📜

पच्चयसभागो

पच्चयसभागो वुच्चते. पञ्चदस सहजातजातिका होन्ति, चत्तारो महासहजाता चत्तारो मज्झिमसहजाता सत्त खुद्दकसहजाता. तत्थ चत्तारो महासहजाता नाम सहजातो सहजातनिस्सयो सहजातत्थि सहजात अविगतो. चत्तारो मज्झिमसहजाता नाम अञ्ञमञ्ञो विपाको सम्पयुत्तो सहजातविप्पयुत्तो. सत्त खुद्दकसह जाता नाम हेतु सहजाताधिपति सहजातकम्मं सह जाताहारो सहजातिन्द्रियं झानं मग्गो.

तयो रूपाहारा, रूपाहारो रूपाहारत्थि रूपाहारा विगतो.

तीणि रूपजीवितिन्द्रियानि, रूपजीवितिन्द्रियं रूपजीवितिन्द्रियत्थि रूपजीवितिन्द्रियाविगतं.

सत्तरस पुरेजातजातिका होन्ति, छ वत्थुपुरेजाता छ आरम्मणपुरेजाता पञ्च वत्थारम्मणपुरेजाता. तत्थ छ वत्थुपुरेजाता नाम वत्थुपुरेजातो वत्थुपुरेजातनिस्सयो वत्थुपुरेजातिन्द्रियं वत्थुपुरेजातविप्पयुत्तं वत्थुपुरेजातत्थि वत्थु पुरेजातअविगतो. छ आरम्मणपुरेजाता नाम आरम्मण पुरेजातो किञ्चिआरम्मणं कोचि आरम्मणाधिपति कोचि आरम्मणूपनिस्ससो आरम्मणपुरेजातत्थि आरम्मणपुरेजात अविगतो. किञ्चि आरम्मणन्तिआदीसु किञ्चिकोचिवचनेहि पच्चुप्पन्नं निप्फन्नरूपं गय्हति. पञ्च वत्थारम्मणपुरेजाता नाम वत्थारम्मण पुरेजातो वत्थारम्मणपुरेजातनिस्सयो वत्थारम्मणपुरे जात विप्पयुत्तो वत्थारम्मणपुरेजातत्थि वत्थारम्मणपुरेजात अविगतो.

चत्तारो पच्छाजातजातिका होन्ति, पच्छाजातो पच्छाजातविप्पयुत्तो पच्छाजातत्थि पच्छाजातअविगतो.

सत्त अनन्तरा होन्ति, अनन्तरो समनन्तरो अनन्तरूप निस्सयो आसेवनं अनन्तरकम्मं नत्थि विगतो. एत्थ च अनन्तर कम्मं नाम अरियमग्गचेतना, सा अत्तनो अनन्तरे अरियफलं जनेति.

पञ्च विसुं पच्चया होन्ति, अवसेसं आरम्मणं अवसेसो आरम्मणाधिपति अवसेसो आरम्मणूप निस्सयो सब्बो पकतूपनिस्सयो अवसेसं नानाक्खणिक कम्मं. इति वित्थारतो पट्ठानपच्चया चतुपञ्ञासप्पभेदा होन्तीति.

तत्थ सब्बे सहजातजातिका च सब्बे पुरेजात जातिका सब्बे पच्छाजातजातिका रूपाहारो रूपजीवितिन्द्रियन्ति इमे पच्चुप्पन्नपच्चया नाम. सब्बे अनन्तरजातिका सब्बं नानाक्खणिक कम्मन्ति इमे अतीतपच्चया नाम. आरम्मणं पकतूपनिस्सयोति इमे तेकालिका च निब्बानपञ्ञत्तीनं वसेन कालविमुत्ता च होन्ति.

निब्बानञ्च पञ्ञत्ति चाति इमे द्वे धम्मा अप्पच्चया नाम असङ्खता नाम. कस्मा. अजातिकत्ता. येसञ्हि जाति नाम अत्थि, उप्पादो नाम अत्थि. ते सप्पच्चयानाम सङ्खता नाम पटिच्चसमुप्पन्ना नाम. इमे द्वे धम्मा अजातिकत्ता अनुप्पादत्ता अजातिपच्चयत्ताच अप्पच्चया नाम असङ्खता नामाति.

सप्पच्चयेसु च धम्मेसु सङ्खतेसु एकोपि धम्मो निच्चो धुवो सस्सतो अविपरीतधम्मो नाम नत्थि. अथ खो सब्बे ते खयट्ठेन अनिच्चा एव होन्ति. कस्मा. सयञ्च पच्चयायत्तवुत्ति कत्ता पच्चयानञ्च अनिच्चधम्मत्ता. ननु निब्बानञ्च पञ्ञत्ति च पच्चया होन्ति. ते च निच्चा धुवाति. सच्चं. केवलेन पन निब्बानपच्चयेन वा पञ्ञत्तिपच्चयेन वा उप्पन्नो नाम नत्थि, बहूहि पच्चयेहि एव उप्पन्नो, ते पन पच्चया अनिच्चा एव अधुवाति.

ये च धम्मा अनिच्चा होन्ति, ते निच्चकालं सत्ते तिविधेहि दुक्खदण्डेहि पटिप्पीळेन्ति बाधेन्ति, तस्मा ते धम्मा भयट्ठेन दुक्खा एव होन्ति. तत्थ तिविधा दुक्खदण्डा नाम दुक्खदुक्खता सङ्खार दुक्खता विपरिणामदुक्खता.

