📜
२१. अत्थिपच्चयो
सत्तविधो अत्थिपच्चयो, सहजातत्थिपच्चयो वत्थुपुरे जातत्थि पच्चयो आरम्मणपुरेजातत्थिपच्चयो वत्थारम्मणपुरे जातत्थिपच्चयो पच्छाजातत्थिपच्चयो रूपाहारत्थिपच्चयो रूप जीवितिन्द्रियत्थिपच्चयोति.
तत्थ सहजातपच्चयो एव सहजातत्थिपच्चयो नाम. एस नयो सेसेसु छसु. पच्चयपच्चयुप्पन्नविभागोपि हेट्ठा तत्थ तत्थ वुत्तोयेव.
केनट्ठेन ¶ अत्थिपच्चयो. सयं खणिकपच्चुप्पन्नता सङ्खातेन अत्थिभावेन पच्चुप्पन्नस्स धम्मस्स पच्चयो अत्थिपच्चयो. अत्थिपच्चयदीपना निट्ठिता.