📜
अपुनरावत्तिगमनदीपनीयमकगाथा
अनन्तकालोपचितेन तेन,
पुञ्ञेन निब्बत्तविमानयाने;
तस्मिं दिने जातसुतं पजापतिं,
हित्वा गतो सो सुगतो गतो व.
तं जीवमानं पितरञ्च मातरं,
ते ञातके तादिसियो च इत्थियो;
ते तादिसे रम्मकरे निकेते,
हित्वा गतो सो सुगतो गतो व.
खोमञ्च पत्तुण्णदुकूलचीनं,
सकासिकं साधुसुगन्धवासितं;
निवासितो सोभति वासवो व,
हित्वा गतो सो सुगतो गतो व.
विधिप्पकासा निधियो चतस्सो,
समुग्गता भूतधरा वसुन्धरा;
सत्तावसत्तावसुधा सुधासा,
हित्वा गतो सो सुगतो गतो व.
सुवण्णथाले सतराजिके सुभे,
साधुं सुगन्धं सुचिसालिभोजनं;
भुत्वा सवासीहि विलासिनीहि,
हित्वा गत सो सुगतो गतो व.
मनुञ्ञगन्धेन असुञ्ञगन्धो,
सुगन्धगन्धेन विलित्तगत्तो;
सुगन्धवातेन सुविज्जितङ्गो,
हित्वा गतो सो सुगतो गतो व.
सुलक्खणे हेवभिलक्खितङ्गो,
पसाधितो देवपसाधनेन;
विरोचमानो समराजिनीहि,
हित्वा गतो सो सुगतो गतो व.
नानासनानि सयनानि निवेसनानि,
भाभानिभानि रतनाकरसन्निभानि;
तत्रुस्सितानि रतनद्धजभूसितानि,
हित्वा व तानि हिमबिन्दुसमानि तानि.
नानाविधेहि रतनेहि समुज्जलेहि,
नारीहि निच्चमुपगायितहम्मियेहि;
रज्जेहि चक्करतनादिविभूसितेहि,
यातो ततो हि महितो पुरिसस्सरेहि.