📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

महापणामपाठ

(बुद्धवन्दना)

.

सो , को; ने, सं;

.

सत्था, नेसं; खेमं, दाता;

.

हेळात-क्कारो सो; जन्तूनं, नो मा नु;

.

सो लोकन्धं, हन्त्वा नक्को;

सत्तम्बोजं, बोधेता नु.

.

जिनसूरियो, तिभवनभे;

मुहतिमिरं, अभितपये.

.

जेनो जिनमूले, दिस्वा जनकायं;

संसारनिमुग्गं, सब्बञ्ञुत मिच्छं.

.

हित्वा करुपेतं, मोक्खं पणिधानं;

वत्तेसि दयाणा, यो तं मुनि वन्दे.

.

सुतायुभरिया मे, धनङ्गमपि चज्जं.

चिनं बुधिनिदाने, अगा मुनियं मेतं.

.

सो ससजातिय देहं, चज्जिय दानवरञ्च;

नागुसभो वरसीलं, पूरयि सम्परिचागो.

१०.

नेक्खम्मग्गं राजा हुत्वा, सेनब्बिद्वा पञ्ञासेट्ठं;

वेदेहिन्दो वीरुक्कंसं, खन्तीवादी खन्तीसेट्ठं.

११.

सो सुतसोमो तथगं, तेमिय धिट्ठानवरं;

एकभुगो मेत्तवरं, लोमहसोपेक्खतरं.

१२.

पारमी तिदुक्कराव, पूरियान सेट्ठबोधि;

पापुणित्थ यो अनन्त-धम्मसारदं नमामि.

१३.

पहाय चक्कवत्तिकं, करोपनीत मद्दियं;

भुसिधरे ससेनकं, अजेनि पापिमं नमे.

१४.

अथुत्तरं जयाकरं, बहूपकारतं जिनो;

पटिच्च निम्मिसक्खिभि, उदिक्खते नमामि तं.

१५.

चङ्कमे मरुविमति यो, छिन्दयं कमि रतनिये;

इद्धिपाटिहिरणकरो, चक्खुमं तमभिपणमे.

१६.

अथ रतनघरे बुद्धो, छदिधिति जनयं सङ्ख्यं;

सीमीसा तमभिधम्मं यो, सुरनरमहितं वन्दे.

१७.

निग्रोधन्तिक नुब्भवी सुखं, धम्मं यो विचिनं नधीवरो;

किच्छालद्ध मनञ्ञबोधियं, वन्दे तं सुगतं निग्रोचरं.

१८.

सब्भोगेहि थ मुचलिन्देन,

नागिन्देन रहसि पावुत्तो;

सोख्यं यो नुभवि विमुत्तिंतं,

वन्दे माराजि अतुलप्पञ्ञो.

१९.

कारुणिको राजायतने यो,

भोज मुळारं भोज्जरसेकं;

वास मका नन्तग्गुणधारो,

एकगतो वन्दामि महेसी.

२०.

केय्यं केय्यं अभिजयकेतुं,

जेय्यं जेय्यं वरजयपानं;

पेय्यं पेय्यं सुविचि नमे तं,

नेय्यं नेय्यं समतमुपेक्खिं.

२१.

सत्त च सत्ताहे विजितावी,

खेपिय निग्रोधं पुन गन्त्वा;

धम्मसुदुद्दस्यं पति जातो,

धम्मकथा प्पोसुक्क वितक्को.

२२.

मरुगणेहि ब्रह्मुना समं,

रतनदाममेरुणा ददा;

समभियाचितो पटिस्सवं,

दसबलो नमामि देसितुं.

२३.

गन्त्वा इसिप्पातक्काननञ्च,

सत्था मिगद्दायं देसयित्थ;

सच्चप्पकारं यो धम्मचक्क-

सुत्तं नमे छब्बीधंसु ताव.

२४.

रञ्ञो मगधस्स कतप्पटिञ्ञो,

गन्त्वानथ राजगहं विनेति;

सत्ते मलरोगयुते गदग्गं,

पायेतुन तं पणमे भिसक्कं.

२५.

सक्याधिवासे कपिले सञ्ञतिं,

मानद्धजं भिन्दिय मिद्धिवाता;

धम्मामतं पायि पितुप्पभुति,

वन्दामि सक्यिन्द मनोमदस्सिं.

