📜

११. पच्छाजातपच्चयो

पच्छिमं पच्छिमं पच्चुप्पन्नं चित्तं पुरेजातस्स पच्चुप्पन्नस्स चतु समुट्ठानिकस्स रूपकायस्स वुड्ढिविरुळ्हिया पच्छाजातपच्चयो. यथा तं पच्छिमवस्सेसु अनुवस्सं वस्समानानि वस्सोदकानि पुरिमवस्सेसु जातानं रुक्खपोतकानं वुड्ढिविरुळ्हिया पच्छाजात पच्चया होन्तीति.

तत्थ पच्छिमं पच्छिमं चित्तन्ति पठमभवङ्गतो पट्ठाय याव चुति चित्ता सब्बं चित्तं वुच्चति. पुरेजातस्साति पटिसन्धिचित्तेन सहुप्पन्नं कम्मजरूपकायं आदिं कत्वा अज्झत्तसन्तानपरियापन्नो सब्बो चतुसमुट्ठानिकरूपकायो वुच्चति.

पटिसन्धिचित्तेन सहुप्पन्नस्स कम्मजरूपकायस्स पठम भवङ्गादीनि पन्नरसभवङ्गचित्तानि पच्छाजातपच्चया होन्ति. पटिसन्धि चित्तं पन तेन कायेन सहुप्पन्नत्ता पच्छजातं न होति. सोळसमभवङ्गचित्तञ्च तस्स कायस्स भिज्जनक्खेत्ते उप्पन्नत्ता पच्चयो न होति. तस्मा पन्नरसभवङ्गचित्तानीति वुत्तं.

पटिसन्धिचित्तस्स ठितिक्खणे पन द्वे रूपकाया उप्पज्जन्ति कम्मजरूपकायो च उतुजरूपकायोच. तथा भङ्गक्खणेपि. पठमभवङ्गस्स उप्पादक्खणे पन तयो रूपकाया उप्पज्जन्ति कम्मजरूपकायो च उतुजरूपकायो च चित्तजरूपकायो च. यदा बहिद्धाहारप्फरणं लभित्वा अज्झत्ताहारो आहारजरूपकायं जनेति, ततो पट्ठाय चतुसमुट्ठानिका चत्तारो रूपकाया दीप जाला विय पवत्तन्ति. ते उप्पादक्खणं अतिक्कम्म याव ठितिभावेन धरन्ति, ताव पन्नरसचित्तानि तेसं कायानं पच्छाजातपच्चया होन्तियेव.

वुड्ढिविरुळ्हियाति चतुसमुट्ठानिकरूपसन्ततिया उपरूपरि वुड्ढिया च विरुळ्हिया च. तथाहि पुरिमा पुरिमा चत्तारो रूपकाया सचे पच्छाजात पच्चयं पुनप्पुनं लभन्ति, एवं सति ते निरुज्झन्तापि पच्छारूपसन्ततिपरम्परानं वुड्ढिया च विरुळ्हिया च वेपुल्लाय च बलव पच्चया हुत्वा निरुज्झन्तीति. पच्छाजातपच्चयदीपना निट्ठिता.