📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
महापणामपाठ
(बुद्धवन्दना)
सो ¶ , को; ने, सं;
सत्था, नेसं; खेमं, दाता;
हेळात-क्कारो सो; जन्तूनं, नो मा नु;
सो लोकन्धं, हन्त्वा नक्को;
सत्तम्बोजं, बोधेता नु.
जिनसूरियो, तिभवनभे;
मुहतिमिरं, अभितपये.
जेनो जिनमूले, दिस्वा जनकायं;
संसारनिमुग्गं, सब्बञ्ञुत मिच्छं.
हित्वा करुपेतं, मोक्खं पणिधानं;
वत्तेसि दयाणा, यो तं मुनि वन्दे.
सुतायुभरिया मे, धनङ्गमपि चज्जं.
चिनं बुधिनिदाने, अगा मुनियं मेतं.
सो ससजातिय देहं, चज्जिय दानवरञ्च;
नागुसभो वरसीलं, पूरयि सम्परिचागो.
नेक्खम्मग्गं राजा हुत्वा, सेनब्बिद्वा पञ्ञासेट्ठं;
वेदेहिन्दो वीरुक्कंसं, खन्तीवादी खन्तीसेट्ठं.
सो सुतसोमो तथगं, तेमिय धिट्ठानवरं;
एकभुगो मेत्तवरं, लोमहसोपेक्खतरं.
पारमी ¶ तिदुक्कराव, पूरियान सेट्ठबोधि;
पापुणित्थ यो अनन्त-धम्मसारदं नमामि.
पहाय चक्कवत्तिकं, करोपनीत मद्दियं;
भुसिधरे ससेनकं, अजेनि पापिमं नमे.
अथुत्तरं जयाकरं, बहूपकारतं जिनो;
पटिच्च निम्मिसक्खिभि, उदिक्खते नमामि तं.
चङ्कमे मरुविमति यो, छिन्दयं कमि रतनिये;
इद्धिपाटिहिरणकरो, चक्खुमं तमभिपणमे.
अथ रतनघरे बुद्धो, छदिधिति जनयं सङ्ख्यं;
सीमीसा तमभिधम्मं यो, सुरनरमहितं वन्दे.
निग्रोधन्तिक नुब्भवी सुखं, धम्मं यो विचिनं नधीवरो;
किच्छालद्ध मनञ्ञबोधियं, वन्दे तं सुगतं निग्रोचरं.
सब्भोगेहि थ मुचलिन्देन,
नागिन्देन रहसि पावुत्तो;
सोख्यं यो नुभवि विमुत्तिंतं,
वन्दे माराजि अतुलप्पञ्ञो.
कारुणिको राजायतने यो,
भोज मुळारं भोज्जरसेकं;
वास मका नन्तग्गुणधारो,
एकगतो वन्दामि महेसी.
केय्यं केय्यं अभिजयकेतुं,
जेय्यं जेय्यं वरजयपानं;
पेय्यं पेय्यं सुविचि नमे तं,
नेय्यं नेय्यं समतमुपेक्खिं.
सत्त च सत्ताहे विजितावी,
खेपिय निग्रोधं पुन गन्त्वा;
धम्मसुदुद्दस्यं पति जातो,
धम्मकथा प्पोसुक्क वितक्को.
मरुगणेहि ¶ ब्रह्मुना समं,
रतनदाममेरुणा ददा;
समभियाचितो पटिस्सवं,
दसबलो नमामि देसितुं.
गन्त्वा इसिप्पातक्काननञ्च,
सत्था मिगद्दायं देसयित्थ;
सच्चप्पकारं यो धम्मचक्क-
सुत्तं नमे छब्बीधंसु ताव.
रञ्ञो मगधस्स कतप्पटिञ्ञो,
गन्त्वानथ राजगहं विनेति;
सत्ते मलरोगयुते गदग्गं,
पायेतुन तं पणमे भिसक्कं.
सक्याधिवासे कपिले सञ्ञतिं,
मानद्धजं भिन्दिय मिद्धिवाता;
धम्मामतं पायि पितुप्पभुति,
वन्दामि सक्यिन्द मनोमदस्सिं.
