📜

वासमालिनीक्य

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

.

वुड्ढोपि जिनानं, बुद्धोसि विजानं;

पुब्बोदिति माहं, कुब्बोमि विमानं.

(तनुमज्झागाथा)

.

महासमतकूलं, नरापवरपूजं;

जहा अभयपूरं, नमा कनकरूपं.

(कुमारललितागाथा)

.

नरासभसुबुद्धं , पजामतनुरुत्तं;

दयाकरमुदुत्तं, नमाम ह उसुक्कं.

(कुमारललितागाथा)

.

हितं वहसुसीलो, पमोदति सुखत्ते;

नमे तमपबुद्धं, जिनं गतसुखन्तं.

(कुमारललितागाथा)

.

बन्धु च सन्तकिलेसो, यो पितवण्णपभासो;

गोतमगोत्तसुञ्ञतो, तस्स नमो नरसीहो.

(चित्रपदागाथा)

.

बुद्धं सुद्धं लोकेसीतं, उक्कं युत्तं योगे हं;

वन्तातीतं ओघे सीदं, वन्दापीहं सोकेहीहं.

(विज्जुम्मालागाथा)

.

भोगवती योपखमी, सीतदया लोकसखा;

धातुतये कित्ति स वे, दातु जये-तस्स च मे;

(माणवकगाथा)

.

मानितो लुखो रुतोथ, सन्निभो सुभो सुखो च;

जानितो धरो नमो च, तस्स यो थुतो गुणोव.

(समानिकागाथा)

.

जयं धजं पजापुगे, ठितं लिलं महासुखे;

सुभं फुटं पभं नमे, हितं सुखं ददातु मे.

(पमाणिकागाथा)

१०.

पुण्णपुञ्ञजनितसुभं, जातिञातिथुतियगुणं;

भेदवेरविमलजिनं, ञाणपादचरण-महं.

(हलमुखीगाथा)

११.

सति मति सुचि यो-भासो, थुति मुनि सुखितो कायो;

मनुजपुमसुतो नाथो, जयवर मु-सभो दातो.

(भुजगसुसुगाथा)

१२.

यो बुद्धो पवरो लिलो पुगे,

लोकुत्तो अभयो ठितो सुखे;

उत्तिण्णं निसभं हितं वहे,

मोनिन्दं विमलं जिनं नमे.

(सुद्धविराजितगाथा)

१३.

देविन्दं वरगणथेरिन्दं,

निट्ठानं भवजननिब्बानं;

निद्दोसं रणरजनिप्फोटं,

वन्दे-हं सुभमुखसोण्णेमं.

(पणवगाथा)

१४.

गोतमगोत्ते केतुव ञातं,

लोकजखेत्ते मेरुव जातं;

थन्दिलजेट्ठे भेदितमारं,

पण्डितमज्झे मेधिव भाणं;

मन्तिय वन्दे सेवितनाथं.

(रुम्मवतीगाथा)

१५.

बुद्धो सुक्को अमितगुणीसो,

युत्तो मुत्तो ससिव तिमीतो;

खे यो तेजो तपसिव अक्को,

फेलो थेतो तव नमकारो.

(मत्तागाथा)

१६.

यो जितमारे वे अजि सब्बं,

थो मितसारे हे-धितपत्तं;

संसितपुण्णो सो नमि तस्स,

पण्डितफुल्लो सो मतिकस्स.

(चम्पकमालागाथा)

१७.

कनकरूप मूपमेय्यकं,

पवरसूर पूजसेवतं;

कमलभूम धूरदेसकं,

नरमरूप रू नमे त-हं.

(मनोरमागाथा)

१८.

देवे गते द्वेवारा गमासि,

सेले चले ये ञाता पचायि;

उद्धं तले तेवासं अकासि,

बुद्धं मते एसाहं नमामि.

(उब्भासकन्तगाथा)

१९.

उक्के सुनुतं पुथुकञ्च थेरं,

वुत्ते सुखुमं उजुकं तथेतं;

दिब्बे पटिमं किरियं वदेतं,

इद्धे महितं कथितं नमेहं.

(उपट्ठितगाथा)

२०. दिब्बस्स पूरे पवरेहि गुत्तो,

सिद्धत्थ भूते नगरेहि वुट्ठो;

सङ्कस्स पूरे म-गणेहि बुद्धो,

अञ्ञत्थ पूजे पनमे नि कुब्बो.

(इन्दवजिरागाथा)

२१.

सुभं थुतं यो रजतं बलत्थं,

युगं हुतं सो कनकं कमत्थं;

चितं ठितं लोहितकं मनापं,

लिलं इतं सोरचि तं नमाहं.

