📜
पादुद्धारविम्हयदीपनीगाथा
यावञ्चयं रवि चरत्यचलेन रुद्धे,
यावञ्च चक्करतनञ्च पयाति लोके;
ताविस्सरो नभचरो जितचातुरन्तो,
हित्वा कथं नु पदमुद्धरि सो निरासो.
दीपे महा च चतुराधिकद्वेसहस्से,
तत्रापि सेट्ठभजितं वरजम्बुदीपं;
भूनाभिकं कपिलवत्थुपुरं सुरम्मं,
हित्वा कथं नु पदमुद्धरि सो निरासो.
ञातीनसीति कुलतो हि सहस्स साक्ये,
हत्थिस्सधञ्ञधनिनो विजितारिसङ्घे;
गोत्तेन गोतमभवं पितरञ्जनग्गं,
हित्वा कथं नु पदमुद्धरि सो निरासो.
रम्मं सुरम्मवसतिं रतनुज्जलन्तं,
गिम्हेपि विम्हयकरं सुरमन्दिराभं;
उस्सापितद्धजपटाकसितातपत्तं,
हित्वा कथं नु पदमुद्धरि सो निरासो.
सपोक्खरा पोक्खरणी चतस्सो,
सुपुप्फिता मन्दिरतो समन्ता;
कोका नदन्तूपरि कोकनादे,
हित्वा कथं नु पदमुद्धरि सो निरासो.
सरे सरोजे रुदिताळिपाळि,
समन्ततो पस्सति पञ्जरञ्जसा;
दिस्वारविन्दानि मुखारविन्दं
नाथस्स लज्जा विय संकुजन्ति.
मधुरा मधुराभिरुता,
चरिता पदुमे पदुमेळिगणा;
वसतिं अधुना मधुना,
अकरुं जहितं किमिदं पतिना.
तम्हा रसं मधुकरा भवनं हरित्वा,
निन्नादिनो समधुरं मधुरं करोन्ति;
नादेन नादमतिरिच्चुपवीणयन्ति,
नच्चन्ति ता सुरपुरे वणिता व ताव.
सञ्चोदिता पीणपयोधराधरा,
विराजितानङ्गजमेखलाखला;
सुरङ्गणा वङ्गजफस्सदा सदा,
रमा रमापेन्ति वरङ्गदागदा.
करातिरत्ता रतिरत्तरामा,
ताळेन्ति ताळावचरे समन्ता;
नच्चुग्गतानेकसहस्सहत्था,
सक्कोपि किं सक्यसमोति चोदयुं.
विसालनेत्ता हसुला सुमज्झा,
निम्बत्थनी विम्हयगीतसद्दा;
अलङ्कता मल्लधरा सुवत्था,
नच्चन्ति ताळावचरेहि घुट्ठा.
यासं हि लोके उपमा नत्थि,
तासं हि फस्सेसु कथावकासा;
तं तादिसं कामरतिंनुभोन्तो,
हित्वा कथं नु पदमुद्धरि सो निरासो.
पादेपादे वलयविरवामेखलावीणानादा,
गीतंगीतं पतिरतिकरं गायती गायती सा;
हत्थेहत्थे वलयचलिता सम्भमं सम्भमन्ति,
दिस्वादिस्वा इति रतिकरं याति हाहा किमीहा.