📜
९. कम्मट्ठानसङ्गहअनुदीपना
१७०. कम्मट्ठानसङ्गहे ¶ . विदितो विञ्ञातो नामरूप विभागो येनाति विग्गहो. योगी पुग्गलो. ‘‘किलेसे समेती’’ति कामच्छन्दादिके नीवरणकिलेसे उपसमेति. ‘‘तथा पवत्तो’’ति भावनावसेन पवत्तो. वूपसमनवसेन वा पवत्तो. ‘‘ताया’’ति तायभावना पञ्ञाय, पस्सन्तीति सम्बन्धो. ‘‘पस्सितं’’ति समनुपस्सितं. कथं कसिणभावनादिकं योगकम्मं अत्ताव अत्तनो ठानं होतीति वुत्तं ‘‘आदिमज्झपरियोसानानंही’’तिआदि. विभावनिपाठे. ‘‘पदट्ठानताया’’ति एतेन तिट्ठति अनिवत्तमानं पवत्तति एतेनाति ठानन्ति अत्थेन पदट्ठानमेव ठानन्ति वुच्चतीति दीपेति. ‘‘सुखविसेसानं’’ति झानसुख मग्गसुख फलसुखानं. ‘‘दसकसिणानी’’तिआदीसु मुख्यतो वा उपचारतो वा द्विधापि अत्थं दस्सेतुं ‘‘दसकसिणानी’’तिआदि वुत्तं. ‘‘सेसानिपी’’ति अप्पमञ्ञादीनि सेसकम्मट्ठानानिपि. यं यं अनुरूपं यथानुरूपं. ‘‘समुदाचरणं’’ति पुनप्पुनं भुसं पवत्तनं. ‘‘संसग्ग भेदो’’ति एकमेकस्स पुग्गलस्स कस्सचि द्वेचरिया, कस्सचि तिस्सोतिआदिना सम्मिस्स विभागो. अट्ठकथायं’’ति विसुद्धिमग्ग अट्ठकथायं. ‘‘सब्बायपि अप्पनाया’’ति झानप्पनाय च मग्गप्पनाय च फलप्पनाय च. ‘‘या आसन्ने पवत्ता दूरे पवत्ताति अधिकारो. ‘‘इतरा पना’’ति दूरे पवत्तापन. ‘‘तासं पना’’ति तिस्सन्नं भावनानं पन. ‘‘तेसं पी’’ति द्विन्नं निमित्तानंपि. ‘‘विदत्थिचतुरङ्गुलं’’ नाम वित्थारतो चतुरङ्गुलाधिकं विदत्थिप्पमाणं. विदत्थिप्पमाणं वा चतुरङ्गुलप्पमाणं वातिपि युज्जति. तथाहि विसुद्धिमग्गे वायोकसिण विधाने चतुरङ्गुलप्पमाणं सीसं वातेन पहरियमानं दिस्वाति वुत्तं. खलमण्डलं नाम कस्सकानं कस्समद्दनभूमिभागमण्डलं. ‘‘कतं वा’’ति नीलादिवण्णविसेसरहितं अरुणवण्णं मत्तिकक्खण्डं उदकेन मद्दित्वा चक्कमण्डलं विय परिमण्डलं सुमट्ठतलं ¶ पथविमण्डलं करोन्ति. एवं कतं वा. ‘‘अकतं वा’’ति कत्थचि भूमिभागे केनचि अकतं सयं जातं वा. ‘‘कसिणेन जम्बुदीपस्सा’’ति एत्थ.
बुद्धोति कित्तयन्तस्स, काये भवति या पीति;
वरमेव हि सापीति, कसिणेनपि जम्बुदीपस्साति.
गाथासेसो. तत्थ जम्बुदीपस्स कसिणतो सापीतिवरा एवाति योजना. ‘‘कसिणतो’’ति च सकलमण्डलतो. सकलस्स जम्बुदीपमण्डलस्स इस्सरियाधिपतितो पीति वुत्तं होति. ‘‘सन्निविट्ठा’’ति समं सण्ठिता. ‘‘सण्ठान पञ्ञत्ती’’ति मण्डलसण्ठानेन उपट्ठिता निमित्तपञ्ञत्ति एव वुच्चति. ‘‘फुट्ठट्ठाने’’ति कायेवा रुक्खग्गादीसुवा वातेन पहतट्ठाने. ‘‘वायु वट्टी’’ति वातपरिमण्डलं. चन्दसूरियानं अग्गिस्स च ओभासेन विसिट्ठाति समासो. ‘‘विसिट्ठा’’ति विसेसिता.
‘‘धूमातं’’ति धूमायितं. धूमपूरितपटं वियाति वुत्तं होति. तेनाह ‘‘सूनभावं गतं’’ति. अन्ते ककारो निन्दत्थजोतकोति वुत्तं ‘‘कुच्छितत्ता’’ति. जेगुच्छि तब्बत्ताति अत्थो. ‘‘छवसरीरस्सा’’ति लामकसरीरस्स. ‘‘तदेवा’’ति छवसरीरमेव. विपुब्बकं विच्छिन्नकं नामाति सम्बन्धो. तत्थ विसेसेन नीलन्तिविनीलं. तमेव कुच्छितत्ता विनीलकं. ‘‘तदेव पुन पच्चित्वा’’ति विनीलकसरीरमेव पुन कालातिक्कमे पच्चित्वा. पूतिलोहितानं परिपक्कभावं पत्वाति अत्थो. ततो ततो द्वारच्छिद्दतो. युत्तं तदेव सरीरन्ति सम्बन्धो. विच्छिन्नकं नाम, विच्छिद्दकन्तिपि पठन्ति. ‘‘अपकड्ढित्वा’’ति खण्डानि सरीरतो मोचेत्वा तं तं पदेसं कड्ढित्वा. ‘‘पग्घरितलोहित सरीरं’’ति छिन्नविद्धट्ठानेसु वणमुखेहि पग्घरितलोहितसरीरं.
‘‘बुद्धानुस्सती’’ति एत्थ बुद्धसद्दो गुण्यूपचार वचनं होति. गुणिनो दब्बस्स नामेन गुणानं गहेतब्बत्ताति वुत्तं ‘‘बुद्धगुणस्स अनुस्सति बुद्धानुस्सती’’ति. एसनयो धम्मानुस्सतादीसु. ‘‘अरहतादी’’ति अरहतादिगुणो. विगतानि दुस्सिल्यादि मलानि ¶ च मच्छेरञ्च यस्स तं विगतमलमच्छेरं. तस्स भावोति विग्गहो. ‘‘अत्तना अधिगतनिब्बानञ्चा’’ति एतेन अरियपुग्गलानं किलेसानं अच्चन्तवूपसमो वुत्तो. ‘‘यं आरब्भा’’ति यं पुग्गलं आरब्भ. हितूपसंहारो नाम अयं पुग्गलो अवेरो होतु, अब्यापज्जो होतूतिआदिना अवेरतादीनि हितसुखानि तस्मिं पुग्गले चित्तेन उपसंहरणं. करुणा, मुदिता, हेट्ठा चेतसिकसङ्गहे वुत्तत्था एव. हितूपसंहारो च हितमोदना च अहितापनयनञ्चाति द्वन्दो. तत्थ हितूपसंहारो मेत्ताय किच्चं. हितमोदना मुदिताय. अहितापनयनं करुणाय किच्चं. तत्थ परं हितसुखसम्पन्नं दिस्वा तेन परहितेन अत्तनि पीतिपामोज्जवड्ढनं हितमोदना नाम. परं दुक्खितं दिस्वा अयं इमम्हादुक्खा मुच्चतु, माकिलमतूति एवं चित्तेन परस्मिं अहितस्स दुक्खस्स अपनयनं अहितापनयनं नाम. ‘‘तेसं’’ति परसत्तानं. सस्स अत्तनो इदन्ति सकं. ‘‘इदं’’ सुखदुक्खकारणं. अत्तना कतकम्मं एव सकं येसं ते कम्मस्सका. परसत्ता एव. तेसं भावो. तस्स अनुब्रूहनन्ति विग्गहो. ‘‘सीमसम्भेदो’’ति अत्ता च पियपुग्गलो च मज्झत्तपुग्गलो च वेरिपुग्गलो चाति चतस्सो सीमा. सम्भिन्दनं सम्भेदो. सम्मिस्सनं अनानत्तकरणन्ति अत्थो. सीमानं सम्भेदो सीमसम्भेदो. सब्बा इत्थियो, सब्बेपुरिसातिआदिना ओधिसो परिच्छेदतो फरणं ओधिसोफरणं नाम. सब्बेसत्ता, सब्बेपाणा, सब्बेभूतातिआदिना अनोधिसो अपरिच्छेदतो फरणं अनोधिसोफरणं नाम. पुरत्थिमायदिसाय सब्बेसत्ता अवेराहोन्तूतिआदिना दिसाविभागवसेन फरणं दिसाफरणं नाम. ‘‘तं समङ्गीनो चा’’ति ताहि अप्पमञ्ञाहि समङ्गीनो पुग्गला. ‘‘निच्चं सोम्महदयभावेना’’ति सब्बकालं सन्तसीतल हदयभावेन. ब्रह्मसद्दो वा सेट्ठपरियायो ‘ब्रह्मं पुञ्ञं पसवती’तिआदीसु विय. असितब्बं भुञ्जितब्बन्ति असितं. पञ्चभोजनं. पातब्बन्ति पीतं. अट्ठविधं पानं. दन्तेन खायितब्बं खादितब्बन्ति खायितं. पूवक्खज्जफलक्खज्जादिकं नानाखादनीयं ¶ . अङ्गुलीहिपि गहेत्वा सायितब्बं लेहितब्बन्ति सायितं. मधुप्फाणितादिकं सायनीयं. सरसप्पटिकूलता नाम अत्तनो सभावतो पटिकूलता. चतुब्बिधोपि हि आहारो भाजनेसु वा हत्थमुखादीसु वा यत्थ यत्थ सम्मक्खेति, लग्गति, लिम्पति. तं उदकेन धोवितब्बं होति. अधोतं पन तम्पि जेगुच्छनीयं होति. आसयतो पटिकूलता नाम तस्स अज्झोहरीयमानस्स कण्ठादीसु ठितेहि पित्तसेम्हादीहि आसयेहि सम्मिस्सनवसेन पटिकूलता. निधानतो पटिकूलता नाम निधानतो पटिकूलता. ‘‘निधानं’’ति च आमासयो वुच्चति. पक्कतो पटिकूलता नाम तस्स निधानगतस्स परिपक्ककाले गूथमुत्तादिभावपत्तितो पटिकूलता. अपक्कतो पटिकूलता नाम तस्मिं अपरिपक्के अजिण्णे सति सरीरे नानारोगुप्पत्तिवसेन पटिकूलता. फलतो पटिकूलता नाम तस्स परिपक्ककालतो पट्ठाय सरीरे केसलोमादीनं पटिकूलरासीनं वड्ढनवसेन पटिकूलता. निस्सन्दतो पटिकूलता नाम तस्स न वहिद्वारेहि वा लोमकूपेहिवा अञ्ञेहि नानावणमुखेहि वा उग्घरण पग्घरणादिवसेन पटिकूलता. ‘‘तत्था’’ति तस्मिं चतुब्बिधे आहारे. ‘‘निकन्तिप्पहानसञ्ञा’’ति कन्तारमग्गे मातापितूनं कन्तारनित्तरणत्थाय पुत्त मंसखादने विय अति मनुञ्ञेपि आहारे रसतण्हा पहानवसेन पवत्ता सञ्ञा. ‘‘सलक्खणादिवसेना’’ति सलक्खणससम्भारादिवसेन. ‘‘रागेन चरती’’ति एत्थ ‘‘रागेना’’ति करणत्थे, इत्थम्भूतलक्खणेवा करण वचनं. तत्थ करणत्थेताव ‘‘रागेन चरती’’ति चतूसु इरियापथेसु येभूय्येन रागचित्तेन चरति. रागचित्तेन निय्यमानो विचरतीति वुत्तं होति. इत्थम्भूत लक्खणे पन ‘‘रागेन चरती’’ति तेसु रागकेतु रागधजो हुत्वा विचरतीति वुत्तं होति. ‘‘अस्सा’’ति तस्सपुग्गलस्स. ‘‘उस्सन्नो’’ति उग्गतो पाकटतरो. बहुतरोतिपि वदन्ति. ‘‘पहानाया’’ति एत्थ इतिसद्दो आदि अत्थो. तेन करुणा भावेतब्बा विहिंसाय पहानाय. मुदिता ¶ भावेतब्बा अरतिया पहानायाति इमं पाळिसेसं सङ्गण्हाति. ‘‘निस्सरणतावचनतो’’ति निस्सरणञ्हेतं ब्यापादस्स यदिदं मेत्ताचेतो विमुत्ति. निस्सरणञ्हेतं विहेसाययदिदं करुणा चेतोविमुत्ति. निस्सरणञ्हेतं अरतिया यदिदं मुदिता चेतो विमुत्तीति एवं निस्सरण भाववचनतो च. चतस्सो अप्पमञ्ञायो. ल. दोस चरितस्साति वुत्तं. ‘‘दोस वत्थुत्ताभावतो चा’’ति दोसुप्पत्तिया वत्थु भावस्सकरण भावस्स अभावतो च. नीलादीनि चत्तारि कसिणानि दोस चरितस्साति वुत्तं. कस्मापनेत्थ दोस चरितस्स उपेक्खा सप्पायकारणं विसुं न वुत्तन्ति. अञ्ञकारणत्ता न वुत्तन्ति दस्सेन्तो ‘‘एत्थ चा’’तिआदिमाह. ‘‘तिस्सो’’ति तिस्सो अप्पमञ्ञायो. ‘‘मनापियरूपानी’’ति मनापियवण्णानि. विक्खित्तचित्तो च होतीति अधिकारो. ‘‘तस्सा’’ति पमाद बहुलस्स विक्खित्तचित्तस्स च पुग्गलस्स. वुत्तं सिया. विसुद्धि मग्गे पन एवं वुत्तं नत्थीति अधिप्पायो. विभावनिपाठे. ‘‘बुद्धिविसय भावेना’’ति वुत्तं. यदि बुद्धिविसयत्ता मोहचरितस्स सप्पायं. बुद्धिविसयभूतानि मरण उपसमसञ्ञा ववत्थानानिपि मोहचरितस्स सप्पायानि सियुन्ति वुत्तं ‘‘एवञ्हिसती’’तिआदिं. ‘‘भूतकसिणानी’’ति पथवीकसिणादीनि महाभूतकसिणानि. ‘‘तत्थापी’’ति वा तेसु चत्तालीस कम्मट्ठानेसुपि. एवंसति वण्णकसिणानं पुथुलखुद्दकतापि एत्थ सङ्गहिता होतीति. ‘‘महन्तं’’ति विदत्थि चतुरङ्गुलतो महन्तं. यदि एवसद्दो यथारुतमेव युज्जेय्य. एवंसति खुद्दकं वितक्कचरितस्सेव सप्पायं, न बुद्धिचरितादीनन्ति एवमत्थोपि गण्हेय्य. अथ बुद्धिचरितस्स पन असप्पायं नाम नत्थीति अट्ठकथावचनेन विरुज्झेय्याति इमिना अधिप्पायेन ‘‘खुद्दकन्ति पदेयुज्जती’’ति वुत्तं. अथवा, पुथुलं मोहचरितस्स, खुद्दकं वितक्कचरितस्सेव, नमोहचरितस्साति अत्थे सति, बुद्धिचरितादीनं पन पुथुलंपि खुद्दकंपि अनुञ्ञातं होतीति दट्ठब्बं. ‘‘सब्बञ्चेतं’’ति सब्बञ्च एतंचरितविभागवचनं. उजुविपच्चनीकवसेन तीसु अकुसल चरितेसु पुग्गलेसु. वितक्क चरिते ¶ च अतिसप्पायताय सद्धाबुद्धि चरितेसूति अधिप्पायो. तेनाह ‘‘रागादीनं पन अविक्खम्भिका’’तिआदिं.
