📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

पट्ठानुद्देस दीपनीपाठ

१. हेतुपच्चयो

कतमो हेतुपच्चयो. लोभो हेतुपच्चयो. दोसो, मोहो, अलोभो, अदोसो, अमोहो हेतु पच्चयो.

कतमे धम्मा हेतुपच्चयस्स पच्चयुप्पन्ना. लोभ सहजाता चित्तचेतसिका धम्मा च रूपकलापाधम्मा च दोससह जाता मोहसहजाता अलोभसहजाता अदोससह जाता अमोहसहजाता चित्तचेतसिका धम्मा च रूपकलापा धम्मा च हेतुपच्चयतो उप्पन्ना हेतुपच्चयुप्पन्ना धम्मा.

सहजातरूपकलापा नाम सहेतुकपटिसन्धिक्खणे कम्मजरूपानि च पवत्तिकाले सहेतुकचित्तजरूपानि च. तत्थ पटिसन्धिक्खणो नाम पटिसन्धिचित्तस्स उप्पादक्खणो. पवत्तिकालो नाम पटिसन्धिचित्तस्स ठितिक्खणतो पट्ठाय याव चुतिकालं वुच्चति.

केनट्ठेन हेतु, केनट्ठेन पच्चयोति. मूलट्ठेन हेतु, उपकारकट्ठेन पच्चयोति. तत्थ मूलयमके वुत्तानं लोभादीनं मूलधम्मानं मूलभावो मूलट्ठो नाम. सो मूलट्ठो मूलयमकदीपनियं अम्हेहि रुक्खोपमाय दीपितोयेव.

अपि च एको पुरिसो एकिस्सं इत्थियं पटिबद्ध चित्तो होति. सो याव तं चित्तं न जहति, ताव तं इत्थिं आरब्भ तस्स पुरिसस्स लोभसहजातानि कायवचीमनोकम्मानि च लोभसमुट्ठितानि चित्तजरूपानि च चिरकालंपि पवत्तन्ति. सब्बानि च तानि चित्तचेतसिकरूपानि तस्सं इत्थियं रज्जनलोभमूलकानि होन्ति. सो लोभो तेसं मूलट्ठेन हेतु च, उपकारकट्ठेन पच्चयो च. तस्मा हेतुपच्चयो. एस नयो सेसानि रज्जनीयवत्थूनि आरब्भरज्जनवसेन उप्पन्नेसु लोभेसु, दुस्सनीयवत्थूनि आरब्भ दुस्सनवसेन उप्पन्नेसु दोसेसु, मुय्हनीयवत्थूनि आरब्भ मुय्हनवसेन उप्पन्नेसु मोहेसु च.

तत्थ यथा रुक्खस्स मूलानि सयं अन्तोपथवियं सुट्ठु पतिट्ठहित्वा पथविरसञ्च आपोरसञ्च गहेत्वा तं रुक्खं याव अग्गा अभिहरन्ति, तेन रुक्खो चिरकालं वड्ढमानो तिट्ठति. तथा लोभो च तस्मिं तस्मिं वत्थुम्हि रज्जनवसेन सुट्ठु पतिट्ठहित्वा तस्स तस्स वत्थुस्स पियरूपरसञ्च सातरूपरसञ्च गहेत्वा सम्पयुत्तधम्मे याव कायवचीवीतिक्कमा अभिहरति, काय वीतिक्कमं वा वचीवीतिक्कमं वा पापेति. तथा दोसो च दुस्सन वसेन अप्पियरूपरसञ्च असातरूपरसञ्च गहेत्वा, मोहो च मुय्हनवसेन नानारम्मणेसु निरत्थकचित्ताचाररसं वड्ढेत्वाति वत्तब्बं. एवं अभिहरन्ता तयो धम्मा रज्जनीयादीसु वत्थूसु सम्पयुत्तधम्मे मोदमाने पमोदमाने करोन्तो विय चिर कालं पवत्तेन्ति. सम्पयुत्तधम्मा च तथा पवत्तन्ति. सम्पयुत्त धम्मेसु च तथा पवत्तमानेसु सहजातरूपकलापापि तथा पवत्तन्तियेव. तत्थ सम्पयुत्तधम्मे अभिहरतीति द्वे पियरूप सातरूपरसे सम्पयुत्तधम्मानं सन्तिकं पापेतीति अत्थो.

सुक्कपक्खे सो पुरिसो यदाकामेसु आदीनवं पस्सति, तदा सो तं चित्तंजहति, तं इत्थिं आरब्भ अलोभो सञ्जा यति. पुब्बे यस्मिं काले तं इत्थिं आरब्भ लोभमूलकानि असुद्धानि कायवचीमनोकम्मानि वत्तन्ति. इदानि तस्मिं कालेपि अलोभमूलकानि सुद्धानि कायवचीमनोकम्मानि वत्तन्ति. पब्बजित सीलसंवरानि वा झानपरिकम्मानि वा अप्पनाझानानि वा वत्तन्ति. सो अलोभो तेसं मूलट्ठेन हेतु च होति, उपकारकट्ठेन पच्चयोच. तस्मा हेतुपच्चयो. एस नयो सेसेसु लोभ पटिपक्खेसु अलोभेसु, दोसपटिपक्खेसु अदोसेसु, मोह पटिपक्खेसु अमोहेसु च.

तत्थ रुक्खमूलानि विय अलोभो लोभनेय्यवत्थूसु लोभं पहाय लोभविवेकसुखरसं वड्ढेत्वा तेन सुखेन सम्पयुत्तधम्मे मोदमाने पमोदमाने करोन्तो विय याव झानसमापत्तिसुखा वा याव मग्गफलसुखा वा वड्ढापेति. तथा अदोसो च दोसनेय्यवत्थूसु दोसविवेकसुखरसं वड्ढेत्वा, अमोहो च मोहनेय्यवत्थूसु मोहविवेकसुखरसं वड्ढेत्वाति वत्तब्बं. एवं वड्ढापेन्ता तयो धम्मा कुसलेसु धम्मेसु सम्पयुत्तधम्मे मोदमाने पमोदमाने करोन्तो विय चिर कालंपि पवत्तेन्ति. सम्पयुत्तधम्मा च तथा पवत्तन्ति. सम्पयुत्त धम्मेसु च तथा पवत्तमानेसु सहजातरूपकलापापि तथा पवत्तन्तियेव.

तत्थ लोभविवेकसुखरसन्ति विविच्चनं विगमनं विवेको. लोभस्स विवेको लोभविवेको. लोभविवेके सुखं लोभविवेकसुखं. लोभविवेकं पटिच्च उप्पन्नसुखन्ति वुत्तं होति. तदेव रसो लोभविवेकसुखरसोति समासो. अयं अभिधम्मे पट्ठाननयो.

हत्तन्तनयो पन अविज्जासङ्खातो मोहो च तण्हासङ्खातो लोभो चाति द्वे धम्मा सब्बेसंपि वट्टदुक्खधम्मानं मूलानि होन्ति. दोसो पन लोभस्स निस्सन्दभूतं पापमूलं होति. विज्जासङ्खातो अमोहो च निक्खमधातुसङ्खातो अलोभो चाति द्वे धम्मा विवट्टधम्मानं मूलानि होन्ति. अदोसो पन अलोभस्स निस्सन्दभूतं कल्याणमूलं होति. एवं छब्बिधानि मूलानि सहजातानंपि असहजातानंपि नामरूपधम्मानं पच्चया होन्तीति. अयं सुत्तन्तेसु नयो. हेतुपच्चयदीपना निट्ठिता.