📜
८. पच्चयसङ्गहअनुदीपना
१६६. येहिपकारेहि ¶ यथा. तेसं विभागो तं विभागो. अयञ्चनिद्देसो एकसेसनिद्देसो, विच्छालोपनिद्देसोवाति दस्सेतुं ‘‘तेसं’’तिआदिमाह. न समेति. गाथायं ‘येसं’तिआदिना तीहि-य-सद्देहि दस्सितानं तिण्णं अत्थानं-त-सद्दत्थ सम्भवतो. त-सद्दत्थानञ्च अनुसन्धियं परिपुण्णं कत्वा वत्तब्बतो. ‘‘समुप्पज्जती’’ति सुट्ठु परिपुण्णं कत्वा उप्पज्जति, पातुभवति. ‘‘अविना’’ति अविना हुत्वा. ‘‘सहजात धम्मेही’’ति अविज्जा पच्चया सङ्खारातिआदीसु सङ्खारादीनं सहजात धम्मेहि सहेव उप्पज्जनं. ‘‘कलापवसेना’’ति सुद्ध धम्म कलापवसेन. ‘‘सामञ्ञ लक्खणं’’ति साधारण लक्खणं. ‘‘अत्थो’’ति इदप्पच्चयता सद्दस्स अत्थो. ‘‘अयमत्थो पटिक्खित्तो’’ति ‘समुप्पज्जनं समुप्पादो’ति अयंभावसाधनत्थो पटिक्खित्तो. ‘‘अयमेवा’’ति अयं भावसाधनत्थो एव. जरामरणं सम्भवतीति योजना. ‘‘उप्पादावा तथागतानं’’ति सम्मासम्बुद्धानं उप्पादेवा सति. ‘‘अनुप्पादावा’’ति अनुप्पादेवा सति. ‘‘ठिताव साधातू’’ति जातिया सति जरामरणस्स पवत्तिसभावो लोके ठितोयेव. कतमा पन साधातूति आह ‘‘धम्मट्ठितता’’तिआदिं. तत्थ ‘‘धम्मट्ठितता’’ति केनचि अकता सभावट्ठितता. ‘‘धम्मनियामता’’ति सभावनियामता. ‘‘तत्र तथता’’ति तस्मिं सामञ्ञलक्खणे सङ्खत धम्मानं तथता. सामञ्ञ लक्खणमेव पटिच्चसमुप्पादो नामाति दस्सेति, न अविज्जादिको पच्चय धम्मो. कस्मा, तेहि वचनेहि धम्मनियामता मत्तस्स दस्सितत्ता. अविज्जादीनं धम्म सरूपानं अदस्सितत्ता. ‘‘धम्मनियामतामत्तं’’ति च यथा वुत्तसामञ्ञ लक्खणमेव वुच्चति. यदि भावसाधनं इच्छेय्य, भावसाधनं नाम कत्तुरहितं भवेय्य. कत्तुरहिते च सति, कथं पटिच्च क्रियाय समानकत्तुकता लब्भति. अलद्धे च समानकत्तुकत्ते कथञ्च पुब्बकालेत्वा ¶ पच्चयसम्भवोति. अयं भावसाधनं इच्छन्तस्स ब्यञ्जनयुत्तिविरोधो. तं परिहरन्तो न चेत्थातिआदिमाह. गम्भीरोचानन्द पटिच्चसमुप्पादो गम्भीराव भासोचाति भगवता वुत्तं. भावसाधने च कते उप्पज्जन क्रियामत्तं नाम विसुं एको धम्मो न होतीति कथं तं गम्भीरं सियाति. अयं भावसाधनं इच्छन्तस्स गम्भीरवचन विरोधो. तं परिहरन्तो ‘‘सङ्खत धम्मेसु चा’’तिआदिमाह. अपि च सङ्खत लक्खणं नाम सङ्खत धम्मतोपि गम्भीरं होति. तथाहि चित्तं नाम सङ्खत धम्मो. तञ्च अत्थि मेचित्तं नामाति सत्तानं पाकटं होति. तस्स पन अनिच्चता सङ्खातं सङ्खत लक्खणं अपाकटं होति सुट्ठु सन्ततिया पटिच्छन्नं. तथा वेदना नाम सुखावा दुक्खावा सङ्खत धम्मो. सा च अत्थि मेवेदनाति सत्तानं पाकटा होति. तस्सा पन अनिच्चता सङ्खातं सङ्खत लक्खणं अपाकटं होति सुट्ठु सन्ततिया पटिच्छन्नं. एवं सेसेसु नामधम्मेसु च रूपधम्मेसु च. यतो सत्तसु विसुद्धीसु सङ्खत धम्म ववत्थान सङ्खातं दिट्ठिविसुद्धिञाणञ्च अविज्जादिपच्चय परिग्गह सङ्खातं कङ्खावितरण विसुद्धिञाणञ्च पथमं सम्पादेत्वा पच्छा दसविधानि सङ्खत लक्खणानुपस्सना ञाणानि सम्पादेतब्बानि होन्तीति. यथा च अनिच्चता सङ्खातं सङ्खत लक्खणं सङ्खत धम्मतो गम्भीरं होति. तथा इदम्पि पटिच्चसमुप्पाद सङ्खातं सङ्खत लक्खणं सङ्खत धम्मतो गम्भीरं होतीति दट्ठब्बं.
‘‘तब्भावभावीभावो’’ति एत्थ भवति संविज्जतीति भावो. सो सो अविज्जादिको भावो तब्भावो. तब्भावे भवन्ति सम्भवन्ति सीलेनाति तब्भावभाविनो. सङ्खारादयो. ‘‘भावो’’ति उप्पत्तिकारणं. तब्भावभावीनं भावोति तब्भावभावि भावोति इममत्थं दस्सेन्तो ‘‘तस्मिं तस्मिं’’तिआदिमाह. अपि च ‘‘भावो’’ति विज्जमानता वुच्चति. तस्स तस्स पच्चय धम्मस्स भावोति तब्भावो. तब्भावे सति भवन्ति सम्भवन्ति धम्मतायाति तब्भावभाविनो. तेसं भावोतिपि युज्जतियेव. ‘‘हेत्वादि पच्चय सत्तिनियामं’’ति हेतुपच्चयो, आरम्मण पच्चयो, तिआदीसु हेतुसद्द आरम्मण सद्दादयो लोभादीनं रूपारम्मणादीनञ्च ¶ धम्मानं तं तं पच्चय सत्तिविसेसं दीपेन्ति. तेसञ्च सो सो पच्चय सत्तिविसेसो विसुं धम्मनियामो होति, एवं हेत्वादि पच्चयसत्तिनियामं निवत्तेति. ‘‘तथा तथा’’ति मूलट्ठगोचरविसयट्ठादिकेन तेन तेन पच्चयाकारेन. सो हि वुच्चतीति सम्बन्धो. ‘‘पच्चय धम्मुद्धार मत्ते अठत्वा’’ति पच्चय धम्मानं नाम सञ्ञावसेन उद्धरणमत्तं अकत्वाति अधिप्पायो. ‘‘आहच्चा’’ति आहनित्वा तं तं पच्चयसत्ति विसेसं पापेत्वाति अत्थो. तेनाह ‘‘मत्थकं पापेत्वा’’ति. पच्चयसत्ति विसेसो हि हेतुफलदीपने ततो उत्तरि वत्तब्ब किच्चाभावतो मत्थकं नाम होतीति. ‘‘अनोसक्कमाना’’ति अनिवत्तमाना. ‘‘एताया’’ति पच्चय सत्तिया. पपञ्चेन्ते आचरिये.
एतस्मा कारणा फलं एतदेव पटिच्च अनागतपक्खतो पच्चुप्पन्नपक्खं आगच्छति पातुब्भवतीति पच्चयो. उप्पत्तिकारणं पवत्तिकारणञ्च. तत्थ उप्पत्तिकारणं जनकपच्चयो. पवत्तिकारणं उपत्थम्भक पच्चयो. ‘‘एतेना’’ति हेतुना. ‘‘कायवची मनोकम्मं’’ति एत्थ ‘‘कम्मं’’ति क्रियावुच्चति, गमन ठान निसज्जसयनादिकं कायिक क्रियञ्च. आलाप सल्लाप कथन सज्झायन गायनादिकं वाचसिक क्रियञ्च. विजानन चिन्तन वीमंसनादिकं मानसिक क्रियञ्च. ‘‘अभिसङ्खरोन्ती’’ति अभिनिप्फादेन्ति. ‘‘एतेही’’ति एतेहि लोकियकुसला कुसल चेतना धम्मेहि. अपि च सङ्खरोन्ति सत्ता एतेहीति सङ्खारा. ‘‘सङ्खरोन्ती’’ति किं सङ्खरोन्ति. अत्तभावं सङ्खरोन्ति. भवाभवं सङ्खरोन्ति. दिट्ठधम्मिकम्पि अत्थं वा अनत्थं वा सङ्खरोन्ति. सम्परायिकम्पि अत्थं वा अनत्थं वा सङ्खरोन्तीतिआदिना. चक्खुम्पि सङ्खरोन्ति, सोतंपि सङ्खरोन्तीतिआदिना. दस्सनम्पि सङ्खरोन्ति, सवनम्पि सङ्खरोन्तीतिआदिना च वत्तुं वट्टतियेव. ‘‘विजानाती’’ति विविधेन जानाति. भूतेनपि जानाति, अभूतेनपि जानाति. ‘‘नमती’’ति गोचर विसयत्थाय नमति. ‘‘रुप्पती’’ति कुप्पति, खोभति. ‘‘फुसती’’ति संहनति. ‘‘वेदयती’’ति विदितं करोति. तं तं आरम्मणं लग्गनवसेन भुसं नहति बन्धति, मुञ्चितुं न देतीति तण्हातिपि युज्जति. ‘‘उपादियती’’ति ¶ दळ्हं गण्हाति. तेनाह ‘‘अमुञ्चग्गाहं गण्हाती’’ति. भवतीति भवो. उपपत्तिभवो. भवन्ति एतेनाति भवो. कम्मभवो. ‘‘जननं’’ति अभिनवस्स पातुब्भवनं. ‘‘जीरणं’’ति अभिनवभावतो हायनं. ‘‘सोचनं’’ति चित्तसन्तापनं. ‘‘परिदेवनं’’ति रोदनं. ‘‘दुक्खं’’ति कायरुज्जनं. ‘‘दोमनस्सं’’ति चित्तरुज्जनं. ‘‘विसीदनं’’ति बाळ्हं चित्तकिलमथभावेन विरूपं हुत्वा चित्तस्ससीदनं. थामबलखिय्यनं. यतो अस्सासपस्सासानं विरूपप्पवत्तिवा तङ्खणे सब्बसो उपरुज्झनं वा होतीति. ‘‘केनचि सुखेना’’ति दुक्खसच्चतो विमुत्तेन केनचि सन्तिसुखेन.