ये केचि अनिच्चा एव होन्ति, एकस्मिं इरियापथेपि पुनप्पुनं भिज्जन्ति, ते कथं यावजीवं निच्चसञ्ञितानं सत्तपुग्गलानं अत्ता नाम भवेय्युं, सारा नाम भवेय्युं. ये च दुक्खा एव होन्ति, ते कथं दुक्खप्पटिकुलानं सुखकामानं सत्तानं अत्ता नाम भवेय्युं, सारा नाम भवेय्युं. तस्मा ते धम्मा असारकट्ठेन अनत्ता एव होन्ति.

अपि च यस्मा इमाय चतुवीसतिया पच्चयदेसनाय इममत्थं दस्सेति. सब्बेपि सङ्खतधम्मा नाम पच्चयायत्तवुत्तिका एव होन्ति, सत्तानं वसायत्तवुत्तिका न होन्ति. पच्चयायत्त वुत्तिकेसु च तेसु न एकोपि धम्मो अप्पकेन पच्चयेन उप्पज्जति. अथ खो बहूहि एव पच्चयेहि उप्पज्जतीति, तस्मा अयं देसना धम्मानं अनत्तलक्खणदीपने मत्थकपत्ता होतीति.

पच्चयसभागसङ्गहो निट्ठितो.

पच्चयघटनानयो

पञ्चविञ्ञाणेसु पच्चयघटनानयो

पच्चयघटनानयो वुच्चते. एकेकस्मिं पच्चयुप्पन्ने बहुन्नं पच्चयानं समोधानं पच्चयघटना नाम. येन पन धम्मा सप्पच्चया सङ्खता पटिच्चसमुप्पन्नाति वुच्चन्ति, सब्बे ते धम्मा उप्पादे च ठितियञ्च इमेहि चतुवीसतिया पच्चयेहि सहितत्ता सप्पच्चया नाम, सप्पच्चयत्ता सङ्खता नाम, सङ्खतत्ता पटिच्चसमुप्पन्ना नाम. कतमे पन ते धम्माति. एकवीससतचित्तानि च द्विपञ्ञासचेतसिकानि च अट्ठवीसति रूपानि च.

तत्थ एकवीससतचित्तानि धातुवसेन सत्तविधानि भवन्ति, चक्खु विञ्ञाणधातु सोतविञ्ञाणधातु घानविञ्ञाणधातु जिव्हा विञ्ञाणधातु कायविञ्ञाणधातु मनोधातु मनोविञ्ञाण धातूति. तत्थ चक्खुविञ्ञाणद्वयं चक्खुविञ्ञाणधातु नाम. सोतविञ्ञाणद्वयं सोतविञ्ञाणधातु नाम. घानविञ्ञाणद्वयं घानविञ्ञाणधातु नाम. जिव्हाविञ्ञाणद्वयं जिव्हाविञ्ञाणधातु नाम. कायविञ्ञाणद्वयं कायविञ्ञाणधातु नाम. पञ्चद्वारावज्जन चित्तञ्च सम्पटिच्छनचित्तद्वयञ्च मनोधातु नाम. सेसानि अट्ठसतं चित्तानि मनोविञ्ञाणधातु नाम.

द्विपञ्ञासचेतसिकानि च रासिवसेन चतुब्बिधानि भवन्ति, सत्त सब्बचित्तिकानि च छ पकिण्णकानि च चुद्दस पापानिच पञ्चवीसति कल्याणानि च.

चतुवीसतिपच्चयेसु च पन्नरसपच्चया सब्बचित्तुप्पाद साधारणा होन्ति, आरम्मणञ्च अनन्तरञ्च समनन्तरञ्च सह जातो च अञ्ञमञ्ञञ्च निस्सयो च उपनिस्सयो च कम्मञ्च आहारो च इन्द्रियञ्च सम्पयुत्तो च अत्थि च नत्थि च विगतो च अविगतो च. न हि किञ्चि चित्तं वा चेतसिकं वा आरम्मणेन विना उप्पन्नं नाम अत्थि. तथा अनन्तरादीहि च. अट्ठपच्चया केसञ्चि चित्तुप्पादानं पच्चया साधारणा होन्ति, हेतु च अधिपति च पुरे जातो च आसेवनञ्च विपाको च झानञ्च मग्गो च विप्पयुत्तो च. तत्थ हेतु सहेतुकचित्तुप्पादानं एव साधारणा, अधिपति च साधिपतिजवनानं एव, पुरेजातो च केसञ्चि चित्तुप्पादानं एव, आसेवनञ्च कुसलाकुसलकिरियजवनानं एव, विपाको च विपाकचित्तुप्पादानं एव, झानञ्च मनोधातु मनोविञ्ञाणधातु चित्तुप्पादानं एव, मग्गो च सहेतुकचित्तुप्पादानं एव, विप्पयुत्तो च अरूपलोके चित्तुप्पादानं नत्थि, एको पच्छाजातो रूपधम्मानं एव विसुंभूतो होति.

तत्रायं दीपना. सत्त सब्बचित्तिकानि चेतसिकानि नाम, फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितं मनसिकारो. तत्थ चित्तं अधिपतिजातिकञ्च आहारपच्चयो च इन्द्रियपच्चयो च. फस्सो आहारपच्चयो. वेदना इन्द्रियपच्चयो च झान पच्चयो च. चेतना कम्मपच्चयो च आहारपच्चयो च. एकग्गता इन्द्रियपच्चयो च झान पच्चयो च मग्गपच्चयो च. जीवितं इन्द्रियपच्चयो. सेसा द्वे धम्मा विसेसपच्चया न होन्ति.

