📜
७. अञ्ञमञ्ञपच्चयो
सहजातपच्चये ¶ विभत्तेसु धम्मेसु यो यो पच्चय धम्मोति वुत्तो, सो सो एव इध पच्चयधम्मो चेव पच्चयुप्पन्न धम्मो च होति. सब्बेपि चित्तचेतसिका धम्मा अञ्ञमञ्ञस्स पच्चयधम्मा च होन्ति अञ्ञमञ्ञस्स पच्चयुप्पन्नधम्मा. सहजाता चत्तारो महाभूता अञ्ञमञ्ञस्स पच्चयधम्मा च होन्ति अञ्ञमञ्ञस्स पच्चयुप्पन्नधम्मा च. पटिसन्धिनामक्खन्धा च पटिसन्धि सहजातं हदयवत्थुरूपञ्च अञ्ञमञ्ञस्स पच्चयधम्मा च होन्ति अञ्ञमञ्ञस्स पच्चयुप्पन्नधम्मा च. अत्थो सुविञ्ञेय्योयेव.
यथा अञ्ञमञ्ञं निस्साय उस्सापिता तयो दण्डा अञ्ञमञ्ञस्स निस्सया च होन्ति, अञ्ञमञ्ञं निस्सिता च. तेसु एकमेकस्मिं उस्सिते सब्बे उस्सिता होन्ति, एकमेकस्मिं पतन्ते सब्बे पतन्ति. एवं अञ्ञमञ्ञधम्मा च दट्ठब्बा.
एत्थ वदेय्युं, सब्बे चेतसिका धम्मा चित्तपच्चयं अलभ माना उप्पज्जितुं न सक्कोन्तीति युत्तं. कस्मा. फुसनादीनं चेतसिक किच्चानं विजाननकिच्चपुब्बङ्गमत्ता, मनोपुब्बङ्गमाति हि वुत्तं. चित्तं पन चेतसिकपच्चयं अलभमानं उप्पज्जितुं न सक्कोतीति न युज्जेय्याति. वुच्चते, चेतसिकधम्मा नाम चित्तस्स सहायङ्गानि होन्ति. तस्मा तेहि विना चित्तम्पि उप्पज्जितुं न सक्कोतियेव. एसेव नयो चतूसु महाभूतेसुपीति. उपादारूपानि पन महाभूतानं निस्सन्दमत्तत्ता सहायङ्गानि न होन्तीति. ननु आहाररूपञ्च जीवितरूपञ्च पच्चयविसेसत्ता सहायङ्गं होतीति. वुच्चते, ठितिया एव सहायङ्गं होति. न उप्पादे. इध पन उप्पादे सहायङ्गं अधिप्पेतन्ति. अञ्ञमञ्ञपच्चयदीपना निट्ठिता.