📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

जिनालङ्कार

पणामदीपनीगाथा

.

यो लोकत्थाय बुद्धो धनसुतभरियाअङ्गजीवे चजित्वा पूरेत्वा आरमियो तिदसमनुपमे बोधिपक्खीयधम्मे,

पत्वा बोधिं विसुद्धं सकलगुणददं सेट्ठभूतो तिलोके,

कत्वा दुक्खस्स अन्तं कतसुभजनतं दुक्खतो मोचयित्थ.

.

नत्वानाहं जिनन्तं समुपचितसुभं सब्बलोकेकबन्धुं,

नाहु येनपि तुल्यो कुसलमहिमतो उत्तमो भूतलोके तस्सेवायं उविम्हं सुविपुलममलं बोधिसम्भारभूतं,

हेतुं हेत्वानुरूपं सुगतगतफलं भासतो मे सुणाथ.