(उपेन्दवजिरागाथा)

२२.

पिनितं विणं सखिलं यजि तं,

सुसुखं धुजं बिलुवं नियुतं;

ठपियं सिमं थुनुतं पुथुलं,

नमि हं खिणं सुखुमं मुदुकं.

(सुमुखीगाथा)

२३.

सोगति बोधयिं गाहिय पत्तं,

ओतरि सोनमि जानित अत्थं;

भूपति पूजयि साकिय वंसं,

सूजधि ऊपधि भासित धम्मं.

(दोधकगाथा)

२४.

चत्तारो-मे याचिते सो पवुत्थे,

लद्धा भोगे कामिते ओघमुत्ते;

कत्ता तोसे-तं नमे चोलयुत्ते,

तत्था-लोके तंपते खो पदुक्के.

(सालिनीगाथा)

२५.

सत्ता-लोको सरितो यो धजुक्कं,

तत्था-गोपो रचियो-नोज-मुद्धं;

भद्दा-सोको-पचितो-भो पबुद्धं,

सद्धायोगो भजि सो-हो-नमुच्चं.

(वातोम्पीगाथा)

२६.

ञातमरूनं उपरि ठितानं,

वालपसूकं हुवति जिनानं;

देवसुयामो जिनमिति ञातो,

तेन सुखा-भो विनमि इदा सो.

(सिरीगाथा)

२७.

पुण्णकेन कुसुमेन सेवतं,

कुञ्जरेव थुनुतेन खे गतं;

सुन्दरेन नमि तेन मे जयं,

पुञ्ञतेजकरि-धेस वे ददं.

(रथोद्धतागाथा)

२८.

मातु आयु खिणु-के इह पुब्बे,

तासु साधु विसुते-दिसकुच्चे;

वात ताल खचितेनि-ध सोण्णे,

‘‘तात तात’’ यजि ते-तिस वन्दे.

(स्वागतगाथा)

२९.

उपरि कमलयोनि सोभितं,

जुहति धवलजोति-दोसितं;

सुकरि य-मतबोधि-मोचितं,

सुनमि चरणलोकि-धो-रिमं.

(भद्दिकागाथा)

३०.

वने जिनो यो विनयं सुपेक्खि-मं,

मते ठितो-भो दिजकं दुबज्जितं;

अघे-निधो खोभि-तरं मुने-च्छि-दं,

नमे-भितो बोधिमहं लुख-ज्झितं.

(वंसट्ठगाथा)

३१.

यो जाति-दोमानी-मुपासि लम्बि तं,

कोधेहि लोकेहि दुभासि पण्डितं;

पूरेपि मूलेपि पहासि दिट्ठिकं,

सब्बेहि पत्तेहि नमामि इच्छितं.

(इन्दवंसागाथा)

३२.

वेरञ्जके पूरवरे विभूसिते,

नेलञ्जने दूमवने विकूजिते;

खेमङ्करे थूलतरे विदू सिते,

एत-ङ्गमे पून नमे विरूपि वे.

(इन्दवंसागाथा)

३३.

अधुनापि स सारिसुतो निमलं,

तमुपासि मतापि कुतो चि नयं;

करुणायि ध याचि बुधो विनयं,

गरुकापि नमामि सु-यो जित-हं.

(तोटकगाथा)

३४.

जनवरो मुनि सो सरितो वने,

वसभतो उदितो-परि गोतमे;

गमनसो गुणिको गमि-तो नमे,

नगर-दो जुति-मो घतितो-सथे.

(दुतविलम्बितगाथा)

३५.

भगवति कुटिगारे यो निसिन्ने,

धनवति सुविसाले-को इसिन्दे;

य-मलभि मुनि लाभे मोलिछिन्ने,

स पनमि जुति-मासे-तो किलिन्ने.

(पुटगाथा)

३६.

पठपित-मिच्चस्स सिदतु सब्बं,

पठमि-ध सिक्खस्स हितसुखत्थं;

पवदिय गिद्धस्स खिणलुखत्थं,

पनमि च किच्चस्स सिखमुकप्पं.

(कुसुमविचित्तागाथा)

३७.

निलोभासि धूमेहि यु-च्चो विलासे,

ठितो चा-भि भू तेहि रुक्खो-दिगाहे;

यि-तो तानि पूरेपि लुद्धो द्विवारे,

जिनो-कासि पूजेमि बुद्धो हिता-से.

(भुजङ्गप्पयातगाथा)

३८.

