📜
९. उपनिस्सयपच्चयो
तिविधो उपनिस्सयपच्चयो, आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयो. तत्थ आरम्मणूप निस्सयो आरम्मणाधिपतिपच्चयसदिसो, अनन्तरूपनिस्सयो अनन्तरपच्चयसदिसो.
कतमो पकतूपनिस्सयो. सब्बेपि अतीतानागत पच्चुप्पन्ना अज्झत्तबहिद्धाभूता चित्तचेतसिकरूपधम्मा च निब्बानञ्च पञ्ञत्ति च सब्बेसं पच्चुप्पन्नानं चित्तचेतसिकानं धम्मानं यथारहं पकतूपनिस्सयो.
तत्थ अतीतो परिनिब्बुतो अम्हाकं बुद्धो च धम्मो च अरियसावकसङ्घो च सम्मुतिसङ्घपरम्परा च अम्हाकं पच्छिम जनानं कुसलुप्पत्तिया पकतूपनिस्सयपच्चयो. तथा लोके अतीता कालङ्कता मातापितरो च आचरिया च पण्डितसमणब्राह्मणा च पाकटा नानातित्थाचरिया च महिद्धिका महानुभावा पोराणकराजानो च पच्छिमकानं जनानं कुसलुप्पत्तिया वा अकुसलुप्पत्तिया वा सुखदुक्खुप्पत्तिया वा पकतूपनिस्सयो. तथा हि ते पच्छिमकानं जनानं अत्थाय नानासद्धम्मपञ्ञत्तियो वा नानाअसद्धम्मपञ्ञत्तियो वा नानालोकूपकरणानि वा पुरे पट्ठपेसुं. पच्छिमजना च तेहि पट्ठपितेसु दानसीलादिधम्मेसु वा लोकचारित्त कुलगोत्तचारित्त धम्मेसु वा नानादिट्ठिवादेसु वा नानाकम्मायतनसिप्पायतन विज्जाठानेसु वा यथापट्ठपितेसु गामनिगमनगरखेत्तवत्थु तळाकपोक्खरणिआवाटादीसु वा गेहरथसकटनावा सम्पोतसम्बन्धादीसु वा जातरूपरजतमणिमुत्तादीसु वा दायज्जं पटिपज्जन्ता लोके वड्ढन्ति.
अनागतोपि मेत्तेय्यो नाम बुद्धो च तस्स धम्मो च तस्स सङ्घो च एतरहि बहुज्जनानं पारमिपुञ्ञप्पवत्तिया पकतूपनिस्सयपच्चयो. तथा इमस्मिं भवे च पच्छिमे काले पटिलभिस्समाना इस्सरियट्ठानधनधञ्ञसम्पत्तियो पुरिमे काले ठितानं महाजनानं नानाभिसङ्खारुप्पत्तिया पकतूपनिस्सय पच्चयो. अनागतभवे च अनुभविस्समाना भवसम्पत्ति भोग सम्पत्तियो ¶ मग्गफलनिब्बानसम्पत्तियो च एतरहि पच्चुप्पन्नभवे ठितानं दानसीलादिपुञ्ञकिरियुप्पत्तिया पकतूपनिस्सयपच्चयो. यथा हि लोके हेमन्ते काले धञ्ञप्फलानि लभिस्सामाति वस्सिके काले कस्सनवप्पनकम्मानि आरभन्ति, कम्मे सिद्धे तं तं धनं लभिस्सामाति पुब्बभागे तं तं वीरियकम्मं वा तं तं पञ्ञाकम्मं वा आरभन्ति. तत्थ धञ्ञप्फलप्पटिलाभो च तं तं धनप्पटि लाभोच तं तं कम्मारम्भस्स अनागतपकतूपनिस्सयपच्चयो तं तं कम्मारम्भो च धञ्ञप्फलप्पटिलाभस्स च तं तं धनप्पटि लाभस्स च अतीतपकतूपनिस्सयपच्चयो. एवमेव पच्छिमे अनागते काले नानाकम्मप्फलानि सम्पस्सन्ता पत्थयन्ता महाजना पुरिमे पच्चुप्पन्ने काले नानापुञ्ञकम्मानि आरभन्ति. तत्थ पुञ्ञप्फलानि पुञ्ञकम्मानं अनागतपकतूपनिस्सयपच्चयो. पुञ्ञकम्मानि पुञ्ञप्फलानं अतीतपकतूपनिस्सयपच्चयो. तस्मा अनागतपकतूपनिस्सयोपि अतीतपकतूपनिस्सयो विय अतिमहन्तो पच्चयो होति.