‘‘बुद्धधम्म. ल. गुणानं’’ति एत्थ गुणसद्दो पुब्बपदेसु योजेतब्बो बुद्धगुणानञ्च धम्मगुणानञ्चातिआदिना. ‘‘तत्था’’ति तस्मिं गुणपदे. न तप्पेतीति अतप्पनीयो. तप्पनं सन्तुट्ठिं न जनेतीति अत्थो. संवेजनं संवेगं जनेतीति संवेजनियो. ‘‘धम्मो’’ति सभावो. संवेजनियो धम्मो यस्साति संवेजनिय धम्मं. मरणं. ‘‘पञ्चमज्झानसमाधिस्सा’’ति रूपावचर पञ्चमज्झान समाधिस्स. ‘‘उदयमत्तानी’’ति वड्ढितमत्तानि. ‘‘तत्था’’ति पटिकूलारम्मणेसु. ‘‘पुब्बच्छट्टकस्सा’’ति पुराणच्छट्टकस्स. गूथमुत्तविस्सज्जन कस्साति वुत्तं होति. तेनाह ‘‘गूथरासि दस्सने विया’’ति. न ते कदाचि सोमनस्सेन विना अप्पनं पापुणन्ति. ब्यापादविहिंसा अरतीनं दूरिभावेन सोमनस्सुप्पत्तिया अतिसुकरत्ता पञ्चमज्झाने विय सुखसोमनस्सानञ्च अविक्खम्भनतो. ‘‘उदासिनपक्खे’’ति अज्झुपेक्खनपक्खे. ‘‘दळ्हं’’ति भुसं. ‘‘विभूतं’’ति पाकटं. निमित्तं दळ्हविभूतं कत्वा गहणं दळ्ह विभूतग्गहणं. ‘‘कस्सचि आरम्मणस्सा’’ति बुद्धगुणादि आरम्मणस्स. ‘‘पटिभागनिमित्तं’’ति एत्थ पटिभागसद्दो तस्स दिसे पवत्तोति आह ‘‘तादिसे’’तिआदिं. ‘‘तंसण्ठाने’’ति एतेन पथविमण्डलादीसु विय सण्ठानाकारेन ठितेसु सभाव धम्म पुञ्जेसु एव तस्सदिसं पटिभागनिमित्तं नाम सिज्झतीति दस्सेति. ‘‘एव’’न्ति समथसङ्गहे ताव दसकसिणानि, दसअसुभातिआदिना वुत्तेन वचनक्कमेन. ‘‘उग्गहकोसल्लं’’ति भावनाकम्मं आरभितुकामेन भिक्खुना आचरियस्स सन्तिके सब्बस्स कम्मट्ठान विधानस्स उग्गहणं उग्गहो. तस्मिं कोसल्लं उग्गहकोसल्लं. अपिचेत्थ. सब्बं उग्गहितुं असक्कोन्तेन यं अत्तना आरभिस्सति. तस्स एकस्स विधानं परिपुण्णं उग्गहेतब्बं. ‘‘उग्गण्हन्तस्सा’’ति एत्थ उकारो उपरि अत्थो. ‘‘गहणं’’ति च यथा चित्ते अविनस्समानं हुत्वा लब्भति, तथा कत्वा चित्तेन गहणन्ति दस्सेतुं ‘‘उपरूपरी’’तिआदि वुत्तं. ‘‘समनुपस्सन्तस्सा’’ति ¶ सम्मा पुनप्पुनं चक्खुना दस्सनसदिसं करोन्तस्स. परितो समन्ततो करणं परिकम्मं. तस्मिं निमित्तग्गहणकम्मे यं यं कत्तब्बविधानं अत्थि, तं तं परिपुण्णं कत्वा गहणन्ति वुत्तं होति. भावनाति वड्ढनाति इममत्थं दस्सेन्तो ‘‘पुनप्पुन’’न्तिआदिमाह. ‘‘निरन्तरं पदहन्तस्सा’’ति रत्तिदिवं निरन्तरं आरभन्तस्स. उग्गह निमित्ते सण्ठानं गण्हन्तोपि वण्णरूपादिना सभाव धम्मेन सहेव गण्हाति. पटिभागनिमित्ते पन सभावधम्मं मुञ्चित्वा तस्स दिसं निमित्त पञ्ञत्ति सङ्खातं सुद्धसण्ठानमेव गण्हाति. एत्थ सिया, पटिभागनिमित्तेपि वण्णो नाम सन्दिस्सति येवाति. सच्चं. सो पन पटिभागमत्तं होति. न एकन्तवण्णो. तेनाह ‘‘तप्पटिभागं वत्थु धम्मविमुच्चितं’’ति. ‘‘सन्निसिन्नं’’ति अचलं. ‘‘पवेसितं’’ति भावनाचित्तस्स अब्भन्तरे पक्खित्तं विय होतीति अधिप्पायो. ओभासतीति ओभासो. ओभासो हुत्वा जातन्ति ओभासजातं. ओभासनं वा ओभासो. जातो ओभासो अस्साति ओभासजातं. ‘‘पातेन्ती’’ति पटिपातेन्ति. पुन उप्पज्जनवसेन उट्ठातुं न देन्ति. ‘‘एताया’’ति कत्तु अत्थे करणवचनं. ‘‘निमित्तरक्खणविधानं’’ति समुप्पन्नस्स निमित्तस्स अनस्सनत्थाय सत्तविधेहि पलिबोध धम्मेहि रक्खणत्थं. कतमे पन तेसत्तविधा पलिबोधधम्मा नामाति. इध अम्हेहि वत्तब्बं नत्थि. विसुद्धि मग्गे एव ते वुत्ताति दस्सेतुं गाथमाह. ‘‘आवासो’’ति असप्पायावासो. ‘‘गोचरो’’ति असप्पायगोचरगामो. ‘‘भस्सं’’ति असप्पायवचनं. एवं पुग्गलादीसु. ‘‘सेवेथा’’ति सेवेय्य. ‘‘एवञ्हिपटिपज्जतो’’ति एवंहिवज्जितब्बे वज्जनवसेन सेवितब्बे सेवनवसेन पटिपज्जन्तस्स. ‘‘कामतण्हाय विसयभावं अतिक्कमित्वा’’ति एतेन कामभूमि कामभवसमतिक्कमो, रूपभूमिरूपभव ओक्कमो च वुत्तो. वसनं वसी. सत्ति. सामत्थियन्ति अत्थो. वसिं भूतं पत्तन्ति वसिभूतं. वसी एव वसिता. यथा पारमिताति. ‘‘ततो विचारन्ति’’ एत्थ इतिसद्दो आदिअत्थो. तेन ततो पीतिंतिआदिं सङ्गण्हाति. इच्छन्तानं तेसं सब्बञ्ञुबुद्धानं. ‘‘यत्था’’ति ¶ येसुद्वीसुभवङ्गेसु. ‘‘भवङ्गचारे’’ति भवङ्गप्पवत्तियं. ‘‘दन्धायितत्तं’’ति दन्धं हुत्वा अयति पवत्ततीति दन्धायितं. तस्स भावो दन्धायितत्तं. ‘‘ठपेतुं’’ति अधिट्ठानं कत्वा ठपेतुं. ततो अनतिक्कमितुं. ‘‘यत्थिच्छकं’’तिआदीनि क्रियाविसेसनपदानि. ‘‘यत्थिच्छकं’’ति यत्थ यत्थ ठाने इच्छानु रूपं. यदिच्छकन्तियस्मिं यस्मिं खणे इच्छानु रूपं. ‘‘यावतिच्छकं’’ति यत्तकेन पमाणेन इच्छानु रूपं. ‘‘वितक्कादिकं ओळारिकङ्गं पहानाया’’ति एत्थ कस्स बलेन पहानं होति. तं तं विराग भावना बलेन पहानं होति. काच तं तं विरागभावना नाम होति. अज्झासय विसेस परिग्गहिता उपचारभावना एवाति इममत्थं दस्सेतुं ‘‘पथमज्झानं तावा’’तिआदि वुत्तं. ‘‘आतापवीरियं’’ति येनवीरियेन योगिनो अत्तानं वा किलेस धम्मे वा आतापेन्ति परितापेन्ति. तं आतापवीरियं नाम. उग्घाटीयमानम्पि आकासमेव होति. तं आरब्भ उपरिझानन्तरुप्पत्तिया भावनं करोन्तस्सपि पुनप्पुनं तमेव पञ्चमज्झानं उप्पज्जति. आरम्मणे च अनतिक्कन्ते झानंपि अनतिक्कन्तमेव होतीति. ‘‘तत्था’’ति तस्मिं आकासकसिणे. ‘‘तदतिक्कमनसम्भवो’’ति कसिण निमित्तातिक्कमनसम्भवो. ‘‘यथादिट्ठे’’ति झानचक्खुना दिट्ठप्पकारे. ‘‘सम्भावेत्वा’’ति थोमेत्वा. सम्मा अनुस्सरणं समनुस्सरणं. ‘‘इतरेसंपि वा’’ति पुथुज्जन पण्डितानंपि वा. मरण सञ्ञा ववत्थानेसु परिकम्मञ्च समाधियति, उपचारो च सम्पज्जतीति योजना तिक्खपञ्ञानं पन पुथुज्जनानंपि सतं बुद्धगुणादीसुपि उपचार सम्भवो अट्ठकथायं वुत्तोयेव. ‘‘समथज्झानेसू’’ति इदं अधिकारवसेन वुत्तं. विपस्सना कम्मंपि गहेतब्बमेवाति दट्ठब्बं. पुब्बेदानं दत्वा इमिना पुञ्ञेन आयतिं झानाभिञ्ञायो वा मग्गफलानि वा पटिलभिस्सामीति पत्थनं कत्वा आगतोपि कताधिकारो एवातिपि वदन्ति. कतमो पन कताधिकारो नामाति आह ‘‘आसन्नभवे’’तिआदिं. अट्ठविधेसु चतुक्कनयवसेन, नवविधेसु पञ्चकनयवसेन वुत्तोति तेसं वादीनं साधकवचनं. विचारेत्वा पन गहेतब्बं. आकास कसिणेन ¶ विना अरूपज्झानानि लभित्वा पुन अभिञ्ञत्थाय परिकम्मेकते आकासकसिणेपि कत्तब्बत्ता तस्स अभिञ्ञापादकता सम्भवो वुत्तोति अत्थस्स सम्भवतो. पुब्बे अभावित भावनोति च अकताधिकारोति च अत्थतो एकं. ‘‘आदिकम्मिको’’ति अभिञ्ञाकम्मे आदिकम्मिको. ‘‘तादिसानं’’ति पुब्बे अकताधिकारानं अभावितभावनानं इदानि इद्धिविकुब्बनं करिस्सामीति आरभन्तानं अभिञ्ञाकम्मे आदिकम्मिककुलपुत्तानन्ति सम्बन्धो. ‘‘इद्धिविकुब्बनं’’ति च उपलक्खणवचनं. दिब्बाय सोतधातुया सद्दं सवनं करिस्सामीतिआदिकंपि गहेतब्बं. इदञ्च आदिकम्मिकविधानाधिकारत्ता वुत्तं. अभिञ्ञासु वसिपत्तानम्पि तं पञ्चमज्झानं छसुआरम्मणेसु यथारहं अप्पेतियेव. ‘‘अधिट्ठातब्बं’’ति यथिच्छित निप्फत्तत्थाय सतं होतु सहस्सं होतूतिआदिना चित्तेन अभिविधातब्बं. अभिनीहरितब्बन्ति वुत्तं होति. ‘‘सतं होमि, सहस्सं होमीति वा’’ति अत्तानं सतं वा सहस्सं वा निम्मिननवसेन वुत्तं. सेसं पन अञ्ञथानिम्मिननवसेन. सोतुं वा सद्दं, पस्सितुं वा रूपं, जानितुं वा परचित्तं. अनुस्सरितुं वा पुब्बेनिवुत्थं. अट्ठकथापाठे. ‘‘अधिट्ठाती’’ति अभिञ्ञाय अधिट्ठाति. अभिविधाति निब्बत्तेतीति वुत्तं होति. दुविधंहि अधिट्ठानं परिकम्मेन अधिट्ठानं अभिञ्ञाय अधिट्ठानन्ति. इध पन अभिञ्ञाय अधिट्ठानं वुत्तं. ‘‘अधिट्ठान चित्तेना’’ति अभिञ्ञाचित्तेनाति वुत्तं होति. ‘‘परिकम्मचित्तस्सा’’ति पुब्बभागे आवज्जन परिकम्म अधिट्ठानपरिकम्मचित्तस्स. पच्छिमं पन पादकज्झान समापज्जनं. परिकम्मचित्तस्स समाधानत्थायाति वुत्तं. परिकम्मचित्ते समाहिते किं पयोजनन्ति आह ‘‘तथाही’’तिआदिं. ‘‘सेसाभिञ्ञासुपि यथारहं वत्तब्बो’’ति दिब्बसोतपरिकम्मे तेनेवपरिकम्म समाधिञ्ञाणसोतेन आसन्ने दिब्बविसयंपि सद्दं सुणातीतिआदिना वत्तब्बो. ‘‘इति कत्वा’’ति इति मनसिकत्वा. ‘‘तं’’ति पच्छिमं पादकज्झान समापज्जनं. ‘‘इध नगहितन्ति दट्ठब्बं’’ति थेरस्स मतेन दट्ठब्बन्ति अधिप्पायो. इध पन आदिकम्मिकविधानप्पधानत्ता पच्छिमंपि पादकज्झान समापज्जनं ¶ वत्तब्बमेवाति. ‘‘कायगतिकं अधिट्ठहित्वा’’ति अयं कायो विय इदं चित्तंपि दन्धगमनं होतूति एवं चित्तं कायगतिकं करणेन अधिट्ठहित्वा. ‘‘दिस्समानेन कायेना’’ति दन्धगमनेन गच्छन्तत्ता बहुजनानम्पि दिस्समानेन रूपकायेन. तब्बि परीतेन सीघगमनं वेदितब्बं. ‘‘आरम्मणमत्तं होती’’ति अनिप्फन्नरूपं सन्धाय वुत्तं. ‘‘आरम्मण पुरेजातं’’ति निप्फन्नरूपं. इतरं पन हदय वत्थुरूपं सन्धाय वुत्तन्ति दट्ठब्बं. परचित्त विजाननट्ठाने अट्ठकथाटीकाचरियानं विचारणा अत्थीति तं दस्सेतुं ‘‘एत्थ च अट्ठकथायं तावा’’तिआदि वुत्तं. ‘‘अट्ठकथायं’’ति धम्मसङ्गणि अट्ठकथायंपि विसुद्धिमग्ग अट्ठकथायंपि. ‘‘खणिकवसेना’’ति खणिकपच्चुप्पन्नवसेन. आवज्जने निरुद्धेति सम्बन्धो. ‘‘एकं चित्तं’’ति परस्स चित्तं. तदेव अतीतं चित्तं गण्हन्ति. ‘‘तानी’’ति जवनानि. ‘‘तेसं’’ति जवनानं. ‘‘तेना’’ति आवज्जनेन. ‘‘इतरथा’’ति अञ्ञथा सन्तति अद्धावसेन वुत्तन्ति गहिते सति. वुत्तो सिया. कस्मा, सन्तति अद्धावसेन पच्चुप्पन्ने गहिते सति, सब्बाय एकजवनवीथिया एकपच्चुप्पन्नत्ता. ‘‘सब्बानि चित्तानी’’ति जवनचित्तानि. ‘‘सहुप्पन्नानी’’ति इदं सहुप्पन्नानंपि अत्थिताय वुत्तं. आवज्जनादीनि पन खणभेदं नगण्हन्ति. सब्बं परस्स चित्तं एकचित्तमिव गण्हन्ति. तस्मा कालभेदोपि नत्थीति दट्ठब्बं. ‘‘निब्बानञ्चा’’ति वुत्तं, कथं निब्बानं पुब्बेनिवुत्थं नाम सियाति. अतीते परिनिब्बुतानं मग्गफलानि अनुस्सरणकाले तेसं आरम्मणभूतं निब्बानंपि अनुस्सरतियेव. तत्थ तेसं मग्गफलानं अतीतत्ता निब्बानंपि पुब्बेनिवुत्थं नाम होतीति.
‘‘यं यं अधिट्ठाती’’ति यं यं सतादिकं संविधाति. ‘‘यथा यथा अधिट्ठाती’’ति येन येन आविभावादिकेन पकारेन संविधाति. ‘‘पकतिवण्णं’’ति पकतिसण्ठानं. ‘‘तस्सेवा’’ति पकतिवण्णस्सेव. देवानं पसादसोतन्ति सम्बन्धो. ‘‘आरम्मण सम्पटिच्छन समत्थं’’ति आरम्मणस्स उपट्ठानं सम्पटिच्छन समत्थं. तदेव चेतोपरियञाणन्तिपि वुच्चतीति सम्बन्धो. ‘‘चेतो’’ति चित्तं. ‘‘परिच्छिज्जा’’ति इदं सरागचित्तं, इदं विरागचित्तन्तिआदिना ¶ परिच्छिन्दित्वा. ‘‘गोचर निवासवसेना’’ति गोचरं कत्वा निवसनवसेन. सब्बञ्ञुतञ्ञाणगतिकं सब्बञ्ञुबुद्धानं अनागतं सञ्ञाणन्ति अधिप्पायो. अनागते सत्तदिवसतो ओरिमा चित्तचेतसिक धम्मा चेतोपरियञ्ञाणस्स विसयोति कत्वा अनागते सत्तदिवसतोति वुत्तं. पट्ठाय पवत्तमानाति पाठसेसो. इमस्मिं दिवसे च अनागतपक्खे सब्बंपि आरम्मणं पकतिञाणस्स विसयोति कत्वा ‘‘दुतीयदिवसतो पट्ठाया’’ति वुत्तं. ‘‘एतं’’ति एतं अनागतं सञ्ञाणं. ‘‘यथा चेतं’’ति यथा च एतं इमस्मिं भवे अनागत धम्मे जानाति. ‘‘असाधारणकालवसेना’’ति अञ्ञेनञाणेन असाधारण कालवसेन. पच्चुप्पन्नभवोहि अञ्ञञ्ञाणसाधारणोति.
समथकम्मट्ठानानुदीपना निट्ठिता.
१७१. विपस्सनाकम्मट्ठाने. ‘‘यथादिट्ठं’’ति सक्कायदिट्ठिया यथादिट्ठं. निच्चनिमित्तं नाम सत्तपुग्गलादिनिमित्तमेव. सत्तनिमित्तञ्हि पञ्ञत्ति धम्मत्ता खणेखणे खयवयभेदाभावतो सो एवगच्छति सो एव तिट्ठतीतिआदिना निच्चाकारसण्ठितं होतीति. ‘‘धुवनिमित्तं’’ति थिरनिमित्तं. इदम्पि सो गच्छन्तोपि ननस्सति, तिट्ठन्तोपि ननस्सतीतिआदिना थिराकारसण्ठितं सत्तनिमित्तमेव. ‘‘सुखनिमित्तं’’ति खणेखणे खयवयभेद दुक्खानं अभावतो सुखितो निद्दुक्खो निब्भयोतिआदिना सुखाकारसण्ठितं सत्तनिमित्तमेव. ‘‘अत्तनिमित्तं’’ति गन्तुं इच्छन्तो गच्छति, ठातुं इच्छन्तो तिट्ठतीतिआदिना वसवत्तनाकार सण्ठितं सत्तनिमित्तमेव. ‘‘किरिया’’ति भावनाकिरिया.
विसुज्झतीति विसुद्धि. विसोधेतीति वा विसुद्धि. सीलमेव विसुद्धि सीलविसुद्धीति इममत्थं दस्सेन्तो ‘‘निच्चसीलमेवा’’तिआदिमाह. तत्थ निच्चसीलमेव उपरिझानादिविसेसानं अधिट्ठान किच्चसाधकत्ता इध अधिप्पेतन्ति वुत्तं ‘‘निच्चसीलमेवा’’ति. समाधि अधिप्पेतो ¶ . वक्खतिहि ‘‘दुविधोपि समाधि चित्तविसुद्धि नामा’’ति. एतेन विसुज्झति एतायाति विसुद्धि. चित्तस्स विसुद्धि चित्तविसुद्धि. समाधि एवातिपि दीपेति. विसुज्झनं वा विसुद्धि. चित्तस्स विसुद्धि चित्तविसुद्धि. अत्थतोपन विसुद्धचित्तमेव वुच्चतीतिपि युज्जति. विसुद्धिसद्द सम्पन्ने हि सति, चित्तविसुद्धि इच्चेव वुच्चति. न समाधिविसुद्धीति. ‘‘सोळसविधं कङ्खं’’ति अहोसिं नु खो अह मतीतमद्धानन्तिआदिना सुत्तन्तेआगतं सोळसविधं विचिकिच्छं. ‘‘अट्ठविधं वा कङ्खं’’ति सत्थरिकङ्खतीतिआदिना अभिधम्मे आगतं अट्ठविधं विचिकिच्छं. विसमहेतुदिट्ठि नाम सत्तानं उप्पत्तिया अकारणमेव कारणं कत्वा गहणदिट्ठि. ‘‘मनसिकारविधी’’ति अनिच्चलक्खणादीसु मनसिकारविधि. अनुपायभूतो मनसिकारो नाम निच्चादिवसेन मनसिकारो. अधिमानवत्थु नाम ओभासादीनि. ‘‘मग्गतो’’ति मग्गभावेन. ‘‘अमग्गतो’’ति अमग्गभावेन. ‘‘दस्सनञ्चा’’ति तेसंअधिमानवत्थूनं अनिच्चतादिदस्सनञ्च. तमेव विसुद्धिनामाति सम्बन्धो. ‘‘सम्मोहमलतो’’ति चतुसच्चप्पटिच्छादक सम्मोहमलतो. ननु दस्सनन्ति ञाणमेव. एवंसति, ञाणन्ति वुत्ते सिद्धे कत्वा दस्सनसद्देन सह ञाणदस्सनन्ति वुत्तन्ति आह ‘‘एत्थचा’’तिआदिं. ‘‘सुतमयादिवसेना’’ति सुतमय चिन्तामयवसेन. तत्थ यथासुतस्स पाळिधम्मस्स अत्थमत्तजाननं सुतमयञ्ञाणं नाम. अत्थं ञत्वा अत्थानुरूपस्स सभावलक्खणस्स चिन्तनावसेन उप्पन्नं ञाणं चिन्तामयञ्ञाणं नाम. ‘‘अनुमानादिञाणंपी’’ति नामरूप धम्मेसु सभावानुमानञ्ञाण सभावजाननञ्ञाणंपि. ‘‘अत्तपच्चक्खञ्ञाणमेवा’’ति अत्तना पच्चक्खकरणञ्ञाणमेव. ‘‘सब्बत्था’’ति मग्गामग्गञ्ञाणदस्सनादीसु सब्बेसु ठानेसु. एत्थ च दससु विपस्सनाञाणेसुपि विपस्सना वचनेन पच्चक्खदस्सनमेव अधिप्पेतन्ति कत्वा सब्बत्थग्गहणं कतन्ति दट्ठब्बं. सम्मसनञ्ञाणतो पट्ठाय हि दस्सनमेव अधिप्पेतं. न सभावजाननमत्तं. यतो चक्खुना पस्सन्तस्सेव सुट्ठु पच्चक्खतो दस्सनत्थाय पुनप्पुनं भावना कम्मं नाम तत्थ इच्छितब्बं होति.
