📜
२०. विप्पयुत्तपच्चयो
चतुब्बिधो विप्पयुत्तपच्चयो, सहजातो वत्थुपुरे जातो वत्थारम्मणपुरेजातो पच्छाजातोति.
तत्थ सहजातविप्पयुत्तो नाम द्विसु सहजातपच्चय पच्चयुप्पन्नेसु नामरूपेसु नामं वा रूपस्स रूपं वा नामस्स विप्पयुत्तं हुत्वा पच्चयो. तत्थ नामन्ति पवत्तिकाले चतुक्खन्धनामं, रूपस्साति चित्तजरूपस्स, रूपन्ति पटिसन्धिक्खणे हदयवत्थुरूपं, नामस्साति पटिसन्धिचतुक्खन्धनामस्स. सेसा तयोपि विप्पयुत्तपच्चया पुब्बे विभत्ता एवाति. विप्पयुत्तपच्चयदीपना निट्ठिता.