📜
३. अधिपतिपच्चयो
दुविधो अधिपतिपच्चयो आरम्मणाधिपतिपच्चयो सह जाताधिपतिपच्चयो च. तत्थ कतमो आरम्मणाधिपतिपच्चयो. आरम्मणपच्चये वुत्तेसु आरम्मणेसु यानि आरम्मणानि अतिइट्ठानि होन्ति अतिकन्तानि अतिमनापानि गरुकतानि. तानि आरम्मणानि आरम्मणाधिपतिपच्चयो. तत्थ अतिइट्ठानीति सभावतो इट्ठानि वा होन्तु अनिट्ठानि वा, तेन तेन पुग्गलेन अतिइच्छितानि आरम्मणानि इध अतिइट्ठानि नाम.
तानि पन धम्मतो द्वे दोसमूलचित्तुप्पादे च द्वे मोमूह चित्तुप्पादे च दुक्खसहगतकायविञ्ञाणचित्तुप्पादे च ठपेत्वा अवसेसानि सब्बानि कामावचरचित्तचेतसिकानि च रूपारूप लोकुत्तरचित्तचेतसिकानि च सब्बानि अतिइट्ठरूपानि च होन्ति.
तेसुपि ¶ कामारम्मणानि गरुं करोन्तस्सेव आरम्मणा धिपतिपच्चयो. गरुं अकरोन्तस्स आरम्मणाधिपतिपच्चयो न होति. झानलाभिनो पन अत्तना पटिलद्धानि महग्गतझानानि अरियसावका च अत्तना पटिलद्धे लोकुत्तरधम्मे गरुं अकरोन्ता नाम नत्थि.
कतमे धम्मा तस्स पच्चयस्स पच्चयुप्पन्ना. अट्ठ लोभ मूलचित्तानि अट्ठ कामावचरकुसलचित्तानि चत्तारि कामावचर ञाणसम्पयुत्तकिरियचित्तानि अट्ठ लोकुत्तरचित्तानि तस्स पच्चयस्स पच्चयुप्पन्ना.
तत्थ लोकियानि छळारम्मणानि लोभमूलचित्तानं पच्चयो. सत्तरस लोकियकुसलानि चतुन्नं ञाणविप्पयुत्त कुसलानं. तानि कुसलानिचेव हेट्ठिममग्गफलानि च निब्बानञ्च चतुन्नं ञाणसम्पयुत्तकुसलानं. अरहत्तमग्गफलानि च निब्बानञ्च चतुन्नं ञाणसम्पयुत्तकिरियानं. निब्बानं अट्ठन्नं लोकुत्तर चित्तानन्ति.
केनट्ठेन आरम्मणं, केनट्ठेन अधिपति. आलम्बि तब्बट्ठेन आरम्मणं, आधिपच्चट्ठेन अधिपति. को आधिपच्चट्ठो. अत्तानं गरुं कत्वा पवत्तेसु चित्तचेतसिकेसु इस्सरभावो आधिपच्चट्ठो. लोके सामिका विय आरम्मणाधिपतिपच्चय धम्मा दट्ठब्बा, दासा विय पच्चयुप्पन्नधम्मा दट्ठब्बा.
सुतसोमजातके राजा पोरिसादो मनुस्समंसं गरुं करोन्तो मनुस्समंसहेतु रज्जं पहाय अरञ्ञे विचरति. तत्थ मनुस्समंसे गन्धरस धम्मा आरम्मणाधिपतिपच्चयो. रञ्ञो पोरिसादस्स लोभमूलचित्तं पच्चयुप्पन्नधम्मो. राजा सुत सोमो सच्चधम्मं गरुं कत्वा सच्चधम्महेतु रज्जसम्पत्तिञ्च ञाति सङ्घञ्च अत्तनो जीवितञ्च छट्टेत्वा पुन रञ्ञो पोरिसादस्स हत्थं उपगतो. तत्थ सच्चधम्मो आरम्मणाधिपतिपच्चयो. रञ्ञो सुतसोमस्स कुसलचित्तं पच्चयुप्पन्नधम्मो. एसनयो सब्बेसु गरुकतेसु आरम्मणेसु.