चक्खुविञ्ञाणे सत्त सब्बचित्तिकानि चेतसिकानि लब्भन्ति, विञ्ञाणेन सद्धिं अट्ठ नामधम्मा होन्ति. सब्बे ते धम्मा सत्तहि पच्चयेहि अञ्ञमञ्ञस्स पच्चया होन्ति चतूहि महासहजातेहि च विप्पयुत्तवज्जितेहि तीहि मज्झिमसहजातेहि च. तेस्वेव अट्ठसु धम्मेसु विञ्ञाणं सेसानं सत्तन्नं धम्मानं आहारपच्चयेन च इन्द्रियपच्चयेन च पच्चयो होति. फस्सो आहारपच्चयेन, वेदना इन्द्रियपच्चयमत्तेन, चेतना कम्मपच्चयेन च आहार पच्चयेन च, एकग्गता इन्द्रियपच्चयमत्तेन , जीवितं सेसानं सत्तन्नं धम्मानं इन्द्रियपच्चयेन पच्चयो होति. चक्खुवत्थुरूपं पन तेसं अट्ठन्नं धम्मानं छहि वत्थुपुरेजातेहि तस्मिं चक्खुवत्थुम्हि आपातमागतानि पच्चुप्पन्नानि रूपारम्मणानि तेसं चतूहि आरम्मण पुरेजातेहि, अनन्तरनिरुद्धं पञ्चद्वारावज्जनचित्तञ्च पञ्चहि अनन्तरेहि, पुब्बे कतं कुसलकम्मं वा अकुसलकम्मं वा कुसलविपाकानं वा अकुसलविपाकानं वा तेसं नानाक्खणिककम्मपच्चयेन, कम्म सहायभूतानि पुरिमभवे अविज्जातण्हूपादानानि च इमस्मिं भवे आवासपुग्गलउतुभोजनादयो च तेसं अट्ठन्नं धम्मानं पकतूपनिस्सयपच्चयेन पच्चया होन्ति. इमस्मिं चित्ते हेतु च अधिपति च पच्छाजातो च आसेवनञ्च झानञ्च मग्गोचाति छपच्चया न लब्भन्ति, अट्ठारसपच्चया लब्भन्ति. यथा च इमस्मिं चित्ते, तथा सोतविञ्ञाणादीसुपि छ पच्चया न लब्भन्ति, अट्ठारसपच्चया लब्भन्तीति.

पञ्चविञ्ञाणेसु पच्चयघटनानयो निट्ठितो.

अहेतुक चित्तुप्पादेसु पच्चयघटनानयो

छ पकिण्णकानि चेतसिकानि नाम, वितक्को विचारो अधिमोक्खो वीरियं पीति छन्दो. तत्थ वितक्को झानपच्चयो च मग्गपच्चयो च. विचारो झानपच्चयो. वीरियं अधिपतिजातिकञ्च इन्द्रियपच्चयो च मग्गपच्चयो च. पीति झानपच्चयो. छन्दो अधिपतिजातिको. अधिमोक्खो पन विसेसपच्चयो न होति.

पञ्चद्वारावज्जनचित्तञ्च सम्पटिच्छनचित्तद्वयञ्च उपेक्खासन्तीरण द्वयञ्चाति पञ्चसु चित्तेसु दस चेतसिकानि लब्भन्ति, सत्त सब्ब चित्तिकानि च पकिण्णकेसु वितक्को च विचारो च अधिमोक्खो च. विञ्ञाणेन सद्धिं पच्चेकं एकादस नामधम्मा होन्ति. इमेसु चित्तेसु झानकिच्चं लब्भति. वेदना च एकग्गता च वितक्को च विचारो च झानपच्चयं साधेन्ति. पञ्चद्वारावज्जनचित्तं पन किरियचित्तं होति, विपाकपच्चयो नत्थि. नानाक्खणिककम्मञ्च उपनिस्सयट्ठाने तिट्ठति. विपाकपच्चयेन सद्धिं छ पच्चया न लब्भन्ति. झानपच्चयेन सद्धिं अट्ठारसपच्चया लब्भन्ति. सेसेसु चतूसु विपाकचित्तेसु पञ्च पच्चया न लब्भन्ति. विपाकपच्चयेन च झानपच्चयेन च सद्धिं एकूनवीसति पच्चया लब्भन्ति.

सोमनस्ससन्तीरणे पीतिया सद्धिं एकादसचेतसिका युज्जन्ति, मनोद्वारावज्जनचित्ते च वीरियेन सद्धिं एकादसाति विञ्ञाणेन सद्धिं द्वादस नामधम्मा होन्ति. हसितुप्पादचित्ते पन पीतिया च वीरियेन च सद्धिं द्वादस चेतसिकानि युज्जन्ति. विञ्ञाणेन सद्धिं तेरस नामधम्मा होन्ति. तत्थ सोमनस्ससन्तीरणे झानङ्गेसु पीतिमत्तं अधिकं होति, पुब्बे उपेक्खासन्तीरणद्वये विय पञ्चपच्चया न लब्भन्ति. एकूनवीसतिपच्चया लब्भन्ति. मनोद्वारा वज्जनचित्ते च वीरियमत्तं अधिकं होति, तञ्च इन्द्रियकिच्च झान किच्चानिसाधेति. अधिपतिकिच्चञ्च मग्गकिच्चञ्च न साधेति. किरिय चित्तत्ताविपाकपच्चयो च नत्थि. पुब्बे पञ्चद्वारावज्जनचित्ते विय विपाक पच्चयेन सद्धिं छ पच्चया न लब्भन्ति. झानपच्चयेन सद्धिं अट्ठरस पच्चया लब्भन्ति. हसितुप्पादचित्तेपि किरियचित्तत्ता विपाकपच्चयो नत्थि, जवनचित्तत्ता पन आसेवनं अत्थि, विपाकपच्चयेन सद्धिं पञ्च पच्चया न लब्भन्ति. आसेवनपच्चयेन सद्धिं एकूनवीसति पच्चया लब्भन्ति.