‘‘दुक्खप्पटिच्छादिका’’ति भयट्ठेन दुक्खभूतानं तेभूमिक धम्मानं दुक्खभावप्पटिच्छादिका. ‘‘समुदयप्पटिच्छादिका’’ति तण्हाय दुक्ख समुदय भावप्पटिच्छादिका. ‘‘निरोधप्पटिच्छादिका’’ति तण्हानिरोधस्सेव दुक्खनिरोध भावप्पटिच्छादिका. ‘‘मग्गप्पटिच्छादिका’’ति अट्ठङ्गीक मग्गस्सेव दुक्खनिरोध मग्गभावप्पटिच्छादिका. पुब्बन्तो वुच्चति अतीतेकाले भवपरम्परा. अपरन्तो वुच्चति अनागते भवपरम्परा. पुब्बन्ता परन्तो वुच्चति तदुभयं. ‘‘पटिच्चसमुप्पादप्पटिच्छादिका’’ति पच्चुप्पन्नभवे खन्धानं पटिच्चसमुप्पादप्पटिच्छादिका. ‘‘सुत्तन्तिकनयेना’’ति अभिधम्मेपि विभङ्गे सुत्तन्त भाजनीयं नाम आगतं. तेन सुत्तन्त भाजनीयनयेन. सासवा कुसला कुसल चेतना सङ्खारा नामाति योजना. ‘‘अभिधम्मनयेना’’ति विभङ्गे अभिधम्मभाजनीयनयेन. अट्ठकथापाठे. अविज्जा किरिय धम्मानं नेव उपनिस्सय पच्चयत्तं लभति. कुसला कुसलमूलानि किरिय धम्मानं न उपनिस्सय पच्चयत्तं लभन्तीति योजना. किरिय धम्मा अविज्जातो च कुसला कुसल मूलेहि च उपनिस्सय पच्चयं न लभन्तीति वुत्तं होति. ‘‘पच्चयाकारो’’ति पटिच्च समुप्पादो. ‘‘अविज्जाविरागा’’ति अविज्जा विगमनतो. तेसंपिकिरिय धम्मानं. विञ्ञाणादीसुपि किरिय विञ्ञाणं, किरिय नामं, किरिय मनायतनं, किरियफस्सो, किरिय वेदनाति अत्थिताय ‘‘एसनयो विञ्ञाणादीसुपी’’ति वुत्तं. ‘‘कुसला कुसल विपाकसम्पयुत्तं’’ति कुसल विञ्ञाण सम्पयुत्तं, अकुसलविञ्ञाणसम्पयुत्तं ¶ , विपाक विञ्ञाण सम्पयुत्तं. ‘‘तं अनुपपन्नं’’ति पवत्तिविपाकविञ्ञाण सहगतस्स खन्धत्तयस्स तं सहजातस्स चित्तजरूपस्स च अवसिट्ठत्ता तं न सम्पन्नंति अत्थो. तत्थ हि विञ्ञाणपदे पवत्तिवसेन द्वत्तिंसविधं विपाकचित्तं विञ्ञाणं नामाति वुत्तं. एवञ्चसति, नाम रूपपदेपि पवत्तिवसेन तदुभयं पवत्तिविञ्ञाणसहगतंपि गहेतब्बमेवाति. ‘‘तं तं विञ्ञाण सम्पयुत्ता’’ति पटिसन्धिविञ्ञाण पवत्ति विञ्ञाणसम्पयुत्ता. ‘‘तण्हुपादानानिपाकटानी’’ति छ तण्हा रूपतण्हा सद्दतण्हादिवसेन. चत्तारि उपादानानि कामुपादानादिवसेनाति एवं पाकटानियेव. ‘‘लक्खणमत्तानी’’ति सङ्खत धम्मानं सङ्खतभावसल्लक्खण निमित्तमत्तानि. ‘‘ञातिब्यसनादीही’’ति ञातिविनासनादीहि. ‘‘ञातिब्यसनादिनिमित्तं’’ति ञातिविनासनादिकारणा.
‘‘खन्धदुक्खे’’ति पच्चक्खन्धसङ्खाते दुक्खसच्चे. खन्धप्पवत्ति मग्गो नाम तण्हासमुदयो एव. खन्धनिरोध मग्गो नाम अरियमग्गो. ‘‘खन्ध समुदयभूता’’ति खन्धप्पवत्तिया कारणभूता. ‘‘अविज्जानि वुटानं’’ति अविज्जायनीवारितानं पिहितानं. ‘‘अप्पहीन भवाभिलासानं’’ति मग्गेन अप्पहीन भवपत्थनानं. अप्पहीनभवतण्हानन्ति वुत्तं होति. ‘‘विबन्धो’’ति अन्तरायो. ‘‘उदयभूतानं’’ति वड्ढिभूतानं. ‘‘अवस्सयो’’ति निस्सयो. सुखवेदना विसेसतो तण्हाय पच्चयो होतीति वुत्तं ‘‘सुखवेदनासदिसो’’तिआदि. दोमनस्सानं पन तस्सा पच्चयभावो परतो परियेट्ठितण्हायं पाकटो भविस्सति. उपेक्खा वेदनापि दुक्खेन पीळितस्स सुखठाने तिट्ठति. सुखं विय तं पत्थेतीति. समुदा चरित्वा परिचयित्वा. ‘‘तण्हा एवा’’ति कामतण्हा एव. ‘‘अत्तनि चा’’ति दिट्ठियञ्चाति अधिप्पायो. ‘‘अत्तनो आरम्मणेसू’’ति अत्त जीव लोकादीसु दिट्ठियागहिता रम्मणेसु. ‘‘अस्सादन खमनरोचनभूताया’’ति साधुवतायं ममदस्सनन्ति एवं रज्जन तुस्सन कन्तिभूताय. ‘‘उपादानीयस्सा’’ति दळ्हं गहेतब्बस्स. ‘‘अत्थस्सा’’ति अत्तनो अत्तादिकस्स अत्थस्स. गाथायं ¶ .‘‘भवं होती’’ति भवन्तो वड्ढन्तो होति. ‘‘पराभवो’’ति विनासन्तो.
‘‘अद्धानवन्ते धम्मे’’ति तेकालिकसङ्खत धम्मे. अपतमाने कत्वाति पाठसेसो. यथा उपादानंति दिस्वा उपादारूपंति पदे आदासद्दो विञ्ञायति. न उपुब्ब पदसद्दो. इतरथा उपादानन्ति नसिज्झति. एवं अद्धा, अद्धान, पदेसुपि. तेनाह ‘‘अद्धानं’’ति नसिज्झतीति. संखिपन्ति वीसताकारा एतेसूति सङ्खेपा. सङ्गहा. ‘‘वट्टधम्मा’’ति सङ्खारादयो धम्मा. ‘‘एत्था’’ति एतासु अविज्जातण्हासु. कथं तिट्ठन्तीति आह ‘‘तदायत्तवुत्तिताया’’ति. ‘‘पतिट्ठा’’ति सुप्पतिट्ठितट्ठानानि. ‘‘पभवा’’ति वट्टधम्मपरम्परप्पवत्तिया मूल पधान कारणानि. तत्थ हेतु च देसेतब्बो होति. इतरथा इस्सरनिम्मानदिट्ठि अहेतुक दिट्ठीनं ओकासो सियाति. फलञ्च देसेतब्बं होति. इतरथा उच्छेददिट्ठिया ओकासो सियाति. ‘‘अद्धुनो’’ति दीघकालस्स. ‘‘निवत्तेती’’ति समुच्छिन्दति. ‘‘अहेतू अपच्चया सत्ता पवत्तन्ती’’ति पुब्बहेतुरहिता पुब्बपच्चयरहिता हुत्वा इमेसत्ता पवत्तन्ति. ‘‘अविज्जादीहि साधेतब्बो न होती’’ति भवपरम्परासु निच्चो हुत्वा सन्धावन्तस्स अविज्जादीहि कत्तब्ब किच्चं न होतीति अधिप्पायो. ‘‘केसञ्चि न सम्भवन्तियेवा’’ति अनागामीनं अरहन्तानञ्च न सम्भवन्तियेव. महाआदीनवरासिदस्सनत्थं सोकादिवचनं होतीति योजना. ‘‘तेसं’’ति अञ्ञेसं पच्चयानं. ‘‘लद्धा’’ति अत्थतो लद्धा. ‘‘तदविनाभाविभावलक्खणेना’’ति एत्थ तेन तेन पच्चयेन अविनाभावीनं भावो, सो एव लक्खणन्ति विग्गहो. ‘‘परत्थ पी’’ति इतो परेसु तण्हुपादान भवग्गहणेनातिआदीसुपि. ‘‘आदितो’’तिआदिम्हि. विभावनिपाठे. ‘‘किलेसभावसामञ्ञतो’’ति किलेसभावेन समानत्ता सदिसत्ता. ‘‘लक्खितब्ब धम्मेही’’ति विञ्ञाणादीहि. ‘‘पथमेन दुतीयस्सा’’ति पथमसङ्खेपेन सद्धिं दुतीयस्स सङ्खेपस्स एका सन्धीतिआदिना योजेतब्बं. ‘‘लोकस्स पाकट वोहारेना’’ति ¶ किलेसधम्मा कम्मधम्मा च लोके हेतूति पाकटा होन्ति. विपाकधम्मा पन फलन्ति पाकटा. एवं लोके पाकट वोहारेन. इध पन किलेसधम्मकम्मधम्मा वा होन्तु, विपाकधम्मा वा, यो यो पच्चयपक्खे ठितो, सो सो हेतूतिपि वत्तब्बोयेव. यो यो पच्चयुप्पन्न पक्खे ठितो, सो सो फलन्तिदस्सेन्तो ‘‘हेतुफलसद्दापना’’तिआदिमाह. अट्ठकथा पाठे. ‘‘सज्जन्तस्सा’’ति संविदहन्तस्स. ‘‘आयूहन सङ्खारा नामा’’तिआदितो पट्ठाय समुच्चयनसङ्खारा नाम. ‘‘दक्खिणं’’ति दानवत्थुं. दक्खिणोदकं वा. ‘‘एत्थ चा’’ति इमस्मिं ततीयपञ्चके च. ‘‘वुत्तनयेने वा’’ति पथमपञ्चके वुत्तनयेनेव. विभावनिपाठे. ‘‘आयतिं पटिसन्धिया पच्चयचेतना भवो नामा’’ति इदं उद्देसपाळियं यथादिट्ठपाठवसेनेव वुत्तं. तथा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चयचेतना सङ्खारा नामाति इदञ्च. इध पन पुब्बेयेव द्वीसुहेतुपञ्चकेसु द्विन्नं सङ्खार कम्मभवानं सङ्गहितत्ता अट्ठकथायं वुत्तनयेनेव द्विन्नं सङ्खार कम्मभवानं विसेसो युत्तो. तेनाह ‘‘तं इध न युज्जती’’ति. ‘‘सङ्गहितत्ता’’ति पुब्बेयेव सङ्गहितत्ता. ‘‘एतं’’ति विभावनि वचनं. ‘‘धम्मविभागरक्खणत्थं’’ति विभङ्गे भवपदे उपपत्तिभवस्सपि विभत्तत्ता एवं विभत्तस्स धम्मविभागस्स रक्खणत्थं. फलपञ्चकतो अनञ्ञंपि उपपत्तिभवं अञ्ञंविय कत्वा ‘उपपत्तिभवसङ्खातो भवेकदेसो’ति वुत्तं. सो च उपपत्तिभवो नाम पच्चुप्पन्नहेतूहि निब्बत्तत्ता चतुत्थे फलपञ्चके एव सङ्गहितो. तस्मा तेन उपपत्तिभवसद्देन चतुत्थ पञ्चकमेव गहितन्ति युत्तं. इतरथा द्वे फलपञ्चकानि विपाकवट्टन्ति वुत्ते सिद्धमेव होति. एवञ्चसति अवसेसा चाति एत्थ दुतीयफलपञ्चकमेव अवसिट्ठं होतीति दट्ठब्बं. ‘‘अविज्जा नाम मोहो, सो च अकुसल मूल’’न्तिआदि अभिधम्मे मूलयमके मूलनामेन आगतत्ता वुत्तं. द्वीसुपनभव चक्केसु पुरिमचक्के अविज्जा आदि होति. पच्छिमचक्के तण्हा. आदि च नाम मूलन्ति च सीसन्ति च वत्तुं वट्टतीति परियायं दस्सेतुं ‘‘अथवा’’तिआदि वुत्तं ¶ .