📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

नमक्कारपाळि

.

सुगतं सुगतं सेट्ठं, कुसलंकुसलं जहं;

अमतं अमतं सन्तं, असमं असमं ददं.

सरणं सरणं लोकं, अरणं अरणं करं;

अभयं अभयं ठानं, नायकं नायकं नमे.

.

नयनसुभगकायङ्गं,

मधुरवरसरोपेतं;

अमितगुणगणाधारं,

दसबलमतुलं वन्दे.

.

यो बुद्धो धितिमाञ्ञधारको,

संसारे अनुभोसि कायिकं;

दुक्खं चेतसिकञ्च लोकतो,

तं वन्दे नरदेवमङ्गलं.

.

बात्तिंसतिलक्खणचित्रदेहं,

देहज्जुतिनिग्गतपज्जलन्तं;

पञ्ञाधितिसीलगुणोघविन्दं,

वन्दे मुनिमन्तिमजातियुत्तं.

.

पातोदयं बालदिवाकरंव,

मज्झे यतीनं ललितं सिरीहि;

पुण्णिन्दुसङ्कासमुखं अनेजं,

वन्दामि सब्बञ्ञुमहं मुनिन्दं.

.

उपेतपुञ्ञो वरबोधिमूले,

ससेनमारं सुगतो जिनित्वा;

अबोज्झि बोधिं अरुणोदयम्हि,

नमामि तं मारजिनं अभङ्गं.

.

रागादिछेदामलञाणखग्गं,

सतीसमञ्ञाफलकाभिगाहं;

सीलोघलङ्कारविभूसितं तं,

नमामिभिञ्ञावरमिद्धुपेतं.

.

दयालयं सब्बधि दुक्करं करं,

भवण्णवातिक्कममग्गतं गतं;

तिलोकनाथं सुसमाहितं हितं,

समन्तचक्खुं पणमामि तंमितं.

.

तहिं तहिं पारमिसञ्चयं चयं,

गतं गतं सब्भि सुखप्पदं पदं;

नरानरानं सुखसम्भवं भवं,

नमानमानं जिनपुङ्गवं गवं.

१०.

मग्गङ्गनावं मुनिदक्खनाविको,

ईहाफियं ञाणकरेन गाहको;

आरुय्ह यो ताय बहू भवण्णवा,

तारेसि तं बुद्धमघप्पहं नमे.

११.

समतिंसतिपारमिसम्भरणं,

वरबोधिदुमे चतुसच्चदसं;

वरमिद्धिगतं नरदेवहितं,

तिभवूपसमं पणमामि जिनं.

१२.

सतपुञ्ञजलक्खणिकं विरजं,

गगनूपमधिं धितिमेरुसमं;

जलजूपमसीतलसीलयुतं,

पथवीसहनं पणमामि जिनं.

१३.

यो बुद्धो सुमति दिवे दिवाकरोव,

सोभन्तो रतिजनने सिलासनम्हि;

आसीनो सिवसुखदं अदेसि धम्मं,

देवानं तमसदिसं नमामि निच्चं.

१४.

यो पादपङ्कजमुदुत्तलराजिकेहि,

लोकेहि तीहिविकलेहि निराकुलेहि;

सम्पापुणे निरुपमेय्यतमेव नाथो,

तं सब्बलोकमहितं असमं नमामि.

१५.

बुद्धं नरानरसमोसरणं धितत्तं,

पञ्ञापदीपजुतिया विहतन्धकारं;

अत्थाभिकामनरदेवहितावहं तं,

वन्दामि कारुणिकमग्गमनन्तञाणं.

१६.

अखिलगुणनिधानो यो मुनिन्दोपगन्त्वा,

वनमिसिपतनव्हं सञ्ञतानं निकेतं;

तहिमकुसलछेदं धम्मचक्कं पवत्तो,

तमतुलमभिकन्तं वन्दनेय्यं नमामि.

१७.

सुचिपरिवारितं सुरुचिरप्पभाहि रत्तं,

सिरिविसरालयं गुपितमिन्द्रियेहुपेतं;

रविससिमण्डलप्पभुतिलक्खणोपचित्तं,

सुरनरपूजितं सुगतमादरं नमामि.

१८.

मग्गोळुम्पेन मुहपटिघासादिउल्लोलवीचिं,

संसारोघं तरि तमभयं पारपत्तं पजानं;

ताणं लेणं असमसरणं एकतित्थं पतिट्ठं,

पुञ्ञक्खेत्तं परमसुखदं धम्मराजं नमामि.

१९.

कण्डम्बंमूले परहितकरो यो मुनिन्दो निसिन्नो,

अच्छेरं सीघं नयनसुभगं आकुलण्णग्गिजालं;

दुज्जालद्धंसं मुनिभिजहितं पाटिहेरं अकासि,

वन्दे तं सेट्ठं परमरतिजं इद्धिधम्मेहुपेतं.