अहेतुकचित्तुप्पादेसु पच्चयघटनानयो निट्ठितो.

अकुसलचित्तुप्पादेसु पच्चयघटनानयो

द्वादस अकुसलचित्तानि, द्वे मोहमूलिकानि अट्ठ लोभ मूलिकानि द्वे दोसमूलिकानि. चुद्दस पापचेतसिकानि नाम मोहो अहिरिकं अनोत्तप्पं उद्धच्चन्ति इदं मोहचतुक्कं नाम. लोभो दिट्ठि मानोति इदं लोभतिक्कं नाम. दोसो इस्सा मच्छरियं कुक्कुच्चन्ति इदं दोसचतुक्कं नाम. थिनं मिद्धं विचिकिच्छाति इदं विसुं तिक्कं नाम.

तत्थ लोभो दोसो मोहोति तयो मूलधम्मा हेतुपच्चया, दिट्ठि मग्गपच्चयो, सेसा दसधम्मा विसेसपच्चया न होन्ति.

तत्थ द्वे मोहमूलिकानि नाम विचिकिच्छासम्पयुत्तचित्तं उद्धच्च सम्पयुत्तचित्तं. तत्थ विचिकिच्छासम्पयुत्तचित्ते पन्नरस चेतसिकानि उप्पज्जन्ति सत्त सब्बचित्तिकानि च वितक्को विचारो वीरियन्ति तीणि पकिण्णकानि च पापचेतसिकेसु मोहचतुक्कञ्च विचिकिच्छा चाति, चित्तेन सद्धिं सोळस नामधम्मा होन्ति. इमस्मिं चित्ते हेतु पच्चयोपि मग्गपच्चयोपि लब्भन्ति. तत्थ मोहो हेतुपच्चयो, वितक्को च वीरियञ्च मग्गपच्चयो, एकग्गता पन विचिकिच्छाय दुट्ठत्ता इमस्मिं चित्ते इन्द्रियकिच्चञ्च मग्गकिच्चञ्च न साधेति, झानकिच्चमत्तं साधेति. अधिपति च पच्छाजातो विपाको चाति तयो पच्चयान लब्भन्ति, सेसा एकवीसतिपच्चया लब्भन्ति. उद्धच्चसम्पयुत्तचित्तेपि विचिकिच्छं पहाय अधिमोक्खेन सद्धिं पन्नरसेव चेतसिकानि, सोळसेव नामधम्मा होन्ति . इमस्मिं चित्ते एकग्गता इन्द्रिय किच्चञ्च झानकिच्चञ्च मग्गकिच्चञ्च साधेति, तयो पच्चया न लब्भन्ति, एकवीसति पच्चया लब्भन्ति.

अट्ठसु लोभमूलिकचित्तेसु पन सत्त सब्बचित्तिकानि च छ पकिण्णकानि च पापेसु मोहचतुक्कञ्च लोभतिक्कञ्च थिनमिद्धञ्चाति द्वावीसति चेतसिकानि उप्पज्जन्ति. तेसु लोभो च मोहोचाति द्वे मूलानि हेतुपच्चयो. छन्दो च चित्तञ्च वीरियञ्चाति तयो अधिपतिजातिका कदाचि अधिपतिकिच्चं साधेन्ति, आरम्मणाधिपतिपि एत्थ लब्भति. चेतना कम्मपच्चयो. तयो आहारा आहारपच्चयो. चित्तञ्च वेदना च एकग्गता च जीवितञ्च वीरियञ्चाति पञ्च इन्द्रियधम्मा इन्द्रियपच्चयो. वितक्को च विचारो च पीति च वेदना च एकग्गताचाति पञ्च झानङ्गानि झानपच्चयो. वितक्को च एकग्गता च दिट्ठि च वीरियञ्चाति चत्तारि मग्गङ्गानि मग्गपच्चयो. पच्छाजातो च विपाको चाति द्वे पच्चया न लब्भन्ति. सेसा द्वावीसति पच्चया लब्भन्ति.

द्वीसु दोसमूलिकचित्तेसु पीतिञ्च लोभतिक्कञ्च पहाय दोसचतुक्केन सद्धिं द्वावीसति एव चेतसिकानि, दोसो च मोहो च द्वे मूलानि, तयो अधिपति जातिका, तयो आहारा, पञ्च इन्द्रियानि, चत्तारि झानङ्गानि, तीणि मग्गङ्गानि. एत्थापि द्वे पच्चया न लब्भन्ति, द्वावीसति पच्चया लब्भन्ति.

अकुसलचित्तुप्पादेसु पच्चयघटनानयो निट्ठितो.

चित्तुप्पादेसु पच्चयघटनानयो

एकनवुति सोभणचित्तानि नाम, चतुवीसति काम सोभणचित्तानि पन्नरस रूपचित्तानि द्वादस अरूपचित्तानि चत्तालीस लोकुत्तरचित्तानि. तत्थ चतुवीसति कामसोभण चित्तानि नाम अट्ठ कामकुसलचित्तानि अट्ठ कामसोभणविपाक चित्तानि अट्ठ कामसोभणकिरियचित्तानि.

पञ्च वीसति कल्याणचेतसिकानि नाम, अलोभो अदोसो अमोहोचेति तीणि कल्याणमूलिकानि च सद्धा च सति च हिरी च ओत्तप्पञ्च तत्रमज्झत्तता च कायपस्सद्धि च चित्त पस्सद्धि च कायलहुता च चित्तलहुता च कायमुदुता च चित्त मुदुता च कायकम्मञ्ञता च चित्त कम्मञ्ञता च कायपागुञ्ञता च चित्तपागुञ्ञता च कायुजुकता च चित्तुजुकता च सम्मावाचा सम्माकम्मन्तो सम्माआजीवोति तिस्सो विरतियो च करुणा मुदिताति द्वे अप्पमञ्ञायो च.

