📜
वासमालिनीक्य
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
वुड्ढोपि ¶ जिनानं, बुद्धोसि विजानं;
पुब्बोदिति माहं, कुब्बोमि विमानं.
(तनुमज्झागाथा)
महासमतकूलं, नरापवरपूजं;
जहा अभयपूरं, नमा कनकरूपं.
(कुमारललितागाथा)
नरासभसुबुद्धं ¶ , पजामतनुरुत्तं;
दयाकरमुदुत्तं, नमाम ह उसुक्कं.
(कुमारललितागाथा)
हितं वहसुसीलो, पमोदति सुखत्ते;
नमे तमपबुद्धं, जिनं गतसुखन्तं.
(कुमारललितागाथा)
बन्धु च सन्तकिलेसो, यो पितवण्णपभासो;
गोतमगोत्तसुञ्ञतो, तस्स नमो नरसीहो.
(चित्रपदागाथा)
बुद्धं ¶ सुद्धं लोकेसीतं, उक्कं युत्तं योगे हं;
वन्तातीतं ओघे सीदं, वन्दापीहं सोकेहीहं.
(विज्जुम्मालागाथा)
भोगवती योपखमी, सीतदया लोकसखा;
धातुतये कित्ति स वे, दातु जये-तस्स च मे;
(माणवकगाथा)
मानितो लुखो रुतोथ, सन्निभो सुभो सुखो च;
जानितो धरो नमो च, तस्स यो थुतो गुणोव.
(समानिकागाथा)
जयं ¶ धजं पजापुगे, ठितं लिलं महासुखे;
सुभं फुटं पभं नमे, हितं सुखं ददातु मे.
(पमाणिकागाथा)
पुण्णपुञ्ञजनितसुभं, जातिञातिथुतियगुणं;
भेदवेरविमलजिनं, ञाणपादचरण-महं.
(हलमुखीगाथा)
सति मति सुचि यो-भासो, थुति मुनि सुखितो कायो;
मनुजपुमसुतो नाथो, जयवर मु-सभो दातो.
(भुजगसुसुगाथा)
यो ¶ बुद्धो पवरो लिलो पुगे,
लोकुत्तो अभयो ठितो सुखे;
उत्तिण्णं निसभं हितं वहे,
मोनिन्दं विमलं जिनं नमे.
(सुद्धविराजितगाथा)
देविन्दं वरगणथेरिन्दं,
निट्ठानं भवजननिब्बानं;
निद्दोसं रणरजनिप्फोटं,
वन्दे-हं सुभमुखसोण्णेमं.
(पणवगाथा)
गोतमगोत्ते ¶ केतुव ञातं,
लोकजखेत्ते मेरुव जातं;
थन्दिलजेट्ठे भेदितमारं,
पण्डितमज्झे मेधिव भाणं;
मन्तिय वन्दे सेवितनाथं.
(रुम्मवतीगाथा)
बुद्धो सुक्को अमितगुणीसो,
युत्तो मुत्तो ससिव तिमीतो;
खे यो तेजो तपसिव अक्को,
फेलो थेतो तव नमकारो.
(मत्तागाथा)
यो ¶ जितमारे वे अजि सब्बं,
थो मितसारे हे-धितपत्तं;
संसितपुण्णो सो नमि तस्स,
पण्डितफुल्लो सो मतिकस्स.
(चम्पकमालागाथा)
कनकरूप ¶ मूपमेय्यकं,
पवरसूर पूजसेवतं;
कमलभूम धूरदेसकं,
नरमरूप रू नमे त-हं.
(मनोरमागाथा)
देवे गते द्वेवारा गमासि,
सेले चले ये ञाता पचायि;
उद्धं तले तेवासं अकासि,
बुद्धं मते एसाहं नमामि.
(उब्भासकन्तगाथा)
उक्के सुनुतं पुथुकञ्च थेरं,
वुत्ते सुखुमं उजुकं तथेतं;
दिब्बे पटिमं किरियं वदेतं,
इद्धे महितं कथितं नमेहं.
(उपट्ठितगाथा)
२०. दिब्बस्स ¶ पूरे पवरेहि गुत्तो,
सिद्धत्थ भूते नगरेहि वुट्ठो;
सङ्कस्स पूरे म-गणेहि बुद्धो,
अञ्ञत्थ पूजे पनमे नि कुब्बो.
(इन्दवजिरागाथा)
सुभं थुतं यो रजतं बलत्थं,
युगं हुतं सो कनकं कमत्थं;
चितं ठितं लोहितकं मनापं,
लिलं इतं सोरचि तं नमाहं.