कतमो सहजाताधिपतिपच्चयो. अधिपतिभावं पत्ता चत्तारो धम्मा अधिपतिपच्चयो, छन्दो चित्तं वीरियं वीमंसा.
कतमे धम्मा तस्स पच्चयस्स पच्चयुप्पन्ना. अधिपति सम्पयुत्ता चित्तचेतसिका च अधिपतिसमुट्ठिता चित्तजरूपधम्मा च तस्स पच्चयस्स पच्चयुप्पन्ना.
केनट्ठेन सहजातो, केनट्ठेन अधिपति.
सहुप्पादनट्ठेन सहजातो, सहजातानं धम्मानं अभिभवनट्ठेन अधिपति. तत्थ सहुप्पादनट्ठेनाति ¶ यो धम्मो सयं उप्पज्जमानो अत्तना सहजातधम्मे च अत्तना सहेव उप्पादेति, तस्स अत्तना सहजातधम्मानं सहुप्पादनट्ठेन.
अभिभवनट्ठेनाति अज्झोत्थरणट्ठेन. यथा राजा चक्कवत्ति अत्तनो पुञ्ञिद्धिया सकलदीपवासिनो अभिभवन्तो अज्झोत्थरन्तो अत्तनो वसे वत्तापेति, सकलदीपवासिनो च तस्स वसे वत्तन्ति. तथा अधिपतिट्ठानपत्ता इमे चत्तारो धम्मा अत्तनो अत्तनो विसये सहजातधम्मे अभिभवन्ता अज्झोत्थरन्ता अत्तनो वसे वत्तापेन्ति, सहजातधम्मा च तेसं वसे वत्तन्ति. यथा वा सिलाथम्भे पथविधातु उदकक्खन्धे आपोधातु अग्गिक्खन्धे तेजोधातु वातक्खन्धे वायोधातु अत्तना सहजाता तिस्सो धातुयो अभिभवन्ता अज्झोत्थरन्ता अत्तनो गतिं गमापेन्ति, सहजातधातुयो च तासं गतिं गच्छन्ति, एवमेव अधिपतिट्ठानपत्ता इमे चत्तारो धम्मा अत्तनो बलेन सहजातधम्मे अत्तनो गतिं गमापेन्ति, सहजातधम्मा च तेसं गतिं गच्छन्ति, एवं सहजातधम्मानं अभिभवनट्ठेन.
एत्थ वदेय्युं, यदि सहजातधम्मानं अभिभवनट्ठेन अधिपतिनाम सिया. एवं सति तिट्ठतु छन्दो, लोभो एव अधिपतिनाम सिया, सो हि छन्दतोपि बलवतरो हुत्वा सह जातधम्मे अभिभवन्तो पवत्ततीति. वुच्चते, बालपुथुज्जनेसु एव लोभो छन्दतो बलवतरो होति, पण्डितेसु पन छन्दो एव लोभतो बलवतरो हुत्वा सहजातधम्मे अभि भवन्तो पवत्तति. सचे हि लोभो एव छन्दतो बलवतरो सिया, कथं इमे सत्ता लोभस्स हत्थगता भवसम्पत्ति भोगसम्मत्तियो छट्टेत्वा नेक्खम्मधम्मे पूरेत्वा वट्टदुक्खतो निस्सरेय्युं. यस्मा पन छन्दो एव लोभतो बलवतरो होति, तस्मा इमे सत्ता लोभस्स हत्थगता भवसम्पत्ति भोगसम्पत्तियो छट्टेत्वा नेक्खम्मधम्मे पूरेत्वा वट्टदुक्खतो निस्सरन्ति. तस्मा छन्दो एव लोभतो बलवतरो होति, छन्दो एव अधिपति, न लोभोति. एस नयो दोसादीसुपीति.
तत्थ लोके महन्तेसु सुदुक्करेसु पुरिसकम्मेसु पच्चुपट्ठितेसु इमे चत्तारो धम्मा कम्मसिद्धिया संवत्तन्ति. कथं.
