📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
जिनालङ्कार
पणामदीपनीगाथा
यो लोकत्थाय बुद्धो धनसुतभरियाअङ्गजीवे चजित्वा पूरेत्वा आरमियो तिदसमनुपमे बोधिपक्खीयधम्मे,
पत्वा बोधिं विसुद्धं सकलगुणददं सेट्ठभूतो तिलोके,
कत्वा दुक्खस्स अन्तं कतसुभजनतं दुक्खतो मोचयित्थ.
नत्वानाहं जिनन्तं समुपचितसुभं सब्बलोकेकबन्धुं,
नाहु येनपि तुल्यो कुसलमहिमतो उत्तमो भूतलोके तस्सेवायं उविम्हं सुविपुलममलं बोधिसम्भारभूतं,
हेतुं हेत्वानुरूपं सुगतगतफलं भासतो मे सुणाथ.