📜

१७. झानपच्चयो

सत्त झानङ्गानि झानपच्चयो, वितक्को विचारो पीति सोमनस्सं दोमनस्सं उपेक्खा एकग्गता. तेहि सहजाता पञ्चविञ्ञाणवज्जिता चित्तचेतसिकधम्मा च रूपधम्मा च तस्स पच्चयुप्पन्ना.

केनट्ठेन झानन्ति. उपनिज्झायनट्ठेन झानं. उपनिज्झाय नट्ठेनाति च मनसा आरम्मणं उपगन्त्वा निज्झायनट्ठेन पेक्खनट्ठेन. यथा हि इस्सासो दूरे ठत्वा खुद्दके लक्खमण्डले सरं पवेसेन्तो हत्थेहि सरं उजुकञ्च निच्चलञ्च कत्वा मण्डलञ्च विभूतं कत्वा चक्खुना निज्झायन्तो पवेसेति. एवमेव इमेहि अङ्गेहि चित्तं उजुकञ्च निच्चलञ्च कत्वा आरम्मणञ्च विभूतं कत्वा निज्झायन्तो पुग्गलो उपनिज्झायतीति वुच्चति. एवं उपनिज्झायित्वा यंकिञ्चि कायकम्मं वा वचीकम्मं वा मनोकम्मं वा करोन्तो अविरज्झमानो करोति.

तत्थ कायकम्मं नाम अभिक्कमप्पटिक्कमादिकं वुच्चति. वचीकम्मं नाम अक्खरवण्णपरिपुण्णं वचीभेदकरणं वुच्चति. मनोकम्मं नाम यंकिञ्चि मनसा आरम्मणविभावनं वुच्चति. दानकम्मं वा पाणातिपात कम्मं वा अनुरूपेहि झानङ्गेहि विना दुब्बलेन चित्तेन कातुं न सक्का होति. एस नयो सेसेसु कुसलाकुसल कम्मेसूति.

अयञ्च अत्थो वितक्कादीनं झानङ्गधम्मानं विसुं विसुं सभाव लक्खणेहि दीपेतब्बो. सम्पयुत्तधम्मे आरम्मणाभिनिरोपन लक्खणो वितक्को, सो चित्तं आरम्मणे दळ्हं नियोजेति. आरम्मणानुमज्जनलक्खणो विचारो, सो चित्तं आरम्मणे दळ्हं संयोजेति. आरम्मणसम्पियायनलक्खणापीति, सा चित्तं आरम्मणे परितुट्ठं करोति. तिस्सोपि वेदना आरम्मणरसानु भवनलक्खणा, तापि चित्तं आरम्मणे इट्ठानिट्ठमज्झत्तरसानुभवन किच्चेन दळ्हप्पटिबद्धं करोन्ति. समाधानलक्खणा एकग्गता, सापि चित्तं आरम्मणे निच्चलं कत्वा ठपेतीति. झानपच्चयदीपना निट्ठिता.