(उपेन्दवजिरागाथा)
पिनितं ¶ विणं सखिलं यजि तं,
सुसुखं धुजं बिलुवं नियुतं;
ठपियं सिमं थुनुतं पुथुलं,
नमि हं खिणं सुखुमं मुदुकं.
(सुमुखीगाथा)
सोगति ¶ बोधयिं गाहिय पत्तं,
ओतरि सोनमि जानित अत्थं;
भूपति पूजयि साकिय वंसं,
सूजधि ऊपधि भासित धम्मं.
(दोधकगाथा)
चत्तारो-मे याचिते सो पवुत्थे,
लद्धा भोगे कामिते ओघमुत्ते;
कत्ता तोसे-तं नमे चोलयुत्ते,
तत्था-लोके तंपते खो पदुक्के.
(सालिनीगाथा)
सत्ता-लोको ¶ सरितो यो धजुक्कं,
तत्था-गोपो रचियो-नोज-मुद्धं;
भद्दा-सोको-पचितो-भो पबुद्धं,
सद्धायोगो भजि सो-हो-नमुच्चं.
(वातोम्पीगाथा)
ञातमरूनं उपरि ठितानं,
वालपसूकं हुवति जिनानं;
देवसुयामो जिनमिति ञातो,
तेन सुखा-भो विनमि इदा सो.
(सिरीगाथा)
पुण्णकेन ¶ कुसुमेन सेवतं,
कुञ्जरेव थुनुतेन खे गतं;
सुन्दरेन नमि तेन मे जयं,
पुञ्ञतेजकरि-धेस वे ददं.
(रथोद्धतागाथा)
मातु आयु खिणु-के इह पुब्बे,
तासु साधु विसुते-दिसकुच्चे;
वात ताल खचितेनि-ध सोण्णे,
‘‘तात तात’’ यजि ते-तिस वन्दे.
(स्वागतगाथा)
उपरि ¶ कमलयोनि सोभितं,
जुहति धवलजोति-दोसितं;
सुकरि य-मतबोधि-मोचितं,
सुनमि चरणलोकि-धो-रिमं.
(भद्दिकागाथा)
वने ¶ जिनो यो विनयं सुपेक्खि-मं,
मते ठितो-भो दिजकं दुबज्जितं;
अघे-निधो खोभि-तरं मुने-च्छि-दं,
नमे-भितो बोधिमहं लुख-ज्झितं.
(वंसट्ठगाथा)
यो जाति-दोमानी-मुपासि लम्बि तं,
कोधेहि लोकेहि दुभासि पण्डितं;
पूरेपि मूलेपि पहासि दिट्ठिकं,
सब्बेहि पत्तेहि नमामि इच्छितं.
(इन्दवंसागाथा)
वेरञ्जके ¶ पूरवरे विभूसिते,
नेलञ्जने दूमवने विकूजिते;
खेमङ्करे थूलतरे विदू सिते,
एत-ङ्गमे पून नमे विरूपि वे.
(इन्दवंसागाथा)
अधुनापि स सारिसुतो निमलं,
तमुपासि मतापि कुतो चि नयं;
करुणायि ध याचि बुधो विनयं,
गरुकापि नमामि सु-यो जित-हं.
(तोटकगाथा)
जनवरो ¶ मुनि सो सरितो वने,
वसभतो उदितो-परि गोतमे;
गमनसो गुणिको गमि-तो नमे,
नगर-दो जुति-मो घतितो-सथे.
(दुतविलम्बितगाथा)
भगवति ¶ कुटिगारे यो निसिन्ने,
धनवति सुविसाले-को इसिन्दे;
य-मलभि मुनि लाभे मोलिछिन्ने,
स पनमि जुति-मासे-तो किलिन्ने.
(पुटगाथा)
पठपित-मिच्चस्स सिदतु सब्बं,
पठमि-ध सिक्खस्स हितसुखत्थं;
पवदिय गिद्धस्स खिणलुखत्थं,
पनमि च किच्चस्स सिखमुकप्पं.
(कुसुमविचित्तागाथा)
निलोभासि ¶ धूमेहि यु-च्चो विलासे,
ठितो चा-भि भू तेहि रुक्खो-दिगाहे;
यि-तो तानि पूरेपि लुद्धो द्विवारे,
जिनो-कासि पूजेमि बुद्धो हिता-से.