२६.

अनाथपिण्डोति व्हयेन नन्त-

द्धनं चजित्वा सुकते विहारे;

विहासि भिय्यो जनता हितत्थं,

सुधम्मभेरिं वदयं भिवन्दे.

२७.

उपेतपुञ्ञं वरलक्खणोकं-

णोकं विसुद्धं जलितप्पदीमं;

दीपं पजानं अनिघं नवज्जं-

नवज्जवाचं सुगतं नमामि.

२८.

मुनिभानु धम्मपभाहि जन-

म्बुज मुद्धतन्धतमो सुतपो;

करुणारुणो समबोधयि यो,

भविसीतलत्तपनो पणमे.

२९.

इन्दु वियम्बरमज्झतले यो,

राजति तारगणेन मुनिन्दो;

अरियगणप्परितो तिभवे तं,

सादर मुग्गतसोभ मवन्दि.

३०.

मूलामूला तिंसतिपारमियो,

साखासाखा मज्झिमज्झानकाया;

पत्तापत्ता बुद्धचक्खुनि यस्स,

पुप्फापुप्फा कारुणा मग्गखन्धो.

३१.

सारासारा यमका फेग्गुभिञ्ञा,

सब्बालम्बङ्कुरकं सीलवण्टं;

सेसाधम्मा मधुपक्कप्फलानि,

रंसीछल्ली सुतचा लक्खणानि.

३२.

छायुपगा सुं पुथुनरदेवा,

मारजिदीपङ्कर महिजातं;

पत्थतनन्तञ्च कुसलबीजं,

एकरुहं पादपमुनि वन्दे.

३३.

मारतित्थियरिपुं तमञ्च यो,

धंसयं नगरधम्म मापयं;

सीलनीवरण द्वारकोट्ठकं,

एसिकापरमसद्ध मुत्तमं.

३४.

द्वारपालसुयतं सतिटालं,

ञाणचच्चर सिघाटपदिद्धिं;

धम्ममग्गकुटिसाल सहित्तं,

धम्मसेनपतिसारिजभूतं.

३५.

दुतियसुतपरोहितं महा-

धुतगुणधरमग्घ दस्सिकं;

विनयचिनक धम्मरक्खकं,

तिभवपतिक धम्मराजियं.

३६.

सुतं सुतं सब्बधि सज्जनंजनं,

मितं मितं नन्तगुणालयं लयं;

हुतं हुतं जन्तुनमानमं नमं,

भवे भवे तेभवमङ्गलं गलं.

३७.

लोकाभिरामं रमणेय्यवेदुरं,

लोकन्तगुं अन्तुभयानुपागतं;

लोकद्धजं मानधजप्पहारकं,

लोकग्गरुं अग्गरु पच्चये नमे.

३८.

मकुटग्गफलं नयनञ्चनिकं,

सवनब्भुसनं वदनब्भुसनं;

गलमण्डनमिद्धि मनञ्ञुरसं,

किरियञ्ञुदरं द्विखणञ्ञुकरं.

३९.

कटिविभूसन मज्झिमञ्ञणकं,

दयविलेपन धारणमण्डनं;

पटखिलञ्ञुनिवत्थ मनुत्तरं,

मुनिमरुत्तम मेक महं नमे.

४०.

सतिवर सुचकं इब्भग्गपञ्ञं,

सुवीरियवसुवाहं पीतिसेलं;

गहपतिसमथग्गं थीपसद्धिं,

असणियसुनुपेक्खं सत्तभोगं.

४१.

चतुदिसिकिद्धिप्पद मसहायं,

सुपरिवुतं खत्तियविरजानं;

सुचिपरिसं देवनर मनापं,

दसबलचक्काधिपति भिवन्दे.

४२.

समाधिब्बहिद्धं सतिच्छट्ठसेलं,

विरप्पञ्चमा जीवमज्झं सुकम्म-

त्ततियं सुवाचादुतियं भिसेट्ठं,

समातक्कपुब्बञ्च सत्तप्पवारं.

४३.

विविधञाणपभुतिब्बसाकरं,

बहुमहिद्धिक मरून मासयं;

धुंवपभाजलितरामणेय्यकं,

सुगतनेरुनगराज मानमे.