‘‘धम्मा’’ति ¶ सङ्खत धम्मा. अनिच्चता एव लक्खणन्ति अनिच्चलक्खणं. अनिच्चानं वा सङ्खत धम्मानं लक्खणन्ति अनिच्चलक्खणन्तिपि युज्जति. ‘‘अभिण्हसम्पटिप्पीळनाकारो’’ति यथा सीघसोतायं नदियं नावाय उद्धं गच्छन्तं सानावा अभिसङ्खरणदुक्खेन अभिण्हं सुट्ठु पटिप्पीळेति. कस्मा, असति अभिसङ्खारे तङ्खणे एव अधोवुय्हनतो. अधोवुय्हनञ्हि नावाय पकति किच्चं. उद्धं आरूहनं अभिसङ्खार सिद्धं. एवमेवं सीघसोते संसारे अत्तभावेन उद्धं खणतो खणं दिवसतो दिवसं गच्छन्तं पुग्गलं अयं अत्तभावो अभिसङ्खरण दुक्खेन अभिण्हं सुट्ठु पटिप्पीळेति. कस्मा, असति अभिसङ्खारे, पच्चयवेकल्ले च सति, तङ्खणे एव विपरिणमनतो. विपरिणमनञ्हि अत्तभावस्स पकति किच्चं. उद्धंगमनं अभिसङ्खार सिद्धं. एवं अभिण्ह सम्पटिप्पीळनं वेदितब्बं. एत्थ च संसारस्स सीघसोतता नाम अत्तभावपरियापन्नानं नाम रूपधम्मानं पवत्तिनिवत्ति सीघता वुच्चति. एत्थ च मरणं दुविधं सम्मुति मरणञ्च परमत्थ मरणञ्च. तत्थ सम्मुति मरणं नाम सम्मुति सच्चभूतस्स सत्तस्स मरणं. तं एकभवपरियन्ते सन्दिस्सति. परमत्थ मरणं नाम परमत्थ सच्चभूतानं नामरूप धम्मानं मरणं. इदमेव एकन्तमरणं, सच्चमरणं, सभावमरणं होति. इमस्मिं विपस्सना कम्मे इदं परमत्थ मरणं एव अनिच्चताति च वुच्चति. धम्मानं सुसानक्खेत्तन्ति च सुसानभूमीति च वुच्चतीति. सा च सुसानभूमिनाम सत्तानं पटिसन्धितो पट्ठाय सन्तानं अनुबन्धतियेव. अनुबन्धत्ता च सत्तानं पटिसन्धितो पट्ठाय सो नाम समयो नत्थि, यत्थ सत्ता न मरन्तीति. इदञ्च अनुबन्धनं सत्तानं अभिण्हसम्पटिप्पीळनमेव होति. तेसं सब्बिरियापथेसु जीवितस्स च अङ्गपच्चङ्गानञ्च कायवचीमनो कम्मानञ्च सम्बाधपत्तितो. अवसवत्तनाकारो पन अभिसङ्खार दुक्खं अभिण्हं पच्चनुभवन्तानं पाकटोयेव. वसवत्तनेहि सति, अभिसङ्खरण किच्चस्स ओकासो नत्थि. वसवत्तनेनेव यथिच्छि तस्स किच्चस्स सम्पज्जनतो. लोकस्मिञ्हि सब्बंपि अभिसङ्खार किच्चं नाम अन्तमसो अस्सासनपस्सासन किच्चं उपादाय धम्मानं वसवत्तनाभावतो करोन्तीति.
अनिच्चस्स ¶ धम्मस्स अनुअनुपस्सनाति सम्बन्धो. ‘‘अनुअनुपस्सना’’ति च ञाणचक्खुना पुनप्पुनं निज्झायना ओलोकना. ‘‘धम्मानं’’ति पञ्चक्खन्ध धम्मानं. ‘‘यत्थ यत्था’’ति यस्मिं यस्मिं सरीरङ्गे. ‘‘पुराण धम्मानं’’ति पुराणानं पातुब्भूतानं, वड्ढितानञ्च धम्मकोट्ठासानं अन्तरधानं वयो वुच्चति. विपस्सना कम्मं पत्वा खणिकवसेन एकेकधम्मविभागवसेन च अनुपस्सना किच्चं नत्थीति आह ‘‘समूह सन्ततिवसेन पना’’ति. एकेकधम्मविभागवसेन अनुपस्सनापि पन पकतिया सुपाकटेसु चित्तवेदनादीसु इच्छितब्बायेव. ‘‘अनिच्चताय परमाकोटी’’ति ततो उत्तरि अनिच्चता नाम नत्थीति अधिप्पायो. धम्मानं तथा तथा भायितब्बप्पकारो नाम पञ्चक्खन्धे ‘अनिच्चतो, दुक्खतो, रोगतो, गण्डतो, सल्लतो, अघतो, आबाधतो, तिआदिना वुत्तो भायितब्बप्पकारो. तस्स समनुपस्सनाञाणं भयञाणं. एतेन अपायदुक्ख संसार दुक्खभीरुकेहि जनेहि भायितब्बन्ति भयं. ते वा भायन्ति एतस्माति भयं. भयस्स समनु पस्सनाञाणं भयञाणन्ति इममत्थं दस्सेति. ‘‘किञ्चिभयवत्थुं’’ति सीहब्यग्घादिकं भयवत्थुं. ‘‘पटिस्सरणे’’ति गुहालेणादिके पटिस्सरणे. ‘‘तेसं’’ति भिज्जनसभावानं धम्मानं. ‘‘तेही’’ति भिज्जनसभावेहि. उक्कण्ठता नाम चित्तस्स विरुद्धता निक्खमाभिमुखता. ‘‘चत्तालीसाय आकारेही’’ति पञ्चक्खन्धे ‘अनिच्चतो, दुक्खतो, रोगतो, गण्डतो, सल्लतो, अघतो, आबाधतो, परतो, पलोकतो, ईतितो,. उपद्दवतो, भयतो, उपसग्गतो, चलतो, पभङ्गुतो, अद्धुवतो, अताणतो, अलेणतो, अस्सरणतो, रित्ततो,. तुच्छतो, सुञ्ञतो, अनत्ततो, आदीनवतो, विपरिणाम धम्मतो, असारकतो, अघमूलतो, वधकतो, विभवतो, सासवतो,. सङ्खततो, मारामिसतो, जातिधम्मतो, जराधम्मतो, ब्याधिधम्मतो, मरणधम्मतो, सोकपरिदेवधम्मतो, दुक्खदोमनस्स धम्मतो, उपायास धम्मतो, संकिलेसिक धम्मतो, पस्सन्तो सुञ्ञतो लोकं अवेक्खतीति एवं महानिद्देसे ¶ मोघपञ्हनिद्देसे आगतेहि चत्तालीसाय आकारेहि. तत्थ पञ्चक्खन्धे अनिच्चतो पस्सन्तोतिआदिना योजेतब्बं. ‘‘अनिच्चतो’’ति च अनिच्चभावेनाति अत्थो. सब्बेपि पञ्चक्खन्धा अनिच्चा एवाति पस्सन्तोति वुत्तं होति. कथं पन अनिच्चतो पस्सन्तो सुञ्ञतो लोकं अवेक्खतीति. निच्चगुण सुञ्ञताय सुञ्ञतो पञ्चक्खन्धभूतं लोकं अवेक्खति. सेसपदेसुपि एसेवनयो. तत्थ ‘‘अनिच्चा एवा’’ति पटिसन्धिक्खणतो पट्ठाय यदाकदाचि मरण धम्मत्ता अनिच्चा एव. ‘‘दुक्खा एवा’’ति अनिच्च धम्मत्तायेव दुक्खा एव. यदनिच्चं, तं दुक्खंतिहि वुत्तं. दुक्ख सच्चधम्मत्ता वा. ‘‘रोगा एवा’’ति रोगजातिकत्ता रोगा एव. येहि केचि लोके चक्खु रोगादिका अनेकसहस्सा रोगा नाम सन्दिस्सन्ति. सब्बेते इमेपञ्चक्खन्धा एव. इतो अञ्ञोकोचि रोगो नाम नत्थि. तस्मा ते एकन्तेन रोगजातिका एवाति. अपि च, दुक्खसच्च धम्मत्तातीहि दुक्खताहि चतूहि दुक्खट्ठेहि च अभिण्हसम्पटिप्पीळनतो रुज्जनट्ठेन रोगा एव. तत्थ ‘‘तीहि दुक्खताही’’ति दुक्खदुक्खता सङ्खार दुक्खता विपरिणाम दुक्खताति इमाहि तीहिदुक्खताहि. ‘‘चतूहि दुक्खट्ठेही’’ति दुक्खस्स पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठो,ति इमेहि चतूहि दुक्खट्ठेहि. दुक्ख किच्चेहीति अत्थो. एसनयो गण्डादीसु. तत्थ गण्डोनाम पीळकाबाधो. सल्लं नाम विज्झनट्ठेन किलेस सल्लञ्च दुक्खसल्लञ्च. अघन्ति निरत्थकं. इमे च खन्धा विपत्तिपरियोसानत्ता निरत्थका एव होन्ति. सब्बासम्पत्तियो विपत्तिपरियोसानाति हि वुत्तं. अविस्सासिकट्ठेन परे एव. न हि ते एतं मम, एसो हमस्मि, एसो मे अत्ताति एवं विस्सासं अरहन्ति. तथा विस्सासं करोन्तस्स नानादुक्खेहि निच्चं विहिंसनतो. पटिसन्धितो पट्ठाय यदाकदाचि पलुज्जनधम्मत्ता पलोकधम्मा एव. ‘‘ईती’’ति अन्तरायो वुच्चति. खन्धा अन्तराय जातिका एवाति वुत्तं होति. अज्झत्तभावं उपगन्त्वा दुतत्ता विबाधकत्ता उपद्दवा एव. भायितब्बत्ता भया एव. अनत्ता एव समाना अज्झत्तभावं उपगन्त्वा सज्जनतो लग्गनतो दुम्मो चयतो ¶ उपसग्गा एव. निच्चकालं लोकधम्मेहि चलनत्ता विप्फन्दनत्ता चलाएव. नानप्पकारेन भञ्जनधम्मत्ता पभङ्गुनो एव. खणमत्तम्पि अथिरत्ता अद्धुवा एव. जरामरणादितो अपायविनिपतनादितो भयतो तायति रक्खतीति ताणं. ते च खन्धा कस्सचिताणा न होन्ति. तेसञ्च किञ्चिताणं नाम नत्थि. तस्मा अताणा एव. भयतो भीरुका जना लीयन्ति निलीयन्ति एत्थाति लेणं. ते च कस्सचिलेणा न होन्ति. तेसञ्च किञ्चिलेणं नाम नत्थि. तस्मा अलेणा एव. भयं सरतिहिंसतीति सरणं. ते च कस्सचिसरणं न होन्ति. तेसञ्च किञ्चिसरणं नाम नत्थि. तस्मा अस्सरणा एव. निच्चतादीहि सब्बेहि सोभणगुणेहि सब्बसो रहितत्ता तुच्छत्ता सुञ्ञत्तारित्ता एव. तुच्छा एव. सुञ्ञा एव. अत्ता वुच्चति यस्सकस्सचि कोचि सारभूतो पटिस्सरणो. ते सयञ्च कस्सचि अत्तान होन्ति. अत्तनो च कोचि अत्तानाम नत्थि. तस्मा अनत्ता एव. अनिच्चतादीहि आदीनवेहि दोसेहि सम्पुण्णत्ता आदीनवा एव. विपरिणाम सभावत्ता विपरिणामा एव. सारभूतस्स कस्सचि अधिट्ठानस्स अभावा असाराएव. अघस्स सब्बनिरत्थकस्स पतिट्ठानत्ता अघमूला एव. ते सयं मरण धम्मसमङ्गीनो हुत्वा तेन मरणसत्थेन मरणावुधेन संसारे सत्तानं निच्चं मारकत्ता जीवितिन्द्रियुपच्छेदकत्ता वधका एव. निच्चसुखहित वुड्ढिविगतत्ता विभवा एव. आसवेहि परिग्गहितत्ता सासवा एव. निच्चकालं पच्चयायत्तवुत्तिकत्ता सङ्खता एव. किलेसमारमच्चुमारानं आमिसाहारत्ता मारामिसा एव. अनिच्छन्तस्सेव सतो चक्खुरोगादिभावेन अपायभवादिभावेन जातसभावत्ता जातिधम्मा एव. अनिच्छन्तस्सेव सतो हायनमरणसभावत्ता जरामरण धम्मा एव. सोकादीनं वत्थुभावेन धारणत्ता सोकादि धम्मा एव. तण्हा संकिलेस दिट्ठिसंकिलेस दुच्चरित संकिलेसेहि नियुत्तत्ता संकिलेसिक धम्मा एवाति. तेन वुत्तं ‘‘चत्तालीसाय आकारेही’’ति. ‘‘पटिसङ्खानवसेना’’ति परिवीमंसनवसेन ¶ .‘‘निकन्तिया’’ति निकन्तितण्हाय. ‘‘परियादिन्नाया’’ति सुक्खभावपत्ताय. ‘‘भयञ्चा’’ति भयञाणवसेन उप्पन्नं ओत्तप्पभयञ्च.
लोके अत्तजीवा नाम सत्तानं अज्झत्त धम्मेसु सारधम्मा होन्ति. तेसु विगतेसु सेसधम्मा निस्सत्त निज्जीवभावं पत्वा फेग्गुभूता कचवरभूताति लोकस्स अभिमानो. ते च अत्तजीवा नाम सब्बसो नत्थीति दिट्ठे खन्धेसु कचवरभावदस्सनं अत्तजीव सुञ्ञता दस्सनं नाम. ‘‘विमुच्चमानो’’ति एतेन विमुच्चतीति विमोक्खोति अत्थं दस्सेति. विमुच्चन्ति एतेनाति विमोक्खोतिपि युज्जति. ‘‘निमित्तानी’’ति विपल्लासधम्मेहि निम्मितानि निच्चनिमित्त सुखनिमित्त अत्तनिमित्त जीवनिमित्तानि. सत्त पुग्गल इत्थि पुरिस हत्थ पाद सीस गीवादीनि निमित्तानि च. तत्थ सङ्खारानं खणिक धम्मत्ता अनिच्चानंयेव सतं सन्तति घनेन पटिच्छन्नत्ता हिय्योपि सो एव, अज्जपि सो एवातिआदिना निच्चाकारेन उपट्ठानं निच्चनिमित्तं नाम. किलेसमलेहि परिग्गहितत्ता असुभानंयेव सतं अविज्जाय पटिच्छन्नत्ता इदं इट्ठं, कन्तं, मनापं, पियरूप, न्तिआदिना सुभाकारेन उपट्ठानं सुभनिमित्तं नाम. भयट्ठेन अखेमट्ठेन दुक्खानंपि सतं तायेव पटिच्छन्नत्ता इदं सुखं, निब्भयं, खेमं, सातरूप, न्तिआदिना सुखाकारेन उपट्ठानं सुखनिमित्तं नाम. पच्चया यत्तवुत्तिकत्ता पच्चयेन विना केवलं अत्तनो वसायत्तवुत्तिता भावतो अनत्तानंयेव सतं अत्तनो इच्छावसेन करोति, कथेति, चिन्तेति, गन्तुं इच्छन्तो गच्छति, ठातुं इच्छन्तो तिट्ठती, तिआदिना वसवत्तनाकारेन उपट्ठानं अत्तनिमित्तं नाम. तथा सत्तोनाम सत्ताहंपि जीवति, मासंपि जीवति, संवच्छरंपि जीवतीतिआदिना जीवाकारेन उपट्ठानं जीवनिमित्तं नाम. ननु चेत्थ अत्तनो इच्छावसेन करोतीतिआदीसु इच्छानाम तण्हावाछन्दो वा. तदुभयम्पि चित्तसम्पयुत्तं. करणञ्च नाम कायिकक्रियाभूतानं चित्तजरूपकलापानं पवत्तिविसेसो. एवञ्चसति तेसं चित्तवसेन पवत्तत्ता अत्तनो इच्छावसेन करोतीति इदं अभिधम्मविरुद्धं न होतीति. न न होति. अत्तनोति च करोतीति च ¶ वुत्तत्ता. न हि अत्तानाम अत्थि, यो अत्तनोति वुच्चेय्य. न च कत्तानाम अत्थि, यो करोतीति वुच्चेय्य. इध पन तस्मिं समये पवत्तं खन्धपञ्चकमेव अत्ताति च कत्ताति च गहेत्वा अत्तनोति च करोतीति च वुत्तं. ‘‘अवस्सयो होती’’ति पतिट्ठा होति. ‘‘विधमित्वा’’ति ञाणेन अन्तरधापेत्वा. सभावतो विज्जमानानि न होन्तीति दस्सनञाणेन विनिच्छयं पापेत्वाति वुत्तं होति. भावदस्सनं नाम सोकदुक्खादीनं अभावदस्सनं.
‘‘तं तं घनविनिब्भुज्जनवसेना’’ति समूहसन्तति घनादीनं भिन्दन छिन्दनवसेन. तत्थ समूहघनभिन्दनं आदितो धम्मववत्थानञाणकिच्चं. तदा अत्तदिट्ठि विक्खम्भिता होति. जीवदिट्ठि च नाम सुखुमतरा अत्तदिट्ठि एव वुच्चति. मग्गक्खणं पत्वा एव तदुभयंपि सब्बसो समुच्छिन्दतीति दट्ठब्बं. ‘‘पणिहितगुणस्सा’’ति पत्थितगुणस्स.
‘‘पातिमोक्ख’’न्ति एत्थ ‘‘पती’’ति जेट्ठको वुच्चति. ‘‘मुखं’’ति मूलकारणं. पति च सो मुखञ्चाति पतिमुखं. पतिमुखमेव पातिमोक्खन्ति इममत्थं दस्सेन्तो ‘‘तं ही’’तिआदिमाह. सब्बलोकियसीलानि नाम चतुपारिसुद्धिसीलानि. तेसं मज्झे. ‘‘जेट्ठकत्ता’’ति जेट्ठकसीलत्ता. ‘‘तमेवा’’ति विनयपञ्ञत्तिसीलमेव +. ‘‘येसं धम्मानं’’ति उद्धच्च मुट्ठस्सच्चादि धम्मानं. ‘‘विप्फन्दितानि नामा’’ति विप्पकिण्णानि नामाति अधिप्पायो. तेनाह ‘‘लोलानि नामा’’ति. ‘‘तदनुबन्धा’’ति तानिविप्फन्दितानि इन्द्रियानि अनुगता. ‘‘बुद्धप्पटिकुट्ठेही’’ति बुद्धेनभगवता पटिक्कोसितेहि नीवारितेहि. ‘‘मिच्छापयोगेही’’ति अट्ठकुलदूसनकम्मेहि चेव एकवीसतिअनेसनकम्मेहि च. ‘‘तिविधकुहनवत्थूही’’ति पच्चयप्पटिसेवनञ्च, सामन्तजप्पनञ्च, इरिया पथ सन्निस्सितञ्चाति इमेहि तिविधेहि कुहनवत्थूहि. तिविधेहि अच्छरिय कम्मविधानेहीति वुत्तं होति. परिसुज्झतीति परिसुद्धि. परिसुद्धि एव पारिसुद्धि. ‘‘सम्मोहस्सा’’ति धातुमनसिकारादीसु सम्मुय्हनस्स. ‘‘गेधस्सा’’ति सम्मोहत्तायेव पच्चयेसु भत्तनिक्खित्तका कस्सविय गेधस्स, अभिकङ्खस्स. ‘‘मदस्सा’’ति लाभसक्कारा दिमूलकस्स ¶ मानमदस्स. ‘‘पमादस्सा’’ति कुसलेसु धम्मेसु पमादस्स मुट्ठस्सच्चस्स. तं तं पयोजन मरियादो नाम चीवरपच्चये ताव सीतप्पटिघातादिको पयोजनमरियादो. ‘‘मरियादो’’ति च यावदेवाति पदेन दस्सितो सीतप्पटिघातादिको चीवरप्पयोजन परिच्छेदो. सो च चीवरपच्चये सम्मोहादिके सावज्जपक्खे अपतनत्थाय ठपितो. तेन वुत्तं ‘‘सम्मोहस्स गेधस्स मदस्स पमादस्स पहानत्थं’’ति. एसनयो पिण्डपातपच्चयादीसुपि. एतेन पच्चवेक्खनापाठेसु अयमत्थो दस्सितो. इध भिक्खु चीवरं पटिसेवति यावदेव सीतस्स पटिघाताय उण्हस्स पटिघातायातिआदीसु यावदेव सीतस्स पटिघाताय पटिसेवति. न ततो उत्तरि सम्मोहत्थाय गेधत्थाय मदत्थाय पमादत्थाय पटिसेवतीतिआदि. एवञ्चसति, यं चीवरं पटिसेवन्तस्स सम्मोहगेधमदप्पमादा उप्पज्जन्ति. तं न सेवितब्बं. इतरं सेवितब्बन्ति दस्सितं होतीति.
