं सम्पज्जतीति पाठसेसो. इति तस्मा. एत्थ सिया ‘‘तं पटिक्खित्तं होती’’ति कस्मा वुत्तं. न नु तम्पि उपेक्खा सहगत चित्तेसु करुणा मुदितानं सम्भवं साधेति येवाति. सच्चं साधेतियेव. तेन पन परिचय वसेन तेसु तासं सम्भवं दीपेति. इध पन ‘‘एत्थ चा’’तिआदिना ‘‘पटिकूला रम्मणेसू’’तिआदिना च परिचयेन विना पकतिया तासं उपेक्खा वेदनाय एव सह पवत्ति बहुलता वुत्ताति. ‘‘योगकम्म बलेना’’ति युञ्जन वीरिय कम्म बलेन.
१२२. चेतो ¶ युत्तानं चित्त चेतसिकानं. ‘‘एत्थ चा’’तिआदीसु. हेट्ठा च वुत्तो ‘कदाचि सन्दिस्सन्ति विसुं विसुं, कदाचि नाना हुत्वा जायन्ती’ति. उपरि च वक्खति ‘अप्पमञ्ञा विरतियो पनेत्थ पञ्चपि पच्चेकमेव योजेतब्बा’ति. इस्सादीनञ्च नाना कदाचि योगो उपरि ‘इस्सामच्छेर कुक्कुच्चानि पनेत्थ पच्चेकमेव योजेतब्बानी’ति वक्खति. मानथिन मिद्धानं पन नाना कदाचि योगो इध वत्तब्बो. ‘‘कदाची’’ति वत्वा तदत्थं विवरति ‘‘तेसं’’तिआदिना. ‘‘तेसं’’ति दिट्ठि विप्पयुत्तानं. ‘‘निद्दाभिभूत वसेना’’ति निदस्सन वचनमेतं. तेन कोसज्जादीनम्पि गहणं वेदितब्बं. ‘‘अकम्मञ्ञताया’’ति अकम्मञ्ञभावेन. तेहि इस्सामच्छरिय कुक्कुच्चेहि. तेन च मानेन. किच्च विरोधे वा आरम्मण विरोधे वा नानाभावो. अविरोधे सहभावो.
१२३. ‘‘योगट्ठानपरिच्छिन्दन वसेना’’ति सब्बचित्त साधारणा ताव सब्बेसुपि एकूननवुतिचित्तुप्पादेसु, वितक्को पञ्चपञ्ञा सचित्तेसूतिआदिना युत्तट्ठान भूतानं चित्तानं गणनसङ्ख्यापरिच्छेदवसेन. ‘‘युत्त धम्मरासि परिच्छिन्दन वसेना’’ति अनुत्तरे छत्तिंस, महग्गते पञ्चतिंसातिआदिना युत्त धम्मरासीनं गणन सङ्ख्या परिच्छेद वसेन. सेसं सुविञ्ञेय्यं. ‘‘पाळियं’’ति धम्मसङ्गणि पाळियं. ‘‘तेसं नयानं’’ति चतुक्क पञ्चक नयानं.
१२४. ‘‘कायवची विसोधन किच्चा’’ति कायद्वारवचीद्वार सोधन किच्चा.
१२५. लोकुत्तर विरतीनं लोकुत्तर विपाकेसुपि उप्पज्जनतो ‘‘इदञ्च…पे… दट्ठब्ब’’न्ति. तासं अप्पमञ्ञानं. तेसु महाविपाकेसु. सत्तपञ्ञत्तादीनि आरम्मणानि यस्साति विग्गहो. ‘‘तेना’’ति कुसलेन. ‘‘विकप्प रहितत्ता’’ति विविधाकार चिन्तन रहितत्ता. अप्पनापत्त कम्म विसेसेहि निब्बत्ता अप्पनापत्तकम्म विसेस निब्बत्ता. पञ्ञत्ति विसेसानि नाम पथवीकसिण निमित्तादीनि. ‘‘अपि चा’’तिआदीसु. न पञ्ञत्ति धम्मेहि अत्थि. एवञ्च सति, कामविपाकानि कामतण्हाय आरम्मणभूता पञ्ञत्तियोपि आलम्बेय्युन्ति. ‘‘सङ्गहनयभेदकारका’’ति पथ मज्झानिक ¶ चित्तेसु छत्तिंस. दुतीयज्झानिक चित्तेसु पञ्चतिंसातिआदिना सङ्गहनयभेदस्स कारका.
१२६. ‘‘एत्थ चा’’तिआदीसु. ‘‘पञ्चसु असङ्खारिकेसू’’ति निद्धारणे भुम्मवचनं. तथा पञ्चसु ससङ्खारिकेसूति. सेसमेत्थ सुविञ्ञेय्यं.
१२८. ‘‘भूमि जाति सम्पयोगादिभेदेना’’ति फस्सोताव चतुब्बिधो होति कामावचरो, रूपावचरो, अरूपावचरो चाति. अयं भूमिभेदो.
द्वादसाकुसला फस्सा, कुसला एकवीसति;
छत्तिंसेव विपाका च, वीसति क्रिया मता.
इति अयं जातिभेदो. सोमनस्स सहगतो, दिट्ठिगत सम्पयुत्तो, असङ्खारिको च, ससङ्खारिको चातिआदिना सम्पयोगादिभेदो वत्तब्बो. ‘‘चित्तेन समं भेद’’न्ति अत्तना वा सम्पयुत्तेन चित्तभेदेन समं भेदं. एकूनन वुतिया चित्तेसु वा. एत्थ च विचिकिच्छा चेतसिकं एकस्मिं चित्ते युत्तन्ति एकमेव होति. दोसो, इस्सा, मच्छरियं, कुक्कुच्चन्ति इमे चत्तारो द्वीसु चित्तेसु युत्ताति विसुं विसुं द्वे द्वे होन्ति. तथा दिट्ठिमाना पच्चेकं चत्तारो. थिनमिद्धं पच्चेकं पञ्चातिआदिना सब्बं वत्तब्बन्ति.
चेतसिकसङ्गहदीपनियाअनुदीपना निट्ठिता.