📜
२. आरम्मणपच्चयो
कतमो आरम्मणपच्चयो. सब्बेपि चित्तचेतसिका धम्मा सब्बेपि रूपधम्मा सब्बंपि निब्बानं सब्बापि पञ्ञत्तियो आरम्मण पच्चयो. न हि सो नाम एकोपि धम्मो अत्थि, यो चित्त चेतसिकानं आरम्मणं न होति. सङ्खेपतो पन आरम्मणं छब्बिधं होति रूपारम्मणं सद्दारम्मणं गन्धारम्मणं रसारम्मणं फोट्ठब्बारम्मणं धम्मारम्मणन्ति.
कतमे धम्मा आरम्मणपच्चयस्स पच्चयुप्पन्ना. सब्बेपि चित्त चेतसिकाधम्मा आरम्मणपच्चयस्स पच्चयुप्पन्ना. न हि किञ्चि चित्तं नाम अत्थि, यं चित्तं भूतेन वा अभूतेन वा आरम्मणेन विना पवत्तति.
तत्थ पच्चुप्पन्नं रूपारम्मणं दुविधस्स चक्खुविञ्ञाणचित्तस्स आरम्मणपच्चयो. पच्चुप्पन्नं सद्दारम्मणं दुविधस्स सोतविञ्ञाण चित्तस्स. पच्चुप्पन्नं गन्धारम्मणं दुविधस्स घानविञ्ञाणचित्तस्स. पच्चुप्पन्नं रसारम्मणं दुविधस्स जिव्हाविञ्ञाणचित्तस्स. पच्चुप्पन्नं तिविधं फोट्ठब्बारम्मणं दुविधस्स कायविञ्ञाणचित्तस्स. पच्चुप्पन्नानि तानि पञ्चारम्मणानि तिविधस्स मनोधातुचित्तस्स आरम्मणपच्चयो. सब्बानि तानि अतीतानागतपच्चुप्पन्नानि पञ्चारम्मणानि वा सब्बानि तेकालिकानि कालविमुत्तानि धम्मारम्मणानि वा छ सत्ततिविधानं मनोविञ्ञाणचित्तानं यथारहं आरम्मणपच्चयो.
केनट्ठेन आरम्मणं, केनट्ठेन पच्चयोति. चित्त चेतसिकेहि आलम्बितब्बट्ठेन आरम्मणं, उपकारकट्ठेन पच्चयोति.
आलम्बितब्बट्ठेनाति ¶ चेत्थ आलम्बणकिरिया नाम चित्त चेतसिकानं आरम्मणग्गहणकिरिया, आरम्मणुपादान किरिया.
यथा हि लोके अयोधातुं कामेति इच्छतीति अत्थेन अयोकन्तको नाम लोहधातुविसेसो अत्थि. सो अयोखन्धसमीपं सम्पत्तो तं अयोखन्धं कामेन्तो विय इच्छन्तो विय अयोखन्धाभिमुखो चञ्चलति. सयं वा तं अयोखन्धं उपगच्छति. अयोखन्धं वा अत्ताभिमुखं आकड्ढति, अयोखन्धो तदभिमुखो चञ्चलति, तं वा उपगच्छति. अयं अयोकन्तकस्स आलम्बणकिरिया नाम. एवमेव चित्तचेतसिकानं आरम्मणेसु आलम्बणकिरिया दट्ठब्बा. न केवलं आरम्मणेसु आलम्बण मत्तं होति. अथ खो चित्तचेतसिका धम्मा सत्तसन्ताने उप्पज्जमाना छसु द्वारेसु आरम्मणानं आपातागमने एव खणे खणे उप्पज्जन्ति. उप्पज्जित्वा च खणे खणे निरुज्झन्ति.
यथा तं भेरितले भेरिसद्दा उप्पज्जमाना तत्थ तत्थ हत्थेन पहरणकाले एव खणे खणे उप्पज्जन्ति, उप्पज्जित्वा च खणे खणे निरुज्झन्ति. वीणासद्दा उप्पज्जमाना वीणातन्तीसु तत्थ तत्थ वीणादन्तकेन पहरणकाले एव खणे खणे उप्पज्जन्ति, उप्पज्जित्वा च खणे खणे निरुज्झन्तीति. निद्दायन्तस्स भवङ्गचित्तप्पवत्ति कालेपि पुब्बभवे मरणासन्नकाले छसु द्वारेसु आपात मागतानि कम्म कम्मनिमित्त गतिनिमित्तानि एव भवङ्गचित्तानं आरम्मणपच्चयोति. आरम्मणपच्चयदीपना निट्ठिता.