‘‘पच्चत्तसभावो’’ति पच्चेकसभावो. ‘‘कारियसङ्खातं’’ति कातब्बं अभिनिप्फादेतब्बन्ति कारियं. आसन्नप्फलं. तेनाह ‘‘अग्गिस्सधूमोविया’’ति. आसन्नकारणं पदट्ठानं नाम अग्गिकारको विय. पज्जति गच्छति पवत्तति फलं एतेनाति पदं. तिट्ठति फलं एत्थाति ठानं. उभयंपि कारण परियायो एव. तेन अतिस्सयत्थोपि सिज्झतीति आह ‘‘आसन्नकारणं’’ति. ‘‘सद्धिं सञ्ञा चित्त विपल्लासेही’’ति दिट्ठिसम्पयुत्तेहीति अधिप्पायो. दिट्ठिविप्पयुत्ता पन सञ्ञा चित्त विपल्लासा विक्खम्भितुं सक्कोतीति न वत्तब्बा. ‘‘सासन धम्मे’’ति अनत्तलक्खण सुत्तन्तादिके सुञ्ञत धम्मप्पटिसंयुत्ते देसनाधम्मे. ‘‘दिट्ठिविपल्लासो विक्खम्भितो’’ति तादिसं धम्मदेसनं सुत्वा देसके सत्थरि च देसिते धम्मे च सद्धं पटिलभित्वा सच्चमेव भगवा आह, अहं पन एतं मम, एसोहमस्मि, एसो मे अत्ता,ति गण्हामि, मिच्छावतायं ममगाहोति एवं विक्खम्भितो होति. ततो पट्ठाय एसो मे अत्ताति वदन्तोपि दिट्ठिसम्पयुत्तचित्तेन न वदति. दिट्ठिविप्पयुत्तचित्तेन एव वदतीति अधिप्पायो. इदम्पन दळ्हग्गाह विक्खम्भनमत्तं एव ¶ . न अत्तदस्सन विक्खम्भनं. तं पन धम्मववत्थानञ्ञाणे सिद्धे एव सिज्झतीतिपि वदन्ति. चतुन्नं आहारानं वसेन चतुधा नामरूपं परिग्गहेतब्बमेव. कस्मा, चत्तारो आहारे परिग्गहेत्वा तेस्वेव लक्खणत्तयं समनुपस्सन्तस्स अन्ते लोकुत्तरञ्ञाणदस्सनप्पटिलाभकिच्चस्स सिद्धत्ताति अधिप्पायो. पञ्चधातिआदीसु एसनयो. आदिकम्मिकानं अविसयो, विसुं विसुं लक्खण रसादीहि परिग्गहेतुं असक्कुणेय्यत्ता. परिग्गहणे सक्कोन्तस्सपि विपस्सना कम्मे विसुं विसुं पस्सितुं असक्कुणेय्यत्ता च. तथाहि वक्खति ‘‘कलापवसेन संखिपित्वा’’ति. ‘‘अञ्ञस्स कस्सची’’ति अत्तजीवादिकस्स. सो करोति कुसलाकुसलं कम्मं. सो पटिसंवेदेति भवन्तरं पत्वा तब्बिपाकं. संसरति भवतो भवं. सन्धावति कम्मवेगेन खित्तो. सुद्धे नामे एव वा रूपे एव वा ईहाब्यापारानं अभावदस्सनतोति योजना. पुग्गलसत्तानं क्रियायोति सञ्ञिताति विग्गहो. ‘‘अत्ताति पवत्ता दिट्ठी’’ति कारक दिट्ठि. ‘‘तदत्था भिनिवेसवसेना’’ति सत्तो, पुग्गलो, तिआदि वोहारस्स सब्भावतो तस्स अत्थभूतो सत्तपुग्गलादिकोपि सभावतो अत्थियेव. नो नत्थीति एवं दळ्हं हदये सन्निधानकरण वसेन. ‘‘अतिधावनञ्चा’’ति वोहार पञ्ञत्तिमत्ते अट्ठत्वा तं अतिक्कमित्वा पञ्चक्खन्धे सत्तादिभावेन गहणञ्चाति अधिप्पायो.
‘‘कम्मचित्तोतुकाहारवसेना’’ति एत्थ ककारो सन्धि वसेन आगमो. कम्मवसेन चित्तवसेन उतुवसेन आहारवसेनाति अत्थो. अनुरूपानं पच्चयानं सामग्गीति विग्गहो. ‘‘अञ्ञथा पवत्तिया’’ति अञ्ञेन पकारेन पवत्तनस्स. ‘‘हेतुसम्भारपच्चयेही’’ति हेतुपच्चय सम्भारपच्चयेहि. जनक पच्चया हेतुपच्चया नाम. परिवारपच्चया सम्भारपच्चया नाम. ‘‘कम्मप्पवत्तिया’’ति कम्मप्पवत्तितो. ‘‘विपाकप्पवत्तिया’’ति विपाकप्पवत्तितो. एकस्स सत्तस्स अनमतग्गे संसारे संसरन्तस्स रूपकायोपि अत्थि नामकायोपि अत्थि. ततो अञ्ञो कोचिसभावो ¶ नाम नत्थि. द्वे च काया पञ्चवोकारे संसरन्तस्स एकतो पवत्तन्ति. असञ्ञसत्ते संसरन्तस्स रूपकायो एव पवत्तति. सो एव तत्थ एकोसत्तोति सङ्ख्यं गच्छति. अरूपे संसरन्तस्स नाम कायो एव पवत्तति. सो एव तत्थ एको सत्तोति सङ्ख्यं गच्छति. ‘‘सङ्ख्यं गच्छती’’ति च पञ्ञत्तिमत्तं गच्छतीति अधिप्पायो. तेसु च कायेसु रूपकाये चुति पटिसन्धीनं अञ्ञमञ्ञं अनन्तर पच्चयता नाम नत्थि. एकमेकस्मिं भवे एकमेको हुत्वा चुतिकाले भिज्जति. रूपसन्तति छिज्जति. पटिसन्धिरूपेन सह पच्चय पच्चयुप्पन्नता पबन्धो नप्पवत्तति. नाम काये पन चुति पटिसन्धीनं अञ्ञमञ्ञं अनन्तरपच्चयता अत्थि. चुतिकालेपि नामसन्तति न छिज्जति. पटिसन्धि नामेन सह पच्चय पच्चयुप्पन्नता पबन्धो पवत्ततियेव. तत्थ पटिच्चसमुप्पाद कुसलो भिक्खु पटिच्चसमुप्पादञ्ञाणे ठत्वा एकस्मिंभवे एकस्स सत्तस्स पवत्तिं पस्सन्तो सत्तं नाम न पस्सति. पुग्गलं नाम न पस्सति. अहन्तिपि न पस्सति. परोतिपि न पस्सति. अहं अतीतेसु भवेसु अहोसिन्तिपि न पस्सति. इमस्मिंभवे अस्मीतिपि न पस्सति. अनागतेसु भविस्सामीतिपि न पस्सति. अथ खो अविज्जा पच्चया सङ्खारा पवत्तन्ति. सङ्खार पच्चया भवन्तरे विञ्ञाणं पवत्ततीतिआदिना नयेन नामरूप धम्मानं हेतुफल परम्परावसेन अविच्छेदप्पवत्तिमेव पस्सति. एकस्मिंभवे पवत्तिं पस्सन्ते सति, अनमतग्गेसंसारे अनन्तेसु भवेसु तस्स सत्तस्स पवत्ति दिट्ठा एव होति तत्थपि एवमेव, तत्थपि एवमेवाति. तदा तस्स सोळसविधा कङ्खा पहीयतीति इममत्थं ‘‘दस्सेन्तो अनमतग्गे संसारे’’तिआदिमाह. तत्थ कतमा सोळसविधा कङ्खाति. अहोसिं नु खो अहं अतीतमद्धानं. न नु खो अहोसिं. किं नु खो अहोसिं. कथं नु खो अहोसिं. किं हुत्वा किं अहोसिं नु खो अहं अतीतमद्धानन्ति एवं पुब्बन्ते पञ्चविधा कङ्खावुत्ता. भविस्सामि नु खो अहं अनागतमद्धानं. न नु खो भविस्सामि. किं नु खो भविस्सामि. कथं नु खो भविस्सामि. किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धानन्ति एवं अपरन्ते पञ्चविधा कङ्खा वुत्ता ¶ . अहं नु खो स्मि. नो नु खो स्मि. किन्नु खो स्मि. कथं नु खो स्मि. अहं नु खो सत्तो कुतो आगतो. सो कुहिं गामी भविस्सामीति एवं पच्चुप्पन्ने छब्बिधा कङ्खा वुत्ता. इमा सोळसविधा कङ्खाति. तत्थ अहोसिं नु खो, न नु खो अहोसिन्ति इमिना पदद्वयेन अतीतकाले अत्तनो अत्थि नत्थिभावे कङ्खति. सचे अत्थि, किं नु खो अहोसिन्ति कङ्खति. केनचि हेतुना पच्चयेन वा अहोसिं. केनचि इद्धिमन्तेन वा निम्मितो अहोसिं. अहेतु अपच्चया वा अनिम्मितो वा सयंजातो अहोसिन्ति अत्थो. यदि तेसुपकारेसु अञ्ञतरेन अहोसिं. कथं नु खो अहोसिं. अपादकोवा अहोसिं. द्विपादको वा. चतुप्पादकोवा. बहुप्पादकोवा. रूपीवा. अरूपीवा. सञ्ञीवा. असञ्ञीवा इच्चादि. अथ तेसु अपादकादीसु अञ्ञतरो अहं अहोसिं. किं हुत्वा किं अहोसिं. पथमभवे किं हुत्वा दुतीय भवादीसु किं अहोसिन्ति इदं भवपरम्परावसेन वुत्तं. एसनयो अपरन्तेपि. पच्चुप्पन्ने ‘‘अहं नु खो स्मि, नो नु खो स्मी’’ति यथा खुद्दकवत्थु विभङ्गे अट्ठसततण्हाविचरितेसु. सतस्मीति होति. सीतस्मीति होतीति वुत्तं. तत्थ ‘‘सतस्मी’’ति अहं सस्सतो वा भवामि. ‘‘सीतस्मी’’ति अहं उच्छिन्नोवा भवामीति अत्थो. यथा च. अत्थीति खो एको अन्तो. नत्थीति खो दुतीयो अन्तोति वुत्तं. तत्थ ‘‘अत्थी’’ति अत्तानाम भवाभवेसु निच्चकालं अत्थि. ‘‘नत्थी’’ति तथा नत्थि, उच्छिज्जति. न होति परम्मरणाति अत्थो. तथा इधापि अहं नु खो स्मि. नो नु खो स्मीति कङ्खति. तत्थ ‘‘अहं नु खोस्मी’’ति अयं अहं नाम भवाभवेसु निच्चकालं अस्मि नु खो, मम अत्तानाम सस्सतो हुत्वा सब्बकालं अत्थि नु खोति वुत्तं होति. ‘‘नो नु खो स्मी’’ति तथा नो अस्मि नु खो. मम अत्ता तथा नत्थि नु खोति अत्थो. एत्थ च ‘‘भवाभवेसू’’ति पवत्तेपि पच्चुप्पन्ने वत्तमानं अत्तानं गहेत्वा पवत्ता पच्चुप्पन्ने सङ्गहितन्ति दट्ठब्बं. ‘‘किं नु खो स्मी’’ति अहं नाम सन्तो जातो किं नु खो अस्मि. केनचि हेतुना पच्चयेन वा अस्मि नु खो. केनचि इद्धिमन्तेन वा निम्मितो भवामि नु खो. उदाहु अहेतु अपच्चया वा ¶ केनचि अनिम्मितो वा सयं नु खो भवामि नु खोति अत्थो. ‘‘कथं नु खो स्मी’’ति एत्थ पन अपदादीहि अयोजेत्वा अहं नु खो किं गोत्तो भवामि. गोतमगोत्तो वा वासेट्ठ गोत्तो वा तिआदिना योजेतब्बं. आदि कप्पकाले तानि गोत्तानि एतरहि सम्भेदं गच्छन्ति. तस्मा तेसु कङ्खन्तो कङ्खतियेव. ‘‘अहं कुतो आगतो’’ति अहं अतीते कुतोभवतो आगतो अस्मि. ‘‘सोकुहिंगामी भविस्सामी’’ति सो अहं आयतिं भवे कुहिं गामिको भविस्सामीति कङ्खति. ‘‘कङ्खाय अतिक्कमो’’ति सो भिक्खु पटिच्चसमुप्पादे अविज्जादिकं अतीतहेतु पञ्चकं पस्सन्तो तस्मिंभवे सब्बंपि पटिच्चसमुप्पादं पस्सतियेव. एवं पस्सन्तो न तत्थ अहं नाम कोचि अत्थि, यं पटिच्च अतीत विसया पञ्चविधा कङ्खा उप्पज्जति. धम्म मत्तमेव तत्थ अत्थीति एवं अतीते कङ्खा वत्थुस्स अभावदस्सनेन पञ्चविधाय कङ्खाय अतिक्कमो होति. ननु तथा पस्सन्तस्सपि कथं नु खो स्मि, किं हुत्वा किं अहोसिं नु खोति अयं कङ्खा अत्थियेव. तथा पस्सन्तोपि हि विना पुब्बेनिवासञ्ञाणेन अतीते भवे अहं द्विपादको अहोसिन्तिवा चतुप्पादको अहोसिन्ति वा ततो चुतो असुकभवे उप्पन्नोति वा न जानाति न पस्सतीति. वुच्चते. सा पन कङ्खा धम्म मत्तप्पवत्ति दस्सनतो पट्ठाय अन्तरायिक कङ्खा न होति. विचिकिच्छा पटिरूपिका एव. सा हि अरियानंपि लब्भति येवाति. तथा अनागते फलपञ्चकं पस्सन्तो अपरन्ते पञ्चविधं कङ्खं अतिक्कमति. पच्चुप्पन्ने फलपञ्चकञ्च हेतुपञ्चकञ्च पस्सन्तो पच्चुप्पन्ने कङ्खा छक्कं अतिक्कमति. सेसं सब्बं पुब्बन्ते वुत्तनयमेवाति. अट्ठविधाय कङ्खाय अतिक्कमने पन पटिच्चसमुप्पादं अनुलोमप्पटिलोमं पस्सन्तो देसना धम्मे च लोकुत्तर धम्मेसु च कङ्खं अतिक्कमति. धम्मे कङ्खातिक्कमनेन सहेव देसेन्ते सत्थरि च, यथानुसिट्ठं पटिपन्ने सङ्घे च, तीसु सिक्खासु च, यथावुत्ते पुब्बन्ते च, अपरन्ते च, पुब्बन्ता परन्तेसु च, पटिच्चसमुप्पादेन सह पटिच्चसमुप्पन्नेसु धम्मेसु च सब्बं कङ्खं अतिक्कमतियेव. तेनाह ‘‘सभाव ¶ धम्मप्पवत्तिया’’तिआदिं. तत्थ ‘‘सभावधम्मप्पवत्तिया चा’’ति पच्चयपरम्परावसेन सभावधम्मानं परम्परप्पवत्तिया च. धम्मसु धम्मता नाम देसना धम्मस्स स्वाक्खाततादिभावेन सुन्दर धम्मता. अनवज्जधम्मता. बुद्धसुबुद्धता नाम तं धम्मं देसेन्तस्स बुद्धस्स सब्बञ्ञुबुद्धता.