हीनच्छन्दा बहुज्जना महन्तानि सुदुक्करानि पुरिसकम्मानि दिस्वा निवत्तच्छन्दा होन्ति. कातुं न इच्छन्ति, अम्हाकं अविसयोति निरपेक्खा ठपेन्ति. छन्दाधिको पन तादिसानि पुरिसकम्मानि दिस्वा उग्गतच्छन्दो होति, अतिविय ¶ कातुं इच्छति, मम विसयो एसोति अधिट्ठानं गच्छति. सो छन्देन अभिकड्ढितो याव तं कम्मं न सिज्झति, ताव अन्तरा तं कम्मं छट्टेतुं न सक्कोति. एवञ्च सति अतिमहन्तंपि तं कम्मं एकस्मिं काले सिद्धं भविस्सति.
हीनवीरिया च बहुज्जना तादिसानि कम्मानि दिस्वा निवत्त वीरिया होन्ति, इदं मे कम्मं करोन्तस्स बहुं कायदुक्खं वा चेतोदुक्खं वा भविस्सतीति निवत्तन्ति. वीरियाधिको पन तादिसानि पुरिसकम्मानि दिस्वा उग्गतवीरियो होति, इदानेव उट्ठहित्वा कातुं इच्छति. सो चिरकालंपि तं कम्मं करोन्तो बहुं कायदुक्खं वा चेतोदुक्खं वा अनुभवन्तोपि तस्मिं वीरिय कम्मे ननिब्बिन्दति, महन्तेन कम्मवीरियेन विना भवितुं न सक्कोति, तादिसेन वीरियेन रत्तिदिवं खेपेन्तो चित्तसुखं विन्दति. एवञ्च सति अतिमहन्तंपि तं कम्मं एकस्मिं काले सिद्धं भविस्सति.
हीनचित्ता च बहुज्जना तादिसानि कम्मानि दिस्वा निवत्तचित्ता होन्ति. पुन आरम्मणंपि न करोन्ति. चित्ताधिको पन तादिसानि कम्मानि दिस्वा उग्गतचित्तो होति, चित्तं विनोदेतुंपि न सक्कोति, निच्चकालं तत्थ निबन्धचित्तो होति. सो चित्तवसिको हुत्वा चिरकालंपि तं कम्मं करोन्तो बहुं कायदुक्खंवापीतिआदिना छन्दाधिपतिनयेन वत्तब्बं.
मन्दपञ्ञा च बहुज्जना तादिसानि कम्मानि दिस्वा निवत्तपञ्ञा होन्ति, कम्मानं आदिम्पि न पस्सन्ति, अन्तपि न पस्सन्ति, अन्धकारे पविसन्ता विय होन्ति, तानि कम्मानि कातुं चित्तंपि न नमति. पञ्ञाधिको पन तादिसानि कम्मानि दिस्वा उग्गतपञ्ञो होति, कम्मानं आदिंपि पस्सति, अन्तंपि पस्सति, फलंपि पस्सति, आनिसंसंपि पस्सति. सुखेन कम्मसिद्धिया नानाउपायंपि पस्सति. सो चिरकालंपि तं कम्मं करोन्तोतिआदिना वीरियाधिपतिनयेन वत्तब्बं. इध पन महतिया कम्मवीमंसायाति च तादिसिया कम्म वीमंसायाति च वत्तब्बं.
एवं लोके महन्तेसु सुदुक्करेसु पुरिसकम्मेसु पच्चुपट्ठितेसु इमे चत्तारो धम्मा कम्मसिद्धिया संवत्तन्ति. इमेसञ्च चतुन्नं अधिपतीनं विज्जमानत्ता लोके पुरिसविसेसा नाम दिस्सन्ति, सब्बञ्ञुबुद्धा नाम दिस्सन्ति, सब्बञ्ञुबोधिसत्ता नाम दिस्सन्ति, पच्चेकबुद्धा नाम दिस्सन्ति, पच्चेकबोधिसत्तानाम दिस्सन्ति, अग्गसावकानाम महासावका नाम सावकबोधिसत्ता नाम दिस्सन्ति. लोकेपि एवरूपानं पुरिसविसेसानं वसेन सत्त लोकस्स अत्थाय हिताय सुखाय पञ्ञासिप्पविसेसा च परिभोगवत्थुविसेसा च दिस्सन्तीति. अधिपतिपच्चयदीपना निट्ठिता.