‘‘आगमनसम्भारेसू’’ति अतीतभवतो इमंभवं आगमनसम्भारेसु. तण्हा एव सीसं कत्वा वुत्ताति योजना. ‘‘तेसं अन्तरे’’ति अविज्जासङ्खारानं अन्तरे. तण्हाय ओकासो नत्थीति कस्मा वुत्तं. ननु अविज्जाय सति, तण्हा नाम एकन्तेन सम्भवतियेव. सा च सङ्खारानं बलवपच्चयो होति. तस्मा सा अविज्जा पच्चया तण्हा, तण्हा पच्चया सङ्खाराति वत्तब्बा सियाति. तं परिहरितुं ‘‘अयञ्ही’’तिआदिवुत्तं. पटिलोमपटिच्चसमुप्पादो नाम अविज्जानिरोधा सङ्खारनिरोधोति एवं पवत्तो पटिच्चसमुप्पादो. ‘‘जरामरणमुच्छयातिआदि नवत्तब्बं सिया’’ति जरामरणमुच्छायातिआदिवचनं अनुलोमपटिच्चसमुप्पाद सम्बन्ध वचनन्ति कत्वा वुत्तं. ‘‘उपरिवट्टमूल धम्मप्पटिपादकानं’’ति उपरि दुतियानागतभावादीसु अविज्जातण्हा सङ्खातानं वट्टमूलधम्मानं नियोजकानं. ‘‘ते पी’’ति सोकादयो दुक्खधम्मापि. ‘‘आसवसम्भूता’’ति आसवेहि सम्भूता सञ्जाता. ‘‘तेसं’’ति सोकादीनं दुक्खधम्मानं. ‘‘जरामरणङ्गे गहणं’’ति द्वादससु अङ्गेसु जरामरणङ्गे सङ्गहणं. ‘‘पवड्ढती’’ति भुसं वड्ढति. ‘‘आसवसमुदया’’ति आसवसमुप्पादा. ‘‘अविज्जासमुदयो’’ति अविज्जासमुप्पादो. ‘‘अविज्जापच्चयासङ्खाराती’’ति एत्थ इतिसद्दो आदिअत्थो. ‘‘नानाब्यसन फुट्ठस्सा’’ति ञातिब्यसनादीहि नानाब्यसनेहि फुट्ठस्स, विहिंसितस्स. ‘‘यतो’’ति यं कारणा, अविज्जातण्हानं वड्ढनकारणा. ‘‘वट्टं’’ति सङ्खारादिकं भवचक्कं. संमुय्हनं सम्मोहो. परियेसनं परियेट्ठि. विपच्चतीति विपाको. विपाको एव वेपक्कं. सम्मोहो वेपक्कं अस्साति सम्मोहवेपक्कं. तथा परियेट्ठिवे पक्कञ्चाति इममत्थं दस्सेति ‘‘तदुभयं’’तिआदिना. तदुभयं विपाकं एतस्साति कत्वा दुक्खं सम्मोहवेपक्कन्ति च परियेट्ठिवेपक्कन्ति च वुच्चतीति योजना. अपि च, सम्मोहं विपाचेति सञ्जनेतीति सम्मोह वेपक्कं. एवं परियेट्ठिवेपक्कन्तिपि युज्जति. ‘‘किच्छं’’ति कसिरं दुक्खं आपन्नो. ‘‘मिय्यती’’ति मरति. ‘‘च वती’’ति सङ्कमति. ‘‘उपपज्जती’’ति भवन्तरं उपेति. ‘‘अथ च पना’’ति एवंभूतस्स ¶ सतो. ‘‘जरामरणस्सा’’ति जरामरण सङ्खातस्स इमस्स दुक्खस्साति सम्बन्धो. ‘‘निस्सरणं’’ति निग्गमनं. ‘‘नप्पजानाती’’ति अयं लोको नप्पजानाति. ‘‘आगतिया’’ति इमस्मिं भवे पटिसन्धिविञ्ञाणुप्पत्तिवसेन आगमनेन. ‘‘गतिया चा’’ति अनागतभवे जातिपातुब्भाववसेन गमनेन च. आदिसङ्खातो पुब्बपरियन्तो यस्स अत्थीतिआदिमन्तं. न आदिमन्तं अनादिमन्तं. ‘‘वट्टप्पवत्तस्सा’’ति तिविधवट्टसङ्खातस्स पबन्धप्पवत्तस्स. जातिया वुत्ताय सब्बानि तस्सा निदानानि वुत्तानि एव होन्तीति कत्वा ‘‘जातिया एव वा’’ति वुत्तं. ‘‘इच्चेवं’’ति इति एवं. तत्थ अविज्जापच्चया सङ्खारातिआदिना नयेन पट्ठपेसि महामुनीति सम्बन्धो. आचरिय वादेपन ‘‘इच्चेवं’’ति जरामरण मुच्छायातिआदिनानयेन. आबन्धं अनादिकन्ति सम्बन्धो. इधपि तमेव सम्बन्धं गहेत्वा योजेति ‘‘इच्चेवं आबन्धन्ति. ल. पुनप्पुनं आबन्धं’’ति. अविज्जा आदिम्हि वुत्ता. तस्मा सा सयं अहेतु अपच्चया हुत्वा वट्टस्स आदिपच्चयभूता होतीति चोदना. तं परिहरति ‘‘वट्टस्सा’’तिआदिना. ‘‘वट्टकथाय सीसभूतत्ता’’ति वट्टस्स आदिनाम नत्थि. तस्स पन पवत्ति निवत्तियो अत्थि. जानन्तेहि तासं पकासनत्थाय पटिच्चसमुप्पादकथानाम वट्टकथा एकन्तेन कथेतब्बा होति. कथेन्तेहि च वट्टधम्मानं मज्झे कतमस्स धम्मस्स किच्चं वट्टप्पवत्तत्थाय पधानतरं होतीति जानितब्बं होति. तदा किच्चवसेन पधानतरं एकं धम्मं मूलं सीसं कत्वा वट्टकथा कथेतब्बाति. इदं वट्टकथाय सीसं नाम. तत्थ अविज्जा नाम मोहो. सो च मुय्हनकिरिया. अन्धभावकरणञ्चस्स किच्चं. न च पञ्ञा चक्खुस्स अन्धभावकरण सदिसं अञ्ञं वट्टस्स पवत्तत्थाय पधानकिच्चं नाम अत्थि. तस्मा अविज्जा एवेत्थ सब्बप्पधान किच्चत्ता वट्टकथाय सीसभूता होति. एवं वट्टकथाय सीसभूतत्ता सा आदिम्हि वुत्ताति. ‘‘अनादिकभावो एव दस्सितो’’ति अनादिकभावो दस्सितो एव. नो न दस्सितोति अत्थो. इति एतं अत्थजातं पच्चक्खतो सिद्धं. ‘‘इधा’’ति इमस्मिंभवे. ‘‘तस्सा’’ति अतीत भवपरियापन्नाय ¶ अविज्जाय. ‘‘अञ्ञाय अविज्जाय एवा’’ति अतीतभवतोपि पुरिमभवे सिद्धाय अञ्ञाय अविज्जाय एव. ‘‘तस्सापी’’ति पुरिमतरभवे अविज्जायपि. ‘‘अत्तभावो’’ति पुरिमतरो अत्तभावो. ‘‘पधान पच्चयभूतत्ता’’ति पुब्बे वुत्तनयेन अन्धभावकरण किच्चत्ता वट्टप्पवत्तिया पधान पच्चयभूता होति. एवं पधानपच्चयभूतत्ता. ‘‘तस्स तस्साति निट्ठानमेव न पञ्ञायेय्या’’ति तस्स पच्चयस्स पच्चयो वत्तब्बो. तस्सपि पच्चयस्स पच्चयो वत्तब्बोति एवं वस्ससतम्पि वस्ससहस्संपि निट्ठानमेव न पञ्ञायेय्य. ‘‘वुत्तोयेवा’’ति अविज्जाय पच्चयो वुत्तोयेव. ‘‘पञ्चनीवरणातिस्सवचनीयं’’ति पञ्चनीवरण धम्मा अविज्जाय आहारोति वचनीयं भवेय्य. तत्थ ‘‘आहारो’’ति बलवपच्चयो वुच्चतीति.
पटिच्चसमुप्पादनयानुदीपना निट्ठिता.
१६७. पट्ठाननये. ‘‘हेतु च सो पच्चयो चा’’ति एत्थ लोभो हेतुजातिकत्ता हेतु च होति. आरम्मणानन्तरादि पच्चयेन अञ्ञधम्मस्स पच्चयो च होतीति अत्थस्स सम्भवतो ‘‘हेतु हुत्वा पच्चयो’’ति वण्णेति. एवं वण्णितेपि ‘‘हेतु हुत्वा पच्चयो’’ति हेतु होन्तो पच्चयोति अत्थे सति, सो येवत्थो सम्भवतीति ‘‘पुन हेतुभावेन पच्चयो’’ति वण्णेति. एत्थ सिया, हेतु च सो पच्चयो चाति एत्थ पद द्वयं एकधम्माधिकरणत्ता तुल्याधिकरणं होति. हेतुभावेन पच्चयोति एत्थ पन पदद्वयं तुल्याधिकरणं न होति. पुरिम पदञ्हि धम्म भावप्पधानं, पच्छिमं धम्मप्पधानन्ति. एवं सन्ते तुल्याधिकरणं वाक्यं भिन्नाधिकरणं कत्वा वण्णेतीति न युत्तमेतन्ति. नो न युत्तं. मुख्योपचारमत्तेन नानत्थत्ता. पच्छिमवाक्यंहि मुख्यवचनं. पुरिमवाक्यं उपचार वचनं. उपचारवचने च उपचारत्थो युज्जति. मुख्यवचने मुख्यत्थोति. ‘‘हेट्ठावुत्तमेवा’’ति पकिण्णकसङ्गहे वुत्तमेव. हिनोन्ति एत्थाति हेतु. हिनोन्ति एतेनाति हेतु. ¶ तत्थ ‘‘हिनोन्ती’’ति सुट्ठुपतिट्ठहन्ति. के पतिट्ठहन्तीति आह ‘‘सहजात धम्मा’’ति. कथञ्च सुट्ठुपतिट्ठहन्तीति आह ‘‘वुद्धि विरुळ्हि वेपुल्लपत्तवसेना’’ति. कस्मा ते सुट्ठु पतिट्ठहन्तीति. पतिट्ठितट्ठानस्स पतिट्ठितकारणस्स वा थामबलसम्पन्नत्ताति दस्सेतुं ‘‘आरम्मणे दळ्हनिपातिना थामबलसम्पन्नेना’’ति वुत्तं. हेतुविसेसनञ्चेतं. आरम्मणे दळ्हनिपातिम्हि थामबलसम्पन्ने एत्थ धम्मेतिपि योजेतब्बं. उपकारकोति च उपलद्धियेवाति सम्बन्धो. ‘‘यादिसेनसभावेना’’ति हेतुभावादिसभावेन. ‘‘उपलद्धियेवा’’ति कस्मा वुत्तं. ननु उपकारक सद्दो कत्तारं वा कारेतारं वा वदतीति. वोहारमत्तेन वदति. धम्मतो पन कत्ता वा कारेता वा नत्थीति दस्सेतुं ‘‘न हि सभाव धम्मेसू’’तिआदिमाह. यदि धम्मतो कत्तावा कारेतावा नत्थि. कस्मा उपकारकोति वुच्चतीति आह ‘‘तथा उपलद्धियं पना’’तिआदिं.
आरम्मणपच्चये. ‘‘अज्झोलम्बमाना’’ति आरम्मण करणवसेन अधिओलम्बमाना. ‘‘आरम्मणभावेना’’ति गोचरविसयभावेन.
अधिपतिपच्चये. ‘‘गरुकता’’ति अस्सादनाभिनन्दनादिवसेन वा सद्धापसादादिवसेन वा गरुकता. ‘‘सामिनो विय दासे’’ति सामिनो अत्तनोदासे अत्तनोवसे वत्तयमाना विय. सहजाताधिपति पन हेट्ठा समुच्चय सङ्गहे वुत्तोति इध न वुत्तो.