४४.

सीलज्जलं रतनधम्म माकरं,

भिञ्ञाविचिं सतिकुलट्ठि गम्भिरं;

वित्थिण्णञाण मरियोदजासयं,

अट्ठम्बीधच्छरियकं असन्दनं.

४५.

बहुनज्जमोसरण मेकरसं,

दुरुपग्गमं अचितसम्भरिनं;

पुथुपोतपुञ्ञवतमेव नमे,

द्वीपदुत्तमण्णव नदिन्दवरं.

४६.

अभिनिहरधनुं गुणपारमिं,

नळमतिमनबाजरहम्मुखा;

धितिसमितसरेन सुधारयं,

मलम गगण मेकपवेदना.

४७.

यो पावेधेसिं अग्गमग्गञ्च तूणिं,

धम्मालङ्कारब्बम्म मेकब्बलं तं;

नेत्तिंसानन्तञाण गीरेल्लिमन्तं,

सब्बञ्ञुस्सासं इद्धिदण्डं नमामि.

४८.

वरतपवुट्ठि सुबीजकसद्धा,

मतियुगनङ्गल हीरुतपीसा;

सुसमथरज्जु सतिद्विजतुत्तं,

वीरियदुरावह सच्चनिदानं.

४९.

वतिसंवरं सोरतमोचनञ्चं,

सरणा निवत्तब्बहनत्थं यस्स;

अमतप्फलं नेकरसेहुपेतं,

सुगतं महाकस्सक माभिवन्दे.

५०.

देवग्गो तिदसपुरे वरासने यो,

देवानं जनिकपभुतिनं भिधम्मं;

बालक्कोव लळयमाचले तिमासं,

देसेस्या परविसयं नमे अजेय्यो.

५१.

महायसो विविधसुभप्पकासकं,

कुरूसु यो अमितगुणो तमोनुदो;

परप्पवादहरि सुभानुयोगिनं,

नमामि तं कथयि सतिप्पठानकं.

५२.

समथकपलिको सस्नेहसम्मासति,

परममतिगिनी सवट्टिपरक्कमो;

सकलजुतिकरो सुधम्मपदीपको,

इम मुपजलितो जिनेन नमामहं.

५३.

विगतगतमलं मलगतविगतं,

महित हितमनं मनहितमहितं;

विभवभवकरं करभवविभवं,

सुजन जनगुणं गुणजनसुजनं.

५४.

सीलग्गदण्डविचितं सुसमाधिपत्तं,

सोभासमुज्जल मनन्तग ञाणसीखं;

सद्धम्मसेट्ठरतनञ्च तिलोककेतुं,

वन्दामि लोचनभिसेक सुसोभयुत्तं.

५५.

विनयनय मनयविनय मनमितं,

विजयजय मजयविजय मतुलितं;

विभजभज मभजविभज मननकं,

विसमसम मसमविसम मभिनमे.

५६.

परमरम मरमपरम मतिगुणं,

पगहगति मगतिपगत मममकं;

पचयचय मचयपपय मनणकं,

पकतकत मकतपकत मचलकं.

५७.

उजुक मयनमग्गे मोक्खदेसं नियासि,

वररथकुजरेन चम्मचक्केन सत्था;

हिरितपदुकपालम्बेन धम्मस्सुतेन,

सतिनिवरयुतेन प्पाटिहिरद्धजेन.

५८.

अविहननक्खिना सुयम नेमुपक्खरा,

उदरियमब्भिना परिपुरङ्गसच्चिना;

कुसलविभूसिना निमदकुप्परेन यो,

अखरनतेसिना गुपितसिलनन्दना.

५९.

अनुसनुघातिना मतिपुरेजवेन काल-

ञ्ञुतमतिसारिके न च विसारदत्थिदण्डा;

सतितुद धीतिरस्मि मनदम्मसिन्धवेन,

विनयगणे नमामि त मतुल्यसत्थवाहं.

६०.

यमक्कग्गिजालं परविसय मच्छेरसहितं,

दुदिट्ठन्धुब्बाहं युगगहणतित्थीन मकरी;

बहूनं मज्झे यो रतनकमने पाटिहरियं,

जयक्केतुस्सापि त मभिनमि कण्टम्बसमिपे.