(भुजङ्गप्पयातगाथा)
जनरमे ¶ दससरे विसालके,
मुनिवरे कुटिघरे-रियापथे;
धुततरे-सुभकथे चजि स वे,
ततियके-त-मिध वे ठपि नमे.
(पियंवदागाथा)
वेसालिके तु वसि कातु चातुकं,
ते ञाहि तेसु लभि-धा-मुका-मुकं;
नेगामिकेसु भजि फासु सा-युकं,
एता-धिकेसु नमि-कासु-दा-तुलं.
(ललितागाथा)
वदि ¶ सुप्पियो दुवचनं तमतो,
सहि मुत्तिको गुणकथं तथतो;
गमि माणवो दुरपथं चरतो,
नमि साधवो बुधवरं परसो.
(पमितक्खरागाथा)
यु-पगमि विमलो सखिलो तदा,
युववति-पिवनो रमि यो ब्रह्मा;
एकसयि ¶ ठिततो कथि खो गुणे,
एस नमि जिन-मो पधि-दो-जुके.
(उज्जलागाथा)
जानं सब्बेसं देसि यो खो-धिमुत्तं,
आनन्दत्थेरं वेदितो चोळिसुत्तं;
कायस्सम्मुखे कातुनो-लोकियं-से,
ठान-स्स-प्पुगे कारुणो होति वन्दे.
(वेस्सदेवी गाथा)
सुकथिय ¶ मज्झिमसील-मपरं,
यु-पचित-मेत्थि-ध चीर-मनयं;
बुधयि च भज्जित-मीणवतरं,
सुनमि पवज्जित-मीह-ममलं.
(तामरसगाथा)
महकञ्हि सीलम्पि अभासि कन्ते,
ब्रह्मथन्दिली मम्हि मनापि रम्मे;
चलकम्पि गीरम्पि कदाचि अम्बे,
वरपण्डि खीणम्पि नमामि तं वे.
(कमलागाथा)
मोहन्ते ¶ जिनि पठमे जये जितायं,
सोरम्मे इसिपतने वने निवासं.
खोभन्ते किरि सकले वदे विलासं,
घोरंवे विनिदमने नमे जिना-हं.
(पहासिनीगाथा)
दिवारकं बजनगरं फितं वसे,
निसाय तं जनगणनं ठितं मते;
विजानकं तमजटकं सितं वने,
हितावहं नरपवरं इमं नमे.
(रुचिरगाथा)
रचित-मविरलं ¶ मनुस्स मथा पणं,
पसिय ततियकं चतुत्थ मका सयं;
करित-मधिकतं अखुब्भमला सभं,
जहितगतिपरं पनुज्ज नमाम-हं.
(पराजितागाथा)
नगर-मजय-मेस निवसि थ परे,
महति स मणिके सकुणकुजवने;
यपति वसति वे हितसिववहने,
सुरत मुभयमे-सित मिम पनमे.
(पहरणकलिकागाथा)
छट्ठं ¶ वसे अथु-द तत्थ वने मुने सं,
सब्बं धरे मकुलपब्बतके उपेदं;
चत्तं मले मनुज मत्थवसे सुदेसं,
भत्तं नमे लहुक मप्प मरे धुने तं.
(वसन्ततिलकगाथा)
नुन ¶ उपवसति इध थ पुन परिमे,
सुखगुणमहति तिदसपुर अजिते;
युगनुत मवदि वितथ मुघतरि वे,
हुतथुन मनमि सिमद तुल मरिये.
(ससिकलागाथा)
जिनपति सुसुमारं भेसकल्लावने-सं,
निवसति पुथुञाणं ख्वे-स नन्दालये-तं;
विमल-मि धु-जुकायं भेदसन्ताप-सेसं,
विजह-पि सुखुमालं एसमन्ता नमे-हं.
(मालिनीगाथा)
महति ¶ सुकन्तिये अथ च तत्थ सीतले,
वसति कुसम्बिये नवमवस्स-पी-तरे;
अवहि सुख-न्तिमे पजह-मत्थ-मी-ध वे,
पनमि नुदं हिने सकलसत्थवसये.
(पभद्दकगाथा)
युधवति पालिलेय्यक वने पहाय नागे,
उपठहि नागि-धे-स दसमे जहाय बाले;
सुखवसि कायिके च मनके तदास साते,
युत-मधि वाहिते च पनमे पयात मारे.
(वाणिनीगाथा)
इतो ¶ पत्ते नाळे वसति दिजगामेपि दसमे,
हितोपत्थेना-येक अधिकि-ध वादेहि वदके;
विलोमत्थेहा-नेक-सहि ठित-माघेपि समये,
वियोगत्थे-ता-नेज-मपि पिहवासेहि पनमे.