अनन्तरपच्चयद्वये. ‘‘अन्तरं’’ति छिद्दं विवरं. ‘‘सन्तानं’’ति चित्तसन्तानं. ‘‘सन्तानानुबन्धवसेना’’ति चित्तसन्तानं पुनप्पुनं बन्धनवसेन. उप्पादनन्ति सम्बन्धो. ‘‘धम्मन्तरस्सा’’ति नामक्खन्ध धम्मन्तरस्स. ‘‘अनन्तर पच्चयता’’ति अनन्तरपच्चय किच्चन्ति वुत्तं होति. यं किञ्चि धम्मन्तरं. ‘‘पुरिमपच्छिमभागप्पवत्तानं’’ति निरोधस्स असञ्ञीभवस्स च पुरिमभागे च पच्छिमभागे च पवत्तानं. ‘‘चित्तुप्पादानं पी’’ति निरोधस्स पुब्बभागे नेवसञ्ञानासञ्ञायतन कुसल क्रिय चित्तुप्पादानं. पच्छाभागे अनागामिफल अरहत्तफलचित्तुप्पादानं ¶ . असञ्ञीभवस्स पुब्बभागे कामभवे चुति चित्तुप्पादानं. पच्छाभागे कामभवे एव पटिसन्धि चित्तुप्पादानं. तेसु पन कथं अनन्तरं नाम सिया. द्विन्नं द्विन्नं पुरिमभाग पच्छिम भागानं मज्झे अचित्तकस्स कालस्स अचित्तकस्स रूपसन्तानस्स च अन्तरिकत्ताति चोदना. तं परिहरितुं ‘‘न हि अभावभूतो’’तिआदि वुत्तं. ‘‘तेसं’’ति द्विन्नं द्विन्नं चित्तुप्पादानं. रूपधम्मो अन्तरं न च करोति नाम. अरूपधम्मानं अनन्तरता नामातिआदिना योजना होति. ‘‘तथापवत्तन समत्थता’’ति एकीभूतानं विय अत्तनो अनन्तरे धम्मन्तरं उप्पादने समत्थता.
सहजातपच्चये. ‘‘ये पन धम्मा’’ति पच्चयुप्पन्न धम्मा. ‘‘अत्तनी’’ति पच्चय धम्मो वुच्चति.
‘‘अञ्ञमञ्ञं उपत्थम्भन्तं तिदण्डं विया’’ति भूमियं अञ्ञमञ्ञं निस्साय उस्सिता तयोदण्डा अञ्ञमञ्ञं उपत्थम्भन्ता विय. ‘‘पुरिमेना’’ति पुरिमेन सहजात पच्चयेन. ‘‘इतरीतरो पत्थम्भनं’’ति अञ्ञमञ्ञो पत्थम्भनं.
‘‘सूदो’’ति भत्तकारको. ‘‘उक्खली’’ति भत्तपचनकुम्भी. ‘‘वुट्ठिधारा’’ति मेघवुट्ठिधारा. ‘‘उपनिस्सयो’’ति भत्तुप्पत्तिया उपनिस्सयो. ‘‘तासु असती’’ति सालिक्खेत्त वुट्ठिधारासु असति. ‘‘बलवतरट्ठेना’’ति बलवतरनिस्सयट्ठेन. ‘‘पकतूपनिस्सयो’’ति एत्थ ‘‘पकतो’’ति भुसं कतो. तेनाह ‘‘सुट्ठुकतो’’ति. करणञ्च अत्तनो सन्ताने सुट्ठुउप्पादनञ्च सुट्ठुउपसेवनञ्च दट्ठब्बन्ति सम्बन्धो. ‘‘वुत्तप्पकारेना’’ति ‘यथा कते सती’तिआदिना वुत्तप्पकारेन.
‘‘निस्सयारम्मण धम्मा एवा’’ति निस्सय पच्चय धम्म आरम्मण पच्चय धम्मा एव. ‘‘पुरेजाततामत्तविसिट्ठा’’ति एत्थ मत्तसद्देन निस्सयारम्मणसत्तितो विसुं पुरेजातसत्ति नाम नत्थीति दस्सेति. विसुं पुरेजातसत्ति नाम अत्थीतिपि वदन्ति. तं वादं दस्सेतुं ‘‘आचरियानन्दत्थेरेना’’तिआदिमाह. एत्थ पञ्चवत्थूनि च पञ्चारम्मणानि च पुरेजातत्ता एव सुट्ठुबलवताय पञ्चविञ्ञाणानं वत्थु किच्च आरम्मण किच्चानि साधेन्ति. तथा हदयवत्थु च मनोधातु ¶ मनोविञ्ञाणधातू नन्ति. अयं विसुं पुरेजातसत्ति विसेसोति वदेय्य. सच्चं. सुद्धमनो द्वारेपन इध ठत्वा निरयेसु एवरूपानि निरयग्गिरूपानि अत्थि. इदानि देवेसु च एवरूपानि दिब्बरूपानि अत्थीति चिन्तयन्तानम्पि, तेसु पुरे एवरूपानि उप्पज्जिंसूति वा, तेसु अनागते एवरूपानि उप्पज्जिस्सन्तीति वा चिन्तयन्तानंपितानि रूपानि निब्बिसेसानि हुत्वा मनोविञ्ञाणानं आरम्मण पच्चयत्तं गच्छन्ति. तत्थ पुरे जातानि हुत्वा तदा विज्जमानानि पच्चुप्पन्नरूपानि आरम्मण पुरेजातपच्चयो. इतरानि आरम्मण पच्चयो एव. न चेत्थ पुरेजातानं पच्चुप्पन्नरूपानं पुरेजातत्तेन विसेसो अत्थि. न च तानि पुरेजातपच्चयो न होन्ति. यदि विसुं पुरेजातसत्तिविसेसो पुरेजातपच्चयोति वदेय्य. तानि पुरेजातपच्चयो नाम न भवेय्युं. कस्मा, तादिसस्स विसेसस्स नत्थिताय. न च नभवन्ति. कस्मा, पुरेजातमत्तविसेसस्स अत्थिताय. एत्थ वदेय्युं, पञ्चद्वारेसु पन पुब्बे वुत्तनयेन विसुं पुरेजातसत्तिविसेसो दिस्सतीति. किञ्चापिदिस्सति. सो पन बहुविधानं निस्सय पच्चय आरम्मणपच्चयानं मज्झे निस्सय सत्तिविसेसो एव, आरम्मण सत्तिविसेसो एव चाति. अपि च विसुं पुरेजात सत्तिविसेसो नाम नत्थीति इदं यथावुत्ते सुद्धमनोद्वारे तब्बिसेसाभावं सन्धाय वुत्तं. विसुं पुरेजात सत्तिविसेसो नाम अत्थीति इदं पञ्चद्वारेसु तब्बिसेसस्स अत्थिभावं सन्धाय वुत्तन्ति. यं रुच्चति, तं गहेतब्बं.
पच्छाजातपच्चये. ‘‘रुक्खपोतकानं विया’’ति पच्छा आसिञ्चियमानं उदकं रुक्खपोतकानं वुद्धविरुळ्हभावं पापेत्वा उपत्थम्भनवसेन उपकारको वियाति योजना. आहारं आसिं सतीति आहारासा. जिघच्छा, पिपासा, तण्हा. ताय सम्पयुत्ता चेतनाति विग्गहो. सा पन आहारासा चेतना उपत्थम्भति येवाति सम्बन्धो. ‘‘अयमत्थो’’ति ‘सुपाकटेना’तिआदिना वुत्तो अयमत्थो. सब्बाचेसाविचारणा गिज्झोपमाय उपमामत्तभावं नीवारेता होतीति.
आसेवन्ति ¶ तं पच्चय धम्मं पच्चयुप्पन्ना धम्माति आसेवनं. एतेन भुसो पच्चयुप्पन्न धम्मेहि आसेवितब्बत्ता आसेवनन्ति वुच्चतीति दस्सेतीति. ‘‘तं’’ति तं पुरिमं पुरिमं पच्चय धम्मं. ‘‘भजन्ती’’ति उपेन्ति. के भजन्तीति आह ‘‘अपरापरं उप्पज्जमाना धम्मा’’ति. ‘‘धम्मा’’ति च अनन्तरुप्पन्ना चित्तचेतसिका धम्मा. कथञ्च तं तेभजन्तीति आह ‘‘सुट्ठुसेवमाना विय भजमाना विय पवत्तन्ती’’ति. विय सद्देन लोके किञ्चिजनं केचिजना केनचि अत्थेन सुट्ठुसेवन्ता वियाति दस्सेति. कथं सुट्ठुसेवियमाना विय होन्तीति आह ‘‘तस्स पुरिमस्सा’’तिआदिं. पुरिमस्स अनन्तरस्स चित्तुप्पादस्साति अत्थो. ‘‘सब्बपरिपूरं आकारं’’ति जववेगसहितेहि विजानन फुसनादीहि सावज्जान वज्जादीहि च सब्बेहि जवनगुणेहि परिपूरं आकारं. ‘‘आसेवेती’’ति मं सुट्ठु सेवथाति नियोजेन्तं विय होति. तेनाह ‘‘अत्तनो वासं’’तिआदिं. तत्थ ‘‘वासं’’ति वासनं. ‘‘सुट्ठु गाहापेती’’ति परिपुण्णं देतीति वुत्तं होति. एतेन यथा लोके एको परेसं यथिच्छितं देति. एवं देन्तं पन परे भजन्तियेव. मं भजथाति नियोजनकिच्चं नत्थि. एवमेव इधपि सुट्ठुवासदानमेव भजापनं नामाति दस्सेति. ‘‘वड्ढेति वा’’ति एतेन आसेवना भावना वड्ढनाति इमंपरियायत्थं वदति. पुरिमाभियोगो नाम आदितो पट्ठाय सज्झायनादिकम्मेसु यथासत्ति यथाबलं वा यामकरणं. तथा करोन्तस्स तं उग्गहण कम्मं उपरूपरि पगुणभावं गच्छतीति. ‘‘आसेवनट्ठेना’’ति वड्ढापनट्ठेन, उपकारकोति सम्बन्धो. ‘‘सजातियानं’’ति कुसलादिभावेन समानजातिकानं.
कायङ्गाभिसङ्खरणं नाम कायसञ्चेतनाकिच्चं. वाचङ्गाभिसङ्खरणं वचीसञ्चेतनाकिच्चं. चित्तङ्गाभिसङ्खरणं मनोसञ्चेतनाकिच्चं. ‘‘किरियाभावेना’’ति दस्सनसवनादिकिच्चेसु गमनठान निसज्जादिकिच्चेसु संविधानकिरियाभावेन. ‘‘वत्थुम्ही’’ति गब्भवत्थुम्हि. यथावुत्ताभिसङ्खरणकिच्चं नाम कायङ्गवाचङ्ग चित्तङ्गाभिसङ्खरण किच्चं. ‘‘तदभिसङ्खरणवेगजनितं’’ति तस्स कायङ्गादिकस्स ¶ अभिसङ्खरणवेगेन जनितं किरियाविसेस निधानकिच्चन्ति सम्बन्धो. ‘‘सन्ताने’’ति चित्तसन्ताने.
विपच्चनभावो च नाम पातुभावोति सम्बन्धो. निरुस्साह सन्तभावो नाम कुसला कुसलानं विय कायङ्गवाचङ्गाभिसङ्खरण किच्चेसु च आयतिं विपच्चन किच्चेसु च निरुस्साहभावेन सन्तभावो. न किलेसु पसन्तभावेन. चित्ताभिसङ्खरण किच्चेसुपन सम्पयुत्तचेतनावसेन यथोपट्ठितेसु आरम्मणेसु सम्पयुत्तधम्मानं एकतो सन्निपातगमनुस्साहमत्तं अत्थि. ततोपरं पन सुपिन दस्सन किच्चंपि नत्थीति. ‘‘मन्दमन्दाकारेना’’ति मन्दतो अतिमन्दाकारेन. किञ्चिजानन चित्तं नाम कम्मादि आरम्मणं अप्पमत्तकंपि जाननं वीथिचित्तं. तस्स पवत्तिया.