परियुट्ठितानं दिट्ठिविचिकिच्छानं विक्खम्भनं नाम हेट्ठा धम्मववत्थान वसेन पच्चयपरिग्गहवसेन च सिज्झति. विपस्सना कम्मं पन अनुसयभूतानं दिट्ठिविचिकिच्छानं सल्लिखनत्थाय करीयतीति वुत्तं ‘‘अनुसय समूहननत्थञ्चा’’तिआदि. ‘‘तत्थ पना’’ति तस्मिं पटिसम्भिदा मग्गे पन. विभत्तेसूति पाठसेसो. ‘‘यस्सा’’ति योगी पुग्गलस्स. ‘‘यं दूरे सन्तिकेवा’’ति यं दूरे पवत्तं रूपं वा, सन्तिके पवत्तं रूपंवाति पाठसेसो. ‘‘तदत्थस्स पना’’ति सम्मसितधम्मुद्धारत्थस्स. ‘‘ञाणेन दळ्हं गहेत्वा’’ति धम्मववत्थानञ्ञाणेन सुट्ठुविभूतं कत्वाति अधिप्पायो. इदानि यं यं दळ्हं गहेतब्बं. तं तं सरूपतो दस्सेतुं ‘‘तत्था’’तिआदिमाह. पुन दळ्हं गहितस्स रूपस्स अनिच्चलक्खणं दस्सेतुं ‘‘सा च क्रिया’’तिआदि वुत्तं. ‘‘नस्सन्ती’’ति भिज्जन्ति. अनिच्चतं गच्छन्ति. ‘‘वित्थम्भन क्रिया’’ति एत्थ विविधेन थम्भनं वित्थम्भनं. नानादिसाभिमुखवसेन थम्भनं वहनन्ति अत्थो. ‘‘इमासञ्चा’’ति चतुन्नं महाभूतानञ्च. विसुं विसुन्ति वुत्तत्ता तासं अञ्ञमञ्ञञ्च सहजातेसु गहणं सम्भवतीति वुत्तं ‘‘आपादीनं’’ति. आपादीनं सेसमहाभूतानञ्चाति अत्थो. सन्ततिया सरीरानि सन्तति सरीरानि. ‘‘तथा तथा कप्पेत्वा’’ति रूपधम्मानं सन्तति परिवत्ति नाम अभिक्कमन्तस्स एवं भवेय्य, पटिक्कमन्तस्स एवं भवेय्य, तथा समिञ्जन्तस्स पसारेन्तस्सातिआदिना परिकप्पेत्वा. ‘‘सेसखन्धेसुपि तं तं सन्तति नानत्तं’’ति वेदनाक्खन्धे ताव काये कायिकसुखसन्तति दुक्खसन्ततीनं नानत्तं. चित्ते सोमनस्स दोमनस्स सन्ततीनं. उपेक्खा सन्तति पन अविभूता होति. कप्पेत्वा गहेतब्बा. यदा चित्ते सोमनस्स दोमनस्सानि न सन्दिस्सन्ति, तदा इदानि उपेक्खा मे वेदना पवत्ततीति वा, यदा तानि सन्दिस्सन्ति ¶ , तदा सा निरुज्झतीति वा एवं तक्केत्वा सम्मसितब्बाति वुत्तं होति. सञ्ञाक्खन्धे रूपसञ्ञासद्दसञ्ञादीनं वसेन. सङ्खारक्खन्धे रूपसञ्चेतना सद्दसञ्चेतनादीनं वसेन, नानावितक्क विचारादीनं वसेन, लोभालोभ दोसादोस मोहामोहादीनं वसेन च. विञ्ञाणक्खन्धे चक्खुविञ्ञाणादीनं, कुसला कुसलविञ्ञाणादीनञ्च वसेन सन्तति नानत्तं वेदितब्बं. विस्सासं करोतीति वत्वा तदत्थं विवरति ‘‘एतं मे’’तिआदिना. तत्थ तयोविस्सासा तण्हाविस्सासो, मानविस्सासो, दिट्ठिविस्सासो. तत्थ एतं ममाति तण्हाविस्सासो. एसोहमस्मीति मानविस्सासो. एसो मे अत्ताति दिट्ठिविस्सासो. ‘‘परिहरती’’ति भवाभवेसु परिग्गहेत्वा हरति वहति. ‘‘परमज्झत्तभावेना’’ति पधानअज्झत्तभावेन. अज्झत्तसारभावेनाति वुत्तं होति. ‘‘परिग्गहितो’’ति एसो मे अत्ताति दिट्ठिपरिग्गहेन परिग्गहितो. तयो हि परिग्गहा तण्हा परिग्गहो, मानपरिग्गहो, दिट्ठिपरिग्गहोति. वसे सब्बसो वत्तन्तो नाम केवलं वसायत्तवुत्तिको एव सिया, न पच्चयायत्तवुत्तिकोति दस्सेन्तो ‘‘यथावुत्तेही’’तिआदिमाह. तत्थ ‘‘यथावुत्तेही’’ति सब्बसङ्गहे वुत्तप्पकारेहि कम्माभिसङ्खरणादीहि. ‘‘तथापरिग्गहेतब्बो’’ति एसो मे अत्ताति एवं परमज्झत्तभावेन परिग्गहेतब्बो. तथा हि यो अत्तनो वसेन वत्तति, तस्मिं अत्तनो सामिभावो नत्थि. यस्मिञ्च सामिभावो नत्थि, तस्मिं रूपादिके धम्मे अत्तानं सामिकं कत्वा एसो मम अत्ताति परिग्गहो नाम मिच्छा एव. तथा यो च खणिक धम्मो होति, खणे खणे भिज्जति, तं रूपादिकं खन्धपञ्चकं अत्तनो सारं कत्वा तथा परिग्गहोपि मिच्छा एव. एत्थ च ‘‘मिच्छा एवा’’ति परमत्थ सच्चं पत्वा मिच्छा एव. विपल्लासो एवाति वुत्तं होति. ‘‘सुखं विद्धंसेती’’ति कायिकसुखञ्च चेतसिक सुखञ्च विद्धंसेति. विनासेति. ‘‘नानादुक्खं जनेती’’ति कायिकदुक्खञ्च चेतसिक दुक्खञ्च जनेति उप्पादेति. ‘‘इदञ्च रूपं एदिसमेव होती’’ति कथं होति. मनुस्सत्तभावे ठितानं सत्तानं यथापवत्तं ¶ मनुस्स सुखं विद्धंसेति, जिण्णभिन्नभावं पापेति, नानादुक्खं जनेति. सयं अपायत्तभावं गहेत्वा तेसं नानाअपाय दुक्खं जनेति. तथा देवत्तभावे सक्कत्तभावे ब्रह्मत्तभावे ठितानन्तिआदिना वत्तब्बं. तथा मनुस्सत्तभावे ठितानं नानाविपरिणाम किच्चेहि यथापवत्तं सुखं विद्धंसेति, नानापच्चयाभिसङ्खरणकिच्चेहि नानादुक्खं जनेति. तेन वुत्तं ‘‘इदञ्च रूपं एदिसमेवा’’ति. ‘‘सारोनाम थामबलविसेसो वुच्चती’’ति एतेन थामबलविसेसेन सम्पन्नं वत्थुंपि सङ्गण्हाति. ‘‘असारकट्ठेना’’ति एत्थ सारो एव सारकं, न सारकं असारकन्ति इममत्थं सन्धाय ‘‘रूपं पन सयंपि एवरूपो सारो न होती’’ति वुत्तं. सत्तानं अत्तसारो जीवसारो न होतीति अत्थो. नत्थि सारो एतस्साति असारकन्ति इममत्थं सन्धाय ‘‘न च एवरूपेन सारेन युत्तं’’ति वुत्तं. अत्तसारेन जीवसारेन संयुत्तं होतीति अत्थो. तत्थ पुरिमो अत्थो रूपं अत्ततो समनुपस्सतीति इदं सन्धाय वुत्तो. पच्छिमो रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानंति इमानि सन्धाय वुत्तो. एतेन असारकट्ठेनाति असारभावेन, असारयुत्तभावेन वाति च. अनत्ताति एत्थपि न अत्ता अनत्ता, नत्थि अत्ता एतस्साति वा अनत्ताति च द्विधा अत्थो सिज्झति. ‘‘यञ्चा’’ति यञ्च रूपं. ‘‘पीळेती’’ति तं समङ्गी पुग्गलं पीळेति. एतेन अनत्तभावे सिद्धे दुक्खभावोपि सिद्धोति दस्सेति. ‘‘तिण्णं वयानं वसेन अद्धाभेदो योजेतब्बो’’ति पथमवये पवत्तं रूपं दुतीयवयं न पापुणाति, पथमवये एव निरुज्झतीतिआदिना अद्धापच्चुप्पन्ने अन्तोगधभेदो योजेतब्बो. ‘‘सभागेकसन्तानवसेना’’ति सभागानं धम्मानं सभागट्ठेन एकीभूता सन्तति सभागेकसन्तति. ‘‘सभागानं धम्मानं’’ति च चित्तजेसुताव निरन्तरप्पवत्तेन लोभसम्पयुत्तचित्तेन सहजाता रूपधम्मा सभागरूपधम्मा नाम. तथा नाम धम्मा च. एवं दोससम्पयुत्तादीसुपि. उतुजेसु निरन्तरप्पवत्तेन सीतउतुना समुट्ठिता रूपधम्मा सभागरूप धम्मा नाम. तथा उण्हउतुना समुट्ठिता. एसनयो आहारजेसुपीति ¶ एवं सभागेकसन्ततिवसेन. ‘‘सम्पापुणितुं’’ति ञाणेन सम्पापुणितुं. ‘‘अद्धासन्ततिवसेना’’ति एत्थ सन्ततिवसेन सम्मसनं विसेसतो अधिप्पेतं. एवञ्च कत्वा हेट्ठा अनिच्चं खयट्ठेनाति पदे चतुन्नं महाभूतानं सन्तति विभागनयो सुट्ठु दस्सितोति. ‘‘अनिच्चलक्खण दस्सनमेव पधानं’’ति इमस्मिं ञाणेपि उदयब्बयञ्ञाणेपि भङ्गञ्ञाणेपि अनिच्चलक्खण दस्सनमेव पधानं. भयञ्ञाणे च आदीनवञ्ञाणे च निब्बिदाञाणे च दुक्खलक्खण दस्सनं पधानं. उपरि चतूसु ञाणेसु अनत्तलक्खण दस्सनं पधानन्ति. ‘‘समुदितेसू’’ति अञ्ञमञ्ञं अविनाभावसहायभावेन समुप्पन्नेसु. इदञ्च अविज्जासमुदया रूपसमुदयो. तण्हासमुदया उपादान समुदयो. आहार समुदया रूपसमुदयोति पाळिवसेन वुत्तं. अप्पहीन वसेनाति पाळिपदे पन अविज्जा तण्हा दिट्ठानुसयानं अप्पहीनट्ठेन सन्ताने विज्जमानता एव पमाणन्ति दट्ठब्बं. ‘‘समुदेन्ती’’ति पटिसन्धितो पट्ठाय एकतो उदेन्ति. उपरूपरि एन्ति. आगच्छन्तीति अत्थो. एकभवभावेन पातुब्भवन्तीति अधिप्पायो. तेनाह ‘‘यावमरणकाला’’तिआदिं. ‘‘पसवन्ती’’ति पवड्ढमाना सवन्ति, पवत्तन्ति, सन्दन्ति. ‘‘तेसु पना’’ति अविज्जा तण्हुपादान कम्मेसु. ‘‘निरुज्झन्ती’’ति तस्मिंभवे एव निरुज्झन्ति. तस्मिं भवे निरोधो नाम भवन्तरे पुन अनुप्पादो येवाति वुत्तं ‘‘भवन्तरे’’तिआदि. ‘‘तं सन्ततियं’’ति तस्मिं पच्चुप्पन्न भवेति वुत्तं होति. ‘‘पुन अनुप्पादसङ्खातं निरोधं’’ति सन्तति निरोधो नाम वुत्तो. न निब्बान निरोधो. एताहि पच्चये सति, भवन्तरे उप्पज्जीस्सन्ति येवाति. इदानि यथापवत्त सन्ततीसु परियापन्नानं सब्बपच्छिमानं नामरूपानं खणिकनिरोधवसेन अत्थं वदन्तो ‘‘यथापवत्त सन्ततियो वा छिज्जन्ति भिज्जन्ती’’ति वुत्तं. ‘‘उदयब्बयं समनुपस्सन्तस्स चा’’ति एत्थ कतमो उदयो नाम, कतमो वयो नाम, कथञ्च तदुभयं समनुपस्सतीति आह ‘‘उदयब्बयं पस्सन्तस्साति एत्थ यथा नामा’’तिआदिं. तत्थ ‘‘तमो खन्धो’’ति तमोरासि. ‘‘वेती’’ति विगच्छति. अन्तर धायति ¶ .‘‘उदयो’’ति उप्पादो चेव वड्ढि च. ‘‘वयो’’ति विगमनं, अन्तरधानं. ‘‘नानापयोगवसेनवा’’ति समिञ्जनप्पसारणादि नानापयोगवसेन वा. उदयपक्खानं नानासन्ततीनं उदयञ्च उदयतो. वयपक्खानं नानासन्ततीनं वयञ्च वयतोति योजना.
बोज्झङ्ग धम्मेहि सम्पन्नत्ता आराधेति अत्तनो चित्तंति आरद्धो. तुट्ठचित्तोति अत्थो. विपस्सतीति विपस्सको. आरद्धो हुत्वा विपस्सको आरद्धविपस्सको. दुविधोहि विपस्सको तरुण विपस्सको च आरद्ध विपस्सको च. तत्थ खन्धानं उदयब्बयं सुट्ठु अपस्सन्तो दुब्बलविपस्सको तरुण विपस्सको नाम. खन्धानं उदयब्बयं सुट्ठु पस्सन्तो विपस्सना कम्मे आराधित चित्तो बलवविपस्सको आरद्धविपस्सको नाम. यं सन्धाय वुत्तं.
[क]
‘सुञ्ञागारे पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रती होति, सम्म धम्मं विपस्सतो,ति च.
[ख]
‘यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;
एकाहं जीवितं सेय्यो, पस्सतो उदयब्बयं,ति च.
अयमिध अधिप्पेतो. विपस्सनं उपेच्च किलेसेन्ति, मलीनभावं गमेन्तीति विपस्सनुपक्किलेसा. परिबन्धन्ति नीवारेन्तीति परिबन्धकाति हेट्ठा वुत्तमेव अन्तरायिक धम्मानं नामं. ‘‘सरीरोभासो’’ति सकलसरीरतो निक्खन्तो ओभासो. ‘‘पञ्चविधा पीती’’ति खुद्दिका पीति, खणिका पीति, ओक्कन्तिका पीति, उब्बेगा पीति, फरणा पीतीति. ‘‘दुविधा पस्सद्धी’’ति अतिबलवन्ती कायपस्सद्धिचेव चित्तपस्सद्धि च. विपस्सना कम्मे ओकप्पनाकारप्पवत्ता सद्धाएव अधिमुच्चनट्ठेन अधिमोक्खो सद्धाधिमोक्खो. ‘‘वीरियं’’ति तस्मिं कम्मे अनिक्खित्तधुरं पग्गहितसीसं वीरियं. ‘‘सुखं’’ति चित्तसुखं. तेनाह ‘‘सोमनस्सं’’ति. ‘‘विपस्सनाञाणं’’ति इन्दविस्सट्ठवजिरसदिसं बलवविपस्सनाञाणं. ‘‘सती’’ति तस्मिं कम्मे अप्पमुट्ठा सति. ‘‘तत्रमज्झत्तुपेक्खा’’ति चित्तस्स ¶ लीनुद्धच्चादीहि विसमन्तेहि विमुत्ता तत्रमज्झत्ततासङ्खाता उपेक्खा. ‘‘आवज्जनुपेक्खा’’ति वसिभावपत्ता आवज्जनसङ्खाता उपेक्खा. ‘‘आलयं’’ति तण्हालयं. ‘‘कुरुमाना’’ति करोन्ती. ‘‘सुखुमा तण्हा’’ति कुसलेहि मिस्सकत्ता इदं अकुसलन्तिपि जानितुं असक्कुणेय्या सुखुमतण्हा. ‘‘न वतमे’’ति मम न उप्पन्नपुब्बोवताति योजना. ‘‘अस्सादसहिता’’ति ओभासादीसु अस्सादतण्हा सहिता. ‘‘अधिमान वसेना’’ति अधिकतरं मञ्ञनावसेन. ‘‘तावदेवा’’ति निकन्तिया उप्पत्तिक्खणेयेव. ‘‘निकामनाकारो’’ति इच्छनाकारो. अस्सादनाकारो. ‘‘निकामनस्सवत्थू’’ति निकन्तिया वत्थु. ‘‘अद्धा’’ति एकन्तेन. ‘‘हन्दा’’ति चित्तविस्सट्ठकरणे निपातपदं. इदानेव नं विसोधेमि, न चिरं पवत्तितुं दस्सामीति इममत्थं दीपेति. ‘‘तेस्वेवा’’ति तेसुओभासादीसु एव. अट्ठकथाय न समेति. अट्ठकथायं निकन्ति विक्खम्भनस्स विसुं वुत्तत्ताति अधिप्पायो. विपस्सनापरिपाको नाम विसेसन्तरप्पवत्तेन पाकटोति दस्सेतुं ‘‘सङ्खारुपेक्खाभावं पत्ता’’तिआदिमाह. वुट्ठानगामिनि विपस्सनाभावपत्तेनाति वुत्तं होति. ‘‘द्वे विपस्सना चित्तानी’’ति उपचारानुलोमचित्तानि. सो हि वुट्ठानन्ति वुच्चतीति सम्बन्धो. सङ्खार निमित्ततो वा वुट्ठाति. निब्बानं आरब्भ पवत्तितो. यदि एवं गोत्रभुपि वुट्ठानं नाम सियाति. न सिया. मग्गस्स आवज्जनमत्ते ठितत्ता. पटिवेधकिच्चस्सच सम्मोह समुच्छेदकिच्चस्स अभावतो. ‘‘सयं’’ति मग्गसङ्खातो सयं. ‘‘तं समङ्गीपुग्गलं वा’’ति तेन मग्गेन समङ्गीपुग्गलं वा. ‘‘वट्टप्पवत्ततो चा’’ति आयतिं भवेसु अपायवट्टप्पवत्ततो वा, अट्ठम भवतो पट्ठाय कामसुगति वट्टप्पवत्ततो वा. अवस्सं वुट्ठानं गमेति सम्पापेतीति वुट्ठानगामिनीति वचनत्थो. ‘‘अवस्सं वुट्ठानं गच्छन्ती’’ति इध ठितानं वुट्ठानतो निवत्ति नाम नत्थीति अधिप्पायो. इदञ्च पच्चेकबुद्धानं बुद्धसावकानञ्च वसेन दट्ठब्बं. सब्बञ्ञु बोधिसत्ता पन पुब्बबुद्धानं सासने पब्बजित्वा विपस्सना कम्मं आरभन्ता अनुलोमञ्ञाणं आहच्च ठपेन्तीति अट्ठक थासु ¶ वुत्तं. तत्थ ‘‘आहच्चा’’ति इदं सङ्खारुपेक्खाञाणस्स मत्थकपत्तिदस्सनत्थं वुत्तन्ति दट्ठब्बं. ‘‘आवज्जनट्ठानियं’’ति ततो पुब्बभागे केनचि चित्तेन अग्गहिते निब्बाना रम्मणे आवज्जनट्ठानियं. ‘‘तं’’ति गोत्रभुञ्ञाणं. गोत्तं भवति अभिभवति छिन्दतीति गोत्रभु. गोत्तं वा अभिसम्भुणाति पापुणातीति गोत्रभूति वचनत्थो. कथं पन गोत्रभु चित्तं गोत्रभुञ्ञाणं पुथुज्जनगोत्तं छिन्दति, अरियगोत्तं पापुणातीति युज्जेय्य, सोहि पुग्गलो तस्मिंखणे पुथुज्जनगोत्तपरियापन्नोएवाति. सच्चं. अत्तनि पन छिन्नत्ता सयं छिन्दति नाम. निब्बानस्स च अरियगोचरत्ता तं आरम्मण करणवसेन अरियगोत्तं पापुणाति नामाति दट्ठब्बं. पच्चयसत्तिविसेसेन अत्तनो अनन्तरे अरियगोत्तं भावेति, पातुभावेतीति गोत्रभूतिपि युज्जति. ‘‘परिच्छिज्जा’’ति परिच्छिन्दित्वा. दिट्ठिविचिकिच्छादीहि सब्बविप्फन्दनेहि मुञ्चित्वाति वुत्तं होति. सम्मोहस्स पहानमेव दट्ठब्बं. न ते धम्मे आरम्मण करण वसेन जाननं. कथं ते धम्मे आरम्मणं अकरोन्तो मग्गो ते धम्मे परिजानाति नामाति. किच्चसिद्धि वसेन. सो हि सम्मोहं पजहन्तो आरम्मणं करोन्तानिपि हि पुब्बभागञ्ञाणानि तप्पहानकिच्चस्स असाधकत्ता दुक्ख सच्चं परिजानन्तानीति न वुच्चन्ति. मग्गो पन आरम्मणं अकरोन्तोपि तप्पहानकिच्चस्स साधकत्तातं सच्चं परिजानातीति वुच्चति. कस्मा. ततो पट्ठाय तस्सपुग्गलस्स सब्बकालं तस्मिंसच्चे परिजानन किच्चस्स सिद्धत्ता. यथाहि एको पुरिसो चक्खुम्हि पित्तसेम्हादिदोसेहि पलिबुद्धत्ता अन्धो होति. न किञ्चि पस्सति. यदा पन सो एकं तेजवन्तं अञ्जनं लभित्वा चक्खुं अञ्जयन्तो सब्बरत्तिं निद्दायति. तस्स निद्दायन्तस्सेव चक्खुम्हि सब्बदोसा नस्सन्ति. चक्खु विप्पसन्नं होति. तङ्खणतो पट्ठाय सो निद्दायन्तोपि रूपानि पस्सतीति वुच्चति. कस्मा, अन्धभावविगमेन दस्सनकिच्चस्स सिद्धत्ता. एवमेवमिदं दट्ठब्बन्ति. एकदेसेन वा हेट्ठिममग्गेसु, अनवसेसेन वा अरहत्तमग्गे. ‘‘अपच्छावत्तिकं’’ति एत्थ पच्छतो आवत्तनं पच्छावत्तं. नत्थि पच्छावत्तं अस्साति अपच्छावत्तिकन्ति ¶ विग्गहो. ‘‘पुन अनुप्पादधम्मतापत्तिवसेन निरोधसङ्खातं’’ति मग्गक्खणे एव तानिवट्टानि पुन अनुप्पादसभावं आपज्जन्ति, निरुज्झन्ति. तथा निरोधसङ्खातं. ‘‘उप्पादनसङ्खाताय भावनाया’’ति एतेन मग्गस्स एकचित्तक्खणिकत्ता वड्ढनसङ्खाताय भावनाय ओकासो नत्थीति कत्वा वुत्तं. अरियमग्गं पटिलाभत्थाय पन पवत्तिता पुब्बभागभावनापि मग्गभावना एव. सा च अरियमग्गं पत्वा मत्थकपत्ता होति. तस्मा अरियमग्गो एव मत्थकपत्तो भावनानुत्तरो होतीति इमिनापरियायेन वड्ढन सङ्खाताय भावनायातिपि युज्जतियेव. अत्तनो अनन्तरे पवत्तं आनन्तरिकं. आनन्तरिकं फलं एतस्साति विग्गहो. तस्स च ततोपरं द्वे वा तीणि वा फलचित्तानि पवत्तन्तीति इमिना सम्बन्धो. अपनीतो अग्गि एतस्माति अपनीतग्गिको. ‘‘निब्बापेन्तो विया’’ति एतेन पटिप्पस्सम्भनप्पहानकिच्चेन मग्गानुकुलप्पवत्तिं दस्सेति. ‘‘तेसं’’ति तेसं चक्खूनं. तं रूपं तस्स पाकटं न ताव होतीति सम्बन्धो. ‘‘तस्सा’’ति तस्स पुग्गलस्स. ‘‘पच्चवेक्खनवारेसू’’ति एत्थ पसादचक्खुना दिट्ठे पवत्ता अनुबन्धक वीथियोपि सङ्गय्हन्ति.
