📜
१०. पुरेजातपच्चयो
तिविधो पुरेजातपच्चयो. वत्थुपुरेजातपच्चयो च आरम्मणपुरेजातपच्चयो च वत्थारम्मणपुरेजातपच्चयो च.
तत्थ ¶ वत्थुपुरेजातो च वत्थारम्मणपुरेजातो च पुब्बे निस्सयपच्चये निस्सयनामेन वुत्ता एव.
आरम्मणपुरेजातो नाम पच्चुप्पन्नानि अट्ठारसनिप्फन्नरूपानि एव. तेसुपि पच्चुप्पन्नानि रूपसद्दादीनि पञ्चारम्मणानि पञ्चन्नं पञ्चविञ्ञाण वीथिचित्तानं नियमतो आरम्मणपुरेजातपच्चया होन्ति. यथा हि वीणासद्दा नाम वीणातन्तीसु वीणादण्डकेन पहरण पच्चया एव उप्पज्जन्ति. एवञ्च सति ते सद्दा पुरेजाताहि वीणातन्ति वीणादण्डकेहि विना उप्पज्जितुं न सक्कोन्ति. एवमेवं पञ्च विञ्ञाण वीथिचित्तानिपि पञ्चसु वत्थुद्वारेसु पञ्चन्नं आरम्मणानं आपातागमन पच्चया एव उप्पज्जन्ति. आपातागमनञ्च तेसं द्विन्नं ठितिपत्तकाले एव होति. न केवलञ्च तस्मिं काले तानि पञ्चारम्मणानि तेसु पञ्चवत्थूसु एव आपातमागच्छन्ति. अथ खो भवङ्गमनोद्वारेपि आपातं आगच्छन्तियेव. तस्मिं आपातगमनत्ता एव तं भवङ्गम्पि द्विक्खत्तुं चलित्वा उपच्छिज्जति, भवङ्गुपच्छेदे एव तानि वीथिचित्तानि उप्पज्जन्ति. एवञ्च सति तानि वीथिचित्तानि पुरेजातेहि वत्थु द्वारारम्मणेहि विना उप्पज्जितुं न सक्कोन्तीति. तानि पन सब्बानिपि अट्ठारसनिप्फन्नरूपानि निरुद्धानि हुत्वा अतीतानिपि होन्ति, अनुप्पन्नानि हुत्वा अनागतानिपि होन्ति. उप्पन्नानि हुत्वा पच्चुप्पन्नानिपि होन्ति. सब्बानिपि मनोविञ्ञाणवीथिचित्तानं आरम्मणानि होन्ति. तेसु पच्चुप्पन्नानि एव तेसं आरम्मणपुरेजातपच्चया होन्ति. यदा दूरे वा पटिच्छन्ने वा ठितं तं तं आरम्मणवत्थुं मनसा एव आरम्मणं करोति, तदा तं तं वत्थु सचे तत्थ तत्थ विज्जमानं होति, पच्चुप्पन्नं नाम होति. पुरेजातपच्चयदीपना निट्ठिता.