‘‘अरूपिनो’’ति अरूपलक्खण समङ्गिनो. नामलक्खण समङ्गीनोति वुत्तं होति. ‘‘जनयन्तापी’’ति सहजात धम्मे जनेन्तापि. ‘‘सन्तानट्ठितिया’’ति पबन्धप्पतिट्ठानस्स.
‘‘कस्मापनेत्था’’तिआदीसु. ‘‘भाविन्द्रिय द्वयं’’ति इत्थिन्द्रिय पुरिसिन्द्रिय द्वयं. ‘‘इधा’’ति इमस्मिं इन्द्रियपच्चये. कस्मा न गहितं. ननु इत्थिलिङ्गादीनं पवत्तिकारणत्ता इध गहेतब्बमेवाति अधिप्पायो. जनकत्तं नाम जनक किच्चं. एवं सेसेसुपि. ‘‘एतंतयंपि नत्थी’’ति जनकत्तादिकिच्चत्तयंपि नत्थि. एवंसन्तेकथं लिङ्गादीनं पवत्तिकारणं होतीतिआह ‘‘केवलं पना’’तिआदिं. ‘‘द्वयं’’ति इत्थिभावपुम्भाव द्वयं. न इन्द्रिय पच्चयत्तेन इन्द्रियं नाम होति. यथाहि एको राजा अत्तनो विजिते गेहानि करोन्ति. एवं करोन्तूति गेहसण्ठानं पट्ठपेति. सब्बेजना तथेव करोन्ति, नो अञ्ञथा. तत्थ राजा गेहुप्पत्तिया च गेहट्ठितिया च किञ्चि किच्चं न करोति. गेहसामिकावा गेहवड्ढकिनो वा करोन्ति. करोन्ता पन रञ्ञा पट्ठपितं सण्ठानं अनतिक्कमित्वाव करोन्ति. एवमेव मिदं दट्ठब्बं. उपगन्त्वा झायनट्ठेनाति सम्बन्धो. उपसद्दो उपनिस्सय पदेविय उपरि अत्थो. ‘‘उपरी’’ति च थामबलवुद्धिवसेनाति आह ‘‘तस्मिं वा’’तिआदिं. ‘‘तस्मिं’’ति आरम्मणे.
‘‘सुगति ¶ दुग्गति निब्बान सम्पापकट्ठेना’’ति वुत्तं. सो अत्थो अब्याकतमग्गङ्गेसु नत्थि. एवञ्चसति तानि कथं मग्गपच्चयत्तं गच्छन्तीति आह ‘‘एत्थ चा’’तिआदिं. ‘‘सम्मादस्सनादिना’’ति सम्मादस्सन सङ्कप्पनादिना. ‘‘तेसं’’ति सम्मादिट्ठीनं. ‘‘तेसं पी’’ति अब्याकत भूतानं सम्मादिट्ठीनम्पि. ‘‘तेनेवट्ठेना’’ति सम्मादस्सनादिना लक्खणट्ठेन. अथवा. ‘‘तेनेवट्ठेना’’ति सुगति निब्बान सम्पापकट्ठेने वाति अत्थो. एवञ्चसति सहेतुका विपाक क्रिया ब्याकतधम्मापि तेनेवट्ठेन सब्बसो कुसलसदिसा सियुन्ति. न सियुं, पच्चय वेकल्लत्ता. विपाकाब्याकताहि कम्मवेगेन सन्ताने पतितमत्तत्ता निरुस्साहसन्तसभावतो तं सम्पयुत्ता चेतना नानक्खणिक कम्मपच्चयत्तं न गच्छति. किरियाब्याकता च निरनुसयसन्ताने उप्पन्नत्ता तं सम्पयुत्तचेतनापि तप्पच्चयत्तं न गच्छतियेव. तस्मा तेसु विपाक क्रियाब्याकतेसु सम्मादिट्ठादीनिपि सुगति सम्पापकट्ठं न साधेन्ति. किलेसप्पहान किच्चस्स अभावतो निब्बान सम्पापकट्ठम्पि नसाधेन्ति. सभाव लक्खणवेकल्लतापन तेसं सम्मादिट्ठादीनं नत्थियेव. तस्मा तानि मग्गपच्चये सङ्गहितानीति. इन्द्रिय धम्मेसु अरूपिन्द्रियानं आधिप्पच्च किच्चं अरूपधम्मे स्वेव फरति. रूपधम्मा पन तं समुट्ठितत्ता एव तप्पच्चयुप्पन्नेसु वुत्ता. तथा हेतु कम्म मग्ग झानेसु. तेन वुत्तं ‘‘एसनयो कम्मिन्द्रियझानपच्चयेसुपी’’ति. तत्थ कम्मसद्देन नानक्खणिक पच्चयो गहेतब्बो.
‘‘सम्पयुत्तासङ्का सम्भवती’’ति सहजाता नामधम्मा तं समुट्ठान रूपेहि, पच्छाजाता च अत्तनो अत्तनो पच्चयुप्पन्नरूपेहि, वत्थु धम्मा च तन्निस्सितनामधम्मेहि कालतो च ठानतो च एक सम्बन्धत्ता तेसु सम्पयुत्तासङ्का सम्भवति. ‘‘विप्पयुत्तपच्चयप्पसङ्गो नत्थी’’ति आरम्मणानन्तरादिपच्चयापि अत्तनो पच्चयुप्पन्नेहि सम्पयुत्ता न होन्ति. तस्मा तेपि विप्पयुत्तपच्चय भावेन वत्तब्बाति एवरूपो विप्पयुत्तपच्चयप्पसङ्गो तेसु आरम्मण पच्चयादीसु नत्थीति अधिप्पायो.
‘‘हेट्ठावुत्तप्पकारेसु एवा’’ति एत्थ एवसद्देन पच्चयन्तरं न होतीति ¶ दस्सेति. यदि पच्चयन्तरं न होति, न वत्तब्बोयेव. कस्मा, देसकस्स पुनरुत्तिनिरत्थकवादिता पत्तितोति. नो न वत्तब्बो. कस्मा, लोके यो सयं नत्थि, विगतो होति. सो कस्स पच्चयो भवितुं अरहतीति एवरूपस्स मिच्छाभिनिवेसस्स पहानतो. तेन इममत्थं ञापेति, लोके केचिधम्मा सयं अत्थिकाले एव अञ्ञेसं पच्चया होन्ति, नो नत्थिकाले. केचि धम्मा सयं नत्थिकाले एव अञ्ञेसं पच्चया होन्ति, नो अत्थिकालेति अयञ्चविभागो अवस्सं इच्छितब्बो येवाति. ‘‘ओकासदानसङ्खातेना’’ति तस्स अञ्ञस्स चित्तुप्पादस्स उप्पत्तिया ओकासदानसङ्खातेन.
सुत्तन्ते, अत्थीति अय मेको अन्तोति सत्तानं सेट्ठसारभूतो अत्तानाम अनमतग्गे संसारे निच्चकालं अत्थि. उच्छेदो वा विमोक्खो वा सब्बसो नत्थि. अयं सस्सतवादो नाम एकोविसमन्तो एकाविसमाकोटि. नत्थीति सत्तोनाम एकभवपरमो होति, मरणतो परं नत्थि. एकन्तेन उच्छिज्जति. अयं उच्छेदवादो नाम दुतीयो विसमन्तो दुतीयाविसमकोटि. इमे पटिच्च समुप्पादं अजानन्तानं उभोविसमन्ता नाम. जानन्तानं पन तादिसो अत्तानाम नत्थि, यो अत्थीति वा नत्थीति वा वत्तब्बो भवेय्य. सुद्धधम्मप्पबन्धो एव अत्थि. तस्स च याव अविज्जा अप्पहीना होति, ताव उच्छेदो नाम नत्थि. अविज्जाय पन पहीनाय ततोपरं न पवत्तति. अत्थि नाम न होति. अयं अन्तद्वयमुत्तो मज्झिमञायो नाम. बहुं नानत्थ सम्भवं वण्णेन्तियेव. वण्णेन्तानंपि तेसं बहु पयोजनं नत्थि येवाति अधिप्पायो.
पच्चयुद्देसानुदीपना निट्ठिता.
