📜
६. सहजातपच्चयो
पच्चयधम्मविभागो च पच्चयुप्पन्नधम्मविभागोच वुच्चति. एकतो उप्पन्ना सब्बेपि चित्तचेतसिका धम्मा अञ्ञमञ्ञं सहजात पच्चया च होन्ति सहजातपच्चयुप्पन्ना च. पटिसन्धिनामक्खन्धा च पटिसन्धिसहजातं हदयवत्थु च अञ्ञमञ्ञं सहजातपच्चया च होन्ति सहजातपच्चयुप्पन्ना च. सब्बानि महाभूतानिपि अञ्ञमञ्ञं सहजातपच्चया च होन्ति पच्चयुप्पन्नधम्मा च. पटिसन्धिचित्तस्स उप्पादक्खणे सब्बानि कम्मजरूपानि च पवत्तिकाले तस्स तस्स चित्तस्स उप्पादक्खणे तेन तेन चित्तेन जातानि सब्बानि चित्तजरूपानि च सहजातचित्तस्स पच्चयुप्पन्नानि नाम. सब्बानि उपादारूपानि सहजातमहाभूतानं पच्चयुप्पन्नानि नाम.
केनट्ठेन सहजातो, केनट्ठेन पच्चयो. सह जाननट्ठेन सहजातो, उपकारकट्ठेन पच्चयो. तत्थ सहजाननट्ठेनाति यो धम्मो जायमानो अत्तनो पच्चयुप्पन्नेहि धम्मेहि सहेव सयञ्च जायति उप्पज्जति, अत्तनो पच्चयुप्पन्ने च धम्मे अत्तना सहेव जनेति उप्पादेति, तस्स सो अत्थो सहजाननट्ठो नाम.
यथा सूरियो नाम उदयन्तो सूरियातपे च सूरिया लोके च अत्तना सहेव जनयन्तो उदेति. यथा च पदीपो नाम जलन्तो पदीपातपे च पदीपालोके च अत्तना सहेव जनयन्तो जलति. एवमेवं अयं पच्चयधम्मो उप्पज्जमानो अत्तनो पच्चयुप्पन्नधम्मे अत्तना सहेव उप्पादेति. तत्थ सूरियो विय एकमेको नाम धम्मो, सूरियातपा विय तंसम्पयुत्तधम्मा, सूरियालोका विय सहजातरूपधम्मा. तथा सूरियो विय एकमेको महाभूतरूपधम्मो, सूरियातपा विय सहजातमहाभूतधम्मा, सूरियालोका विय सहजातउपादारूपधम्मा, एस नयो पदीपुपमायपीति. सहजातपच्चयदीपना निट्ठिता.