जनरमे दससरे विसालके,

मुनिवरे कुटिघरे-रियापथे;

धुततरे-सुभकथे चजि स वे,

ततियके-त-मिध वे ठपि नमे.

(पियंवदागाथा)

३९.

वेसालिके तु वसि कातु चातुकं,

ते ञाहि तेसु लभि-धा-मुका-मुकं;

नेगामिकेसु भजि फासु सा-युकं,

एता-धिकेसु नमि-कासु-दा-तुलं.

(ललितागाथा)

४०.

वदि सुप्पियो दुवचनं तमतो,

सहि मुत्तिको गुणकथं तथतो;

गमि माणवो दुरपथं चरतो,

नमि साधवो बुधवरं परसो.

(पमितक्खरागाथा)

४१.

यु-पगमि विमलो सखिलो तदा,

युववति-पिवनो रमि यो ब्रह्मा;

एकसयि ठिततो कथि खो गुणे,

एस नमि जिन-मो पधि-दो-जुके.

(उज्जलागाथा)

४२.

जानं सब्बेसं देसि यो खो-धिमुत्तं,

आनन्दत्थेरं वेदितो चोळिसुत्तं;

कायस्सम्मुखे कातुनो-लोकियं-से,

ठान-स्स-प्पुगे कारुणो होति वन्दे.

(वेस्सदेवी गाथा)

४३.

सुकथिय मज्झिमसील-मपरं,

यु-पचित-मेत्थि-ध चीर-मनयं;

बुधयि च भज्जित-मीणवतरं,

सुनमि पवज्जित-मीह-ममलं.

(तामरसगाथा)

४४.

महकञ्हि सीलम्पि अभासि कन्ते,

ब्रह्मथन्दिली मम्हि मनापि रम्मे;

चलकम्पि गीरम्पि कदाचि अम्बे,

वरपण्डि खीणम्पि नमामि तं वे.

(कमलागाथा)

४५.

मोहन्ते जिनि पठमे जये जितायं,

सोरम्मे इसिपतने वने निवासं.

खोभन्ते किरि सकले वदे विलासं,

घोरंवे विनिदमने नमे जिना-हं.

(पहासिनीगाथा)

४६.

दिवारकं बजनगरं फितं वसे,

निसाय तं जनगणनं ठितं मते;

विजानकं तमजटकं सितं वने,

हितावहं नरपवरं इमं नमे.

(रुचिरगाथा)

४७.

रचित-मविरलं मनुस्स मथा पणं,

पसिय ततियकं चतुत्थ मका सयं;

करित-मधिकतं अखुब्भमला सभं,

जहितगतिपरं पनुज्ज नमाम-हं.

(पराजितागाथा)

४८.

नगर-मजय-मेस निवसि थ परे,

महति स मणिके सकुणकुजवने;

यपति वसति वे हितसिववहने,

सुरत मुभयमे-सित मिम पनमे.

(पहरणकलिकागाथा)

४९.

छट्ठं वसे अथु-द तत्थ वने मुने सं,

सब्बं धरे मकुलपब्बतके उपेदं;

चत्तं मले मनुज मत्थवसे सुदेसं,

भत्तं नमे लहुक मप्प मरे धुने तं.

(वसन्ततिलकगाथा)

५०.

नुन उपवसति इध थ पुन परिमे,

सुखगुणमहति तिदसपुर अजिते;

युगनुत मवदि वितथ मुघतरि वे,

हुतथुन मनमि सिमद तुल मरिये.

(ससिकलागाथा)

५१.

जिनपति सुसुमारं भेसकल्लावने-सं,

निवसति पुथुञाणं ख्वे-स नन्दालये-तं;

विमल-मि धु-जुकायं भेदसन्ताप-सेसं,

विजह-पि सुखुमालं एसमन्ता नमे-हं.

(मालिनीगाथा)

५२.

महति सुकन्तिये अथ च तत्थ सीतले,

वसति कुसम्बिये नवमवस्स-पी-तरे;

अवहि सुख-न्तिमे पजह-मत्थ-मी-ध वे,

पनमि नुदं हिने सकलसत्थवसये.

(पभद्दकगाथा)

५३.

युधवति पालिलेय्यक वने पहाय नागे,

उपठहि नागि-धे-स दसमे जहाय बाले;

सुखवसि कायिके च मनके तदास साते,

युत-मधि वाहिते च पनमे पयात मारे.

(वाणिनीगाथा)

५४.

