📜
१२. आसेवनपच्चयो
द्वादस अकुसलचित्तानि सत्तरस लोकियकुसल चित्तानि आवज्जनद्वयवज्जितानि अट्ठारसकिरियचित्तानीति सत्त चत्तालीसं लोकियजवनचित्तानि आसेवनपच्चयो. तेसु निरन्तरप्पवत्तं जवनसन्ततिं पत्वा पुरिमं पुरिमं जवनचित्तं आसेवन पच्चयो. चतूहि मग्गचित्तेहि पच्छिमं पच्छिमं चित्तं आसेवनपच्चयुप्पन्नं.
केनट्ठेन आसेवनन्ति. उपरूपरिपगुणभाववड्ढनत्थंथाम बलवड्ढनत्थञ्च परिवासग्गाहापनट्ठेन.
तत्थ पगुणभावोति पुनप्पुनं सज्झायितस्स पाळिपाठस्स सुखेन पवत्तनं विय जवनट्ठानजवनकिच्चसङ्खाते ठानकिच्चविसेसे पच्छिम पच्छिमचित्तस्स सुखेन पवत्तनं. परिवासो नाम कोसेय्यवत्थं पुनप्पुनं सुगन्धेन परिवासनं विय चित्तसन्ताने पुनप्पुन्नं रज्जनदुस्सनादिना वा अरज्जन अदुस्सनादिना वा परिवासनं. पुरिमस्मिं जवनचित्ते निरुद्धेपि तस्स जवनवेगो न निरुज्झति, पच्छिमं चित्तसन्तानं फरमानो पवत्ततियेव. तस्मा पच्छिमं पच्छिमं जवनचित्तं उप्पज्जमानं तेन वेगेन पग्गहितं बलवतरं हुत्वा उप्पज्जति. एवं ¶ पुरिमचित्तं अत्तनो परिवासं पच्छिमचित्तं गण्हापेति. पच्छिमञ्च चित्तं पुरिमस्स चित्तस्स परिवासं गहेत्वा पवत्तति. एवं सन्तेपि सो आसेवनवेगो पकतिया सत्तहि चित्तवारेहि परिक्खयं गच्छति, ततो परं तदारम्मणविपाक चित्तं वा उप्पज्जति, भवङ्ग चित्तवारो वा पवत्तति.
इध सुत्तन्तासेवनपच्चयोपि वत्तब्बो. सतिपट्ठानं भावेति, सम्मप्पधानं भावेति, सतिसम्बोज्झङ्गं भावेति, धम्म विचयसम्बोज्झङ्गं भावेति, सम्मादिट्ठिं भावेति, सम्मासङ्कप्पं भावेतीतिआदिना बहूसु ठानेसु वुत्तो. तत्थ भावेतीति एकंपि दिवसं भावेति, सत्तपि दिवसानि भावेति, एकंपि मासं भावेति, सत्तपि मासानि भावेति, एकंपि संवच्छरं भावेति, सत्तपि संवच्छरानि भावेतीति अत्थो.
पुरिमपुरिमेसु भवेसु आसेवितानि भावितानि बहुली कतानि कुसलानि वा अकुसलानि वा पच्छिमपच्छिमेसु भवेसु बलवतरानं कुसलानं वा अकुसलानं वा उप्पत्तिया आसेवन पच्चयो.
कालन्तरे वा भवन्तरे वा तादिसानं कुसलाकुसलानं उप्पत्तिया पच्चयो उपनिस्सयपच्चयो नाम. तेसंयेव बलवतरत्थाय पच्चयो आसेवनपच्चयो नाम.
लोकेपि महन्तेसु चित्तभावनाकम्मेसु वाचा भावनाकम्मेसु कायभावनाकम्मेसु अङ्गपच्चङ्गभावनाकम्मेसु कम्मायतनसिप्पायतनविज्जाठानेसु च आसेवना भावना बहुलीकम्मानं निस्सन्दगुणा नाम सन्दिस्सन्तियेव.
सब्बेसं खणिकधम्मानं मज्झे एवरूपस्स आसेवन पच्चयस्स विज्जमानत्ता पुरिसबलपुरिसथामानं उपरूपरि वड्ढन वसेन चिरकालं पवत्तितानि पुरिसकम्मानि निप्फत्तिं पापुणन्ति, सब्बञ्ञुबुद्धभावंपि गच्छन्ति. आसेवनपच्चयदीपना निट्ठिता.