१६८. पच्चयनिद्देसे. ‘‘पञ्चधा’’ति पञ्चविधेहि पच्चयेहि. ‘‘एकधा’’ति एकविधेन पच्चयेन. एवं सेसेसुपि. ‘‘अविच्छेदाया’’ति अविच्छेदत्थाय. ‘‘पटिपादनाया’’ति योजनत्थाय. यो कोचि चित्तुप्पादो अविरुद्धस्स यस्स कस्सचि चित्तुप्पादस्स ¶ पच्चयो न न होतीति योजना. ‘‘पुनुप्पन्नानं’’ति निरुज्झित्वा पुन उप्पन्नानं. ‘‘पुरिमानि जवनानी’’ति एत्थ मग्गो गोत्रभुतो आसेवन पच्चयं लभति. फलस्स पन सो भिन्नजातिकत्ता आसेवन पच्चयो न होति. फलं पन सब्बसो आसेवन मुत्तं होति. तस्मा तदुभयं इध पुरिमजवनसङ्ख्यं न गच्छतीति वुत्तं ‘‘मग्ग फलजवनवज्जानी’’ति. फलजवनवज्जानं पच्छिमानं जवनानं. ‘‘सब्बाकारपारिपूरं’’ति एत्थ कुसलादिजातिपि सङ्गहिताति वुत्तं ‘‘जातिमत्तेनपी’’ति. अभिन्ना एव सियुं. न पन भिन्ना होन्ति. कदाचि केचिभिन्ना एव होन्ति. तस्मा भिन्नजातिका धम्मा. ल. न सक्कोन्तीति योजना. ‘‘कामावचरभावतो महग्गतानुत्तरभावपत्ति नामा’’ति चित्तसन्तानस्साति अधिप्पायो. गोत्र भुचित्तं कामभूमि. झानचित्तं महग्गतभूमि. मग्गचित्तं लोकुत्तर भूमि. कम्मचेतनाय निरुद्धायपि तस्सा पवत्ताकारो ननिरुज्झति. चित्तसन्तानं अनुगच्छति. सो एव आयतिं विपाकधम्मरासि हुत्वा पातुब्भवति. तस्मा सो विपाकस्स बीजसङ्ख्यं गच्छति. सो च याव न विपच्चति. ताव संसारप्पवत्तिया सति, अन्तरा विनट्ठो नाम न होति. तस्मा कम्मचेतना उप्पज्जमाना चित्तसन्ताने तस्स बीजस्स निधानत्थाय उप्पज्जति, निरुज्झमाना च निदहित्वा एव निरुज्झतीति वुत्तं ‘‘अत्तनो पवत्ताकारसङ्खात बीजनिधानञ्चा’’ति. ‘‘चेतनाय होती’’ति चेतनाय साधारणं होति. पुरेजाता सालरुक्खपोतका पच्चया होन्तीति सम्बन्धो. पुरिमचित्तक्खणेसु उप्पन्ना चतुसमुट्ठानिकरूपधम्माति सम्बन्धितब्बं. ‘‘आहारजकायो’’ति एवं वुत्ताति पाठसेसो. ‘‘पच्छा जातेना’’ति पच्छाजातपच्चयेन पयोजनं नत्थि. जिण्णपतरुक्खस्स उदकासिञ्चनं विय होतीति अधिप्पायो. ‘‘यदग्गेना’’ति येनकारण कोट्ठासेन. ‘‘वत्थु रूपं’’ति निरोधासन्नं हदयवत्थु रूपं. ‘‘एवमयं पी’’ति एवं अयं पच्छाजातपच्चयोपि. विविधेन आकारेन फरणं कालन्तर देसन्तर गमनं विप्फारो. महन्तो विप्फारो यस्साति समासो. ‘‘वत्थुम्ही’’ति हदयवत्थुम्हि. पञ्चहि खन्धेहि वोकिण्णो सम्मिस्सोति पञ्चवोकारो. काम रूपभवो ¶ . विना उप्पज्जितुं न सक्कोति. रूपविरागभावनाबलेन रूपस्स अविक्खम्भितत्ताति अधिप्पायो. ‘‘पुरेजातं वा’’ति एकचित्तक्खणातीते पुरेजातं वा. ‘‘वड्ढनपक्खे ठितं वा’’ति ततो पच्छा याव अट्ठम चित्तक्खणा वड्ढनपक्खे ठितं वा. ‘‘उप्पन्नं वत्थू’’ति उप्पन्नं वत्थुरूपं. ‘‘एत्था’’ति इमस्मिं पुरेजात पच्चये. किञ्चापि दिस्सतीति सम्बन्धो. ‘‘पच्चनीये’’ति पच्चनीय वारे. ‘‘तं’’ति आरम्मणपुरेजातं. तस्स आरम्मणस्स अपरिब्यत्तत्तावाति सम्बन्धो. कारणं वदन्ति पट्ठानटीकाचरिया. अरूपभवे मरणासन्नकाले कस्सचि गतिनिमित्तु पट्ठानं अट्ठकथासु वुत्तमेव. एवञ्चसति, तत्थ आरम्मण पुरेजातं लद्धब्बमेव. पट्ठानेपन तस्मिंभवे सब्बं पुरेजातपच्चयं पटिक्खिपति. कस्मा इति चे, वत्थु पुरेजातपच्चयस्स तत्थ अलद्धब्बत्ताति इमिना अधिप्पायेन ‘‘आरुप्पेविया’’ति वुत्तं. एत्थ च पट्ठाने अरूपभवे द्वेपि पुरेजातपच्चया पटिक्खित्ता, तस्मा सब्बेपि अरूप पुग्गला सब्बंपि रूपधम्मं आरम्मणं न करोन्तीतिपि वदन्ति. एवञ्च कत्वा आरम्मण सङ्गहदीपनियं ‘असञ्ञीभवतो चुतानं विय अरूपभवतो चुतानंपि गतिनिमित्तभूतं कामपटिसन्धिया आरम्मणं भवन्तरे केनचिद्वारेन अग्गहितं, केवलं कम्मबलेनेव उपट्ठापित’न्ति वुत्तं. ‘‘गूथकुणपादीनी’’ति गूथञ्च मतपूतिसरीरानि च. ‘‘एवं वुत्तेही’’ति पट्ठाने वुत्तेहि. ते पन अकुसला धम्मा कथं चतुभूमिक कुसलानं उपनिस्सय पच्चया होन्तीति आह ‘‘तत्थ आनन्तरिय वज्जानी’’तिआदिं. तत्थ आनन्तरिय कम्मकतानं किलेसावरण कम्मावरणेहि समन्नागतत्ता झानमग्गप्पटिलाभो नाम नत्थीति वुत्तं ‘‘आनन्तरिय वज्जानी’’ति. ‘‘तानी’’ति रागादीनि अकुसलानि चतुभूमिक कुसलानं उप्पत्तिया बलवनिस्सया होन्तीति योजना. ‘‘समतिक्कममुखेना’’ति पट्ठाने अकुसलो धम्मो कुसलस्स धम्मस्स उपनिस्सय पच्चयेन पच्चयोति एतस्स पञ्हस्स विभङ्गे पाणं हन्त्वा तस्स पटिघा तत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेतीति वुत्तं. तत्थ ‘‘तस्स ¶ पटिघातत्थाया’’ति तस्स पाणातिपातकम्मस्स पटिहननत्थाय पहानत्थाय समतिक्कमनत्थायाति वुत्तं होति. सो चे पाणातिपाती पुग्गलो पुन संवेगं आपज्जित्वा तस्स कम्मस्स समतिक्कमनत्थाय दानं देति, सीलं समादियति, उपोसथ कम्मं करोति. तदा तं पाणाति पातकम्मं तं पुग्गलं दानकम्मेनियोजेति नाम. तथा सीलकम्मे उपोसथ कम्मेति. यथाहि राजा एवं वदेय्य इमस्मिं दिवसे यो उपोसथं नुपवसति, तं घातेस्सामीति. तदा सब्बेपि नागरा उपोसथं उपवसेय्युं. एवमिदं दट्ठब्बं. राजाविय हि तस्स पाणातिपातकम्मं. नागरा विय सो पाणघातको. उपोसथ कम्म कुसलानि विय तस्स दानसील उपोसथ कम्म कुसलानीति. ‘‘झानं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेती’’ति पदेसुपि एसेवनयो. एवं समतिक्कममुखेन एकंपि अकुसलं सब्बानि चतुभूमिक कुसलानि उपनिस्सय सत्तिया जनेति पवत्तेतीति वेदितब्बं. ‘‘तानियेव सब्बानी’’ति आनन्तरिय कम्मसहितानिसब्बानि अकुसलानियेव सब्बेसं अकुसलानं अब्याकत धम्मानं उप्पत्तिया बलवनिस्सया होन्तीति योजना. दानसीलादयो कुसला धम्मा. सुट्ठु बलवं कम्मं अधिप्पेतं, न दुब्बलं. उपनिस्सयट्ठानत्ता. तेसंपि रूपधम्मानं बलवनिस्सया ननुहोन्तीति सम्बन्धो. कथं होन्तीति आह ‘‘बहिद्धारुक्खतिणादीनं’’तिआदिं. तत्थ पथवीरस आपोरसवस्सोदक बीजानि रुक्खतिणादीनं बलवनिस्सया होन्ति. मूलभेसज्जादीनि अज्झत्तं सन्तानं बलवनिस्सया होन्तीति योजना. ‘‘पकतस्सेवा’’ति पथमतरं कतस्स उप्पादनादिकम्मस्सेव. ‘‘न एवं रूपसन्तानेना’’ति एवं रूपसन्तानेन उप्पादिता उपसेविता धम्मा नत्थि. ‘‘तं’’ति उतुबीजादिकं. कम्मादिकञ्च. ‘‘पकतं’’ति पुरेतरं उप्पादितञ्च उपसेवितञ्च. सचेतनस्सेव चेतनं पकप्पनं पकरणन्ति सम्बन्धो. चेतनं पकप्पनं पकरणं नामाति अत्थो. ‘‘पकप्पनं’’ति च संविधानं. ‘‘किञ्ची’’ति किञ्चिकम्मादिकं उतुभोजनादिकञ्च. अत्तनो च उप्पन्ना रागादयो परस्स च सन्ताने परस्स च उप्पन्ना रागादयो अत्तनो च सन्तानेति योजना ¶ . ‘‘निदस्सनं’’ति उदाहरणं होति. मनोपदोसिकदेवा अञ्ञमञ्ञं दिस्वा अत्तनो मनं पदूसेन्ति. बाळ्हं इस्साधम्मं उप्पादेन्ति. तस्मिंयेव खणे चवन्ति. तेसं द्वे इस्साधम्मा अञ्ञमञ्ञस्स बलवनिस्सया होन्तीति. कामावचर कुसलस्स बलवनिस्सया होन्तीतिआदिना योजेतब्बं. विभावनिपाठे. झान मग्ग फल विपस्सनादिभेदं आलम्बणं पच्चवेक्खन अस्सादनादि धम्मे अत्ताधीने करोतीति योजना. ‘‘अत्ताधीने’’ति अत्तायत्ते अत्ताबद्धे. पट्ठाने पञ्हवारे दानं दत्वा सीलंसमादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति. पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खन्तीतिआदिना आगतत्तादान सील. ल. निब्बानानि चेवाति वुत्तं. रागं गरुंकत्वा अस्सादेन्ति, अभिनन्दतीतिआदिना, चक्खुं गरुं कत्वा अस्सादेन्तीतिआदिना च आगतत्ता ‘‘राग दिट्ठि चक्खु सोतादीनिचा’’ति वुत्तं. ‘‘परत्थ पी’’ति परतो निस्सय पच्चयादीसुपि. ‘‘सो एवा’’ति पच्चुपत्थम्भको एव. ‘‘किञ्ची’’ति किञ्चिमत्तंपि. महाभूते किञ्चि उपत्थम्भेतुं न सक्कोन्तीति योजना. ननु आहार रूपं महाभूते उपत्थम्भेतुं सक्कोति. जीवितरूपञ्च कम्मजमहाभूते अनुपालेतुन्ति. सच्चं. इध पन सहजातपच्चय किच्चं अधिप्पेतं. तेसञ्च द्विन्नं सहजातपच्चय किच्चं नत्थि. तं परतो आवी भविस्सतीति. ‘‘वत्थु विपाकानं’’ति वत्थुरूपं विपाकानं. पट्ठानपाठे. आरम्मणञ्च, निस्सयो च, पुरेजातञ्च, विप्पयुत्तो च, अत्थि च, अविगतो चा,ति छसुपच्चयेसु घटितेसु