📜

१४. विपाकपच्चयो

छत्तिंसविधा विपाकभूता सहजातचित्तचेतसिका धम्मा विपाक पच्चयो. तेयेव अञ्ञमञ्ञञ्च पटिसन्धिक्खणे कम्मजरूपानि च पवत्तिक्खणे विपाक चित्तजातानि चित्तजरूपानि च विपाकपच्चयुप्पन्ना.

केनट्ठेन विपाकोति. विपच्चनट्ठेन विपाको. विपच्चनं नाम मुदुतरुणभावं अतिक्कम्म विपक्कभावं आपज्जनं. कस्स पन धम्मस्स मुदुतरुणभावो, कस्स विपक्कभावोति. नानाक्खणिककम्मपच्चय सङ्खातस्स अतीतकम्मस्स मुदुतरुणभावो, तस्सेव कम्मस्स विपक्कभावो.

तत्थ एकस्स कम्मस्स चतस्सो अवत्थायो होन्ति चेतना वत्था कम्मावत्था निमित्तावत्था विपाकावत्थाति.

तत्थ ताय चेतनाय निरुद्धायपि तस्सा किरिया विसेसो न निरुज्झति, तं चित्तसन्तानं अनुगच्छतियेव. अयं कम्मावत्था नाम.

निमित्तावत्थाति तं कम्मं यदा विपच्चितुं ओकासं लभति, तदा मरणासन्नकाले तस्स पुग्गलस्स तमेव कम्मं वा पच्चुपट्ठाति, सो पुग्गलो तदा दानं देन्तो विय सीलं रक्खन्तो विय पाणघातं वा करोन्तो विय होति. कम्मनिमित्तं वा पच्चुपट्ठाति, दान वत्थुआदिकं वा सत्थादिकं वा अञ्ञं वापि पुब्बे तस्स कम्मस्स उपकरणभूतं आरम्मणं तदा तस्स पुग्गलस्स हत्थगतं विय होति. गतिनिमित्तं वा पच्चुपट्ठाति, दिब्बविमानादिकं वा निरयग्गिजालादिकं वा उप्पज्जमानभवे उपलभितब्बं वा अनुभवितब्बं वा आरम्मणं तदा दिस्समानं होति. अयं निमित्ता वत्था नाम.

विपाकावत्थाति सचे सो पुग्गलो तथा पच्चुपट्ठितं तं कम्मं वा कम्मनिमित्तं वा गतिनिमित्तं वा एकं आरम्मणं अमुञ्चमानो मरति, तदा तं कम्मं तस्मिंभवे विपच्चति, तं कम्मं तस्मिंभवे एको अत्तभावो हुत्वा पातुभवति . तत्थ पुरिमासु तीसु अवत्थासु तं कम्मं मुदुतरुणभूतं होति, पच्छिमं पन विपाकावत्थं पत्वा विपक्कभूतं होति. तेन वुत्तं विपच्चनं नाम मुदुतरुणभावं अतिक्कम्म विपक्कभावं आपज्जनन्ति. एवं विपक्कभावं आपन्नो चित्त चेतसिकधम्मसमूहो विपाको नाम.

तत्थ यथा अम्बप्फलानि नाम यदा विपक्कभावं आपज्जन्ति, तदा सब्बसो सिनिद्धरूपानि होन्ति. एवमेवं विपाकधम्मा नाम निरुस्साहा निब्यापारा हुत्वा सब्बसो सन्तरूपा होन्ति. तेसं सन्तरूपत्तायेव भवङ्गचित्तानं आरम्मणं अविभूतं होति, भवङ्गतो वुट्ठानकाले तं आरम्मणं न जानाति. तथाहि रत्तियं निद्दायन्तस्स पुरिमभवे मरणासन्नकाले यथागहितं कम्मादिकं आरम्मणं आरब्भ भवङ्गसोतं पवत्तमानंपि तस्स भवङ्गसोतस्स तं आरम्मणं आरब्भ इदं नाम मे पुरिमभवे आरम्मणं दिट्ठन्ति कस्सचि जाननवीथिचित्तस्स उप्पत्तिया पच्चयो न होति. सो पुग्गलो निद्दायनकालेपि उट्ठानकालेपि पुरिमभवसिद्धं तं निमित्तं न जानाति. एवं निरुस्साहनिब्यापारसन्तरूप भावेन उपकारकता विपाकपच्चयता नामाति. विपाक पच्चयदीपना निट्ठिता.