२०.

मुनिन्दक्को य्वेको दयुदयरुणो ञाणवित्थिण्णबिम्बो,

विनेय्यप्पाणोघं कमलकथितं धम्मरंसीवरेहि;

सुबोधेसी सुद्धे तिभवकुहरे ब्यापितक्कित्तिनञ्च,

तिलोकेकच्चक्खुं दुखमसहनं तं महेसिं नमामि.

२१.

यो जिनो अनेकजातियं सपुत्तदारमङ्गजीवितम्पि,

बोधिपेमतो अलग्गमानसो अदासियेव अत्थिकस्स;

दानपारमिं ततो परं अपूरि सीलपारमादिकम्पि,

तासमिद्धियोपयातमग्गतं तमेकदीपकं नमामि.

२२.

देवादेवातिदेवं निधनवपुधरं मारभङ्गं अभङ्गं,

दीपं दीपं पजानं जयवरसयने बोधिपत्तंधिपत्तं;

ब्रह्माब्रह्मागतानं वरगिरकथिकं पापहीनं पहीनं,

लोकालोकाभिरामं सततमभिनमे तं मुनिन्दं मुनिन्दं.

२३.

बुद्धो निग्रोधबिम्बो मुदुकरचरणो ब्रह्मघोसेणिजङ्घो,

कोसच्छादङ्गजातो पुनरपि सुगतो सुप्पतिट्ठितपादो;

मूदोदातुण्णलोमो अथमपि सुगतो ब्रह्मुजुग्गत्तभावो,

नीलक्खी दीघपण्ही सुखुममलछवी थोम्यरसग्गसग्गी.

२४.

चत्तालीसग्गदन्तो समकलपनजो अन्तरंसप्पपीनो,

चक्केनङ्कितपादो अविरळदसनो मारजुस्सङ्खपादो.

तिट्ठन्तो नोनमन्तोभयकरमुदुना जण्णुकानामसन्तो,

वट्टक्खन्धो जिनो गोतरुणपखुमको सीहपुब्बड्ढकायो.

२५.

सत्तप्पीनो च दीघङ्गुलि मथ सुगतो लोमकूपेकलोमो,

सम्पन्नोदातदाठो कनकसमतचो नीलमुद्धग्गलोमो.

सम्बुद्धो थूलजिव्हो अथ सीहहनुको जालिकप्पादहत्थो,

नाथो उण्हीससीसो इतिगुणसहितं तं महेसिं नमामि.

२६.

बुद्धोबुद्धोतिघोसो अतिदुलभतरो का कथा बुद्धभावो,

लोके तस्मा विभावी विविधहितसुखं साधवो पत्थयन्ता.

इट्ठं अत्थं वहन्तं सुरनरमहितं निब्भयं दक्खिणेय्यं,

लोकानं नन्दिवड्ढं दसबलमसमं तं नमस्सन्तु निच्चं.

२७.

पुञ्ञेनेतेन सोहं निपुणमति सतो सम्पराये च तित्तो,

दक्खो दिट्ठुज्जुपञ्ञो अविकलवीरियो भोगवा संविभागी.

तिक्खो सूरो धितत्तो सपरहितचरो दीघजीवी अरोगो,

धञ्ञो वण्णो यसस्सी अतिबलवधरो कित्तिमा खन्तुपेतो.

२८.

सद्धो दातङ्गुपेतो परमसिरिधरो दिट्ठधम्मे विरत्तो,

लज्जी कल्याणमित्तो अभिरतकुसलो पञ्चसीलादिरक्खो.

अप्पिच्छो अप्पकोधो अतिवुजुहदयो इद्धिमा अप्पमेय्यो,

पासंसो पेमवाचो सुजनगुणविदू मामको सो भवेय्यं.

२९.

इत्थं असङ्खये नाथ, गुणे लक्खणदीपिते;

गाथासु सूचकास्वेक, गाथम्पि सरते बुधो.

३०.

चतुरापायमुत्तो सो, साधकत्थद्वयस्स च;

हतूपद्दवजालो च, लाभी हितसुखस्स च.

३१.

अधिपो नरदेवानं, चतुदीपिस्सरोपि वा;

भवेय्य अन्तिमे देहे, तमञ्ञं सेतछत्तकं.

३२.

भावनायानमारुय्ह, सममेस्सति सुब्बतो;

इमस्मिं अत्तभावेपि, अरोगो दीघजीविको.

३३.

पूजितो सब्बलोकेहि, भावनाभिरतीमनो;

जनप्पियो मनापो च, का कथाखिलधारणे.

नमक्कारपाळि निट्ठिता.