📜

८. निस्सयपच्चयो

तिविधो निस्सयपच्चयो, सहजातनिस्सयो वत्थु पुरेजातनिस्सयो वत्थारम्मणपुरेजातनिस्सयो.

तत्थ कतमो सहजातनिस्सयो. सब्बो सहजात पच्चयो सहजातनिस्सयो. तस्मा तत्थ पच्चयविभागो च पच्चयुप्पन्नविभागो च सहजातपच्चये वुत्तनयेन वेदितब्बो.

कतमो पन वत्थुपुरेजातनिस्सयो. छ वत्थूनि चक्खु वत्थु सोतवत्थु घानवत्थु जिव्हावत्थु कायवत्थु हदयवत्थु. इमानि छवत्थूनि पवत्तिकाले सत्तानं विञ्ञाणधातूनं वत्थुपुरे जातनिस्सयो.

वत्थुरूपमेव पुरेजातं हुत्वा निस्सयो वत्थुपुरेजात निस्सयो. तत्थ चित्तचेतसिकानं निस्सयट्ठानट्ठेन वत्थु नाम. पुरेजातन्ति अत्तनो अत्तनो पच्चयुप्पन्नस्स धम्मस्स उप्पत्तिक्खणतो पुरिमे खणे जातं.

तत्थ पटिसन्धिचित्तं तदा पुरेजातस्स वत्थुरूपस्स अभावतो अत्तना सहुप्पन्नमेव हदयवत्थुरूपं निस्साय उप्पज्जति. पठम भवङ्गचित्तं पन पटिसन्धिचित्तेन सहुप्पन्नहदय वत्थुरूपं निस्साय उप्पज्जति. दुतियभवङ्गचित्तं पठमभवङ्गचित्तेन सहुप्पन्नं निस्साय उप्पज्जति. एवं ततियभवङ्गचित्तं दुतिय भवङ्गचित्तेन सहुप्पन्नन्तिआदिना यावमरणासन्नकाला द्विन्नं मनोधातुमनोविञ्ञाणधातूनं वत्थुपुरेजातनिस्सयो वेदितब्बो.

यथा वीणासद्दा नाम वीणातन्तीसु वीणादण्डकेहि पहरणवेगेन एव जायन्ति, नो अञ्ञथा. तथा पञ्चविञ्ञाणानि नाम पञ्चवत्थुसङ्खातेसु पञ्चद्वारेसु पञ्चन्नं आरम्मणानं आपाता गमनवेगेन एव जायन्ति, नो अञ्ञथा.

आपातागमनञ्च तेसं द्वारारम्मणानं ठितिपत्तकाले एव होति. आपातागमनपच्चया च द्विक्खत्तुं भवङ्गं चलति. भवङ्गचलन पच्चया च आवज्जनं उप्पज्जति. आवज्जनपच्चया च तानि पञ्चविञ्ञाणानि उप्पज्जन्ति. तस्मा चक्खादीनि पञ्चवत्थूनि पुरे अतीतभवङ्गचित्तस्स उप्पादक्खणे उप्पन्नानि एव पञ्चविञ्ञाणधातूनं वत्थुपुरेजातपच्चया होन्ति.

मरणासन्नकाले पन सब्बानि छ वत्थूनि चुतिचित्ततो पुरे सत्तरसमस्स भवङ्गचित्तस्स उप्पादक्खणे एव उप्पज्जन्ति, ततो परं न उप्पज्जन्ति. तस्मा मरणासन्नकाले भवङ्गचित्तानि च सब्बानि छद्वारिकवीथिचित्तानि च चुतिचित्तञ्च पुरेतरं उप्पन्नानि तानियेव अत्तनो अत्तनो वत्थूनि निस्साय उप्पज्जन्ति. अयं वत्थुपुरेजात निस्सयो.

कतमो पन वत्थारम्मणपुरेजातनिस्सयो. यदा अत्तनो अज्झत्तं वत्थुरूपं आरब्भ यं रूपं निस्साय मम मनोविञ्ञाणं वत्तति, एतं मम एसो हमस्मि एसो मे अत्ताति एवं तण्हामान दिट्ठीहि गहणवसेन वा एतं अनिच्चं एतं दुक्खं एतं अनत्ताति एवं सम्मसनवसेन वा आवज्जनादीनि मनोद्वारिकवीथि चित्तानि पवत्तन्ति. तदा तं तं वत्थुरूपं पच्चेकं तेसं निस्सयवत्थु च होति तेसं आरम्मणञ्च. तस्मा तं तं हदयरूपं तस्स तस्स चित्तुप्पादस्स वत्थारम्मणपुरेजातपच्चयो होति. अयं वत्थारम्मण पुरेजातनिस्सयो. एवं निस्सयपच्चयो तिविधो होति.

इध सुत्तन्तनिस्सयोपि वत्तब्बो. इमे मनुस्सा वा तिरच्छानगता वा रुक्खादयो वा महापथवियं पतिट्ठिता, महा पथवी च हेट्ठा महाउदकक्खन्धे, महाउदकक्खन्धो च हेट्ठा महावातक्खन्धे, महावातक्खन्धो च हेट्ठा अजटाकासे, मनुस्सा गेहेसु, भिक्खू विहारेसु, देवा दिब्बविमानेसूतिआदिना सब्बं लोकप्पवत्तिं ञत्वा निस्सयपच्चयो वेदितब्बो. निस्सयपच्चयदीपना निट्ठिता.