तीणि विसज्जनानि लब्भन्तीति योजना. तीणि विसज्जनानि नाम वत्थु कुसलानं खन्धानं छ हि पच्चयेहि पच्चयो. वत्थु अकुसलानं, वत्थु अब्याकतानन्ति. एत्थ च अत्तनो अज्झत्तं वत्थुं आरब्भ वत्थु मे अनिच्चन्तिआदिना सम्मसन्तस्स वत्थुरूपं कुसलानं खन्धानं छहि पच्चयेहि पच्चयो. एतं मम, एसो हमस्मि, एसो मे अत्ता,ति उपादियन्तस्स वत्थु रूपं अकुसलानं. उभयत्थपि आवज्जनक्खणे अब्याकतानं. अरहतो पन तं अनिच्चन्तिआदिना सम्मसन्तस्स क्रियाब्याकतानं खन्धानन्ति. तेनाह ‘‘पच्चुप्पन्नं वत्थुं’’तिआदिं. तत्थ ‘‘पच्चुप्पन्नं वत्थुं’’ति ¶ अत्तनो पच्चुप्पन्नं वत्थुं. अधिट्ठानविधाने पन आकास गमने रूपकायं आरब्भचित्तं विय कायं लहुकं अधिट्ठहन्तस्स तप्परियापन्नं वत्थु अभिञ्ञाचित्त द्वयस्साति योजेतब्बं. ‘‘अनिट्ठेठाने’’ति जवनचित्तस्स आवज्जनेन विना उप्पज्जनं नाम कत्थचि इच्छितब्बं होति. कत्थचि अनिच्छितब्बं. तत्थ निरोधसमापत्तितो वुट्ठाने, मग्गवीथीसु गोत्रभुवोदानट्ठाने, आगन्तुक भवङ्गट्ठानेति इदं इच्छितब्बट्ठानं नाम. इतो अञ्ञं अनिच्छितट्ठानं नाम. एवं अनिच्छितब्बे ठानेति अत्थो. ‘‘पकतिकाले’’ति मरणासन्नकालतो अञ्ञस्मिंकाले. ‘‘तानिवा’’ति अत्तनो अत्तनो निस्सयवत्थूनिवा. ‘‘अञ्ञं वा’’ति वत्थुतो अञ्ञं रूपादिकं वा. ‘‘भिन्नारम्मणानि नामा’’ति अञ्ञं आवज्जनस्स आरम्मणं, अञ्ञं जवनानन्ति एवं जवनानि आवज्जनेन भिन्नारम्मणानि वा. तेन वुत्तं ‘‘पच्छाउप्पन्नानी’’तिआदि. ‘‘तेसं’’ति वीथिचित्तानं. ‘‘तदेवा’’ति तं एववत्थु रूपं. ‘‘वत्थु चा’’ति निस्सयो च. ‘‘तेसं’’ति अट्ठकथाचरियानं. न हि गहेतुं सक्कोन्तीति सम्बन्धो. सेसमेत्थ सुबोधं. ‘‘कस्मा वुत्तं’’तिआदीसु. ‘‘तस्स यक्खस्सा’’ति इन्दकनामस्स तस्सयक्खस्स. ‘‘इतरेसंपी’’ति संसेदजोपपातिकानंपि. ‘‘दुविधेना’’ति रूपजनन किच्चं रूपूपत्थम्भन किच्चन्ति एवं दुविधेन. अथवा ‘‘दुविधेना’’ति अज्झत्ताहारस्स उपत्थम्भनं बहिद्धाहारस्स उपत्थम्भनन्ति एवं दुविधेन. ‘‘तथारूपानञ्चा’’ति अप्पनापत्तकम्मविसेसेन सिद्धानञ्च. ‘‘अज्झत्ताहारोपी’’ति पिसद्देन यथावुत्तजीवितिन्द्रियञ्च अरूपाहारे च सम्पिण्डेति. ‘‘वत्थुविपाकानं’’ति वत्थुरूपं विपाकानं. ‘‘सब्बथा’’ति अब्यायपदं. तञ्च सब्बविभत्तियुत्तं. इध पन पच्चत्तवचनन्ति आह ‘‘सब्बथा’’ति सब्बप्पकारन्ति. पकारो च वेदितब्बोति सम्बन्धो. कथं वेदितब्बोति आह ‘‘तिविधो’’तिआदिं. ‘‘सहजाते सङ्गहेतब्बं’’ति पच्चयभावेन सङ्गहेतब्बं. सहजननं नाम अत्तना सह जनेन्तस्स सहजननं. तञ्च कम्मचित्तादीनं विय विसुं जननकिच्चं न होति. अत्तनि उप्पज्जन्ते एव इतरानि रूपानि उप्पज्जन्ति. अनुप्पज्जन्ते न उप्पज्जन्तीति एवरूपं जननकिच्चं वेदितब्बं ¶ .‘‘विनाव सहुप्पादनकिच्चेना’’ति अत्तना सहुप्पादनकिच्चे आहारस्स ब्यापारो नत्थीति अधिप्पायो. तेनेव सहजातानि उपत्थम्भन्तोपि सहजातपच्चयत्तं न गच्छतीति. एसनयो रूपजीवितिन्द्रियेपि. तेन वुत्तं ‘‘जीवितंपी’’तिआदि. ‘‘तीसू’’ति आरम्मणञ्च उपनिस्सयो च अत्थिचाति इमेसु तीसु. आरम्मणाधिपतिम्हि पुरेजाता रम्मणाधिपतिपि अत्थि. सो पुरेजातत्थि पच्चयो एवाति अत्थिपच्चये सङ्गहितो. ‘‘तस्मिं कते पवत्तमानानं’’ति तस्मिं कम्मे कते तस्स कतत्ता एव पवत्तमानानं. आरम्मणाकारो गोचरविसयाकारो. ‘‘सन्तानविसेसं कत्वा’’ति बीजनिधानं कत्वाति अधिप्पायो. ‘‘ते’’ति आरम्मणपच्चय कम्म पच्चया. ‘‘अकालिको’’ति मग्गचेतनावसेन अकालिको. सोहि अत्तनो अनन्तरेफलं जनेति. तस्मा आगमेतब्बस्स आयतिकालस्स अभावा अकालिकोति वुच्चति. अवसेसो नानक्खणिकपच्चयो कालिको. ‘‘पच्चयट्ठेना’’ति पच्चयकिच्चेन. लोकप्पवत्तिया कम्महेतुकत्ताति सम्बन्धो. ‘‘फलहेतू पचारेना’’ति फलभूताय सब्बलोकप्पवत्तिया हेतुभूतस्स कम्मस्स नामं फलम्हि आरोपेत्वा वोहारेन सब्बेपि तेवीसतिपच्चया कम्मसभावं नातिवत्तन्तीति योजना. कम्मपच्चय सङ्ख्यं गच्छन्तीति वुत्तं होति. ‘‘विज्जमाना येवा’’ति अत्थिपच्चया एवाति वुत्तं होति. ‘‘सासनयुत्तिया विरुद्धमेवा’’ति एत्थ सासनयुत्ति नाम तीणिपिटकानि. ‘‘विरुद्धमेवा’’ति आरम्मण पच्चयभूता सब्बे पथवी पब्बत नदीसमुद्द अजटाकासादयो च सब्बापञ्ञत्तियो च निब्बानञ्च कम्मसङ्ख्यं गच्छन्तीति वदन्तो च, सब्बे अतीतानागत धम्मा अत्थिपच्चया एवाति वदन्तो च, तीहि पिटकेहिपि विरुज्झतियेव. पट्ठानपाळिया पन वत्तब्बमेव नत्थि. अत्थि सद्दोहि पट्ठाने पच्चुप्पन्नभावेन विज्जमानत्थो. न परमत्थ धम्म भावेन. नापिलोक सम्मुतिवसेन. न हि परमत्थ धम्म भूतापि अतीतानागतधम्मा इध अत्थि सङ्ख्यं गच्छन्ति. नापिपञ्ञत्ति होति. ‘‘अञ्ञमञ्ञप्पटिबद्धओकासे’’ति अञ्ञमञ्ञं निस्सयनिस्सितभावे न पटिबद्धे ¶ कामरूपभवोकासे. ‘‘यतो’’ति यम्हापटिसन्धि विञ्ञाणतो. ‘‘यतो’’ति वा यम्हासीसतो, यम्हाबीजतो निब्बत्तीति योजना. ‘‘बीजतो विय महारुक्खस्सा’’ति बीजपच्चया कळीरङ्कुरादिकस्स महारुक्खसन्तानस्स निब्बत्तिविय. पाळिपाठे. ‘‘न ओक्कमिस्सथा’’ति सचे न ओक्कमेय्य. ‘‘समुच्चिस्सथा’’ति अपिनुखो समुच्चेय्य, वड्ढेय्य. ‘‘वोक्कमिस्सथा’’ति सचे विगमेय्य, विनासेय्य. ‘‘अभिनिब्बत्तिस्सथा’’ति अपिनुखो अभिनिब्बत्तेय्य, पातुभवेय्य. ‘‘वोच्छिज्जिस्सथा’’ति सचेउच्छिज्जेय्य. ‘‘आपज्जिस्सथा’’ति अपिनुखो आपज्जेय्य. ‘‘यदिदं’’ति यं इदं. ‘‘इदं’’ति निपातमत्तं. ‘‘विञ्ञाणं’’ति पटिसन्धिविञ्ञाणं. यं विञ्ञाणं अत्थि. एसेव विञ्ञाण धम्मोति योजना. ‘‘रूपुप्पत्तिया’’ति रूपुप्पादस्स. विञ्ञाणं पच्चयो एतस्साति विञ्ञाण पच्चया. रूपुप्पत्ति. ‘‘रूपप्पवेणिया’’ति कम्मजरूपसन्ततिया. ‘‘उतुआहारापी’’ति अज्झत्त उतुअज्झत्त आहारापि. इदञ्च सम्भवयुत्ति वसेन वुत्तं. अत्थतो पन पुरिमुप्पन्नाय रूपप्पवेणिया असति, अज्झत्तं ते उतुआहारापि नत्थियेव. बहिद्धा उतुपन असतिपि पुरिमुप्पन्नाय रूपप्पवेणिया रूपं न जनेतीति न वत्तब्बं. टीकापाठे. ‘‘अरूपं पना’’ति अरूपभूमिपन. ‘‘यस्मिंरूपे’’ति कम्मजरूपे. ‘‘पच्चयभावो अत्थी’’ति पच्छिमरूपुप्पत्तिया पच्चयसत्ति अत्थि. कस्मा विञ्ञायतीति चे. ‘‘पुत्तस्सा’’तिआदिमाह. ‘‘बीजभावसङ्खातं’’ति अम्बबीजादीनं बीजभावसङ्खातं. ‘‘नियामरूपं नामा’’ति उतुविसेसमाह. ‘‘यथा वा तथा वा’’ति अनियमतोति वुत्तं होति. ‘‘योनिभावसङ्खातं’’ति तं तं गोत्तकुलजातीनं जातिभावसङ्खातं. ‘‘नियामरूपं’’ति उतुविसेस सङ्खातं नियामरूपं. सदिसानि रूपसण्ठानानि येसन्ति विग्गहो. ‘‘पटिसन्धिरूपस्सेव आनुभावो’’ति कललकालादीसु उप्पन्नस्स पटिसन्धिरूपस्सेव आनुभावो. पुन तमेवत्थं विसेसेत्वा दस्सेतुं ‘‘अपिचा’’तिआदिमाह. ‘‘समुदागतं’’ति सुट्ठु उपरूपरिआगतं. इत्थिभावादिरूपं बीजरूपञ्च नियामेतीति सम्बन्धो. ‘‘नियामकं’’ति नानावण्णसण्ठानादीनं नियामकं. ‘‘तत्थ ¶ इमस्मिं भवे’’तिआदीसु. धनञ्च धञ्ञञ्च ततो अवसेसा सब्बेउपभोगपरिभोगाचाति विग्गहो. विज्जा च सिप्पञ्च नानाबहुस्सुतञ्च परियत्ति चाति द्वन्दो. ‘‘अनागतानं तासं’’ति तासं अभिनवधनधञ्ञादिसम्पत्तीनं. ‘‘उपनिस्सय पच्चयता’’ति पुब्बयोगकम्मस्स उपनिस्सय पच्चयता. तत्थ धनधञ्ञभोगानं पटिलाभत्थाय पुब्बयोगकरणं नाम कसिकम्म वाणिज्जकम्मादीनं करणं. तत्थ कसिकम्मे ताव धनधञ्ञभोगानं पटिलाभत्थाय कसिकम्मकरणे धनधञ्ञभोगा अनागतूपनिस्सय पच्चयो. इदानि कसिकम्मकरणं तस्स पच्चयुप्पन्नं. धनधञ्ञ भोगानं पटिलाभपरिभोगकालेसु कसिकम्मकरणं अतीतूपनिस्सय पच्चयो. तेसं पटिलाभो च परिभोगो च तस्स पच्चयुप्पन्नो. कसिकम्मकरणक्खणे पन खेत्त, वत्थु, बीज, मेघवुट्ठियो च नङ्गलादीनि कसिभण्डानि च गोमहिंसा च कम्मकारक पुरिसा च पच्चुप्पन्नूपनिस्सयो. कसिकम्मकरणं तस्स पच्चयुप्पन्नं. कम्मसाधिकस्स मातापितादयो पुब्बपुरिसा तस्स कम्मस्स अतीतूपनिस्सय पच्चयो. तं कम्मं तस्स पच्चयुप्पन्नन्ति. एवं सेसेसुपि. सेसं सुविञ्ञेय्यं.