अनाथपिण्डोति व्हयेन नन्त-
द्धनं चजित्वा सुकते विहारे;
विहासि भिय्यो जनता हितत्थं,
सुधम्मभेरिं वदयं भिवन्दे.
उपेतपुञ्ञं वरलक्खणोकं-
णोकं विसुद्धं जलितप्पदीमं;
दीपं पजानं अनिघं नवज्जं-
नवज्जवाचं सुगतं नमामि.
मुनिभानु धम्मपभाहि जन-
म्बुज मुद्धतन्धतमो सुतपो;
करुणारुणो समबोधयि यो,
भविसीतलत्तपनो पणमे.
इन्दु वियम्बरमज्झतले यो,
राजति तारगणेन मुनिन्दो;
अरियगणप्परितो तिभवे तं,
सादर मुग्गतसोभ मवन्दि.
मूलामूला ¶ तिंसतिपारमियो,
साखासाखा मज्झिमज्झानकाया;
पत्तापत्ता बुद्धचक्खुनि यस्स,
पुप्फापुप्फा कारुणा मग्गखन्धो.
सारासारा यमका फेग्गुभिञ्ञा,
सब्बालम्बङ्कुरकं सीलवण्टं;
सेसाधम्मा मधुपक्कप्फलानि,
रंसीछल्ली सुतचा लक्खणानि.
छायुपगा सुं पुथुनरदेवा,
मारजिदीपङ्कर महिजातं;
पत्थतनन्तञ्च कुसलबीजं,
एकरुहं पादपमुनि वन्दे.
मारतित्थियरिपुं तमञ्च यो,
धंसयं नगरधम्म मापयं;
सीलनीवरण द्वारकोट्ठकं,
एसिकापरमसद्ध मुत्तमं.
द्वारपालसुयतं सतिटालं,
ञाणचच्चर सिघाटपदिद्धिं;
धम्ममग्गकुटिसाल सहित्तं,
धम्मसेनपतिसारिजभूतं.
दुतियसुतपरोहितं महा-
धुतगुणधरमग्घ दस्सिकं;
विनयचिनक धम्मरक्खकं,
तिभवपतिक धम्मराजियं.
सुतं सुतं सब्बधि सज्जनंजनं,
मितं मितं नन्तगुणालयं लयं;
हुतं हुतं जन्तुनमानमं नमं,
भवे भवे तेभवमङ्गलं गलं.
लोकाभिरामं रमणेय्यवेदुरं,
लोकन्तगुं अन्तुभयानुपागतं;
लोकद्धजं मानधजप्पहारकं,
लोकग्गरुं अग्गरु पच्चये नमे.
मकुटग्गफलं ¶ नयनञ्चनिकं,
सवनब्भुसनं वदनब्भुसनं;
गलमण्डनमिद्धि मनञ्ञुरसं,
किरियञ्ञुदरं द्विखणञ्ञुकरं.
कटिविभूसन मज्झिमञ्ञणकं,
दयविलेपन धारणमण्डनं;
पटखिलञ्ञुनिवत्थ मनुत्तरं,
मुनिमरुत्तम मेक महं नमे.
सतिवर सुचकं इब्भग्गपञ्ञं,
सुवीरियवसुवाहं पीतिसेलं;
गहपतिसमथग्गं थीपसद्धिं,
असणियसुनुपेक्खं सत्तभोगं.
चतुदिसिकिद्धिप्पद मसहायं,
सुपरिवुतं खत्तियविरजानं;
सुचिपरिसं देवनर मनापं,
दसबलचक्काधिपति भिवन्दे.
समाधिब्बहिद्धं सतिच्छट्ठसेलं,
विरप्पञ्चमा जीवमज्झं सुकम्म-
त्ततियं सुवाचादुतियं भिसेट्ठं,
समातक्कपुब्बञ्च सत्तप्पवारं.
विविधञाणपभुतिब्बसाकरं,
बहुमहिद्धिक मरून मासयं;
धुंवपभाजलितरामणेय्यकं,
सुगतनेरुनगराज मानमे.
