📜

बुद्धवन्दना

.

देवलोका चवित्वान ,

महामायाय कुच्छियं;

उप्पज्जि गुरुवारम्हि,

वन्देतं सक्यपुङ्गवं.

.

दसमा सच्चये नेसो ,

विजायि मातुकुच्छितो;

सुक्कवारे लुम्बिनियं,

वन्दे तं लोकपूजितं.

.

चक्कवत्तिसिरिं हित्वा,

महासिनिक्खमं सुधी;

निक्खमी चन्दवारम्हि,

नमे तं मुनिकुञ्जरं.

.

अस्सत्थबोधिमूलम्हि ,

पल्लङ्के अपराजिते;

पत्तो सब्बञ्ञुतं नाथो,

नमे तं बुधवासरे.

.

पञ्चवग्गियमुखानं ,

देवानं मिगदावने;

सोरिवारे धम्मचक्कं,

वत्तेसि तं जिनं नमे.

.

सब्बसङ्खतधम्मानं,

पकासियअनिच्चतं;

निब्बुतंअङ्गवारम्हि,

नमाधिअमतन्ददं.

.

सूरियवारे सोण्णाय ,

दोणिया जिनविग्गहो;

अग्गिनुज्जलितो तस्स,

नमे धातुसरीरकं.