तत्थ तीणि कल्याणमूलानि हेतुपच्चयो, अमोहो पन अधिपतिपच्चये वीमंसाधिपतिनाम, इन्द्रियपच्चये पञ्ञिन्द्रियं नाम, मग्गपच्चये सम्मादिट्ठि नाम. सद्धा इन्द्रियपच्चये सद्धिन्द्रियं नाम. सति इन्द्रियपच्चये सतिन्द्रियं नाम, मग्गपच्चये सम्मासति नाम. तिस्सो विरतियो मग्गपच्चयो, सेसा सत्तरस धम्मा विसेसपच्चया न होन्ति.

अट्ठसु कामकुसलचित्तेसु अट्ठतिंस चेतसिकानि सङ्गय्हन्ति, सत्त सब्बचित्तिकानि छ पकिण्णकानि पञ्चवीसति कल्याणानि. तेसु च पीति चतूसु सोमनस्सिकेसु एव, अमोहो चतूसु ञाणसम्पयुत्तेसु एव, तिस्सो विरतियो सिक्खापदसीलपूरण काले एव, द्वे अप्पमञ्ञायो सत्तेसु कारुञ्ञमोदनाकारेसु एवाति. इमेसुपि अट्ठसु चित्तेसु द्वे वा तीणि वा कल्याणमूलानि हेतुपच्चयो, छन्दो च चित्तञ्च वीरियञ्च वीमंसाचाति चतूसु अधिपतिजातिकेसु एकमेकोव कदाचि अधिपतिपच्चयो. चेतना कम्मपच्चयो. तयो आहारा आहारपच्चयो. चित्तञ्च वेदना च एकग्गता च जीवितञ्च सद्धा च सति च वीरियञ्च पञ्ञाचाति अट्ठ इन्द्रियानि इन्द्रियपच्चयो. वितक्को च विचारो च पीति च वेदना च एकग्गताचाति पञ्चझानङ्गानि झानपच्चयो. पञ्ञा च वितक्को च तिस्सो विरतियो च सति च वीरियञ्च एकग्गताचाति अट्ठ मग्गङ्गानि मग्गपच्चयो. इमेसुपि अट्ठसु चित्तेसु पच्छाजातो च विपाकोचाति द्वे पच्चया न लब्भन्ति, सेसा द्वावीसतिपच्चया लब्भन्ति.

अट्ठसु कामसोभणकिरियचित्तेसु तिस्सो विरतियो न लब्भन्ति, कुसलेसु विय द्वे पच्चया न लब्भन्ति, द्वावीसति पच्चया लब्भन्ति.

अट्ठसु कामसोभणविपाकेसु तिस्सो विरतियो च द्वे अप्पमञ्ञायो च न लब्भन्ति. अधिपतिपच्चयो च पच्छाजातो च आसेवनञ्चाति तयो पच्चया न लब्भन्ति, एकवीसति पच्चया लब्भन्ति.

उपरि रूपारूपलोकुत्तरचित्तेसुपि द्वावीसतिपच्चयतो अतिरेकं नत्थि. तस्मा चतूसु ञाणसम्पयुत्तकामकुसल चित्तेसु विय इमेसु पच्चयघटना वेदितब्बा.

एवं सन्ते कस्मा तानि चित्तानि कामचित्ततो महन्त तरानि च पणीततरानि च होन्तीति. आसेवनमहन्तत्ता. तानि हि चित्तानि भावनाकम्मविसेसेहि सिद्धानि होन्ति, तस्मा तेसु आसेवनपच्चयो महन्तो होति. आसेवन महन्तत्ता च इन्द्रियपच्चयोपि झानपच्चयोपि मग्गपच्चयोपि अञ्ञेपि वा तेसं पच्चया महन्ता होन्ति. पच्चयानं उपरूपरि महन्तत्ता तानि चित्तानि उपरूपरि च कामचित्ततो महन्ततरानि च पणीततरानि च होन्तीति.

चित्तुप्पादेसु पच्चयघटनानयो निट्ठितो.

रूपकलापेसु पच्चयघटनानयो

रूपकलापेसु पच्चयघटनानयो वुच्चते. अट्ठवीसति रूपानि नाम, चत्तारि महाभूतानि पथवी आपो तेजो वायो. पञ्च पसादरूपानि चक्खु सोतं घानं जिव्हा कायो. पञ्च गोचररूपानि रूपं सद्दो गन्धो रसो फोट्ठब्बं. तत्थ फोट्ठब्बं तिविधं पथवीफोट्ठब्बं तेजोफोट्ठब्बं वायोफोट्ठब्बं. द्वे भावरूपानि इत्थिभावरूपं पुम्भावरूपं. एकं जीवितरूपं, एकं हदयरूपं. एकं आहाररूपं. एकं आकासधातुरूपं. द्वे विञ्ञत्तिरूपानि कायविञ्ञत्तिरूपं वचीविञ्ञत्ति रूपं. तीणि विकाररूपानि लहुता मुदुता कम्मञ्ञता. चत्तारि लक्खणरूपानि उपचयो सन्तति जरता अनिच्चता.

