📜

४. अनन्तरपच्चयो

कतमो अनन्तरपच्चयो. अनन्तरे खणे निरुद्धो चित्त चेतसिकधम्मसमूहो अनन्तरपच्चयो.

कतमो धम्मो अनन्तरपच्चयस्स पच्चयुप्पन्नो. पच्छिमे अनन्तरे एव खणे उप्पन्नो चित्तचेतसिकधम्मसमूहो तस्स पच्चयस्स पच्चयुप्पन्नो.

एकस्मिं भवे पटिसन्धिचित्तं पठमभवङ्गचित्तस्स अनन्तर पच्चयो, पठम भवङ्गचित्तं दुतियभवङ्गचित्तस्स अनन्तरपच्चयोतिआदिना वत्तब्बो.

यदा पन धम्मयमके सुद्धावासानं दुतिये अकुसले चित्ते वत्तमानेति वुत्तनयेन तस्स सत्तस्स अत्तनो अभिनवं अत्तभावं आरब्भ एतं मम एसोहमस्मि एसो मे अत्ताति पवत्तं भवनिकन्तिक तण्हासहगतचित्तं उप्पज्जति. तदा पठमं द्विक्खत्तुं भवङ्गं चलति. ततो मनोद्वारावज्जनचित्तं उप्पज्जति. ततो सत्त भवनिकन्तिकजवनानि उप्पज्जन्ति. ततो परं भवङ्गवारो.

अपि च सो सत्तो तदा पच्चुप्पन्नभवे किञ्चि न जानाति, पुब्बभवे अत्तना अनुभूतं आरम्मणं अनुस्सरमानो अच्छति. वत्थुस्स पन अतिदुब्बलत्ता तञ्च आरम्मणं अपरिब्यत्तमेव होति. तं आरब्भ उद्धच्चसहगतचित्तमेव बहुलं पवत्तति.

यदा गब्भो थोकं वड्ढमानो होति अतिरेकद्वेमासं गतो, तदा चक्खादीनि इन्द्रियानि परिपुण्णानि होन्ति. एवं सन्तेपि मातुगब्भे आलोकादीनं पच्चयानं अभावतो चक्खुविञ्ञाणादीनि चत्तारि विञ्ञाणानि नुप्पज्जन्ति, कायविञ्ञाणमनोविञ्ञाणानि एव उप्पज्जन्ति. सो सत्तो मातुया इरियापथपरिवत्तनादीसु बहूनि दुक्खदोमनस्सानि पच्चनुभोति. विजायनकाले पन भुसं दुक्खं निगच्छतियेव. विजायित्वापि याव वत्थुरूपानि मुदूनि होन्ति, परिपाकं न गच्छन्ति, ताव सो अतिमन्दरूपो उत्तानसेय्यको हुत्वा अच्छति. न किञ्चि पच्चुप्पन्नं आरम्मणं सल्लक्खेति. येभुय्येन पुरिम भवानुसारी एव तस्स विञ्ञाणं होति. सचे सो निरय भवतो आगतो होति, सो विरूपमुखबहुलो होति. पुरिमानि निरयारम्मणानि आरब्भ खणे खणे विरूपमुखमस्स पञ्ञायति. अथ देवलोकतो आगतो होति, दिब्बानि आरम्मणानि आरब्भ विप्पसन्नमुखबहुलो होति, खणे खणे मिहितमुखमस्स पञ्ञायति.

यदा पन वत्थुरूपानि तिक्खानि होन्ति, परिपाकं गच्छन्ति. विञ्ञाणानि चस्स सुविसदानि पवत्तन्ति. तदा अमन्दरूपो हुत्वा कीळन्तो लीळन्तो मोदन्तो पमोदन्तो अच्छति. पच्चुप्पन्ने आरम्मणानि सल्लक्खेति. मातुभासं सल्लक्खेति. इध लोकानुसारी विञ्ञाणमस्स बहुलं पवत्तति. पुरिमजातिं पमुस्सति.

किं पन सब्बोपि सत्तो इमस्मिं ठाने एव पुरिमं जातिं पमुस्सतीति चे. न सब्बोपि सत्तो इमस्मिं ठाने एव पमुस्सति. कोचि अतिरेकतरं गम्भवासदुक्खेन परिपीळितो गब्भे एव पमुस्सति. कोचि विजायनकाले, कोचि इमस्मिं ठाने पमुस्सति. कोचि इतोपरम्पि दहरकाले न पमुस्सति. वुड्ढकाले एव पमुस्सति. कोचि यावजीवंपि न पमुस्सति. द्वे तयो भवे अनुस्सरन्तोपि अत्थियेव. इमे जातिस्सरसत्ता नाम होन्ति.

तत्थ विजायनकालतो पट्ठाय छद्वारिकवीथिचित्तानि पवत्तन्ति. पच्चुप्पन्नारम्मणं सल्लक्खणतो पट्ठाय छद्वारिकवीथि चित्तानि परिपुण्णानि पवत्तन्ति. सब्बत्थपि पुरिमं पुरिमं अनन्तरे निरुद्धं चित्तं पच्छिमस्स पच्छिमस्स अनन्तरे उप्पन्नस्स चित्तस्स अनन्तर पच्चयो होति. अयञ्च अनन्तरपच्चयो नाम अनमतग्गे संसारे एकस्स सत्तस्स एकप्पबन्धो एव होति. यदा सत्तो अरहत्त मग्गं लभित्वा खन्धपरिनिब्बानं पापुणाति, तदा एव सो पबन्धो छिज्जति.

केनट्ठेन अनन्तरो, केनट्ठेन पच्चयोति. अत्तनो अनन्तरे अत्तसदिसस्स धम्मन्तरस्स उप्पादनट्ठेन अनन्तरो, उपकारकट्ठेन पच्चयो. तत्थ अत्तसदिसस्साति सारम्मण भावेन अत्तना सदिसस्स. सारम्मणभावेनाति च यो धम्मो आरम्मणेन विना न पवत्तति, सो सारम्मणो नाम, एवं सारम्मणभावेन. धम्मन्तरस्स उप्पादनट्ठेनाति पुरिमस्मिं चित्ते निरुद्धेपि तस्स चिन्तनकिरियावेगो न वूपसम्मति, पच्छिमं चित्तं उप्पादेत्वा एव वूपसम्मति, एवं पच्छिमस्स धम्मन्तरस्स उप्पादनट्ठेन.

तत्थ पुरिमा पुरिमा मातुपरम्परा विय अनन्तरपच्चयपरम्परा दट्ठब्बा. पच्छिमा पच्छिमा धीतुपरम्परा विय तस्स पच्चयुप्पन्नपरम्परा दट्ठब्बा. एवं सन्ते अरहन्तानं सब्बपच्छिमं परिनिब्बानचित्तम्पि पुन पटिसन्धिचित्तसङ्खातं धम्मन्तरं उप्पादेय्याति. न उप्पादेय्य. कस्मा, तदा कम्मकिलेसवेगानं सब्बसो पटिप्पस्सद्धिभावेन अच्चन्तसन्ततरत्ता तस्स चित्तस्साति. अनन्तरपच्चय दीपना निट्ठिता.