पच्चुप्पन्ना बुद्धायो पच्चया पच्चुप्पन्नानं मनुस्सदेवब्रह्मानं पच्चुप्पन्ना मातापितरो पच्चुप्पन्नानं पुत्तधीतादीनं पच्चुप्पन्नपकतूप निस्सयो नाम. सो सुपाकटोयेव.
अज्झत्तभूता पकतूपनिस्सयधम्मा नाम बुद्धादीसु सविञ्ञाणकसन्तानेसु उप्पन्ना पच्चयधम्मा. बहिद्धाभूता पकतूपनिस्सयधम्मा नाम सत्तानं पतिट्ठानभूता पथविपब्बतनदी समुद्दादयो तेसं तेसं सत्तानं बहूपकारा अरञ्ञवनरुक्ख तिणपुब्बण्णापरण्णादयो चन्दसूरियगहनक्खत्तादयो वस्सोदकअग्गिवातसीतउण्हादयो च सब्बेपि ते सत्तानं कुसलुप्पत्तिया वा अकुसलुप्पत्तिया वा सुखुप्पत्तिया वा दुक्खुप्पत्तिया वा बलवपच्चया होन्ति.
इमे जना दिट्ठेव धम्मे परिनिब्बायिस्सामाति बोधिपक्खिय धम्मे वा भावेन्ति, अनागते बुद्धकाले परिनिब्बायिस्सामाति पारमीधम्मे वा परिपूरेन्ति. तत्थ निब्बानं तेसं धम्मानं उप्पत्तिया बलवपच्चयो होति.
लोके नानावोहारभूता नामपञ्ञत्तियो च बुद्ध सासने तिपिटकपरियत्तिधम्मभूता नामपञ्ञत्तियो च तेसं तेसं अत्थानं जाननत्थाय बलवपच्चयो.
तत्थ सङ्खतधम्मा नाम पच्चये सति उप्पज्जन्ति, असति नुप्पज्जन्ति. उप्पज्जित्वापि पच्चये सति तिट्ठन्ति, असति न तिट्ठन्ति. तस्मा तेसं उप्पत्तिया वा ठितिया वा पच्चयो नाम इच्छितब्बो. निब्बानं पन पञ्ञत्ति च असङ्खतधम्मा होन्ति ¶ अजातिधम्मा अनुप्पादधम्मा निच्च धम्मा धुवधम्मा. तस्मा तेसं उप्पादाय वा ठितिया वा पच्चयो नाम नत्थीति.
कुसलो कुसलस्स उपनिस्सयो. सद्धं उपनिस्साय दानं देति, सीलं समादियतीतिआदिना सुपाकटो. तथा रागं उपनिस्साय पाणं हनति, अदिन्नं आदियतीतिआदिना सप्पायं उतुं सप्पायं भोजनं उपनिस्साय कायिकं सुखं पच्चनुभोतीतिआदिना च अकुसलो अकुसलस्स, अब्याकतो अब्याकतस्स उपनिस्सयोपि सुपाकटो.
कुसलो पन अकुसलस्सपि बलवूपनिस्सयो. दानं दत्वा तेन दानेन अत्तानं उक्कंसेति, परं वम्भेति. तथा सील सम्पन्नो हुत्वा समाधिसम्पन्नो हुत्वा पञ्ञासम्पन्नो हुत्वा अत्तानं उक्कंसेति, परं वम्भेति.
कुसलो अब्याकतस्सपि बलवूपनिस्सयो. सब्बानि चतुभूमिककुसलकम्मानि वा कम्मपरिवारानि कुसलानि वा कालन्तरे चतुभूमिकानं विपाकाब्याकतानं बलवूपनिस्सयो. दानपारमिं पूरेन्ता पूरणकाले बहुं कायिकदुक्खं पच्चनुभवन्ति. तथा सीलपारमिं निक्खमपारमिं पञ्ञापारमिं वीरियपारमिं खन्तिपारमिं सच्चपारमिं अधिट्ठानपारमिं मेत्तापारमिं उपेक्खा पारमिं. एसेव नयो झानभावना मग्गभावनासुपि.
अकुसलो कुसलस्सपि बलवूपनिस्सयो. इधेकच्चो पापं कत्वा पच्छा विप्पटिसारी हुत्वा तस्स पापस्स पहानाय दानसीलझानमग्गकुसलानि सम्पादेति. तं पापं तेसं कुसलानं बलवूपनिस्सयो.