तत्थ छ रूपधम्मा रूपधम्मानं पच्चया होन्ति चत्तारि महाभूतानि च जीवितरूपञ्च आहाररूपञ्च. तत्थ चत्तारि महा भूतानि अञ्ञमञ्ञस्स पञ्चहि पच्चयेहि पच्चया होन्ति सहजातेन च अञ्ञमञ्ञेन च निस्सयेन च अत्थिया च अविगतेनच. सहजातानं उपादारूपानं अञ्ञमञ्ञवज्जितेहि चतूहि पच्चयेहि पच्चया होन्ति. जीवितरूपं सहजातानं कम्मजरूपानं इन्द्रियपच्चयेन पच्चयो. आहाररूपं सहजातानञ्च असहजातानञ्च सब्बेसं अज्झत्तरूपधम्मानं आहारपच्चयेन पच्चयो.

तत्थेव तेरस रूपधम्मा नामधम्मानं विसेसपच्चया होन्ति, पञ्चपसादरूपानि च सत्त गोचररूपानि च हदयवत्थुरूपञ्च. तत्थ पञ्च पसादरूपानि पञ्चन्नं विञ्ञाणधातूनं मातरो विय पुत्तकानं वत्थुपुरेजातेन च वत्थुपुरेजातिन्द्रियेन च वत्थु पुरेजातविप्पयुत्तेन च पच्चया होन्ति. सत्त गोचररूपानि पञ्चन्नं विञ्ञाणधातूनं तिस्सन्नं मनोधातूनञ्च पितरो विय पुत्तकानं आरम्मणपुरेजातेन पच्चया होन्ति. हदयवत्थुरूपं द्विन्नं मनोधातु मनोविञ्ञाणधातूनं रुक्खो विय रुक्खदेवतानं यथारहं पटिसन्धिक्खणे सहजातनिस्सयेन पवत्तिकाले वत्थुपुरेजातेन च वत्थुपुरेजातविप्पयुत्तेन च पच्चयो होति.

तेवीसति रूपकलापा. तत्थ एकाय रज्जुया बन्धितानं केसानं केसकलापो विय तिणानं तिणकलापो विय एकेन जातिरूपेन बन्धितानं रूपधम्मानं कलापो परिपिण्डिरूप कलापो नाम.

तत्थ चत्तारि महाभूतानि वण्णो गन्धो रसो ओजाति इमे अट्ठ धम्मा एको सब्बमूलकलापो नाम, सब्बमूलट्ठकन्ति च वुच्चति.

नव कम्मजरूपकलापा, – जीवितनवकं वत्थुदसकं काय दसकं इत्थिभावदसकं पुम्भावदसकं चक्खुदसकं सोतदसकं घानदसकं जिव्हादसकं. तत्थ सब्बमूलट्ठकमेवजीवितरूपेन सह जीवितनवकं नाम. एतदेव कम्मजकलापेसु मूलनवकं होति. मूलनवकमेव यथाक्कमं हदयवत्थुरूपादीहि अट्ठरूपेहि सह वत्थुदसकादीनि अट्ठदसकानि भवति. तत्थ जीवितनवकञ्च कायदसकञ्च भावदसकानिचाति चत्तारो कलापा सकल काये पवत्तन्ति. तत्थ जीवितनवकन्ति पाचकग्गि च कायग्गि च वुच्चति. पाचकग्गि नाम पाचकतेजो कोट्ठासो, सो आमासये पवत्तित्वा असितपीतखायितसायितानि परिपाचेति. कायग्गि नाम सकलकायब्यापको उस्मातेजो कोट्ठासो, सो सकल काये पवत्तित्वा पित्तसेम्हलोहितानि अपूतीनि विप्पसन्नानि करोति. तेसं द्विन्नं विसमवुत्तिया सति सत्ता बह्वाबाधा होन्ति, समवुत्तिया सति अप्पाबाधा. तदुभयं जीवितनवकं सत्तानं आयुं सम्पादेति. वण्णं सम्पादेति. कायदसकं सकलकाये सुखसम्फस्स दुक्खसम्फस्सानि सम्पादेति. भाव दसकानि इत्थीनं सब्बे इत्थाकारे सम्पादेति. पुरिसानं सब्बे पुरिसाकारे सम्पादेहि. सेसानि वत्थुदसकादीनि पञ्चदसकानि पदेसदसकानि नाम. तत्थ वत्थुदसकं हदयकोसब्भन्तरे पवत्तित्वा सत्तानं नानापकारानि सुचिन्तितदुचिन्तितानि सम्पादेति. चक्खुदसकादीनि चत्तारि दसकानि चक्खुगुळ कण्णबिल नासबिल जिव्हातलेसु पवत्तित्वा दस्सन सवन घायन सायनानि सम्पादेति.

अट्ठ चित्तजरूपकलापा, सब्बमूलट्ठकं सद्दनवकं काय विञ्ञत्तिनवकं सद्दवचीविञ्ञत्तिदसकन्ति चत्तारो मूलकलापा च तेयेव लहुता मुदुता कम्मञ्ञतासङ्खातेहि तीहि विकार रूपेहि सह चत्तारो सविकारकलापा च.

तत्थ सरीरधातूनं विसमप्पवत्तिकाले गिलानस्स मूल कलापानि एव पवत्तन्ति. तदा हि तस्स सरीररूपानि गरूनि वा थद्धानि वा अकम्मञ्ञानि वा होन्ति, यथारुचि इरियपथंपि पवत्तेतुं अङ्ग पच्चङ्गानिपि चालेतुं वचनंपि कथेतुं दुक्खो होति. सरीरधातूनं समप्पवत्तिकाले पन अगिलानस्स गरुथद्धादीनं सरीरदोसानं अभावतो सविकारा पवत्तन्ति. तेसु च चित्तङ्गवसेन कायङ्ग चलने द्वे कायविञ्ञत्तिकलापा पवत्तन्ति. चित्तवसेनेव मुखतो वचनसद्दप्पवत्तिकाले द्वे वचीविञ्ञत्तिकलापा, चित्तवसेनेव अक्खरवण्णरहितानं हसनरोदनादीनं अवचनसद्दानं मुखतो पवत्तिकाले द्वे सद्दकलापा, सेसकालेसु द्वे आदि कलापा पवत्तन्ति.