६१.

नखजुतिरजं चक्कङ्गोपेत पादवरम्बुजं,

सुभसिरिमतो रंसिजालङ्गुलिदससंसुभिं;

पवरसिरसा देवादेवा सदा न पिलन्धयुं,

त मतिव मनोरम्मं तित्तीकरा नमि यस्स के.

६२.

बुद्धोप्येको निधनगुणिनो वण्णये यावजीवं,

कामं अञ्ञं कथमभण मासुं खियेथा युकप्पो;

न त्वेवा यं खय मुपवज्जे यस्स वण्णो अनन्तो,

तं सब्बञ्ञुं सकलरिरी नेकनाथं नमामि.

६३.

पादिदीपादं द्विनयनदिजं धम्मकायं धिसोण्डं,

भाणीसोण्डग्गं सरणसिरसिं मग्गावालं सुभङ्गं;

सीलालङ्कारं विमलिभवु तं सत्ततिट्ठिधिदब्बं,

नाथेभिन्दग्गं फलकरिणुकं मोक्खभोजं नमामि.

६४.

मलालोळुल्लोलं अतिभयजनं दुग्गसंसारसिन्दुं,

फियब्भानिग्गाहो सिवतटमुखो नावि कज्जेट्ठनाथो;

पदप्पारक्कामं बहुजनगणं एकमग्गत्तरम्हि,

समारोपेत्वा मत्तरि त मतुलसादरञ्चा भिवन्दे.

६५.

ब्यामंसुग्घनधार मक्कुळुसतब्भाणुज्जलन्तत्तनं,

उक्कंसज्जुति केतुमालविचितं सद्धम्मजोतिन्धरं;

बुन्दिन्निग्गतपज्जलन्त दिधितिं अज्जत्थना याव च,

वन्देतं मुनि सक्यपुङ्गव महं पुण्णिन्दुवत्तम्पि च.

६६.

सत्तमंतमं विनासकंसकं ददं विनेय्यकानमेव,

भावनंवनं धुलीकरं करं तिदुक्करं पजाभिभुञ्ज;

गारवंरवं मनोहरंहरं नरानरानयं नमामि,

सादरंदरं विनोदकंदकं पवस्सकं पजानमिव.

६७.

बुद्धो निग्रोधबिम्बो मुदुकरचरणो ब्रह्मघोसेणिजङ्घो,

कोसच्छादङ्गजातो पुनरपि सुगतो सुप्पतिट्ठितपादो;

मुदोदातुण्णलोमो अथमपि सुगतो ब्रह्मुजुग्गत्तभावो,

नीलक्खी दीघपण्ही सुखुममलछवी थोम्यरस्सग्गसग्गी.

६८.

चत्तालीसग्गदन्तो समकलपनजो अन्तरंसप्पपीणो,

चक्केनङ्कीतपादो अविरळदसनो मारजुस्सङ्खपादो;

तिट्ठन्तोनोमेन्तो भयकरमुदुना जण्णुकाना मसन्तो,

वट्टक्खन्धो जिनो गोतरुणपखुमको सीहपुब्बड्ढुकायो.

६९.

सत्तप्पीणो च दीघङ्गुलं मथ सुगतो लोमकूपेकलोमो,

सम्पन्नोदातदाठो कनकसमतचो नीलमुद्धग्गलोमो;

सम्बुद्धो थूलजिव्हो अथ सीहहनुको जालिकप्पादहत्थो,

नाथो उण्हीससीसो इति गुणसहितं तं महेसिं नमामि.

७०.

वट्टचितानुपुब्बकसुभङ्गुली रुहिरमट्ठतुङ्गनखको,

निग्गुळगोप्फको समपदो सीहोसभिभ हंससन्निभकमो;

दक्खिणतावतक्कमि समन्तमण्डल निगण्ठि जाणुसुभको,

ब्यञ्जनपुण्णपोसतनु नाभिगम्भीर अछिद्ददक्खिणवटो.

७१.

द्विरदकरप्पकासुरुभुजो सुविब्भजनुपुब्बमट्ठअनुना-

नुनअलिनानुपुब्बरुचिर त्तिलादिरहितब्बिसुद्धतनुको;

दससतकोटि हत्थिबलधारणो कनकतुङ्गनासिकसुभो,

सुरुहिरदन्तमंसथ सुचिसिनिद्धदसनो थ लोकसरणो.