अकुसलो अब्याकतस्सपि बलवूपनिस्सयो. इध बहू जना दुच्चरितानि कत्वा चतूसु अपायेसु पतित्वा अपायदुक्खं पच्चनुभवन्ति. दिट्ठधम्मेपि केचि अत्तनो वा परस्स वा दुच्चरितकम्म पच्चया बहुं दुक्खं पच्चनुभवन्ति. केचि दुच्चरितकम्मेन धनं लभित्वा सुखं पच्चनुभवन्ति. बहुज्जना रागमूलकं बहुं दुक्खं पच्चनुभवन्ति, दोसमूलकं दिट्ठिमूलकं मानमूलकन्ति.
अब्याकतो कुसलस्सपि बलवूपनिस्सयो. धन सम्पत्तिया दानं देति, सीलं पूरेति, पञ्ञं पूरेति, भावनासप्पायं आवासं वा लेणं वा गुहंवा रुक्खं वा अरञ्ञं वा पब्बतं वा गोचरगामं वा उतुसप्पायं वा आहारसप्पायं वा लभित्वा तं तं भावनं भावेति.
अब्याकतो अकुसलस्सपि बलवूपनिस्सयो. लोके चक्खुसम्पदं निस्साय बहूनि दस्सनमूलानि अकुसलानि उप्पज्जन्ति. एस नयो सोतसम्पदादीसु ¶ . तथा हत्थसम्पदं पादसम्पदं सत्थसम्पदं आवुधसम्पदन्तिआदिनापि वत्तब्बो. एवं उपनिस्सयो तिविधो होति.
इध सुत्तन्तूपनिस्सयोपि वत्तब्बो. कल्याणमित्तं उप निस्साय पापमित्तं उपनिस्साय गामं उपनिस्साय अरञ्ञं उपनिस्सायातिआदिना बहूसु ठानेसु आगतो. अपि च पञ्चनियामधम्मा सत्तलोक सङ्खारलोक ओकासलोक सङ्खातानं तिण्णं लोकानं अविच्छिन्नप्पवत्तिया बलवपच्चया होन्ति. अयञ्च अत्थो नियामदीपनियं अम्हेहि वित्थारतो दीपितोति.
केनट्ठेन आरम्मणूपनिस्सयोति. अधिपतिभूतं आरम्मणमेव आरम्मणिकधम्मानं बलवनिस्सयट्ठेन आरम्मणूप निस्सयो.
केनट्ठेन अनन्तरूपनिस्सयोति. पुरिमं अनन्तरचित्तमेव पच्छिमस्स अनन्तरचित्तस्स उप्पज्जनत्थाय बलवनिस्सयट्ठेन अनन्तरूपनिस्सयो. माता विय पुरिमचित्तं, पुत्तो विय पच्छिमचित्तं. यथा माता अत्तनो अनन्तरे पुत्तस्स उप्पज्जनत्थाय बलवूप निस्सयो होति, तथा पुरिमचित्तं पच्छिमचित्तस्स उप्पज्जनत्थायाति.
केनट्ठेन पकतूपनिस्सयोति. पकतियाव लोके पण्डितानं पाकटो उपनिस्सयो पकतूपनिस्सयो.
एत्थ च अनन्तरूपनिस्सयानुभावो अनन्तरचित्ते एव फरति. पकतूपनिस्सयानुभावो पन दूरेपि फरतियेव. तथा हि इमस्मिं भवे पुरिमेसु दिवसेसु वा मासेसु वा संवच्छरेसु वा दिट्ठसुतघायितसायितफुसितविञ्ञातानि आरम्मणानि पच्छातथारूपे पच्चये सति वस्ससतेपि मनोद्वारे आपातं आगच्छन्ति. इदं नाम पुब्बे मया दिट्ठं सुतन्तिआदिना सत्ता अनुस्सरन्ति. ओपपातिकसत्ता पन पुरिमभवंपि अनुस्सरन्ति. तथा मनुस्सेसुपि अप्पेकच्चे जातिस्सरसञ्ञालाभिनो. तथा पुब्बे अनेकसतसहस्सेसु दिट्ठादीसु वत्थूसु पच्छा एकस्मिं खणे एकं वत्थुं दिस्वा वा सुत्वा वा तस्मिं एव खणे बहूसुपि तेसु मनोविञ्ञाणसन्तानं फरमानं पवत्ततीति. उपनिस्सयपच्चय दीपना निट्ठिता.