उपरिमग्गेहि वधितब्बा मारेतब्बाति उपरिमग्गवज्झा. ‘‘किलेसविभागेसू’’ति असुकमग्गेन असुकाकिलेसा पहीयन्तीति एवं किलेसविभागेसु. ‘‘पाळियं’’ति पटिसम्भिदा मग्गपाळियं. वुच्चमाने पन वत्तब्बन्ति सम्बन्धो. मग्गङ्गबोज्झङ्गादीनं पच्चवेक्खनं नाम मग्गपच्चवेक्खनमेव. तथा पच्छा वा पवत्ततीति सिद्धं. ‘‘अविरुद्धा होती’’ति विसुद्धिमग्गेन असमेन्तापि पच्चवेक्खन्तानं इच्छानुरूपसम्भवतोति अधिप्पायो. ‘‘अधिमाननिद्देस अट्ठकथासू’’ति विनये चतुत्थपाराजिके अधिमानपदनिद्देस अट्ठकथासु. ‘‘सो’’ति अरियभूतो भिक्खु. ‘‘नो लद्धुं न वट्टती’’ति अलद्धुं न वट्टतीति अत्थो. लद्धुं नो न वट्टतीति वा योजना. चतुब्बिधं मग्गञ्ञाणं गहितं. ञाणदस्सनविसुद्धि नामाति वुत्तत्ता.
‘‘अभिनिविसनं’’ति अज्झत्तं दळ्हतरं पतिट्ठानं. ‘‘निखातसिनेरुपा दस्सविया’’ति ¶ तस्स पवत्तनं विय. ‘‘केवलं पच्चयायत्त वुत्तिताय अदिट्ठत्ता’’ति एतेन एसो मे अत्ता, न परस्स अत्ताति एवं अत्तानं अत्तस्स सामिकं कत्वा गहणकारणं वदति. तत्थ केवलसद्देन परमत्थ सच्चं पत्वा अत्तस्सेव अभावतो खन्धपञ्चकस्स अत्तनोवसायत्त वुत्तितं निवत्तेति. सम्मुति सच्चं पन पत्वा अत्तस्स विज्जमानत्ता महाजनो अत्तनो खन्धपञ्चकं अत्तनो वसायत्त वुत्तिं मञ्ञमानो एसो मे अत्ताति गण्हाति. ‘‘खणभङ्गस्स च अदिट्ठत्ता’’ति एतेन एसो मे सारट्ठेन अत्ता. एसो मम सारो. एतं मम सरीरं. याव वस्ससतंपि वस्ससहस्सम्पि एतं खन्धपञ्चकं न भिज्जति, न विनस्सति. ताव अहं न मरामि. यदा एतं भिज्जति, विनस्सति. तदा अहं मरामि. अहञ्च मम खन्धपञ्चकञ्च अद्वयं अनानत्तन्ति एवं गहणकारणं वदति. तत्थ ‘‘खणभङ्गस्सा’’ति नामरूपधम्मानं खणे खणे भञ्जनस्स भिज्जनस्स मरणस्स. इदम्पनमरणं सम्मुति सच्चे नत्थि. परमत्थ सच्चे एव अत्थि. तस्मा तं अपस्सन्तो महाजनो अत्तनो खन्धपञ्चकं अत्तनोसारं मञ्ञमानो एसो मे अत्ताति गण्हातीति. ‘‘तं द्वयं सुदिट्ठं कत्वा’’ति खन्धपञ्चकस्स केवलं पच्चयायत्त वुत्तितञ्च खणभङ्गञ्च ञाण चक्खुना सुट्ठुदिट्ठं कत्वा. तत्थ पञ्चन्नं खन्धानं पटिच्चसमुप्पादं सुट्ठुपस्सन्तो केवलं पच्चयायत्त वुत्तितञ्च अवसायत्त वुत्तितञ्च सुट्ठु पस्सति. यो च अत्तनो वसायत्तवुत्ति न होति. सो परमत्थसच्चं पत्वा एसो मम सन्तकन्तिपि वत्तुं नारहति. कुतो मम अत्ताति. अपि च, सत्तो नाम सभावतो नत्थि. पञ्ञत्तिमत्तं होति. यो ‘अहन्ति वा, मेति वा, ममाति वा, गय्हेय्य. असन्ते च अत्तस्मिं को मम अत्ता नाम भवेय्याति. खणभङ्गो होति. खणे खणे भिज्जति. सत्तो च नाम एकस्मिंभवे आदिम्हि सकिं एव जायति. अन्ते सकिं एव मरति. अन्तरा वस्ससतंपि वस्ससहस्संपि मरणं नाम नत्थि. अञ्ञाहि खणिकधम्मानं गति. अञ्ञा सत्तस्स. एवंसन्ते कथं खणिकधम्मा सत्तस्स सारट्ठेन अत्तानाम भवेय्युन्ति. तस्मा ते अवसवत्तनट्ठेन असारकट्ठेन च अनत्ता एव. अपिच ¶ ‘‘अवसवत्तनट्ठेना’’ति एत्थ वसो नाम सत्तसन्ताने एको पधानधम्मो. सचे अत्तानाम अत्थि. सो एव पधानभूतस्स वसस्सपि अत्ता भवेय्य. एवंसति, यो वसो, सो अत्ता. यो अत्ता, सो वसोति भवेय्य. तथा च सति, रूपं अत्ताति गण्हन्तो रूपञ्च वसञ्च अत्तानञ्च एकत्तं कत्वा गण्हाति नाम. तथा वेदनं अत्ताति. सञ्ञं, सङ्खारे, विञ्ञाणं अत्ताति गण्हन्तेपि. एवञ्चसति, सत्तो च खन्धपञ्चकञ्च वसो च अत्ता च सब्बमेतं एकत्तं गच्छति, एको सत्तोति सङ्ख्यं गच्छति. न हि इमस्मिं वसवत्तनट्ठे एकस्ससत्तस्स द्वे अत्ता तयो अत्ता बहूअत्ताति सक्का भवितुं. अथ यथा यथा सत्तस्स वसो वत्तति, इच्छा पवत्तति. तथा तथा खन्धपञ्चकम्पि निच्चकालं सत्तस्सवसं अनुगच्छेय्य. कस्मा, सत्तस्स च खन्धपञ्चकस्स च वसस्स च नानत्ताभावतो. एवं अनुगच्छन्ते सति. रूपं मे अत्ता, वेदना मे अत्तातिआदिग्गहणं वट्टेय्य. सभावतो अविरुद्धं भवेय्य. न पन तथा अनुगच्छति. न हि दुब्बण्णो दुरूपो पुरिसो अत्तनो रूपकायं अत्तनो वसेनेव सुवण्णं सुरूपं कातुं सक्कोति. तथा दुस्सद्दोवा सुसद्दं, दुग्गन्धोवा सुगन्धं. न च अन्धोवा अनन्धं. बधिरोवा अबधिरं. रोगीवा अरोगं. कुट्ठीवा अकुट्ठं. गण्डीवा अगण्डं. जिण्णोवा तरुणं. अजरं वा अमरणं वा कातुं सक्कोति. नापि अपायेसु च अपतन्तं. पतित्वा वा ततो विमुत्तं कातुं सक्कोति. तथा देवो वा देवत्ता अचावेतुं. सक्कोवा सक्कत्ता, मारो वा मारत्ता, ब्रह्मा वा ब्रह्मत्ताति. एसनयो सेसखन्धेसुपि. तथा पन अवसानुगमनतो परमत्थ सच्चं पत्वा खन्धपञ्चके अत्तनो सामिकिच्चं इस्सरकिच्चं नाम नत्थि. असामिकमेव तं होति, अनिस्सरं. तथा च सति, अत्तानं तस्स सामिं इस्सरं कत्वा रूपं मे अत्ताति गहणं मिच्छागहणं नाम होतीति. लोके पन महाजनो धम्मानं पटिच्चसमुप्पादं न जानन्ति, न पस्सन्ति, न पटिविज्झन्ति. तेसं परम्पर पच्चयवसेन पवत्तमाने खन्धसन्ताने सम्मुति सच्चवसेन नानावसवत्तनाकारा नाम सन्ति. नानासामि इस्सराधिपतिवोहारा च लोके सन्दिस्सन्ति. ते ¶ सम्मुति सच्चवसेन उप्पन्नेसु तेसु सामिइस्सराधिपति वोहारेसु वोहारमत्ते अठत्वा सभावसच्चं मञ्ञन्ता मिच्छागहणं गण्हन्ति. एत्थ सिया. न नु वसोनाम इच्छा. सत्तो च गन्तुं इच्छन्तो गच्छति. ठातुं इच्छन्तो तिट्ठति. एवंसति. तस्स खन्धपञ्चकं तस्स वसायत्त वुत्ति एव होतीति. न होति. कस्मा, पच्चयायत्त वुत्तित्ता एव. तथाहि गन्तुं इच्छानाम बहिद्धा धनहेतुवा उप्पज्जेय्य. नानाभोगहेतु वा. अञ्ञेन वा नानाकारणेन. तत्थ येसं धने असति, यं यं दुक्खं आगच्छेय्य कायिकं वा चेतसिकं वा. तेसं तं तं दुक्खपच्चया धनिच्छा नाम उप्पज्जति. धनिच्छा पच्चया गन्तिच्छादयो उप्पज्जन्ति. तथा नानाभोगिच्छा नानाकम्मिच्छासु चाति. नानादुक्खभयुपद्दवमूलिकासु इच्छासु वत्तब्ब मेव नत्थि. तथा नानारम्मणानं पलोभन दुक्खमूलिकासु च नानावितक्कानं विप्फन्दनमूलिकासु च इच्छासु. एवं वसोपि पच्चयायत्त वुत्तिको एव होति. ‘‘गमनं’’ति गमनाकारेन पवत्तं खन्धपञ्चकं. येनयेनधनादिहेतुना सो सो वसो उप्पज्जति. गमनम्पि तेन तेनेव उप्पज्जति आहारुपत्थम्भनादिपच्चयेन च. वसो पन गमनस्स पच्चयेक देसमत्तं होति. सो हि तदञ्ञपच्चयेहि विना सयं उप्पज्जितुं न सक्कोति. कुतो गमनं उप्पादेतुं. एवं ठानादीसु. एवञ्च सति, इदं खन्धपञ्चकं पच्चयायत्त वुत्तिकन्तिच्चेव वत्तुं अरहति. नो वसायत्त वुत्तिकन्ति. अपि च गन्तुं इच्छन्तो गच्छतीति पञ्ञत्ति मत्तभूतो सत्तो गच्छति. खन्धपञ्चकं पन खणिक धम्मत्ता न गच्छति. उप्पन्नुप्पन्नं तत्थ तत्थेव भिज्जति. सन्तति वसेन गमनाकार निमित्तं पञ्ञायति. एवं अवसवत्तनं होतीति. होतु तत्थ तत्थेव भिज्जनं. अविच्छेदप्पवत्तिया सति, गमनं सम्पज्जतियेव. गमने च सम्पज्जमाने खणिकभिज्जनेन दोसो नत्थीति चे. अत्थि. खणिकमरणञ्हि सत्तस्स सुसानभूमि नाम होति. अन्तरायेवा आगते पक्खलन्ते वा सति, गच्छन्तो सत्तो यदा कदाचि मरणं वा निगच्छति मरण मत्तं वा दुक्खन्ति. किलेसे निमिनाति पवत्तेतीति निमित्तन्ति वचनत्थो. ‘‘विपल्लासनिमित्तं’’ति च विपल्लास धम्मानं वसेन उपट्ठितं किच्च निमित्तं. तण्हा एव पणिधीति ¶ सम्बन्धो. महन्तानं आदीनवानं रासि महाआदीनवरासि. खन्धेसु सुञ्ञतलक्खणं नाम अति गम्भीरं होति. ञाणस्सेव विसयभूतं. सुञ्ञत दस्सनञ्च दिट्ठिया उजुप्पटिपक्खन्ति आह ‘‘सङ्खारेसु सुञ्ञतदस्सनवसेना’’तिआदिं. तत्थ ‘‘अत्थ सिद्धि नामा’’ति मग्गफलप्पटिलाभसङ्खातस्स अत्थस्स सिद्धि नाम. अत्ताति अभिनिवेसो अत्ताभिनिवेसो. गण्हातीति गाहो. उपादीयतीति अत्थो. दिट्ठिसङ्खातो गाहो दिट्ठिग्गाहो. अत्थाभिनिवेसो च सो दिट्ठिग्गाहो चाति विग्गहो. तस्स पटिपक्खं अनत्तानुपस्सनाञाणं. अनु अनु भवनं आनुभावो. परम्परतो वड्ढनन्ति अत्थो. ‘‘तथा समनुपस्सित्वा’’ति सुञ्ञता कारेन समनुपस्सित्वा. विमुञ्चन्तस्स अरियपुग्गलस्स. ‘‘अनिच्चलक्खणं नाम नाति गम्भीरं होति. सद्धायपि विसयभूतं. उन्नतिलक्खणो च अहं मानो खन्धेसु निच्चधुवविपल्लासमूलको सद्धाय च पटिपक्खोति आह ‘‘अनिच्चदस्सनवसेना’’तिआदिं. ‘‘निमित्ताभिनिवेसभूतस्सा’’ति निच्चधुवनिमित्ताभिनिवेसभूतस्स. ‘‘मानग्गाहस्सा’’ति मानसङ्खातस्स गाहस्स. ‘‘सद्धाय पी’’तिपिसद्देन ञाणं सम्पिण्डेति. दुक्खलक्खणं नाम भयसंवेग जनकं होति. आरम्मणेसु तण्हालोलस्स तण्हाविप्फन्दनस्स पटिपक्खं. विसेसतो समाधिस्स अनुरूपन्ति आह ‘‘दुक्खदस्सन वसेना’’तिआदिं. ‘‘तिण्णं धम्मानं’’ति पञ्ञिन्द्रिय सद्धिन्द्रिय समाधिन्द्रिय सङ्खातानं तिण्णं इन्द्रिय धम्मानं. ‘‘विपस्सना गमनवसेने वा’’ति वुट्ठानगामिनि विपस्सना सङ्खातस्स आगमन कारणस्स वसेनेव.
इदानि पुब्बे यं वुत्तं ‘सत्तअरिय पुग्गलविभागस्स पच्चयभावपत्तिया चा’ति. तत्थ सत्त अरियपुग्गलविभागं दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. धम्मानुसारी नामाति एत्थ ‘‘धम्मो’’ति पञ्ञा वुच्चति ‘सच्चं, धम्मो, धीति, चागो,ति एत्थ विय. तिक्खतरं धम्मं अनुस्सरतीति धम्मानुसारी. पञ्ञाबलानुसारेन आदिम्हि मग्गं लभतीति वुत्तं होति. अथवा. ‘‘धम्मो’’ति निस्सत्तनिज्जीवट्ठेन सङ्खार धम्मो वुच्चति. सुञ्ञतदस्सनञ्च नाम विसेसतो सुद्धधम्म दस्सनं नाम. इति सुद्धधम्मं ¶ अनुस्सरति, ञाणगतिया अनुगच्छतीति धम्मानुसारी. दिट्ठिपत्तोति एत्थ दिट्ठिनाम दस्सनञ्ञाणं वुच्चति. आदितो पट्ठाय परिसुद्ध दस्सनसम्पन्नत्ता दिट्ठिबलेनेव सुखेन तं तं मग्गफलं पत्तोति दिट्ठिपत्तो. तेनेव दस्सन पञ्ञाबलेन किलेसबन्धनतो विमुत्तोति पञ्ञाविमुत्तो. सङ्खार धम्मानं खणिक धम्मभावे सुट्ठु सद्दहनं अवेच्चप्पसादो सद्धा नाम. तत्थ ‘‘अवेच्चप्पसादो’’ति ञाणसम्पयुत्तप्पसादो. ‘‘ञाणं’’ति च सङ्खार धम्मानं खणिकभावनिमित्तानं दस्सनञ्ञाणं. तादिसे हि ञाणे सति, तत्थ अवेच्चप्पसादो नाम जायति, नो अञ्ञथाति. सद्धं अनुस्सरतीति सद्धानुसारी. सद्धाबलेनेव आदिम्हि अरियमग्गं पापुणातीति वुत्तं होति. सद्धाबलेन विमुत्तोति सद्धाविमुत्तो. ‘‘कायसक्खि नामा’’ति एत्थ सक्खंति सन्दिट्ठं. यं साधकन्तिपि वुच्चति. अत्तनो काये एव लद्धं सक्खं यस्साति कायसक्खी. दुक्खानु पस्सी पुग्गलो हि संवेग बहुलो होति. संवेगो च पधान वीरियस्स पदट्ठानं. संविग्गो योनिसो पदहतीति हि वुत्तं. तस्मा सो संवेगवसेन भावनं अनुयुञ्जन्तो यं यं पुरिसथामेन पत्तब्बं होति. तं तं पापुणाति. पापुणन्तो च अत्तनो काये एव सक्खं लभति. सन्दिट्ठं झानसुखं वा मग्गफलसुखं वा लभतीति वुत्तं होति. ‘‘उभतोभाग विमुत्तो’’ति अरूपज्झानेहि रूपकायतो अरहत्तमग्गफलेहि नामकायतोति एवं उभोहि कायभागेहि विमुत्तो. एत्थ च तयो अरियपुग्गला पञ्ञाधिको च सद्धाधिको च वीरियाधिको च. तत्थ धम्मानुसारी च दिट्ठिपत्तो च पञ्ञाविमुत्तो च पञ्ञाधिको नाम. सद्धानुसारी च सद्धाविमुत्तो च सद्धाधिको नाम. कायसक्खी च उभतोभागविमुत्तो च वीरियाधिको नामाति दट्ठब्बं. अयञ्च पुग्गलविभागनयो पटिसम्भिदामग्गनयेन वुत्तो. अभिधम्मे पन पुग्गल पञ्ञत्तियं सद्धाविमुत्तो च कायसक्खी च द्वेपुग्गला सेक्खेसु एव वुत्ता. अरहत्तं पत्ता पन एते द्वेपि पञ्ञाविमुत्ता एवाति दट्ठब्बा. एत्थ सिया, सङ्खार धम्मानं खणिक धम्मभावे सुट्ठु सद्दहनं अवेच्चप्पसादो सद्धा नामाति वुत्तं. किं पन तादिसेन सद्धामत्तेन सोतापत्ति मग्गं ¶ पापुणातीति. एत्थ अम्हेहि वत्तब्बं नत्थि. भगवता एव वुत्तं. यथाह महावग्गे ओक्कन्त संयुत्ते चक्खु भिक्खवे अनिच्चं विपरिणामी अञ्ञथाभावी, यो एवं सद्दहति, एवं अधिमुच्चति. अयं वुच्चति सद्धानुसारी. ओक्कन्तो अरियभूमिं. अतिक्कन्तो पुथुज्जनभूमिं. सो येनकम्मेन अपायं दुग्गतिं विनिपातं उप्पज्जेय्य. न तं कम्मं करोतीति. सोतं भिक्खवे अनिच्चं. विपरिणामी अञ्ञथाभावीतिआदिना द्वादसायतनानि वित्थारे तब्बानि. तत्थ ‘‘विपरिणामी’’ति विपरिणामो यस्स अत्थीति विपरिणामी. विपरिणामोति च खणे खणे जीरणता भिज्जनता वुच्चति. ‘‘अञ्ञथाभावी’’ति तस्सेव वेवचनं. ‘‘एवं अधिमुच्चती’’ति एतेन ञाणसम्पयुत्तसद्धं दीपेति. सा एव सोतापत्तियङ्गेसु बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे, सङ्घे अवेच्चप्पसादेन समन्नागतोति वुत्ता. तत्थ ञाणसम्पयुत्तसद्धा नाम चक्खादीनं अनिच्चनिमित्त दस्सनञ्ञाणेन सम्पयुत्ता ओकप्पनसद्धा. अनिच्चनिमित्तञ्च नाम रूपं अनिच्चं खयट्ठेनातिपदे वुत्तनयेन चक्खादिनिस्सयानं महाभूतानं सन्तति परिवत्तनादिकं वुच्चति. तञ्हि पस्सन्तो चक्खादीनं अनिच्चभावे सद्दहति, अधिमुच्चति. तानिपि खणे खणे एकन्तेन भिज्जति येवाति सद्धाधिमोक्खं सद्धाविनिच्छयं पटिलभतीति अत्थो. ‘‘बुद्धे अवेच्चप्पसादेना’’ति एत्थ पन अरहता सम्मासम्बुद्धतादीनं बुद्धगुणादीनं दस्सनञ्ञाणेन सम्पयुत्तो पसादो अवेच्चप्पसादो नाम. अरियभूमि नाम दिट्ठानुसय विचिकिच्छानुसयेहि परिसुद्धा अवत्थाभूमि वुच्चति. तेहि सहिता अवत्थाभूमि पुथुज्जनभूमि नाम. कथं पन तस्स पुग्गलस्स पुथुज्जनभूमिं अतिक्कन्तता अरियभूमिं ओक्कन्तता च विञ्ञायतीति आह ‘‘सो येना’’तिआदिं. यो अत्तनो जीवितहेतुपि किञ्चि कम्मपथपत्तं अपायगामि कम्मं न करोति. सो एकन्तेन पुथुज्जनभूमिं अतिक्कन्तो, अरियभूमिं ओक्कन्तोति विञ्ञायतीति वुत्तं होति. इदं सद्धानुसारिसुत्तं. अपरंपि वुत्तं चक्खु भिक्खवे विपरिणामी अञ्ञथाभावी. यस्स एवं मत्तसो निज्झानं खमति. अयं वुच्चति धम्मानुसारी तिआदि. तत्थ ‘‘मत्तसो ¶ निज्झानं खमती’’ति सद्धानुसारीविय सद्दहनमत्ते अट्ठत्वा चक्खादीनं तादिसं अनिच्चतं समनुपस्सन्तो थोकं थोकं दस्सनं लभतियेव. एवंसति, चक्खादीनि तस्स पुग्गलस्स निज्झानं ओलोकनं मत्तसो खमन्ति नाम. इदं धम्मानुसारिसुत्तं. अपरंपि वुत्तं चक्खु भिक्खवे अनिच्चं विपरिणामी अञ्ञथाभावी. यो एवं पजानाति पस्सति. अयं वुच्चति सोतापन्नो तिआदि. तत्थ ‘‘पजानाति पस्सती’’ति धम्मानुसारीविय मत्तसो निज्झानक्खममत्ते अट्ठत्वा पञ्ञाय पजानाति, ञाणचक्खुनो पच्चक्खतो पस्सतीति अत्थो. इदं दिट्ठिपत्तादीनं सुत्तं.