चत्तारो उतुजरूपकलापा, सब्बमूलट्ठकं सद्दनवकन्ति द्वे मूलकलापा च द्वे सविकारकलापा च. तत्थ अयं कायो यावजीवं इरियापथसोतं अनुगच्छन्तो यापेति, तस्मा इरियापथनानत्तं पटिच्च इमस्मिं काये खणे खणे धातूनं समप्पवत्तिविसमप्पवत्तियो पञ्ञायन्ति. तथा उतुनानत्तं पटिच्च आहारनानत्तं पटिच्च वातातपसप्फस्सनानत्तं पटिच्च कायङ्ग परिहारनानत्तं पटिच्च अत्तूपक्कमपरूपक्कमनानत्तं पटिच्च. तत्थ विसमप्पवत्तिकाले द्वे मूलकलापा एव पवत्तन्ति, समप्पवत्तिकाले द्वे सविकारा. तेसु च द्वे सद्दकलापा चित्तजसद्दतो परम्परसद्देसु च अञ्ञेसु लोके नानप्पकारसद्देसु च पवत्तन्ति.

द्वे आहारजरूपकलापा, – सब्बमूलट्ठकं सविकारन्ति. इमे द्वे कलापा सप्पायेन वा असप्पायेन वा आहारेन जातानं समरूपविसमरूपानं वसेन वेदितब्बा.

आकासधातु च लक्खणरूपानिचाति पञ्चरूपानि कलाप मुत्तानि होन्ति. तेसु आकासधातु कलापानं अन्तरा परिच्छेद मत्तत्ता कलापमुत्ता होति. लक्खणरूपानि सङ्खतभूतानं रूप कलापानं सङ्खतभावजाननत्थाय लक्खणमत्तत्ता कलाप मुत्तानि.

इमे तेवीसति कलापा अज्झत्तसन्ताने लब्भन्ति. बहिद्धा सन्ताने पन द्वे उतुजमूलकलापा एव लब्भन्ति. तत्थ द्वे रूप सन्तानानि अज्झत्तसन्तानञ्च बहिद्धासन्तानञ्च. तत्थ अज्झत्तसन्तानं नाम सत्तसन्तानं वुच्चति. बहिद्धासन्तानं नाम पथवीपब्बतनदीसमुद्द रुक्खतिणादीनि वुच्चति. तत्थ अज्झत्तसन्ताने अट्ठवीसति रूपानि तेवीसति रूपकलापानि लब्भन्ति.

तत्थ पटिसन्धिनामधम्मा पटिसन्धिक्खणे कम्मजरूपकलापानं छधा पच्चया होन्ति चतूहि महासहजातेहि च विपाकेन च विप्पयुत्तेन च. हदयवत्थुरूपस्स पन अञ्ञमञ्ञेन सह सत्तधा पच्चया होन्ति. तेस्वेव नामधम्मेसु हेतुधम्मा हेतुभावेन, चेतना कम्मभावेन, आहारधम्मा आहारभावेन, इन्द्रिय धम्मा इन्द्रियभावेन, झानधम्मा झान भावेन, मग्गधम्मा मग्ग भावेनाति यथारहं छधा पच्चया होन्ति. अतीतानि पन कुसलाकुसलकम्मानि एकधाव पच्चया होन्ति कम्मपच्चयेन, पठमभवङ्गादिका पच्छाजाता पवत्तनामधम्मा पुरेजातानं कम्मजरूप कलापानं एकधा पच्चया होन्ति पच्छाजातेन. एत्थ च पच्छाजात वचनेन चत्तारो पच्छाजातजातिका पच्चया गहिता होन्ति. अतीतानि च कम्मानि एकधाव पच्चया होन्ति. एवं नामधम्मा कम्मजरूपकलापानं यथारहं चुद्दसहि पच्चयेहि पच्चया होन्ति. इध दसपच्चया न लब्भन्ति आरम्मणञ्च अधिपति च अनन्तरञ्च समनन्तरञ्च उपनिस्सयो च पुरेजातो च आसेवनञ्च सम्पयुत्तो च नत्थि च विगतो च.

पवत्तिकाले रूपजनका नामधम्मा अत्तना सहजातानं चित्तजरूपकलापानं पञ्चधा पच्चया होन्ति चतूहि महासह जातेहि च विप्पयुत्तेन च. तेस्वेव नामधम्मेसु हेतुधम्मा हेतुभावेन, अधिपतिधम्मा अधिपतिभावेन, चेतना कम्मभावेन, विपाकधम्मा विपाकभावेन, आहारधम्मा आहार भावेन, इन्द्रियधम्मा इन्द्रियभावेन, झानधम्मा झानभावेन, मग्गधम्मा मग्गभावेनाति यथारहं अट्ठधा पच्चया होन्ति. पच्छाजाता सब्बे नामधम्मा पुरेजातानं चित्तजरूपकलापानं एकधा पच्चया होन्ति पच्छाजातेन. एवं नामधम्मा चित्तजरूप कलापानं यथारहं चुद्दसहि पच्चयेहि पच्चया होन्ति. इधपि दस पच्चया न लब्भन्ति आरम्मणञ्च अनन्तरञ्च समनन्तरञ्च अञ्ञमञ्ञञ्च उपनिस्सयो च पुरेजातो च आसेवनञ्च सम्पयुत्तो च नत्थि च विगतो च.