सीलज्जलं रतनधम्म माकरं,
भिञ्ञाविचिं सतिकुलट्ठि गम्भिरं;
वित्थिण्णञाण मरियोदजासयं,
अट्ठम्बीधच्छरियकं असन्दनं.
बहुनज्जमोसरण मेकरसं,
दुरुपग्गमं अचितसम्भरिनं;
पुथुपोतपुञ्ञवतमेव नमे,
द्वीपदुत्तमण्णव नदिन्दवरं.
अभिनिहरधनुं ¶ गुणपारमिं,
नळमतिमनबाजरहम्मुखा;
धितिसमितसरेन सुधारयं,
मलम गगण मेकपवेदना.
यो पावेधेसिं अग्गमग्गञ्च तूणिं,
धम्मालङ्कारब्बम्म मेकब्बलं तं;
नेत्तिंसानन्तञाण गीरेल्लिमन्तं,
सब्बञ्ञुस्सासं इद्धिदण्डं नमामि.
वरतपवुट्ठि सुबीजकसद्धा,
मतियुगनङ्गल हीरुतपीसा;
सुसमथरज्जु सतिद्विजतुत्तं,
वीरियदुरावह सच्चनिदानं.
वतिसंवरं सोरतमोचनञ्चं,
सरणा निवत्तब्बहनत्थं यस्स;
अमतप्फलं नेकरसेहुपेतं,
सुगतं महाकस्सक माभिवन्दे.
देवग्गो तिदसपुरे वरासने यो,
देवानं जनिकपभुतिनं भिधम्मं;
बालक्कोव लळयमाचले तिमासं,
देसेस्या परविसयं नमे अजेय्यो.
महायसो विविधसुभप्पकासकं,
कुरूसु यो अमितगुणो तमोनुदो;
परप्पवादहरि सुभानुयोगिनं,
नमामि तं कथयि सतिप्पठानकं.
समथकपलिको सस्नेहसम्मासति,
परममतिगिनी सवट्टिपरक्कमो;
सकलजुतिकरो सुधम्मपदीपको,
इम मुपजलितो जिनेन नमामहं.
विगतगतमलं मलगतविगतं,
महित हितमनं मनहितमहितं;
विभवभवकरं करभवविभवं,
सुजन जनगुणं गुणजनसुजनं.
सीलग्गदण्डविचितं ¶ सुसमाधिपत्तं,
सोभासमुज्जल मनन्तग ञाणसीखं;
सद्धम्मसेट्ठरतनञ्च तिलोककेतुं,
वन्दामि लोचनभिसेक सुसोभयुत्तं.
विनयनय मनयविनय मनमितं,
विजयजय मजयविजय मतुलितं;
विभजभज मभजविभज मननकं,
विसमसम मसमविसम मभिनमे.
परमरम मरमपरम मतिगुणं,
पगहगति मगतिपगत मममकं;
पचयचय मचयपपय मनणकं,
पकतकत मकतपकत मचलकं.
उजुक मयनमग्गे मोक्खदेसं नियासि,
वररथकुजरेन चम्मचक्केन सत्था;
हिरितपदुकपालम्बेन धम्मस्सुतेन,
सतिनिवरयुतेन प्पाटिहिरद्धजेन.
अविहननक्खिना सुयम नेमुपक्खरा,
उदरियमब्भिना परिपुरङ्गसच्चिना;
कुसलविभूसिना निमदकुप्परेन यो,
अखरनतेसिना गुपितसिलनन्दना.
अनुसनुघातिना मतिपुरेजवेन काल-
ञ्ञुतमतिसारिके न च विसारदत्थिदण्डा;
सतितुद धीतिरस्मि मनदम्मसिन्धवेन,
विनयगणे नमामि त मतुल्यसत्थवाहं.
यमक्कग्गिजालं परविसय मच्छेरसहितं,
दुदिट्ठन्धुब्बाहं युगगहणतित्थीन मकरी;
बहूनं मज्झे यो रतनकमने पाटिहरियं,
जयक्केतुस्सापि त मभिनमि कण्टम्बसमिपे.