‘‘यथा सकं फलं’’ति एत्थ सस्स अत्तनो इदं सकं. यं यं सकं यथासकन्ति अत्थं दस्सेति सोतापन्नस्सातिआदिना. फलसमापत्ति वीथियं पन अनुलोमजवनानि एव फलानं आसन्नकारणानि, न मग्गजवनानीति आह ‘‘न मग्गागमनवसेना’’ति. ‘‘सो’’ति मग्गो. सन्तो संविज्जमानो सब्भावो. ‘‘अस्सा’’ति मग्गस्स.
अनिच्चानुपस्सना किच्चतो अनिमित्ता होति. सभावतो सनिमित्ताएव. निच्चनिमित्तसहिताएव. यतो सा एसोहमस्मीतिग्गहणं लभति. इदंपि विपस्सनाञाणं अनिच्चं खयट्ठेनाति समनुपस्सितब्बा च होतीति. तत्थ च अभिधम्मं पत्वा सभावप्पधानं होति, न किच्चप्पधानं. तस्मा अभिधम्म नयेन विपस्सना अत्तनो निमित्त नामं मग्गस्स दातुं न सक्कोति. अयं अट्ठकथाय अधिप्पायो. किलेस धम्मा नाम यस्स उप्पज्जन्ति, तं पुग्गलं पलिबुन्धन्ति. सम्बाधं करोन्ति. तस्मा पलिबोधकरानाम. तं पुग्गलं निच्चनिमित्त सुभनिमित्त सुखनिमित्त अत्तनिमित्तानि गाहेन्ति. तस्मा निमित्तकरानाम. तं पुग्गलं आरम्मणेसु भुसं निहितं निविट्ठं करोन्ति. तस्मा पणिधिकरानाम. ते च मग्गफलानि आरम्मणं न करोन्ति. मग्गफलेहि च सम्पयोगं न गच्छन्ति. एवं आरम्मणकरणा दिवसेन मग्गफलेसु तेसं अभावो. अभावत्ताएव च तानि मग्गफलानि अत्तनो धम्मताय तीणिनामानि लभन्तीति दस्सेतुं ‘‘आरम्मण करणवसेनवा’’तिआदि ¶ वुत्तं. ‘‘अत्तनो सभावेना’’ति अत्तनो धम्मताय.
‘‘अत्तदिट्ठिया उप्पन्नाय उप्पज्जन्ती’’ति इदं तासं दिट्ठिविचिकिच्छानं अत्तदिट्ठिया अविनाभावं दीपेति. न पन अत्तदिट्ठिया ताहि अविनाभावन्ति दट्ठब्बं. विपच्चन्तीति अपायेसु विपच्चन्ति. अपायपटिसन्धिं जनेन्ति. दिट्ठसच्चानञ्च अरियपुग्गलानं. दिट्ठिविचिकिच्छासम्पयुत्ता अकुसलधम्मा दिट्ठिविचिकिच्छाग्गहणेन गहिताति आह ‘‘दिट्ठिविचिकिच्छा विप्पयुत्ता’’ति. ‘‘अकुसलधम्माचे वा’’ति पच्चुप्पन्नभूता दसाकुसलकम्मपथ धम्मा चेव. ‘‘सत्तहि भवेही’’ति क्रियापवग्गे करणवचनं. यथा सत्तहि मासेहि विहारं निट्ठापेतीति. क्रियापवग्गोतिच क्रियायसीघतरं निट्ठापनं वुच्चति. ‘‘सत्तक्खत्तुं’’ति सत्तवारा. तीणि संयोजनानिनाम ‘सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामाससंयोजनानि,. ‘‘अविनिपात धम्मो’’ति विरूपं हुत्वा पतनं विनिपातो. अपायनिपातोति वुत्तं होति. ‘‘धम्मो’’ति सभावो. नत्थि विनिपातो धम्मो यस्साति विग्गहो. ‘‘नियतो’’ति सुगतिभवेसु नियत गतिको. सम्मा बुज्झतीति सम्बोधि. मग्गञ्ञाणं. ‘‘परायनं’’ति परभागे गन्तब्बट्ठानं वुच्चति. सम्बोधिसङ्खातं परायनं अस्साति सम्बोधिपरायनो. ‘‘अनियमत्थो’’ति वासद्दत्थोति वुत्तं होति. वा सद्दत्थेसु च अनियमत्थो. न विकप्पत्थो. विकप्पत्थेहि सति द्वे एव सत्तक्खत्तुपरमा लब्भन्ति. मिस्सकभवोन लब्भति. अनियमत्थे तयोपि लब्भन्ति. अट्ठकथायं पन समुच्चयत्थस्स गहितत्ता एको मिस्सकभवो एव लब्भति. ननु च सद्दो नाम समुच्चयत्थे पाकटो, न अनियमत्थे. तस्मा समुच्चयत्थोव इध युत्तोति चे. न युत्तो. कस्मा. द्विन्नं असङ्गहितत्ता. अट्ठकथायं पन समुच्चयत्थं गहेत्वा ते द्वे पुग्गला इमस्मिं पाठे असङ्गहिताति वुत्तं. यदि ते इमस्मिं पाठे असङ्गहिता. कत्थते सङ्गहिता भवेय्युं. न हि कोचि सत्तक्खत्तु परमो नाम इध असङ्गहितोति युत्तोति. ‘‘अस्सा’’ति तस्सपाळिपाठस्स. ‘‘एत्थ च यस्मा. ल. परमो नाम वुत्तो’’ति इदं उपरि ‘ये कामभवे येवा’तिआदिना ¶ ‘येदिट्ठ धम्मे वा’तिआदिना च योजेतब्बं. सो च सुक्खविपस्सको वा परिहीनज्झानो वा दट्ठब्बोति सम्बन्धो. ‘‘पाळियं’’ति पुग्गलपञ्ञत्ति पाळियं. ‘‘इध निट्ठा’’ति इमस्मिं कामलोके आसवक्खयं पत्वा खन्धपरिनिब्बानपत्ति वसेन निट्ठा. निट्ठानं परियोसानन्ति अत्थो. कुलतो कुलं गच्छतीति कोलंकोलो. भवतो भवं गच्छतीति अत्थो. एकमेव पटिसन्धिसङ्खातं भवबीजं अस्स अत्थीति एकबीजी. यो च दिट्ठेव धम्मे अरहा. तस्स च इध निट्ठाति योजना. केन पन तिण्णं सोतापन्नानं विसेसो कतोति. सत्तक्खत्तु परमो ताव केवलं पथममग्ग सम्पयुत्तेहि इन्द्रियेहि कतो. इतरे द्वे उपरिमग्गत्थाय पवत्तितेहि विपस्सनिन्द्रियेहि कतोति. तत्थ सत्तक्खत्तु परमो सब्बमुदुको होति. ततो कोलंकोलो तिक्खो. सो पन छ भविको, पञ्चभविको, चतुभविको, तिभविको, द्विभविकोति पञ्चविधो. तत्थ पञ्चभविको तिक्खो. सेसा अनुक्कमेन तिक्खतराति दट्ठब्बा. एकबीजी पन एकभविको सब्बतिक्खो. तत्थ सत्तक्खत्तु परमो केवलेन पथममग्गानुभावेन सिद्धत्ता सब्बमुदुको होति. इतरे द्वेपकतिया सत्तक्खत्तु परमभावे ठत्वा उपरिमग्गत्थाय विपस्सना कम्मं पट्ठपेन्ति. तदा तेसं इन्द्रियानि पुन विसेस पत्तानि होन्ति, तिक्खानि. तस्मा ते सत्तक्खत्तु परमतो तिक्खानाम होन्तीति. ‘‘सत्तवारतो ओरं वा’’ति इदं कोलंकोल एकबीजिनो सन्धाय वुत्तं. ‘‘उपरि तिण्णं मग्गानं विपस्सना नियामेती’’ति इदं उपरिमे द्वेसोतापन्ने सन्धाय वुत्तं. सत्तक्खत्तु परमोपन पथममग्गेनेव नियमितोति दट्ठब्बं. तथाहि सोयेव सङ्गहपाठे सरूपतो आगतो सोतापत्ति मग्गं भावेत्वा दिट्ठिविचिकिच्छापहानेन पहीनापायगमनो सत्तक्खत्तु परमो सोतापन्नो नाम होतीति. इतरे पन द्वे पाळियं सोतापन्न पुग्गलविभागट्ठानेस्वेव आगताति. ‘‘ये पना’’ति ये सोतापन्न पुग्गलापन. गाथायं ‘‘इतोसत्ता’’ति इमस्मिं मनुस्सलोके सत्त संसरानि. ‘‘ततोसत्ता’’ति तस्मिं देवलोके ¶ सत्ताति अत्थो. अङ्गुत्तरपाठे ‘‘तेनचित्तप्पसादेना’’ति महासहस्सिलोकधातुं सरेन विञ्ञापेतुं समत्थस्स सत्थुगुणे चित्तप्पसादो जायति. तेन चित्तप्पसादेन. ‘‘तेन परियायेना’’ति सचे सो देवेसु एव संसरति. सत्तक्खत्तुं ओपपातिक पटिसन्धियो गण्हित्वा तत्थेव परिनिब्बायिस्सति. यदि मनुस्सेसु एव संसरति. सत्तगब्भसेय्यक पटिसन्धियो गण्हित्वा एत्थेव परिनिब्बायिस्सति. एवं देसना वारेन चुद्दस कत्वा देसितेन परियायेनाति अत्थो. ‘‘तं वीमंसितब्बं’’ति वदन्तेन टीकाचरियेन सयं चुद्दसपटिसन्धियोव इच्छतीति दीपेति. इदानि तं चुद्दसपटिसन्धिवादं पटिक्खिपन्तो ‘‘विभङ्गे पना’’तिआदिमाह. ‘‘विभङ्गे’’ति अभिधम्मे ञाणविभङ्गे. नत्थि ठानमस्साति अट्ठानं. ‘‘ठानं’’ति मूलकारणं. नत्थि अवकासो अस्साति अनवकासो. ‘‘अवकासो’’ति पच्चयकारणं. ‘‘यं’’ति क्रियापरामसनं. यं निब्बत्तेय्य, तं निब्बत्तनं अट्ठानं. सो निब्बत्तन धम्मो अनवकासोति योजना. ‘‘अभिसङ्खार विञ्ञाणस्सा’’ति सत्तभवतो उद्धं कामभवे पटिसन्धिजनकस्स कुसला कुसलकम्म विञ्ञाणस्स. ‘‘निरोधेना’’ति सोतापत्ति मग्गक्खणे एव निरोधनेन. निरुज्झन्तीति सम्बन्धो. ‘‘नामञ्च रूपञ्चा’’ति ये नाम रूपधम्मा उप्पज्जेय्युं. एते नाम रूपधम्मा एत्थ एतस्मिं अभिसङ्खार विञ्ञाण निरोधक्खणे निरुज्झन्तीति योजना. ‘‘यथावुत्तनयेनेवा’’ति तेन परियायेनाति वुत्तप्पकारनयेनेव. ‘‘तदेकट्ठमोहस्सा’’ति तेन रागेन तेन दोसेन एकस्मिं चित्ते एकतो ठितस्स मोहस्स. न दिट्ठिविचिकिच्छा सम्पयुत्तस्स मोहस्स. तस्स पथममग्गे एव पहीनत्ता. नापि उद्धच्चचित्तसम्पयुत्तस्स मोहस्स. तस्स चतुत्थमग्गे एव पहातब्बत्ता. उप्पज्जन्ता रागदोसमोहा. ‘‘धम्मिकेसू’’ति धम्मेन समेन उप्पन्नेसु. ‘‘यतो’’ति यंकारणा. बलवन्तकारणाति अत्थो. ‘‘तेसं’’ति सोतापन्नानं. ‘‘सल्लिखन वसेना’’ति बहलपक्खं थूलभागं सुट्ठुलिखनवसेन. अधिच्चुप्पत्ति नाम पुब्बे यथापवत्तं कालं अधिच्च अतिक्कम्म उप्पत्ति ¶ . उप्पज्जन्तानम्पि रागदोसमोहानं. ‘‘तेसं पी’’ति सकदागामीनम्पि. ‘‘मेथुनवत्थु समायोगो इच्छितो’’ति जायम्पतीनं मेथुनकम्मसमायोगो नाम सकदागामीनं अत्थीति इच्छितो. थेरोहि अधिच्चुप्पत्तिमत्तं इच्छति. परियुट्ठानमन्दतं न इच्छति. सकदागामीनं पुत्तधीतरोपि सन्दिस्सन्तीति वदति. ‘‘महाअट्ठकथायं पटिक्खित्तो’’ति थेरस्स मनोरथमत्तंति वत्वा पटिक्खित्तो. इदं सब्बं अट्ठसालिनियं वुत्तं. ‘‘छक्कनिपाते’’ति अङ्गुत्तरे छक्कनिपाते. ‘‘मिगासाळवत्थुम्ही’’ति मिगासाळनामिकाय उपासिकाय वत्थुम्हि. केचि इमं वत्थुं दिस्वा महाअट्ठकथावादं न रोचेन्ति. महासिवत्थेरवादं रोचेन्ति. ‘‘अब्रह्मचारिनो’’ति मेथुन धम्मा अप्पटिविरतस्स. ‘‘सकदागामित्तं ब्याकतं’’ति तस्मिं कालङ्कते सो ब्राह्मणो इध सकदागामिभावं पत्वा तुसिताकायं उपपन्नोति एवं तस्स यं सकदागामित्तं भगवता ब्याकतं. ‘‘अधिगमवसेना’’ति सकदागामिभावं पटिलाभवसेन. न पन अब्रह्मचारिनो सतो अधिगमवसेनाति अधिप्पायो. मरणासन्नकालेपि हि सिक्खापदाधिट्ठानेन सह उपरिमग्गफलाधिगमनं नाम तिक्खपञ्ञस्स अरियसावकस्स न दुक्करन्ति. एतेन केसञ्चि थेरवादरोचनं पटिक्खित्तं होति. ‘‘सकिंदेव इमंलोकं आगन्त्वा’’ति एतेन इतो परलोकं गमनस्स च ततो पुन इधागमनस्स च सिद्धत्ता अयं पुग्गलो सुद्धेन मग्गनियामेन कामभवे द्विक्खत्तु परमोनाम होतीति सिद्धो. कथं. इध पत्वा तत्थ निब्बत्तित्वा इध परिनिब्बायी, तत्थ पत्वा इध निब्बत्तित्वा तत्थ परिनिब्बायीति. सेसापन चत्तारो विपस्सनानियामेन सिद्धा होन्तीति विञ्ञायति. कतमे चत्तारो. इध पत्वा इध परिनिब्बायी. तत्थ पत्वा तत्थ परिनिब्बायी. इध पत्वा तत्थ परिनिब्बायी. तत्थ पत्वा इध परिनिब्बायीति. एत्थ च तीसु सोतापन्नेसु एकोसत्तक्खत्तु परमो एव मग्गनियामेन सिद्धो. सेसा पन द्वे सोतापन्ना विपस्सनानियामेन सिद्धा. छ सकदागामीसु द्वे एव मग्गनियामेन सिद्धा. सेसा पन चत्तारो विपस्सनानियामेन सिद्धा. तत्थ मग्गसिद्धेसु सोतापन्न सकदागामीसु ¶ सङ्करो नत्थि. विपस्सनासिद्धेसु पन सङ्करो अत्थि. अत्थतो अविरुद्धे सति, वोहारमत्तेन सङ्करे दोसो नत्थीति दट्ठब्बं. आगन्त्वाति पाठवसेन आगमनतोति वुत्तं. आगन्ताति पन पाठो युत्तो. आगमनसीलो आगमन धम्मो हुत्वा सकदागामी नामाति अत्थो. अनागन्त्वा इत्थत्तन्ति एत्थपि एसेवनयो. अरहतो भावो अरहत्तं. अरहत्त मग्गं. दक्खिणाय विपत्तिकरानाम अप्पप्फल अप्पानिसंसकरा. सम्पत्तिकरा नाम महप्फल महानिसंसकरा. सीलक्खन्धादिगुणा नाम सीलक्खन्ध समाधिक्खन्ध पञ्ञाक्खन्ध विमुत्तिक्खन्ध विमुत्तिञ्ञाण दस्सनक्खन्धगुणा. ‘‘दक्खिणेय्येसू’’ति दक्खिणारह पुग्गलेसु. ‘‘धुरं’’ति पधानसीसट्ठानियं वुच्चति. सद्धा एव धुरं अस्साति सद्धाधुरो. एवं पञ्ञाधुरो. कस्मा पनेत्थ वीरियधुरो न गहितोति. पाळियं सद्धावाही मग्गं भावेति, पञ्ञावाही मग्गं भावेतीति वुत्तं. न पन वुत्तं वीरियवाही मग्गं भावेतीति. तस्मा न गहितोति. कस्मा पन वीरियवाही मग्गं भावेतीति न वुत्तन्ति. वुच्चते. मग्गं भावेन्तस्स नाम आदिम्हि दिट्ठिविचिकिच्छानं पहानाय कम्मं महन्तं होति. कस्मा, अपायमूलकत्ता. तत्थ सद्धा च विचिकिच्छा च द्वे उजुप्पटिपक्खा होन्ति. यस्मिं आरम्मणे सद्धा निविसति, तस्मिं विचिकिच्छा नत्थि. यस्मिं विचिकिच्छा निविसति, तस्मिं सद्धा नत्थि. तथा पञ्ञादिट्ठियो च उजुप्पटिपक्खा. यत्थ पञ्ञा, न तत्थ दिट्ठि. यत्थ दिट्ठि, न तत्थ पञ्ञाति. अपि च सद्धा अत्तनो विसये दिट्ठिं विधमतियेव. पञ्ञाय विचिकिच्छाविधमने वत्तब्बमेव नत्थि. तस्मा आरद्ध विपस्सको अनिच्चादीसु अवेच्चप्पसादमत्तेनपि दिट्ठिविचिकिच्छायो पजहित्वा सद्धानुसारिभावञ्च सुट्ठुतरं पसीदित्वा सद्धाविमुत्तभावञ्च पापुणाति. पञ्ञाय अनिच्चादीनि निज्झानक्खमं कत्वा धम्मानुसारिभावञ्च सुट्ठुतरं पस्सित्वा दिट्ठिपत्तपञ्ञा विमुत्तभावञ्च पापुणाति. वीरियं पन दिट्ठिविचिकिच्छानं पटिपक्खमत्तम्पि न होति. अथ खो तासं सहायोपि होति, धुरभूतञ्च. पग्गहलक्खणञ्हि वीरियं. तं सद्धंपि पग्गण्हाति, पञ्ञंपि पग्गण्हाति, दिट्ठिंपि पग्गण्हाति, विचिकिच्छम्पि पग्गण्हातियेव. कुतोपन अत्तनो सभावेन दिट्ठिविचिकिच्छायो ¶ पजहितुं सक्खिस्सति. तस्मा इमस्मिं ठाने वीरियवाहीति च वीरियधुरोति च न वुत्तोति. कायसक्खिम्हि पन सद्धा च पञ्ञा च समबला होन्ति. वीरियञ्च सयं सम्मप्पधानट्ठाने ठत्वा तदुभयं उपब्रूहेति. सो च पुग्गलो तदुभयबलेन दिट्ठिविचिकिच्छादयो पजहित्वा कायसक्खिभावं पापुणाति. अट्ठविमोक्खे वा उप्पादेत्वा उभतोभाग विमुत्तभावं पापुणाति. इमेसु पन द्वीसु पुग्गलेसु वीरियस्स थामो सुट्ठु पाकटो. तस्मा इमे द्वे वीरियाधिकात्वेव वत्तब्बा. न वीरियधुरोति. चतुप्पटिपदा नाम दुक्खापटिपदा दन्धाभिञ्ञा. दुक्खापटिपदा खिप्पाभिञ्ञा. सुखापटिपदा दन्धाभिञ्ञा. सुखापटिपदा खिप्पाभिञ्ञा. तिविधविमोक्खो नाम सुञ्ञतो विमोक्खो. अनिमित्तो विमोक्खो. अप्पणिहितो विमोक्खो. ‘‘तयो अन्तरा परिनिब्बायिनो’’ति एत्थ आयुकप्पस्स परियन्तं अपत्वा अन्तरा एव किलेसपरिनिब्बानपत्ता अन्तरापरिनिब्बायी नाम. सो तिविधो. आयुकप्पस्स पथमभागे परिनिब्बायी, दुतीयभागे, ततीयभागेति. इमे तयो अन्तरा परिनिब्बायिनो नाम. उपहच्चपरिनिब्बायी नाम आयुकप्प परियन्ते परिनिब्बायी. उद्धं मुखो वट्टसोतो एतस्साति उद्धंसोतो. अकनिट्ठं अवस्सं गमिस्सतीति अकनिट्ठगामी. विपस्सना कम्मं ससङ्खारं सप्पयोगं कत्वा परिनिब्बायी ससङ्खार परिनिब्बायी. सङ्खाररहितेन सुखेन विपस्सना कम्मेन परिनिब्बायी असङ्खार परिनिब्बायी. ‘‘द्वादस सोतापन्ना’’ति एकबीजिका तयो. ते एव चतूहि पटिपदाहि गुणिता द्वादस. द्वादस सकदागामिनो पुब्बे वुत्तनया एव.
