📜
१६. इन्द्रियपच्चयो
तिविधो इन्द्रियपच्चयो सहजातिन्द्रियपच्चयो पुरे जातिन्द्रियपच्चयो रूपजीवितिन्द्रियपच्चयो.
तत्थ पन्नरसिन्द्रियधम्मा सहजातिन्द्रियपच्चयो नाम, जीवितिन्द्रियं मनिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियन्ति. तेहि सहजाता चित्तचेतसिकधम्मा च रूपधम्मा च तस्स पच्चयुप्पन्ना.
पञ्चिन्द्रियरूपानि पुरेजातिन्द्रियपच्चयो, चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं. पञ्चविञ्ञाणचित्त चेतसिक धम्मा तस्स पच्चयुप्पन्ना.
एकं रूपजीवितिन्द्रियं रूपजीवितिन्द्रियपच्चयो. सब्बानि कम्मज रूपानि जीवितरूपवज्जितानि तस्स पच्चयुप्पन्नानि.
केनट्ठेन इन्द्रियन्ति. इस्सरियट्ठेन इन्द्रियं. तत्थ कत्थ इस्सरियन्ति. अत्तनो अत्तनो पच्चयुप्पन्नेसु धम्मेसु इस्सरियं. कस्मिं कस्मिं किच्चे इस्सरियन्ति ¶ . अत्तनो अत्तनो किच्चे इस्सरियं. नामजीवितं सम्पयुत्तधम्मानं जीवनकिच्चे इस्सरियं. जीवनकिच्चेति आयुवड्ढनकिच्चे, सन्ततिठितिया चिरकालठितिकिच्चेति अत्थो. मनिन्द्रियं आरम्मणग्गहणकिच्चे सम्पयुत्तधम्मानं इस्सरियं. अवसेसो इन्द्रियट्ठो पुब्बे इन्द्रिययमकदीपनियं वुत्तोयेव.
एत्थ वदेय्य, द्वे इत्थिन्द्रियपुरिसिन्द्रियधम्मा इन्द्रियभूता समानापि कस्मा इन्द्रियपच्चये विसुं न गहिताति. पच्चयकिच्चस्स अभावतो. तिविधञ्हि पच्चयकिच्चं जननकिच्चञ्च उपत्थम्भनकिच्चञ्च अनुपालनकिच्चञ्च. तत्थ यो पच्चयो पच्चयुप्पन्नधम्मस्स उप्पादाय पच्चयो होति, यस्मिं असति पच्चयुप्पन्नो धम्मो न उप्पज्जति, तस्स पच्चयकिच्चं जननकिच्चं नाम. यथा अनन्तरपच्चयो. यो पच्चयो पच्चयुप्पन्नधम्मस्स ठितिया च वुड्ढिया च विरुळ्हिया च पच्चयो होति, यस्मिं असति पच्चयुप्पन्नो धम्मो न तिट्ठति न वड्ढति न विरूहति, तस्स पच्चयकिच्चं उपत्थम्भनकिच्चं नाम. यथा पच्छाजातपच्चयो. यो पच्चयो पच्चयुप्पन्नस्स धम्मस्स पवत्तिया पच्चयो होति, येन विना पच्चयुप्पन्नो धम्मो चिरकालं न पवत्तति, सन्तति गमनं छिज्जति, तस्स पच्चय किच्चं अनुपालनकिच्चं नाम. यथा रूप जीवितिन्द्रियपच्चयो. एते पन द्वे इन्द्रियधम्मा तेसु तीसु पच्चय किच्चेसु एककिच्चंपि नसाधेन्ति, तस्मा एते द्वे धम्मा इन्द्रिय पच्चये विसुं न गहिताति.
एतं सन्ते एते द्वे धम्मा इन्द्रियातिपि न वत्तब्बाति. नो न वत्तब्बा. कस्मा. इन्द्रियकिच्चसब्भावतोति. किं पन एतेसं इन्द्रियकिच्चन्ति. लिङ्गनिमित्तकुत्तआकप्पेसु इस्सरता इन्द्रिय किच्चं. तथा हि यस्स पुग्गलस्स पटिसन्धिक्खणे इत्थिन्द्रियरूपं उप्पज्जति, तस्स सन्ताने चतूहि कम्मादीहि पच्चयेहि उप्पन्ना पञ्चक्खन्ध धम्मा इत्थिभावाय परिणमन्ति, सो अत्तभावो एकन्तेन इत्थिलिङ्ग इत्थिनिमित्त इत्थिकुत्त इत्थाकप्पयुत्तो होति, नो अञ्ञथा. न च इत्थिन्द्रियरूपं ते पञ्चक्खन्धधम्मे जनेति, न च उपत्थम्भति, नापि अनुपालेति, अथ खो ते धम्मा अत्तनो अत्तनो पच्चयेहि उप्पज्जमाना एवञ्चेवञ्च उप्पज्जन्तूति आणं ठपेन्तं विय तेसु अत्तनो अनुभावं पवत्तेति. ते च धम्मा तथेव उप्पज्जन्ति, नो अञ्ञथाति. अयं इत्थिन्द्रियरूपस्स इत्थिलिङ्गादीसु इस्सरता. एस नयो पुरिसिन्द्रियरूपस्स पुरिसलिङ्गादीसु इस्सरतायं. एवं एते द्वे धम्मा लिङ्गादीसु इन्द्रियकिच्च सब्भावतो इन्द्रिया नाम होन्तीति.
हदयवत्थुरूपं पन द्विन्नं विञ्ञाणधातूनं निस्सयवत्थुकिच्चं साधयमानंपि तासु इन्द्रियकिच्चं न साधेति. न हि भावित चित्तस्स पुग्गलस्स हदयरूपे पसन्नेवा ¶ अप्पसन्ने वा जातेपि मनोविञ्ञाणधातुयो तदनुवत्तिका होन्तीति. इन्द्रिय पच्चयदीपना निट्ठिता.