इतो पत्ते नाळे वसति दिजगामेपि दसमे,

हितोपत्थेना-येक अधिकि-ध वादेहि वदके;

विलोमत्थेहा-नेक-सहि ठित-माघेपि समये,

वियोगत्थे-ता-नेज-मपि पिहवासेहि पनमे.

(सिखरणीगाथा)

५५.

द्विअधिकि-तरे वेरञ्जायं ततो दसमं परे,

निवसि निलके खेदङ्घातं करो परमं वने;

किलमि इध वे वेहङ्गानं मनोरमकं वसे,

विरजि-सिगणे मेधङ्कारं असोकददं नमे.

(हिरिणीगाथा)

५६.

यो सम्पुण्णे उपरि तिरसे चालिये पब्बतेपि,

सोभं फुल्ले सुवसि इतरे कामिते अप्पमेहि;

सावत्थिक्केनु-द चतुदसे कारिते आलयेपि,

कामो-च्छिद्दे तु भय मुनमे ञातिमे द्वारकेहि.

(मन्दक्कन्तागाथा)

५७.

सक्को कप्पिले करिय मदके निग्गहो योति पञ्चे,

दक्खो कप्पिये वसिध यमके इद्धको भोहि अञ्ञे;

यक्खो दब्बिके दमिय नगरे सोळसे-तोपि वङ्के,

अग्गो-घत्तिते पचिय पनमे बोधके मोनिपञ्ञे.

(कुसुमितलतावेल्लितगाथा)

५८.

दुलद्धे पूरे योपरि च दसतो राजगेहं भजन्तो,

तु सत्ते कूले खो करि ध यपतो वासमेजं जहन्तो;

दुमट्ठे पूनेसो रमित-चलतो ट्ठारसेतं ददं सो,

गुणस्से वूपेतो नमिध करभो कायखेदं सहन्तो.

(मेघविप्फुज्जितगाथा)

५९.

चालीये परिमे तथेव अचले-कूनेपि वीसे लिलं,

भागी चे स हिते पगेव पवसे सूरेहि निसेवितं;

कारिते रमिके परे च नगरे पूरेपि वीसे इमं,

हारिते वसिमे जहेन पनमे मूलेपि खीणे जितं.

(सद्दूलविक्कीलितगाथा)

६०.

पञ्चपञ्च-माकरे ततोपि पिण्डकेन जेतकानने च,

अञ्ञमञ्ञ-मादरेन यो निसिन्नकेन ते च मापयेव;

पुब्बपुब्बआरामे पयोजि-पासिकाय वारमावसेध,

सुद्धसुद्ध-मामलेन पोरियातिमाय मानसा नमेस.

(वुत्तगाथा)

पुञ्ञेना’नेन संसारमुपधि सुचि सप्पूरिसे वो पसेवे,

तेहा दिन्नं सुगाहो सुचिपरिसउपेतो अरोगो भवेय्यं;

दीघायूको महापञ्ञ यसधनसुलाभो च कल्याणमित्तो,

लोकादिब्बो च मग्गो सममतिपरिवारोव निब्बानपत्तो.

(सद्धरागाथा)

क.

नस्सति सासने छनवुताधिके च तिविसे सते कलियुगे,

द्वेसतचुद्दसाधिकसहस्सके सकलरट्ठकं खुभि गते;

भातिकयुद्धकेन नगरं तदा भवति छारिका यतिगणो,

दुक्खगतो महापहरणेहि जिवितखयम्पि एति पिटके.

(भद्दकगाथा)

ख.

उदिसक चेत्यकेपि विकिरिय नासति ध सो थिरो सगणतो,

विजहिय पुरतो त्तरवनेक कुम्भकरगामकं निवसये;

सतगणकेहि तत्थ जनकोपि ‘‘भोत इध वास सब्बयतिनं,

उपट्ठहमी’’ति तम्हि कतिपाहनं वसति खो विमंसिय सुखं.

(ललितगाथा)

ग.

तत्थ अरञ्ञे रमितो सुचरि सद्धम्म-तिमानि सुयतीहि तिपीको,

धूरसुयुत्तो परिगाहिय सुजातो सुपट्ठाति कुनदित-मुयानं;

सो सतमच्चेहि कतं नगरि दं तस्स च पाचिन रह धिककोसे,

पच्चयनायासु द छायबहुको सुद्धयतिपि इध वसनकाले.

(तनुगाथा)

घ.

फग्गुणमासे छदिने रचिय निट्ठंव गतो परमरि इमिना-यं,

सिज्झतु पेमं वत रक्खतु सुदेवो उद वड्ढतु जिनवचने तं;

वासमालिनी निट्ठिता.