एकच्चानं एव अनागामि अरहन्तानं एव. ‘‘अज्झोसितस्सा’’ति अधिओसितस्स. ममेविदन्ति निट्ठानं कत्वा ठपितस्स. गिलित्वा ठपितस्साति वुत्तं होति. बहलेन थूलेन कामरागेन विमुत्ता बहलरागविमुत्ता. आरुप्पेसु च तस्सो अरूपसमापत्तियो एव अत्थि. न चतस्सो रूपसमापत्तियो. तस्मा तत्थ अनुपुब्बनिरोधो न लब्भति. ‘‘आदितो पट्ठाया’’ति अट्ठसु समापत्तीसु पथमज्झान समापत्तिआदि. ततो पट्ठाय. अनुपुब्बनिरोधो नाम ¶ पथमज्झाने पटिघसञ्ञानानत्तसञ्ञानं निरोधो. पटिघसञ्ञा नाम पञ्चविञ्ञाणसञ्ञा. नानत्तसञ्ञा नाम कसिण निमित्ततो अञ्ञेसु नानारम्मणेसु पवत्तमनोविञ्ञाण सञ्ञा. दुतीयज्झाने वितक्क विचारानं निरोधोतिआदिना अनुपुब्ब निरोधो. ‘‘ततो पञ्चमज्झानं’’ति पञ्चकनयेन वुत्तं. अट्ठसमापत्ति वचनं पन चतुक्कनयेन वुत्तं. तदुभयंपि पुग्गलानुरूपं लब्भतियेव. युगनन्धं नाम द्वन्दबन्धनं, समथविपस्सनानं युगनन्धन्ति विग्गहो. ‘‘समापज्जन वुट्ठान विपस्सनावसेना’’ति एत्थ वसिभावपत्तं समापज्जनञ्च वुट्ठानञ्च गहेतब्बं. अत्तनो सरीरा बद्धेसु परिक्खारेसु समापत्तिबलेनेव अन्तरायाभावतो विसुं अधिट्ठातब्ब किच्चं नत्थीति वुत्तं ‘‘अत्तनो सरीराबद्धे परिक्खारे ठपेत्वा’’ति. ‘‘नानाबद्धानी’’ति नानाठानेहि आबद्धानि. नानाठानेसु ठपितानीति वुत्तं होति. ‘‘परिस्सयेना’’ति अन्तरायेन. माविनस्सन्तूति वा नानाबद्ध अविकोपनं अधिट्ठातब्बं. तदा वुट्ठहामीतिवा सङ्घप्पतिमाननं अधिट्ठातब्बं. एवं सत्थुपक्कोसनंपि. ‘‘अद्धानपरिच्छेदो’’ति अत्तनो जीवितकालस्स उपपरिक्खणं. मरणञ्हि नाम समापत्तिबलेनपि पटिबाहितुं न सक्काहोति. अन्तो समापत्तियञ्च मरणे सति सब्रह्मचारीसु कत्तब्बवत्तं न करेय्य. एतञ्हि वत्तं यं अरियसावकानं मरणासन्ने सब्रह्मचारीनं वा उपट्ठाकानं वा अप्पमादकथानु सासनिकम्मं. समापत्तियं वा अञ्ञतित्थियानं गरहा विवज्जनत्थं. एवञ्हि ते गरहेय्युं. गोतमसावकानं निरोधसमापत्ति नाम एकं मरणमुखं. यं समापज्जन्तो असुको भिक्खु मरणं गच्छति. अनरिय कम्मं हेतन्ति.
‘‘यदत्थं’’ति पटिपत्ति रसस्सादत्थं. ‘‘तदत्थे’’ति तस्मिं अत्थे. निरामिस सुखं नाम आमिसरहित सुखं. दुविधञ्हि सुखं सामिससुखञ्च निरामिससुखञ्च. तत्थ ये लोके इट्ठ कन्त मनापिया पञ्चकामगुणा नाम अत्थि. ते किलेसेहि आमसितब्बत्ता आमिसा नाम. यञ्चसुखं ते आमिसे पटिच्च उप्पज्जति, तं सामिससुखं नाम. यं लोके दिब्बं सुखं मानुसकं सुखन्ति ममायन्ति. यञ्च अनुभवन्तं ¶ महाजनं सब्बानि अपायभय वट्टभयानि सम्परिवारेन्ति. झानसुख मग्गसुख फलसुख निब्बानसुखं पन निरामिससुखं नाम. यं नेक्खम्मसुखन्ति च पविवेकसुखन्ति च उपसमसुखन्ति च सम्बोधिसुखन्ति च विमुत्तिसुखन्ति च अरियसुखन्ति च अनवज्जसुखन्ति च वुच्चति. यञ्च अनुभवन्तं अरियजनं सब्बानि अपायभय वट्टभयानि सम्परिवज्जन्ति. ‘‘अस्सादितब्बट्ठेना’’ति किलेसपलिबोधेहि विमुत्तत्ता विपुल गम्भीर सन्त पणीतरसत्ता च अहोसुखं अहोसुखन्ति उदाहरन्तेनपि अस्सादितब्बट्ठेनाति.
कम्मट्ठानसङ्गहानुदीपना निट्ठिता.
निगमगाथासु.
२६२. चरितब्बन्ति चारित्तं. दसकुसलकम्मपथधम्मजातं. ‘‘कुलाचारेना’’ति कुलपरम्परतो आगतेन आचारेन. ‘‘ञाति मित्त धन भोगसम्पत्तिया’’ति हेतुअत्थे करणवचनं. ‘‘विसाले’’ति विपुले. ‘‘तेना’’ति तस्सपदस्स विभत्यन्त दस्सनं. ‘‘सद्धाया’’ति रतनत्तये अवेच्चप्पसादसद्धावसेन. ‘‘अभिवुड्ढानं’’ति हानभागिय ठितिभागियभावं अतिक्कम्मविसेसभागिय निब्बेधभागिय भावपत्तिवसेन अतिस्सय वुड्ढानं. ‘‘परिसुद्धानञ्चा’’ति अत्तुक्कंसन परवम्भनादि दोसेहि परिसुद्धानञ्च. नं नं जनं पातिरक्खतीति नम्पो. दिट्ठदिट्ठेसु मेत्ताविहारीति वुत्तं होति. आव्हातब्बोति अव्हयो. नामं. नम्पो इति अव्हयो अस्साति नम्पव्हयोति वचनत्थो. ‘‘पणिधाया’’ति पत्थेत्वाति अत्थं निवत्तेति ‘‘भुसं निधाया’’तिआदिना. ‘‘उपादाय पटिच्चा’’ति तस्स पदस्स परियायदस्सनमेतं. ‘‘अत्तनो मन्दबुद्धीनं’’ति पच्चक्खे धरमानानन्ति अधिप्पायो. तेनाह ‘‘पच्छिम जनानं वा’’ति. अनुकम्पनं अनुकम्पो. कथं नु खो इमे जना अभिधम्मत्थेसु सुखेन आजानेय्युन्ति एवं पवत्तो चित्तब्यापारो. अत्थतो अनुदयसङ्खाता करुणायेव. तेनाह ‘‘अनुदयं ¶ कारुञ्ञं’’ति. ‘‘पत्थितं’’ति वा साधुवतस्स यं थेरो एवरूपं पकरणं करेय्याति एवं चिरकालं पत्थितं आसिंसितन्ति अत्थो. ‘‘खुद्दसिक्खाटीकायं’’ति पोराणटीकं सन्धाय वुत्तं. सोमविहारोत्वेव पञ्ञायित्थ तस्मिं दीपेति अधिप्पायो. गाथायं ‘‘अथा’’ति तस्मिंकाले. ‘‘एत्था’’ति एतस्मिं नगरे. ‘‘सद्दो’’ति कस्मा राजा एवरूपं मङ्गलहत्थिं ब्राह्मणानं अदासि. नेतं पतिरूपं यं रञ्ञा कतन्ति एवं पवत्तो अमनापसद्दो. ‘‘भेरवो’’ति भीरुताजनको भयानको. ‘‘सिवीनं’’ति सिविरट्ठवासीनं. ‘‘रट्ठवड्ढने’’ति रट्ठं वड्ढेतीति रट्ठवड्ढनो. हत्थिनागो. सो हि लक्खणसम्पन्नो आजानियो होति. यस्मिं रट्ठे तं अभिमङ्गलं करोन्ति, तस्मिं रट्ठे देवो सम्मा वस्सति, नानाभयुपद्दवा तस्मिं नुप्पज्जन्तीति लोकसम्मतो मङ्गलहत्थी होति. तेन वुत्तं ‘‘सिवीनं रट्ठवड्ढने’’ति. ‘‘वित्थिण्णो’’ति वित्थारितो. अतिवित्थारोति वुत्तं होति. धनीयन्ति महाजनेहि दट्ठुं पत्थीयन्तीति धञ्ञा. महिद्धिका. अधिवसन्ति एत्थाति अधिवासो. धञ्ञानं अधिवासोति समासो. अज्झावसिंसु एत्थाति अज्झावुत्थं. कित्तिगुणवसेन उदेन्ति उग्गच्छन्तीति उदिता. उदितानंपि उदितोति विग्गहो. तेनाह ‘‘नभमज्झे’’तिआदिं. सारज्जनं सारदो. विगतो सारदो यस्साति विसारदो. विसारदस्स भावो वेसारज्जं. परियत्तियं वेसारज्जं परियत्तिवेसारज्जं. तेपिटकपरियत्तियं वेय्यत्तियञ्ञाणं. तं आदि एतिस्सा पञ्ञायाति परियत्तिवेसारज्जादि पञ्ञा. पापतो लज्जनसीलाति लज्जिनोति आह ‘‘पापगरहिनो’’ति. पापं धम्मं गरहन्तिआदीनवं कथयन्ति सीलेनाति पापगरहिनो. ‘‘अनुस्सरन्तू’’ति पुनप्पुनं सरन्तु. विसेसेन भवन्ति वेपुल्लं गच्छन्तीति विभवा. पुञ्ञानि च तानि विभवाचाति पुञ्ञविभवा. विपुलपुञ्ञानीति दस्सेतुं ‘‘विपुलानं’’तिआदिमाह. अनुत्तरिय धम्मा नाम दस्सनानुत्तरिय सवनानुत्तरियादयो. लोके बहूसु दस्सनेसु इतो उत्तरं अञ्ञं दस्सनं नाम नत्थीति दस्सनानुत्तरियं. रतनत्तयदस्सनं. चतुसच्चदस्सनञ्च. रतनत्तयगुणकथासवनं ¶ , खन्धायतन धातु सच्चपटिच्चसमुप्पादकथासवनञ्च सवनानुत्तरियं नाम. तेसु रतनत्तयादीसु सद्धा पटिलाभो लाभानुत्तरियं नाम. तेसमेव पुनप्पुनं सरणं अनुस्सतानुत्तरियं नाम. रतनत्तये चतूहि पच्चयेहि वा वत्तप्पटिवत्तकरणेन वा परिचरणं पारिचरियानुत्तरियं नाम. बुद्धपञ्ञत्तासु तीसु सिक्खासु समादाय सिक्खनं सिक्खानुत्तरियं नाम. तादिसे पञ्ञावदातगुणसोभादिके गुणे अवस्सं भजन्ति पापुणन्तीति तादिसगुणभागिनो. ‘‘भविस्सामा’’ति भवितुं उस्साहं करिस्सामाति वुत्तं होति.
दीपनिया निगमगाथासु.
‘‘बस्ह्युसुञ्ञचम्मेकम्ही’’ति एत्थ ‘‘बस्ह्यू’’ति अट्ठसङ्ख्याय सङ्केत वचनं. ‘‘चम्मं’’ति द्विसङ्ख्याय. एकञ्च दुकञ्च सुञ्ञञ्च अट्ठचाति गणनक्कमो. सहस्स द्विसत अट्ठसङ्खाते साकेति अत्थो. एसनयो परतो ‘‘नवपञ्च चम्मेकम्ही’’ति पदेपि. गाथावण्णनासु. नगरति न चवतीति नगरं. थावरियन्ति वुत्तं होति. ‘‘रञ्जेती’’ति रमेति. खेमसुभिक्खतादिगुणेहि अनागते जने गमापेति, आगते अञ्ञत्थ गन्तुं न देतीति वुत्तं होति. रोहितमिगा नाम सुवण्णवण्णमिगा. ‘‘साके’’ति साकनामेन रञ्ञा पुन सङ्खतत्ता इमं कलियुगं साकन्ति वुच्चति. यं एतरहि साक्रराजन्तिपि वोहरन्ति. साकराजा च नाम उत्तरापथेसु एको गन्धारराजा. यं जेट्ठकं कत्वा भिन्नलद्धिका वज्जीभिक्खू इमं धम्म विनयं महासङ्घीकं नाम सङ्गहं आरोपेन्ति. सो च धम्मविनयसङ्गहो उत्तरापथेसु वत्तति. वेसालियं यसत्थेर सङ्गहो पन दक्खिणापथेसूति. चत्तारियुगानि नाम लोके पञ्ञपेन्ति सत्ययुगं, द्वापरयुगं, तेत्रयुगं, कलियुग,न्ति. युगन्ति च आयुपरिमाणं वुच्चति. इदानिपन कलियुगं वत्तति. तेन वुत्तं ‘‘साकेति कलियुगे’’ति. पापयुगेति अत्थो. ‘‘ल ती’’ति सालिक्खेत्तानं सोधनट्ठानत्ता एवं म्रम्मदेसवोहारेन लद्धनामं ¶ अरञ्ञं. तं पन मुंर्वानगरस्स एसन्ने पञ्चधनुसतिके पदेसे जातं. ‘‘विस्सुते’’ति विसेसेन कित्तिते. सारञ्च असारञ्च विवेचेन्ति विचारेत्वा जानन्तिसीलेनाति सारासार विवेकिनोति वचनत्थोति.
इति परमत्थदीपनिया अनुदीपना निट्ठिता.
१. परमत्थदीपनी नाम, येन थेरेन सा कता.
तेनेवे सा कता होति, अयं तस्सानु दीपनी.
२. अट्ठसत्तद्वयेकम्हि, साके सा जेट्ठमासके.
काळे नवमियं दिवा, मज्झन्हिके निट्ठं गता.
अनुदीपनी निट्ठिता.