📜
बुद्धवन्दना
देवलोका चवित्वान ¶ ,
महामायाय कुच्छियं;
उप्पज्जि गुरुवारम्हि,
वन्देतं सक्यपुङ्गवं.
दसमा सच्चये नेसो ¶ ,
विजायि मातुकुच्छितो;
सुक्कवारे लुम्बिनियं,
वन्दे तं लोकपूजितं.
चक्कवत्तिसिरिं हित्वा,
महासिनिक्खमं सुधी;
निक्खमी चन्दवारम्हि,
नमे तं मुनिकुञ्जरं.
अस्सत्थबोधिमूलम्हि ¶ ,
पल्लङ्के अपराजिते;
पत्तो सब्बञ्ञुतं नाथो,
नमे तं बुधवासरे.
पञ्चवग्गियमुखानं ¶ ,
देवानं मिगदावने;
सोरिवारे धम्मचक्कं,
वत्तेसि तं जिनं नमे.
सब्बसङ्खतधम्मानं,
पकासियअनिच्चतं;
निब्बुतंअङ्गवारम्हि,
नमाधिअमतन्ददं.
सूरियवारे सोण्णाय ¶ ,
दोणिया जिनविग्गहो;
अग्गिनुज्जलितो तस्स,
नमे धातुसरीरकं.