📜
५. समनन्तरपच्चयो
पच्चयधम्मविभागो ¶ च पच्चयुप्पन्नधम्मविभागो च अनन्तपच्चय सदिसो.
केनट्ठेन समनन्तरोति. सुट्ठु अनन्तरट्ठेन समनन्तरो. यथा सिलाथम्भादीसु रूपकलापा एकाबद्धा समानापि रूप धम्मभावेन सण्ठान जातिकत्ता मज्झे परिच्छेदरूपसहिता एव होन्ति. द्विन्नं रूपकलापानं मज्झे अन्तरं नाम विवरं नाम अत्थियेव. न तथा पुरिमपच्छिमानं द्विन्नं चित्तचेतसिक कलापानं मज्झे. ते पन अरूपधम्मभावेन असण्ठान जातिकत्ता मज्झे परिच्छेदधम्मस्स नाम कस्सचि आकासविवरस्स अभावतो सब्बसो अन्तर रहिता एव होन्ति. लोकस्सपि द्विन्नं कलापानं अन्तरं नाम न दिस्सति. ततो इमे सत्ता चित्तं नाम निच्चं धुवं थावरं अविपरिणामधम्मन्ति एवं चित्ते निच्चसञ्ञिनो होन्ति. एवं सुट्ठु अनन्तरट्ठेन समनन्तरो. अनन्तरट्ठेनाति च अत्तनो अनन्तरे अत्तसदिसस्स धम्मन्तरस्स उप्पादनट्ठेनाति पुब्बे वुत्तमेव.
एवं सन्ते निरोधसमापत्तिकाले पुरिमचित्तं नाम नेव सञ्ञानासञ्ञायतनचित्तं, पच्छिमचित्तं नाम अरियफलचित्तं, द्विन्नं चित्तानं अन्तरे एकरत्तिदिवम्पि द्वेरत्तिदिवानिपि.ल. सत्तरत्तिदिवानिपि अचित्तको होति. असञ्ञसत्तभूमियंपि पुरिमे कामभवे चुतिचित्तं पुरिमचित्तं नाम. पच्छिमे कामभवे पटिसन्धिचित्तं पच्छिमचित्तं नाम, द्विन्नं चित्तानं अन्तरे असञ्ञसत्तभवे पञ्चकप्पसतानि पुग्गलो अचित्तको तिट्ठति. तत्थ द्वे पुरिमचित्तानि अत्तनो अनन्तरे अत्तसदिसस्स धम्मन्तरस्स उप्पादनपच्चयसत्तिरहितानि होन्तीति. न होन्ति. महन्तेहि पन भावनापणिधिबलेहि पटिबाहितत्ता पुरिमचित्तानि च निरुज्झमानानि अनन्तरे धम्मन्तरस्स उप्पादन सत्तिसहितानि एव निरुज्झन्ति. पच्छिमचित्तानि च उप्पज्जमानानि तस्मिं खणे एकाबद्धभावेन अनुप्पज्जित्वा चिरकाले एव उप्पज्जन्ति. न च एत्तकमत्तेन पुरिमचित्तानं अनन्तरे धम्मन्तरस्स उप्पादन सत्तिनाम नत्थीति च, ते अनन्तरपच्चयधम्मा नाम न होन्तीति च सक्का वत्तुं. यथा तं रञ्ञो योधा नाम अत्थि, कदाचि राजा कालं ञत्वा तुम्हे इदानि मायुज्झथ, युद्धकालो न होति, असुकस्मिं काले एव युज्झथाति वदेय्य. ते च तदा अयुज्झमाना विचरेय्युं. एवं सन्तेपि तेसं युज्झनसत्ति नाम नत्थीति च, ते योधा नाम न होन्तीति च न सक्का वत्तुन्ति.
एत्थ वदेय्युं, इमस्मिं पच्चये ते पन अरूपधम्मभावेन असण्ठान जातिकत्ता मज्झेपरिच्छेदधम्मस्स नाम कस्सचि अभावतो सब्बसो अन्तररहिता ¶ एव होन्तीति वुत्तं. एवं सन्ते पुब्बे आरम्मण पच्चये भेरिसद्दवीणासद्दोपमाहि यो चित्तानं खणे खणे उप्पादो च निरोधो च वुत्तो, सो अम्हेहि कथं पच्चेतब्बोति. अञ्ञमञ्ञविरुद्धानं नानाचित्तानं खणमत्तेपि पुब्बापर परिवत्तनस्स लोके पञ्ञायनतो. अयमत्थो पुब्बे चित्त यमकदीपनियं वित्थारतो वुत्तोयेवाति. समनन्तरपच्चय दीपना निट्ठिता.