📜
१८. मग्गपच्चयो
द्वादस मग्गङ्गानि मग्गपच्चयो सम्मादिट्ठि सम्मासङ्कप्पो सम्मा वाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि मिच्छादिट्ठि ¶ मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधि. सेसा मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवोति तयो धम्मा विसुं चेतसिकधम्मा न होन्ति. मुसावादादिवसेन पवत्तानं चतुन्नं अकुसलखन्धानं नामं. तस्मा ते मग्गपच्चये विसुं न गहिताति. सब्बे सहेतुका चित्त चेतसिकधम्मा च सहेतुकचित्तसह जाता रूपधम्मा च तस्स पच्चयुप्पन्ना.
केनट्ठेन मग्गोति. सुगतिदुग्गतिनिब्बान दिसादेससम्पा पनट्ठेन मग्गो. सम्मादिट्ठिआदिकानि हि अट्ठ सम्मामग्गङ्गानि सुगति दिसादेसञ्च निब्बानदिसादेसञ्च सम्पापनत्थाय संवत्तन्ति. चत्तारि मिच्छामग्गङ्गानि दुग्गतिदिसादेसं सम्पापनत्थाय संवत्तन्तीति.
तत्थ झानपच्चयो आरम्मणे चित्तं उजुं करोति, थिरं करोति, अप्पनापत्तं करोति. अप्पनापत्तं नाम गम्भीरे उदके पक्खित्तो मच्छोविय कसिणनिमित्तादिके निमित्तारम्मणे अनुपविट्ठं चित्तं पवुच्चति. मग्गपच्चयो वट्टपथे चेतनाकम्मं विवट्टपथे भावनाकम्मं उजुं करोति, थिरं करोति, कम्मपथपत्तं करोति, वुद्धिं विरुळ्हिं वेपुल्लं करोति, भूमन्तरपत्तं करोति. अय मेतेसं द्विन्नं पच्चयानं विसेसो.
तत्थ कम्मपथपत्तं नाम पाणातिपातादीनं कुसलाकुसल कम्मानं अङ्गपारिपूरिया पटिसन्धिजनने समत्थभावसङ्खातं कम्मगतिं पत्तं चेतनाकम्मं. भूमन्तरपत्तं नाम भावनानुक्कमेन काम भूमितो पट्ठाय याव लोकुत्तरभूमिया एकस्मिंइरियापथेपि उपरूपरिभूमिं पत्तं भावनाकम्मं. अयञ्च अत्थो झानपच्चये वुत्तनयेन सम्मादिट्ठिआदिकानं मग्गङ्गधम्मानं विसुं विसुं सभाव लक्खणेहि दीपेतब्बोति. मग्गपच्चयदीपना निट्ठिता.