📜

१५. आहारपच्चयो

दुविधो आहारपच्चयो रूपाहारपच्चयो अरूपाहार पच्चयो.

तत्थ रूपाहारपच्चयो नाम कबळीकाराहारसङ्खातं ओज रूपं वुच्चति. सो च अज्झत्ताहारो बहिद्धाहारोति दुविधो. कबळीकाराहारभक्खानं सत्तानं सब्बेपि चतुसमुट्ठानिकरूपधम्मा तस्स दुविधस्स रूपाहारस्स पच्चयुप्पन्ना.

अरूपाहारो पन तिविधो फस्साहारो मनोसञ्चेतना हारो विञ्ञाणाहारो च. तयोपेते धम्मा सहजातानं नामरूपधम्मानं आहारपच्चयो होन्ति. सहजाता च नामरूप धम्मा तेसं पच्चयुप्पन्ना.

केनट्ठेन आहारोति. भुसं हरणट्ठेन आहारो. भुसं हरणट्ठेनातिच दळ्हं पवत्तापनट्ठेन, चिरकालं ठितिया वुड्ढिया विरुळ्हिया वेपुल्लाय उपत्थम्भनट्ठेनाति वुत्तं होति. जननकिच्चयुत्तोपि आहारो उपत्थम्भनकिच्चप्पधानो होतीति.

तत्थ दुविधो रूपाहारो अज्झत्तसन्ताने चतुसमुट्ठानिकं रूपकायं उपब्रूहयन्तो भुसं हरति, दळ्हं पवत्तेति, चिरं अद्धानं गमेति, तं तं आयुकप्पपरियोसानं पापेतीति आहारो.

फस्साहारो आरम्मणेसु इट्ठानिट्ठरसं नीहरन्तो सम्पयुत्तधम्मे भुसं हरति. मनोसञ्चेतनाहारो कायवची मनोकम्मेसु उस्साहं जनेन्तो सम्पयुत्तधम्मे भुसं हरति. विञ्ञाणाहारो आरम्मणविजाननट्ठेन पुब्बङ्गमकिच्चं वहन्तो सम्पयुत्तधम्मे भुसं हरति, दळ्हं पवत्तेति, चिरं अद्धानं गमेतीति आहारो. सम्पयुत्तधम्मे भुसं हरन्तो सहजातरूपधम्मेपि भुसं हरतियेव.

इध सुत्तन्तनयोपि वत्तब्बो. यथा सकुणा नाम चक्खूहि दिसाविदिसं विभावेत्वा पत्तेहि रुक्खतो रुक्खं वनतो वनं आकासेन पक्खन्दित्वा तुण्डकेहि फलाफलानि तुदित्वा यावजीवं अत्तानं यापेन्ति. तथा इमे सत्ता छहि विञ्ञाणेहि आरम्मणानि विभावेत्वा छहि मनोसञ्चेतनाहारेहि आरम्मणवत्थुप्पटिलाभत्थाय उस्सुक्कनं कत्वा छहि फस्साहारेहि आरम्मणेसु रसं पातुभवन्तं कत्वा सुखदुक्खं अनुभवन्ति. विञ्ञाणेहि वा आरम्मणानि विभावेत्वा नामरूप सम्पत्तिं साधेन्ति. फस्सेहि आरम्मणेसु रसं पातुभवन्तं कत्वा आरम्मणरसानुभवनं वेदनं सम्पादेत्वा तण्हावेपुल्लं आपज्जन्ति. चेतनाहि तण्हामूलकानि नानाकम्मानि पसवेत्वा भवतो भवं संसरन्ति. एवं आहारधम्मानं महन्तं आहारकिच्चं वेदितब्बन्ति. आहारपच्चयदीपना निट्ठिता.