(सिखरणीगाथा)
द्विअधिकि-तरे ¶ वेरञ्जायं ततो दसमं परे,
निवसि निलके खेदङ्घातं करो परमं वने;
किलमि इध वे वेहङ्गानं मनोरमकं वसे,
विरजि-सिगणे मेधङ्कारं असोकददं नमे.
(हिरिणीगाथा)
यो सम्पुण्णे उपरि तिरसे चालिये पब्बतेपि,
सोभं फुल्ले सुवसि इतरे कामिते अप्पमेहि;
सावत्थिक्केनु-द चतुदसे कारिते आलयेपि,
कामो-च्छिद्दे तु भय मुनमे ञातिमे द्वारकेहि.
(मन्दक्कन्तागाथा)
सक्को ¶ कप्पिले करिय मदके निग्गहो योति पञ्चे,
दक्खो कप्पिये वसिध यमके इद्धको भोहि अञ्ञे;
यक्खो दब्बिके दमिय नगरे सोळसे-तोपि वङ्के,
अग्गो-घत्तिते पचिय पनमे बोधके मोनिपञ्ञे.
(कुसुमितलतावेल्लितगाथा)
दुलद्धे ¶ पूरे योपरि च दसतो राजगेहं भजन्तो,
तु सत्ते कूले खो करि ध यपतो वासमेजं जहन्तो;
दुमट्ठे पूनेसो रमित-चलतो ट्ठारसेतं ददं सो,
गुणस्से वूपेतो नमिध करभो कायखेदं सहन्तो.
(मेघविप्फुज्जितगाथा)
चालीये ¶ परिमे तथेव अचले-कूनेपि वीसे लिलं,
भागी चे स हिते पगेव पवसे सूरेहि निसेवितं;
कारिते रमिके परे च नगरे पूरेपि वीसे इमं,
हारिते वसिमे जहेन पनमे मूलेपि खीणे जितं.
(सद्दूलविक्कीलितगाथा)
पञ्चपञ्च-माकरे ततोपि पिण्डकेन जेतकानने च,
अञ्ञमञ्ञ-मादरेन यो निसिन्नकेन ते च मापयेव;
पुब्बपुब्बआरामे पयोजि-पासिकाय वारमावसेध,
सुद्धसुद्ध-मामलेन पोरियातिमाय मानसा नमेस.
(वुत्तगाथा)
पुञ्ञेना’नेन ¶ संसारमुपधि सुचि सप्पूरिसे वो पसेवे,
तेहा दिन्नं सुगाहो सुचिपरिसउपेतो अरोगो भवेय्यं;
दीघायूको महापञ्ञ यसधनसुलाभो च कल्याणमित्तो,
लोकादिब्बो च मग्गो सममतिपरिवारोव निब्बानपत्तो.
(सद्धरागाथा)
क.
नस्सति ¶ सासने छनवुताधिके च तिविसे सते कलियुगे,
द्वेसतचुद्दसाधिकसहस्सके सकलरट्ठकं खुभि गते;
भातिकयुद्धकेन नगरं तदा भवति छारिका यतिगणो,
दुक्खगतो महापहरणेहि जिवितखयम्पि एति पिटके.
(भद्दकगाथा)
ख.
उदिसक ¶ चेत्यकेपि विकिरिय नासति ध सो थिरो सगणतो,
विजहिय पुरतो त्तरवनेक कुम्भकरगामकं निवसये;
सतगणकेहि तत्थ जनकोपि ‘‘भोत इध वास सब्बयतिनं,
उपट्ठहमी’’ति तम्हि कतिपाहनं वसति खो विमंसिय सुखं.
(ललितगाथा)
ग.
तत्थ अरञ्ञे रमितो सुचरि सद्धम्म-तिमानि सुयतीहि तिपीको,
धूरसुयुत्तो परिगाहिय सुजातो सुपट्ठाति कुनदित-मुयानं;
सो सतमच्चेहि कतं नगरि दं तस्स च पाचिन रह धिककोसे,
पच्चयनायासु द छायबहुको सुद्धयतिपि इध वसनकाले.
(तनुगाथा)
घ.
फग्गुणमासे छदिने रचिय निट्ठंव गतो परमरि इमिना-यं,
सिज्झतु पेमं वत रक्खतु सुदेवो उद वड्ढतु जिनवचने तं;
वासमालिनी निट्ठिता.