‘‘पञ्चविध’’न्तिआदीसु. ‘‘सण्ठानत्तं’’ति अणु, तज्जारी, रथरेणु, लिक्खादीनि उपादाय सब्बेसं रूपसण्ठानानं भावो सण्ठानत्तं. ‘‘भावो’’ति च तेसं पवत्ति वुच्चति. ‘‘पवत्ति हेतू’’ति च परमत्थ रूप धम्मा एव. ‘‘अनुपगमनतो’’ति एत्थ सभावतो अतिसुखुमत्ता अनुपगमनं वेदितब्बं. अधिवचनसङ्खातं नामाभिधानन्ति विग्गहो. ‘‘अधिवचनं’’ति च अत्थप्पकासकत्ता अधिकं वचनं अधिवचनं. ‘‘नामाभिधान’’न्ति च नामपञ्ञत्ति वुच्चति. ‘‘गहेतब्ब भावो’’ति इदं चित्तं नाम, अयं फस्सोनामातिआदिना कथेन्तानं सन्तिका नामाभिधानं सुत्वा तदनुरूपस्स सभावत्थस्स जाननवसेन ञाणेन गहेतब्बभावो. नाम पञ्ञत्तानुसारेन जानितब्बत्ता नामन्ति वुच्चतीति वुत्तं होति. आरम्मणे नमतीति नामं. आरम्मणिक धम्मा वा एत्थ नमन्तीति नामन्तिपि युज्जति.
इमस्मिं ¶ पच्चयसङ्गहे पच्चयधम्मेसु पञ्ञत्तीनंपि सङ्गहितत्ता पञ्ञत्ति सङ्गहोपि थेरेन इध निक्खित्तो. तत्थ ‘‘पञ्ञावीयती’’ति एत्थ पञ्ञापनं नाम वोहारट्ठपनं. तञ्चठपनं द्वीहिकारणेहि सिज्झति वदन्तानं वोहारेन च, सुणन्तानं सम्पटिच्छनेन चाति दस्सेतुं ‘‘अयं पी’’तिआदिमाह. ‘‘सम्पटिच्छीयती’’ति यथा पुब्बपुरिसेहि वोहरीयति, तथा पच्छिम जनपरम्पराहि वोहरीयतीति वुत्तं होति. पकारेन ञापीयतीति पञ्ञत्तीतिपि युज्जति. ‘‘ब्यञ्जनत्थो’’ति मनुस्स, देव, पथवी, पब्बतादिको सद्दत्थो. ‘‘पञ्ञा पीयन्ती’’ति पकारेन ठपीयन्ति. सद्दपञ्ञत्तिं आहाति अधिकारो. अधिमत्तभावप्पकारो नाम पथवीपब्बतादीसु पथवीधातुया अधिमत्त भावविसेसो. नदी समुद्दोदकादीसु आपोधातुया. अग्गिक्खन्धेसु तेजोधातुया. वातक्खन्धेसु वायोधातुयाति एवं अधिमत्त भावविसेसो. विविधेन पकारेन परिणमनं विपरिणामोति आह तथा तथा विपरिणामाकारन्ति. पथवीपब्बतादिवोहारो सण्ठिताकारं निस्साय पवत्तो न होति. पथवी नाम एवं सण्ठाना, पब्बतो नाम एवं सण्ठानोति सण्ठाननियमो नत्थि. पंसुसिलानं रासिपुञ्जप्पवत्तिमत्तेन वोहारो सिद्धोति वुत्तं ‘‘न हि इध सण्ठानं पधानं’’ति. ‘‘कट्ठादयो एव वुच्चन्ती’’ति ते एवसण्ठाननानत्तं पटिच्च नानावोहारेन वुच्चन्ति. पथवी पब्बत नदी समुद्दादीसु विय भूतानं पवत्तिविसेसाकारेनाति वुत्तं ‘‘न हि इध समूहो पधानं’’ति. ‘‘उपादापञ्ञत्ती’’ति पञ्चक्खन्ध धम्मे उपादाय तेहि अनञ्ञं एकीभूतं कत्वा पञ्ञत्ति. न आकास पञ्ञत्ति दिसादेसपञ्ञत्तियो विय तेहि खन्धेहि मुञ्चित्वा पञ्ञत्ति. ‘‘यतो’’ति यम्हादिसतो. ‘‘लद्धप्पकासत्ता’’ति लद्धप्पभासत्ता. ‘‘अहस्सा’’ति दिवसस्स. उद्धुमातकादीनि ‘उद्धुमातकं पटिकूलं’तिआदिना पटिकूलवसेन मनसिकरोन्तस्सपि निमित्तं उपट्ठहन्तं भूतविकारप्पकारेन उपट्ठहतीति कत्वा भूतनिमित्ते सङ्गण्हाति. ‘‘अट्ठकथायं’’ति पुग्गलपञ्ञत्ति अट्ठकथायं. ‘‘तासं’’ति भूमिपब्बतादिकानं अत्थ पञ्ञत्तीनं. ‘‘तथा तथा’’ति ¶ अयं भूमि, अयं पब्बतो, तिआदिना तेन तेन वोहारेन. अत्थानं परमत्थानं छायाति अत्थच्छाया. ‘‘छाया’’ति च निमित्तच्छायायो वुच्चन्ति. अत्थच्छायानं आकारो अत्थच्छायाकारो. ‘‘आकारो’’ति च नानासमूह नानासण्ठानादिको आकारो. अत्थोति वा सद्दाभिधेय्यो वचनत्थो. सोयेव समूहाकारादि निमित्त मत्तत्ता अत्थच्छायाकारोति वुच्चतीति इममत्थं दस्सेति ‘‘सद्दाभिधेय्य सङ्खातेना’’तिआदिना. ‘‘दब्बप्पटिबिम्बाकारेना’’ति दब्बसङ्खातेन पटिबिम्बाकारेन. ‘‘ओलम्बिया’’ति अवलम्बित्वा. ‘‘गणनूपगं कत्वा’’ति अय मेको अत्थो, इदमेकं वत्थूति एवं गणनूपगं कत्वा. ‘‘इमेछा’’ति इमे छसद्दपञ्ञत्ति वोहारा नाम नामकम्मादि नाम. ‘‘अत्तनी’’ति नामपद सङ्खाते अत्तनि. अत्थ विसयं एव हुत्वा पवत्तति भासञ्ञूनन्ति अधिप्पायो. ‘‘नामे सती’’ति अक्खरसमूहो पदं, पदसमूहो वाक्यन्ति एवं वुत्ते नामपदे विज्जमाने सति. ‘‘तदुग्गण्हन्तानं’’ति तं तं नामपदं वाचुग्गतकरण वसेन उग्गण्हन्तानं जनानं. ‘‘तदत्था’’ति तस्स तस्स नाम पदस्स अत्था. ‘‘आगच्छन्ति येवा’’ति भासञ्ञूनं ञाणाभिमुखं आगच्छन्तियेव. एतेन अत्तनि अत्थस्स नामनं नाम अत्थजोतन किच्चमेवाति दीपेति. ‘‘सुणन्तानं ञाणं’’ति एत्थ ‘‘ञाणं’’ति उपलक्खण वचनं, अकुसल विञ्ञाणस्सपि अधिप्पेतत्ता. ‘‘तं तं अत्थाभिमुखं नामेती’’ति आरम्मण करणवसेन नामेति. ‘‘नामग्गहण वसेना’’ति अयं असुकोनाम होतूति एवं नामग्गहणवसेन. ‘‘धारीयती’’ति यावजीवंपि अप्पमुस्समानं कत्वा धारीयति. नीहरित्वा वुच्चति अत्थो एतायाति निरुत्ति. ‘‘एताया’’ति करणभूताय एतायनामजातिया. ‘‘अविदितपक्खे’’ति नामपदं अस्सुतकाले अविञ्ञातपक्खे. ‘‘ततो नीहरित्वा’’ति अविदितपक्खतो ञाणेन नीहरित्वा. ‘‘कथीयती’’ति तं सुतकाले वदन्तेन सुणन्तस्स आचिक्खीयति जानापीयति. ‘‘अत्थस्सा’’ति अविदितपक्खे ठितस्स अत्थस्स. ‘‘एतस्से वा’’ति नामपदस्सेव. नामपदन्ति च क्रिय पदंपि ¶ , उपसग्गपदम्पि, निपातपदम्पि, पाटिपदिकपदंपि, इध नामपदन्त्वेव वुच्चति. ‘‘विसेसनभूतानं’’ति अञ्ञपदत्थसमासे समासपदानं अत्था विसेसना नाम. एवं विसेसनभूतानं. ‘‘पुग्गलस्सा’’ति अञ्ञपदत्थभूतस्स अभिञ्ञालाभी पुग्गलस्स. ‘‘वदन्ती’’ति आनन्दाचरियं सन्धाय वुत्तं. सो हि धम्मसङ्गणियं पञ्ञत्तिदुकनिद्देसे मूलटीकायं तथा वदति. ‘‘तब्भावं’’ति अक्खर पदब्यञ्जनभावं. ‘‘अस्सा’’ति नामपञ्ञत्तिया. अक्खरपदब्यञ्जनं गोचरो आरम्मणं अस्साति विग्गहो. ‘‘अनुसारेना’’ति अनुगमनेन. ‘‘लोकसङ्केत निम्मिता’’ति लोकसङ्केतञ्ञाणेन पवत्तिता. ‘‘लोकसङ्केतञ्ञाणं’’ति च इदं नामं इमस्सत्थस्स नामं, अयमत्थो इमस्स नामस्स अत्थोति एवं पुरेतरं लोकसञ्ञाण जाननकञ्ञाणं. ‘‘अतीत सद्दमत्तारम्मणा’’ति सोतविञ्ञाण वीथिया आरम्मणं हुत्वा निरुद्धं अतीत सद्दमत्तं कुरुमाना. ‘‘तेन वुत्तवचने’’ति तेन सिक्खं पच्चक्खन्तेन भिक्खुना सिक्खं पच्चक्खामीति वुत्तवचने. पच्चुप्पन्नं सद्दं सोतविञ्ञाण वीथिया, अतीतञ्च सद्दं मनोविञ्ञाण वीथियाति योजना. ‘‘तानि अक्खरानी’’ति सिक्खं पच्चक्खामीति वाक्ये अवयवक्खरानि. ‘‘अयं अक्खर समूहो’’ति इदं नामपदन्ति वुत्तं होति. एतस्स अत्थस्स. ‘‘विनिच्छयवीथिं’’ति अक्खर पदसल्लक्खणवीथिञ्च. ‘‘एकक्खरे सद्दे’’ति ‘गो’ इच्चादिके एकक्खरे पञ्ञत्ति सद्दे. ‘‘या’’ति नाम पञ्ञत्ति. ‘‘वदन्तस्स मनसा’’ति सम्बन्धो. ‘‘पुब्बभागे’’ति यं किञ्चि अत्थं परेसं वत्तुकामो वदन्तो तस्स तस्स अत्थस्स नामं पथमं मनोद्वारवीथिया नियमेत्वा एव वदति, तं नामं पुब्बभागे वदन्तेन मनसा ववत्थापिता नामपञ्ञत्तीति वुच्चति. पटिपाटिकथनं पवत्तिक्कमकथनं. ‘‘वुत्तं’’ति अट्ठकथासु वुत्तं. तथा अद्धमत्तिकन्ति च वुत्तन्ति सम्बन्धो. ‘‘वुत्तं’’ति च सद्दसत्थेसु वुत्तं.
गाथायं. ‘‘मत्ता’’ति एकविज्जुप्पादक्खणं वुच्चति. एका मत्तायस्साति एकमत्तो. ‘‘दीघमुच्चते’’ति दीघो नाम वुच्चते. ‘‘प्लुतो’’ति नानप्पकारेन रुतो गायितोति परुतो ¶ . सो एव रकारस्स लकारं कत्वा पकारे च सरलोपं कत्वा प्लुतोति वुच्चति. गीतन्ति वुत्तं होति. ‘‘परमत्थ सद्दसङ्घाटानं’’ति परम्परा पवत्तानं परमत्थ सद्दरासीनं. ‘‘अनेककोटिसतसहस्सानि चित्तानी’’ति जवनवीथीनं अन्तरन्तरा भवङ्गचित्तेहि सद्धिं अनेककोटिसतसहस्सानि चित्तानि.
पट्ठाननयानुदीपना निट्ठिता.
पच्चयसङ्गहानुदीपना निट्ठिता.