पटिसन्धिचित्तस्स ठितिकालतो पट्ठाय पवत्तिकाले सब्बेपि नामधम्मा सब्बेसं उतुजरूपकलापानञ्च आहारजरूप कलापानञ्च एकधा पच्चया होन्ति पच्छाजातवसेन. एत्थपि पच्छाजातवचनेन चत्तारो पच्छाजातजातिका गहिता होन्ति, सेसा वीसति पच्चया न लब्भन्ति.

सब्बेसु पन तेवीसतिया रूपकलापेसुचत्तारोमहा भूता अञ्ञमञ्ञस्स पञ्चधा पच्चया होन्ति चतूहि महासह जातेहि च अञ्ञमञ्ञेन च, सहजातानं उपादारूपानं चतुधा पच्चया होन्ति चतूहि महासहजातेहि . आहाररूपं सहजातानञ्च असहजातानञ्च सब्बेसं अज्झत्तरूपकलापानं आहार पच्चयेन पच्चयो होति. नवसु कम्मजरूपकलापेसु जीवितरूपं सहजातानमेव रूपानं इन्द्रियपच्चयेन पच्चयो होति. एवं अज्झत्तरूपधम्मा अज्झत्तरूपधम्मानं सत्तधा पच्चया होन्ति. बहिद्धा रूपधम्मा पन बहिद्धाभूतानं द्विन्नं उतुजरूपकलापानं पञ्चधा पच्चया होन्तीति.

रूपकलापेसु पच्चयघटनानयो निट्ठितो.

एत्थ च पट्ठानसद्दस्स अत्थो वत्तब्बो. पधानं ठानन्ति पट्ठानं. तत्थ पधानन्ति पमुखं, ठानन्ति पच्चयो, पमुखपच्चयो मुख्यपच्चयो एकन्तपच्चयोति वुत्तं होति. सो च एकन्त पच्चयो एकन्तपच्चयुप्पन्नं पटिच्च वत्तब्बो.

दुविधञ्हि पच्चयुप्पन्नं मुख्यपच्चयुप्पन्नं निस्सन्दपच्चयुप्पन्नन्ति. तत्थ मुख्यपच्चयुप्पन्नं नाम मूलपच्चयुप्पन्नं, निस्सन्दपच्चयुप्पन्नं नाम परम्पर पच्चयुप्पन्नं. तत्थ मूलपच्चयुप्पन्नमेव एकन्तपच्चयुप्पन्नं नाम. तञ्हि अत्तनो पच्चये सति एकन्तेन उप्पज्जतियेव, नो नुप्पज्जति. परम्परपच्चयुप्पन्नं पन अनेकन्तपच्चयुप्पन्नंनाम, तञ्हि तस्मिं पच्चये सतिपि उप्पज्जति वा, न वा उप्पज्जति. तत्थ एकन्तपच्चयुप्पन्नं पटिच्च सो पच्चयो एकन्तपच्चयो नाम. सो एव इमस्मिं महापकरणे वुत्तो. ततो एव अयं चतुवीसतिपच्चयगणो च इमं महा पकरणञ्च पट्ठानन्ति वुच्चति.

तत्थ एकस्स पुरिसस्स धनधञ्ञत्थाय लोभो उप्पज्जति. सो लोभवसेन उट्ठाय अरञ्ञं गन्त्वा एकस्मिं पदेसे खेत्तानि करोति, वत्थूनि करोति, उय्यानानि करोति. तेसु सम्पज्जमानेसु सो पुरिसो बहूनि धनधञ्ञानि लभित्वा अत्तना च परिभुञ्जति, पुत्तदारे च पोसेति, पुञ्ञानि च करोति, पुञ्ञफलानि च आयतिं पच्चनुभविस्सति. तत्थ लोभसह जातानि नामरूपानि मुख्यपच्चयुप्पन्नानि नाम. ततो परं याव आयतिं भवेसु पुञ्ञफलानि पच्चनुभोति, ताव उप्पन्नानि परम्परफलानि तस्स लोभस्स निस्सन्दपच्चयुप्पन्नानि नाम. तेसु द्वीसु पच्चयुप्पन्नेसु मुख्यपच्चयुप्पन्नमेव पट्ठाने वुत्तं. निस्सन्दपच्चयुप्पन्नं पन सुत्तन्तनयेन कथेतब्बं. तत्थ सुत्तन्तनयो नाम इमस्मिं सति इदं होति, इमस्स उप्पादा इदं उप्पज्जतीति एवरूपो पच्चयनयो. अपि च लोभो दोसो मोहोति तयो धम्मा सकलस्स सत्तलोकस्सपि सङ्खारलोकस्सपि ओकास लोकस्सपि विपत्तिया मूलट्ठेन हेतू नाम. अलोभो अदोसो अमोहोति तयो धम्मा सम्पत्तिया मूलट्ठेन हेतूनामाति कथेतब्बं. एस नयो सब्बेसु पट्ठानपच्चयेसु यथारहं वेदितब्बो. एवञ्च सति लोके सब्बा लोकप्पवत्तियो इमेसं चतुवीसतिया पच्चयानं मुख्य पच्चयुप्पन्नेन सद्धिं निस्सन्दपच्चयुप्पन्ना एव होन्तीति वेदितब्बोति.

एत्तावता पच्चयानं अत्थदीपना पच्चयानं सभागसङ्गहो पच्चयानं घटनानयोति तीहि कण्डेहि परिच्छिन्ना पट्ठानुद्देस दीपनी निट्ठिता होति.

म्रम्मरट्ठे म्ौंज्वानगरे लेडीतीअरञ्ञविहारवासिना महा थेरेन कतायं पच्चयुद्देसदीपनी.