नखजुतिरजं चक्कङ्गोपेत पादवरम्बुजं,
सुभसिरिमतो रंसिजालङ्गुलिदससंसुभिं;
पवरसिरसा देवादेवा सदा न पिलन्धयुं,
त मतिव मनोरम्मं तित्तीकरा नमि यस्स के.
बुद्धोप्येको ¶ निधनगुणिनो वण्णये यावजीवं,
कामं अञ्ञं कथमभण मासुं खियेथा युकप्पो;
न त्वेवा यं खय मुपवज्जे यस्स वण्णो अनन्तो,
तं सब्बञ्ञुं सकलरिरी नेकनाथं नमामि.
पादिदीपादं द्विनयनदिजं धम्मकायं धिसोण्डं,
भाणीसोण्डग्गं सरणसिरसिं मग्गावालं सुभङ्गं;
सीलालङ्कारं विमलिभवु तं सत्ततिट्ठिधिदब्बं,
नाथेभिन्दग्गं फलकरिणुकं मोक्खभोजं नमामि.
मलालोळुल्लोलं अतिभयजनं दुग्गसंसारसिन्दुं,
फियब्भानिग्गाहो सिवतटमुखो नावि कज्जेट्ठनाथो;
पदप्पारक्कामं बहुजनगणं एकमग्गत्तरम्हि,
समारोपेत्वा मत्तरि त मतुलसादरञ्चा भिवन्दे.
ब्यामंसुग्घनधार मक्कुळुसतब्भाणुज्जलन्तत्तनं,
उक्कंसज्जुति केतुमालविचितं सद्धम्मजोतिन्धरं;
बुन्दिन्निग्गतपज्जलन्त दिधितिं अज्जत्थना याव च,
वन्देतं मुनि सक्यपुङ्गव महं पुण्णिन्दुवत्तम्पि च.
सत्तमंतमं विनासकंसकं ददं विनेय्यकानमेव,
भावनंवनं धुलीकरं करं तिदुक्करं पजाभिभुञ्ज;
गारवंरवं मनोहरंहरं नरानरानयं नमामि,
सादरंदरं विनोदकंदकं पवस्सकं पजानमिव.
बुद्धो निग्रोधबिम्बो मुदुकरचरणो ब्रह्मघोसेणिजङ्घो,
कोसच्छादङ्गजातो पुनरपि सुगतो सुप्पतिट्ठितपादो;
मुदोदातुण्णलोमो अथमपि सुगतो ब्रह्मुजुग्गत्तभावो,
नीलक्खी दीघपण्ही सुखुममलछवी थोम्यरस्सग्गसग्गी.
चत्तालीसग्गदन्तो समकलपनजो अन्तरंसप्पपीणो,
चक्केनङ्कीतपादो अविरळदसनो मारजुस्सङ्खपादो;
तिट्ठन्तोनोमेन्तो भयकरमुदुना जण्णुकाना मसन्तो,
वट्टक्खन्धो जिनो गोतरुणपखुमको सीहपुब्बड्ढुकायो.
सत्तप्पीणो च दीघङ्गुलं मथ सुगतो लोमकूपेकलोमो,
सम्पन्नोदातदाठो कनकसमतचो नीलमुद्धग्गलोमो;
सम्बुद्धो थूलजिव्हो अथ सीहहनुको जालिकप्पादहत्थो,
नाथो उण्हीससीसो इति गुणसहितं तं महेसिं नमामि.
वट्टचितानुपुब्बकसुभङ्गुली ¶ रुहिरमट्ठतुङ्गनखको,
निग्गुळगोप्फको समपदो सीहोसभिभ हंससन्निभकमो;
दक्खिणतावतक्कमि समन्तमण्डल निगण्ठि जाणुसुभको,
ब्यञ्जनपुण्णपोसतनु नाभिगम्भीर अछिद्ददक्खिणवटो.
द्विरदकरप्पकासुरुभुजो सुविब्भजनुपुब्बमट्ठअनुना-
नुनअलिनानुपुब्बरुचिर त्तिलादिरहितब्बिसुद्धतनुको;
दससतकोटि हत्थिबलधारणो कनकतुङ्गनासिकसुभो,
सुरुहिरदन्तमंसथ सुचिसिनिद्धदसनो थ लोकसरणो.