७२.

सुद्धपसादिन्द्रि च वट्टतरदाठो रुहिरोट्ठ च सुरनरनाथो,

आयतसोभब्बदनो थ मुनि गम्भीरुजुकायतसुरुचिरलेखो;

ब्यामपभामण्डलबुन्दि सुपुरग्गण्णि च आयतविसटसुभक्खी,

पञ्चपसादक्खि च कुञ्चिकसुभग्गपखुमो मुदुतनुरुणजिव्हो.

७३.

सोम्मसिनिद्ध त्युज्जलकोमल वरुणविमलतनु च अमितगुणो,

कोमल दक्खिणावट अञ्जनभिदसरिसनिलक मुदुतनुरुहो;

दक्खिणवट्टकोमल सणुसमसुनिल अलुलित सिररुहि जिनो,

सोभणसण्ठानो थ सिनिद्धसिररुहि च सुपचितसतकुसल जो.

७४.

निग्गुळोनिग्गन्तिच्छत्तस्सरिसअतिसुभगसिर चायतारुचि कण्णको,

सोसण्ठानस्सण्हाहारानुकमपहुतभमुथ सुआयतब्भमुको च सो;

सुग्गन्धग्गत्तो मुद्धिचाथ वदनि च पुथुलकनलाट आयतसोभणो,

अस्सासप्पस्सासातिस्सणु धरमसमसम नमि केतुमालविचित्तकं.

७५.

बुद्धुप्पादो किमङ्गं अतिदुलभतरं घोसमत्तम्पि लोके,

तस्मा नानप्पकारं सपरहितसुखं विद्धसू पत्थयन्ता;

यातिट्ठत्थाव हं तं सुरनरसरणं अन्तरायप्पहानं,

पुञ्ञक्खेत्तेकभूतं सुगतमविरतं साधु वन्दन्तु सन्तो.

७६.

खेत्तवरङ्गतत्थुतिपुरे जवपणम तेजसा इध भवे,

रोगभयाद्युपद्दवहतो अनुनसुख भोगपुञ्ञमतिको;

देवमनुस्सभोगपवरं परत्थनुभावञ्च अन्तिमभवे,

अञ्ञतरो तिबोधिपवरे भविस्सति यथासयं कतनतो.

७७.

पुञ्ञेनानेन सोहं निपुणजवमति पेमवाचो सखीलो,

सद्धो कल्याणमित्तोतिसरणगमनो सीलवा चागयोगो;

हिरोत्तप्पी सुदक्खो अवितसुचरितो धितिमा सच्चभाणी,

बाहुस्सच्चि विभागि सपरहितकरो वग्गुरावो भिरुपो.

७८.

दीघज्जीवि निरोगो सुचिकुलपस्सुतो धम्मरत्तो विरत्तो,

निच्चापल्यो कतञ्ञु अतिमुदुजुमनो साधुभावादिविञ्ञू;

धम्माजीवो भवेय्यं बहुकुसलरतो अप्पकोधो अलुद्धो,

एवञ्चञ्ञं करेय्यं पणिधि चरिमके मोक्खनिब्बानभागी.

७९.

(१) महाकथं बुद्धघोसो, तनुमेव करंअपि;

चजं हेय्या दिया देय्यं, अकरित्थ यथा तथा.

८०.

(२) महापणामपोराणं, किञ्चि एव पुनप्पुनं;

कामोक्कमं दुधारञ्च, चजं देय्या दियञ्ञत्थ.

८१.

(३) सुतज्जय अनुभव-ट्ठपनत्थेन लञ्छिना;

सुतेन गरुनानेन, कतोयं पणामो नवो.

८२.

(४) एकक्खराय गाथायो, याव छब्बिसतक्खरा;

जातिय पज्जसत्तत्या, सङ्खतो चतुराधिका.

८३.

(५) अट्ठाधिका सहेवुय्यो- जनादीहि मिदं नतं;

यथावुत्तत्थका कामा, ये निच्चं धारयन्तु ते.

८४.

