📜

१३. कम्मपच्चयो

दुविधो कम्मपच्चयो सहजातकम्मपच्चयो नानाक्खणिक कम्मपच्चयो.

तत्थ खणत्तयसमङ्गि भूता सब्बापि कुसलाकुसला ब्याकतचेतना सहजातकम्म पच्चयो. चेतनासम्पयुत्ता सब्बेपि चित्तचेतसिका धम्माच पटिसन्धिचित्तेन सहुप्पन्ना कम्मजरूपधम्मा च पवत्तिकाले सब्बेपि चित्तजरूपधम्मा च तस्स पच्चयस्स पच्चयुप्पन्ना.

अतीता कुसलाकुसलचेतना नानाक्खणिककम्म पच्चयो. बात्तिंसविधा लोकियविपाक चित्तचेतसिका धम्मा च सब्बे कम्मजरूपधम्मा च तस्स पच्चयस्स पच्चयुप्पन्ना.

केनट्ठेन कम्मन्ति. किरियाविसेसट्ठेन कम्मं. चेतना हि किरिया विसेसो होति सब्बकम्मेसु जेट्ठकत्ता. ता हि सब्बेसु कायवचीमनोकम्मेसु पच्चुपट्ठितेसु तस्स तस्स कम्मस्स निप्फत्तत्थाय सम्पयुत्तधम्मे चेतेति कप्पेति संविदहति, एकतो उट्ठापेति, तस्मा सब्बकम्मेसु जेट्ठका होति. इति किरियाविसेसट्ठेन कम्मं नाम. करोन्ति एतेनाति वा कम्मं. किं करोन्ति. कायिककिरियंपि करोन्ति, वाचसिककिरियंपि करोन्ति, मानसिककिरियंपि करोन्ति. तत्थ कायिककिरिया नाम गमनठान निसज्जादयो अभिक्कमनपटिक्कमनादयो अन्तमसो अक्खिदलानं उक्खिपननिक्खिपनानिपि. वाचसिककिरिया नाम वाचापवत्तनकिरिया. मानसिककिरिया नाम सुचिन्तित दुचिन्तितकिरिया, अन्तमसो पञ्च विञ्ञाणानं दस्सनकिच्चसवनकिच्चादीनिपि. सब्बापि इमा किरियायो एताय चेतनाय सत्ता करोन्ति, संविदहन्ति, तस्मा सा चेतना कम्मं नाम.

अत्तनो पच्चयुप्पन्नेन सह जायतीति सहजातं. सहजातञ्च तं कम्मञ्चाति सहजातकम्मं. सहजातकम्मं हुत्वा पच्चयो सहजातकम्म पच्चयो. सहजातकम्मभावेन पच्चयोति वुत्तं होति.

अञ्ञो कम्मस्स उप्पत्तिक्खणो अञ्ञो विपाकस्स उप्पत्तिक्खणोति एवं विसुं विसुं उप्पत्तिक्खणो एतस्साति नानाक्खणिकं. नानाक्खणिकञ्च तं कम्मञ्चाति नानाक्खणिककम्मं. नानाक्खणिककम्मं हुत्वा पच्चयो नानाक्खणिककम्मपच्चयो. नानाक्खणिककम्मपच्चयभावेन पच्चयोति वुत्तं होति. अरियमग्गसम्पयुत्ता चेतना अत्तनो निरुद्धानन्तरे एव अरियफलविपाकं जनेति, सापि नानाक्खणिका एव होति.

एत्थ च एका दानकुसलचेतना अत्तना सहजातानं चित्तचेतसिकानञ्च कायिकवाचसिककिरियाभूतानं चित्तजरूपानञ्च सहजातकम्मपच्चयो. ताय चेतनाय आयतिं कालन्तरे उप्पज्जमानस्स विपाकक्खन्धस्स च कम्मजरूपक्खन्धस्स च नानाक्खणिक कम्मपच्चयो. एवं एका कम्मपथपत्ता सुचरितदुच्चरितचेतना द्वीसु कालेसुद्विन्नं पच्चयुप्पन्नानं द्वीहि पच्चयसत्तीहि पच्चयो होतीति.

एत्थ च नानाक्खणिककम्मपच्चये कम्मन्ति किरियाविसेसो. सो पन चेतनाय निरुद्धायपि अनिरुज्झित्वा तं चित्तसन्तानं अनुगच्छतियेव. यदा विपच्चितुं ओकासं लभति, तदा सो किरिया विसेसो चुतिनन्तरे एको अत्तभावो हुत्वा विपच्चति पातुभवति. ओकासं पन अलभमाना भवसतंपि भवसहस्संपि भवसतसहस्संपि तं सन्तानं अनुगच्छतियेव. महग्गतकम्मं पन लद्धोकासे सति दुतियभवे ब्रह्मलोके एको ब्रह्मत्तभावो हुत्वा विपच्चति पातुभवति. सुपरिपक्ककम्मत्ता पन दुतियभवेयेव खीयति, ततो परं नानुगच्छतीति. कम्मपच्चयदीपना निट्ठिता.