सुद्धपसादिन्द्रि च वट्टतरदाठो रुहिरोट्ठ च सुरनरनाथो,
आयतसोभब्बदनो थ मुनि गम्भीरुजुकायतसुरुचिरलेखो;
ब्यामपभामण्डलबुन्दि सुपुरग्गण्णि च आयतविसटसुभक्खी,
पञ्चपसादक्खि च कुञ्चिकसुभग्गपखुमो मुदुतनुरुणजिव्हो.
सोम्मसिनिद्ध त्युज्जलकोमल वरुणविमलतनु च अमितगुणो,
कोमल दक्खिणावट अञ्जनभिदसरिसनिलक मुदुतनुरुहो;
दक्खिणवट्टकोमल सणुसमसुनिल अलुलित सिररुहि जिनो,
सोभणसण्ठानो थ सिनिद्धसिररुहि च सुपचितसतकुसल जो.
निग्गुळोनिग्गन्तिच्छत्तस्सरिसअतिसुभगसिर चायतारुचि कण्णको,
सोसण्ठानस्सण्हाहारानुकमपहुतभमुथ सुआयतब्भमुको च सो;
सुग्गन्धग्गत्तो मुद्धिचाथ वदनि च पुथुलकनलाट आयतसोभणो,
अस्सासप्पस्सासातिस्सणु धरमसमसम नमि केतुमालविचित्तकं.
बुद्धुप्पादो किमङ्गं अतिदुलभतरं घोसमत्तम्पि लोके,
तस्मा नानप्पकारं सपरहितसुखं विद्धसू पत्थयन्ता;
यातिट्ठत्थाव हं तं सुरनरसरणं अन्तरायप्पहानं,
पुञ्ञक्खेत्तेकभूतं सुगतमविरतं साधु वन्दन्तु सन्तो.
खेत्तवरङ्गतत्थुतिपुरे जवपणम तेजसा इध भवे,
रोगभयाद्युपद्दवहतो अनुनसुख भोगपुञ्ञमतिको;
देवमनुस्सभोगपवरं परत्थनुभावञ्च अन्तिमभवे,
अञ्ञतरो तिबोधिपवरे भविस्सति यथासयं कतनतो.
पुञ्ञेनानेन ¶ सोहं निपुणजवमति पेमवाचो सखीलो,
सद्धो कल्याणमित्तोतिसरणगमनो सीलवा चागयोगो;
हिरोत्तप्पी सुदक्खो अवितसुचरितो धितिमा सच्चभाणी,
बाहुस्सच्चि विभागि सपरहितकरो वग्गुरावो भिरुपो.
दीघज्जीवि निरोगो सुचिकुलपस्सुतो धम्मरत्तो विरत्तो,
निच्चापल्यो कतञ्ञु अतिमुदुजुमनो साधुभावादिविञ्ञू;
धम्माजीवो भवेय्यं बहुकुसलरतो अप्पकोधो अलुद्धो,
एवञ्चञ्ञं करेय्यं पणिधि चरिमके मोक्खनिब्बानभागी.
(१) महाकथं बुद्धघोसो, तनुमेव करंअपि;
चजं हेय्या दिया देय्यं, अकरित्थ यथा तथा.
(२) महापणामपोराणं, किञ्चि एव पुनप्पुनं;
कामोक्कमं दुधारञ्च, चजं देय्या दियञ्ञत्थ.
(३) सुतज्जय अनुभव-ट्ठपनत्थेन लञ्छिना;
सुतेन गरुनानेन, कतोयं पणामो नवो.
(४) एकक्खराय गाथायो, याव छब्बिसतक्खरा;
जातिय पज्जसत्तत्या, सङ्खतो चतुराधिका.
(५) अट्ठाधिका सहेवुय्यो- जनादीहि मिदं नतं;
यथावुत्तत्थका कामा, ये निच्चं धारयन्तु ते.