राजातिराजातिमनोहरो यो,

देवातिदेवातिगुणोघधारी;

ब्रह्मातिब्रह्मातिभवन्तगू तं,

सङ्घातिसङ्घातिविराव वन्दे.

८५.

अनङ्गनङ्गं नरदेवदेवं,

अनिञ्जनिञ्जं भयताणताणं;

अनण्डनण्डञ्च अनाथनाथं,

खयन्तयन्तं पणमामि मामि.

८६.

तम्बसिनिद्धतुङ्गनखको नुंवट्टसुचितुरङ्गुलि च मुनिसो,

सीहुसभोभहंससमगो निगूळसम गोप्फकायतमुखो;

कोमलदक्खाणावटतनुरुहो सुचिमलुज्जलाभसरिरो,

पञ्चपसादयुत्तनयनो सुगन्धमुखतुङ्गनासिकयुतो.

८७.

कोटिसहस्सनागबलिको सुरत्तमधरो सुवट्टदसनो,

आयतसणुलोमभमूको मुदुत्तनुकरत्त जिव्हसहितो;

छत्तसमानसोभणसिरो सुकेसवर केतुमालविचितो,

इच्चनुब्यञ्जनेभि सहितं मुनिन्दपवरं नमामि सिरसा.

८८.

सकलमलेहि सो मुनि सुदूरताय च मलारिनिं हततया,

तिभवरथे समानितमनारकानि च नमालयो नरवरो;

मलकरणे रहारह मनन्तञेय्य मभिजानना मुनि तथा,

चरणयुतो तिविज्जि च सुवाचता सुगमना जनेसु सुगतो.

८९.

लोकविदू सो नितलोकतयता साकलतो असमनरदमा सो,

सारथि जिनो अनुसासनकरो सत्थवहो दुपथतरणसत्ता;

बुज्झति सामं चतुसच्चमखिलं बोधयि जन्तुगणमिति च बुद्धो,

भाकरआभाफुटपङ्कजसमो मग्गियञाणफुविकसितो च.

९०.

भग्गकिलेसो सो भगवा तिभव वमित गमन सुजन भजनतो,

सो भजि सद्धम्मे पविभत्त सरस छभगयुत गरुकरणियतो;

सत्तनिकाये केनपितुल्यगुणमपमित सिरिघंनजुतिसुसुभं,

देवनरानं एकपतिट्ठ मवितथुतियस मसकि मभंनमे.

९१.

बुद्धुप्पादो किम्मङ्गं भो अतिदुलभतरमिध भवे सुघोस मपापरो,

तस्मा पत्थेन्ता सब्बञ्ञुं विविधहितसुख मनधिकं नमन्तु च साधवो;

पुञ्ञेनानेनेते दिट्ठे भयअघंपीळनट्ठ विरहिता परत्थ चुभो सुभे,

भुत्वानन्ते वे हेस्सन्ते अविकलसुखसिरिमतिका अनुत्तर भागिनो.

९२.

सो चक्कोपेतपादो मुदुभुजचरणो सुप्पतिट्ठितपादो,

एणीजङ्घो च बुद्धो कनकनिभतचो आयतपण्हि नाथो;

कोसोनद्धङ्गजातो अतिसुधुमछवी जालिकप्पानहेट्ठा,

उस्सङ्खपादयुत्तो अभिनिलनयनो आयतङ्गुलियोगो.

९३.

ठितो खो नो नमन्तो किरुभयपुथुनाजाणुयो आमसन्तो,

लोमकूपेकेकलोमो समतलदसनो अञ्जनुद्धग्गलोमो;

ब्रह्मद्देहुज्जुगत्तो अविरळमुखतो सत्तकङ्गुस्सदो सो,

निग्रोधप्पारिबिम्बो मिगपतिहनुको सीहपुब्बड्ढकायो.

९४.

पुण्णत्तालीसदन्तो सुपहुतरसनो सोभणोदातदाठो,

सण्होदातुण्णलोमो समवटलगलो अन्तरंसपिणो सो;

ब्रह्मग्घोसो मुनिन्दो पुनपि गुपखुमो उण्हिससम्फुल्लसीसो,

बात्तिंसङ्गोपसोभं मुदुरसहणी लोकजेट्ठं नमे तं.

महापणाम निट्ठिता.