📜

पादुद्धारविम्हयदीपनीगाथा

६५.

यावञ्चयं रवि चरत्यचलेन रुद्धे,

यावञ्च चक्करतनञ्च पयाति लोके;

ताविस्सरो नभचरो जितचातुरन्तो,

हित्वा कथं नु पदमुद्धरि सो निरासो.

६६.

दीपे महा च चतुराधिकद्वेसहस्से,

तत्रापि सेट्ठभजितं वरजम्बुदीपं;

भूनाभिकं कपिलवत्थुपुरं सुरम्मं,

हित्वा कथं नु पदमुद्धरि सो निरासो.

६७.

ञातीनसीति कुलतो हि सहस्स साक्ये,

हत्थिस्सधञ्ञधनिनो विजितारिसङ्घे;

गोत्तेन गोतमभवं पितरञ्जनग्गं,

हित्वा कथं नु पदमुद्धरि सो निरासो.

६८.

रम्मं सुरम्मवसतिं रतनुज्जलन्तं,

गिम्हेपि विम्हयकरं सुरमन्दिराभं;

उस्सापितद्धजपटाकसितातपत्तं,

हित्वा कथं नु पदमुद्धरि सो निरासो.

६९.

सपोक्खरा पोक्खरणी चतस्सो,

सुपुप्फिता मन्दिरतो समन्ता;

कोका नदन्तूपरि कोकनादे,

हित्वा कथं नु पदमुद्धरि सो निरासो.

७०.

सरे सरोजे रुदिताळिपाळि,

समन्ततो पस्सति पञ्जरञ्जसा;

दिस्वारविन्दानि मुखारविन्दं

नाथस्स लज्जा विय संकुजन्ति.

७१.

मधुरा मधुराभिरुता,

चरिता पदुमे पदुमेळिगणा;

वसतिं अधुना मधुना,

अकरुं जहितं किमिदं पतिना.

७२.

तम्हा रसं मधुकरा भवनं हरित्वा,

निन्नादिनो समधुरं मधुरं करोन्ति;

नादेन नादमतिरिच्चुपवीणयन्ति,

नच्चन्ति ता सुरपुरे वणिता व ताव.

७३.

सञ्चोदिता पीणपयोधराधरा,

विराजितानङ्गजमेखलाखला;

सुरङ्गणा वङ्गजफस्सदा सदा,

रमा रमापेन्ति वरङ्गदागदा.

७४.

करातिरत्ता रतिरत्तरामा,

ताळेन्ति ताळावचरे समन्ता;

नच्चुग्गतानेकसहस्सहत्था,

सक्कोपि किं सक्यसमोति चोदयुं.

७५.

विसालनेत्ता हसुला सुमज्झा,

निम्बत्थनी विम्हयगीतसद्दा;

अलङ्कता मल्लधरा सुवत्था,

नच्चन्ति ताळावचरेहि घुट्ठा.

७६.

यासं हि लोके उपमा नत्थि,

तासं हि फस्सेसु कथावकासा;

तं तादिसं कामरतिंनुभोन्तो,

हित्वा कथं नु पदमुद्धरि सो निरासो.

७७.

पादेपादे वलयविरवामेखलावीणानादा,

गीतंगीतं पतिरतिकरं गायती गायती सा;

हत्थेहत्थे वलयचलिता सम्भमं सम्भमन्ति,

दिस्वादिस्वा इति रतिकरं याति हाहा किमीहा.