राजातिराजातिमनोहरो यो,
देवातिदेवातिगुणोघधारी;
ब्रह्मातिब्रह्मातिभवन्तगू तं,
सङ्घातिसङ्घातिविराव वन्दे.
अनङ्गनङ्गं नरदेवदेवं,
अनिञ्जनिञ्जं भयताणताणं;
अनण्डनण्डञ्च अनाथनाथं,
खयन्तयन्तं पणमामि मामि.
तम्बसिनिद्धतुङ्गनखको नुंवट्टसुचितुरङ्गुलि च मुनिसो,
सीहुसभोभहंससमगो निगूळसम गोप्फकायतमुखो;
कोमलदक्खाणावटतनुरुहो सुचिमलुज्जलाभसरिरो,
पञ्चपसादयुत्तनयनो सुगन्धमुखतुङ्गनासिकयुतो.
कोटिसहस्सनागबलिको ¶ सुरत्तमधरो सुवट्टदसनो,
आयतसणुलोमभमूको मुदुत्तनुकरत्त जिव्हसहितो;
छत्तसमानसोभणसिरो सुकेसवर केतुमालविचितो,
इच्चनुब्यञ्जनेभि सहितं मुनिन्दपवरं नमामि सिरसा.
सकलमलेहि सो मुनि सुदूरताय च मलारिनिं हततया,
तिभवरथे समानितमनारकानि च नमालयो नरवरो;
मलकरणे रहारह मनन्तञेय्य मभिजानना मुनि तथा,
चरणयुतो तिविज्जि च सुवाचता सुगमना जनेसु सुगतो.
लोकविदू सो नितलोकतयता साकलतो असमनरदमा सो,
सारथि जिनो अनुसासनकरो सत्थवहो दुपथतरणसत्ता;
बुज्झति सामं चतुसच्चमखिलं बोधयि जन्तुगणमिति च बुद्धो,
भाकरआभाफुटपङ्कजसमो मग्गियञाणफुविकसितो च.
भग्गकिलेसो सो भगवा तिभव वमित गमन सुजन भजनतो,
सो भजि सद्धम्मे पविभत्त सरस छभगयुत गरुकरणियतो;
सत्तनिकाये केनपितुल्यगुणमपमित सिरिघंनजुतिसुसुभं,
देवनरानं एकपतिट्ठ मवितथुतियस मसकि मभंनमे.
बुद्धुप्पादो किम्मङ्गं भो अतिदुलभतरमिध भवे सुघोस मपापरो,
तस्मा पत्थेन्ता सब्बञ्ञुं विविधहितसुख मनधिकं नमन्तु च साधवो;
पुञ्ञेनानेनेते दिट्ठे भयअघंपीळनट्ठ विरहिता परत्थ चुभो सुभे,
भुत्वानन्ते वे हेस्सन्ते अविकलसुखसिरिमतिका अनुत्तर भागिनो.
सो चक्कोपेतपादो मुदुभुजचरणो सुप्पतिट्ठितपादो,
एणीजङ्घो च बुद्धो कनकनिभतचो आयतपण्हि नाथो;
कोसोनद्धङ्गजातो अतिसुधुमछवी जालिकप्पानहेट्ठा,
उस्सङ्खपादयुत्तो अभिनिलनयनो आयतङ्गुलियोगो.
ठितो ¶ खो नो नमन्तो किरुभयपुथुनाजाणुयो आमसन्तो,
लोमकूपेकेकलोमो समतलदसनो अञ्जनुद्धग्गलोमो;
ब्रह्मद्देहुज्जुगत्तो अविरळमुखतो सत्तकङ्गुस्सदो सो,
निग्रोधप्पारिबिम्बो मिगपतिहनुको सीहपुब्बड्ढकायो.
पुण्णत्तालीसदन्तो सुपहुतरसनो सोभणोदातदाठो,
सण्होदातुण्णलोमो समवटलगलो अन्तरंसपिणो सो;
ब्रह्मग्घोसो मुनिन्दो पुनपि गुपखुमो उण्हिससम्फुल्लसीसो,
बात्तिंसङ्गोपसोभं मुदुरसहणी लोकजेट्ठं नमे तं.
महापणाम निट्ठिता.