📜

अपुनरावत्तिगमनदीपनीयमकगाथा

७८.

अनन्तकालोपचितेन तेन,

पुञ्ञेन निब्बत्तविमानयाने;

तस्मिं दिने जातसुतं पजापतिं,

हित्वा गतो सो सुगतो गतो व.

७९.

तं जीवमानं पितरञ्च मातरं,

ते ञातके तादिसियो च इत्थियो;

ते तादिसे रम्मकरे निकेते,

हित्वा गतो सो सुगतो गतो व.

८०.

खोमञ्च पत्तुण्णदुकूलचीनं,

सकासिकं साधुसुगन्धवासितं;

निवासितो सोभति वासवो व,

हित्वा गतो सो सुगतो गतो व.

८१.

विधिप्पकासा निधियो चतस्सो,

समुग्गता भूतधरा वसुन्धरा;

सत्तावसत्तावसुधा सुधासा,

हित्वा गतो सो सुगतो गतो व.

८२.

सुवण्णथाले सतराजिके सुभे,

साधुं सुगन्धं सुचिसालिभोजनं;

भुत्वा सवासीहि विलासिनीहि,

हित्वा गत सो सुगतो गतो व.

८३.

मनुञ्ञगन्धेन असुञ्ञगन्धो,

सुगन्धगन्धेन विलित्तगत्तो;

सुगन्धवातेन सुविज्जितङ्गो,

हित्वा गतो सो सुगतो गतो व.

८४.

सुलक्खणे हेवभिलक्खितङ्गो,

पसाधितो देवपसाधनेन;

विरोचमानो समराजिनीहि,

हित्वा गतो सो सुगतो गतो व.

८५.

नानासनानि सयनानि निवेसनानि,

भाभानिभानि रतनाकरसन्निभानि;

तत्रुस्सितानि रतनद्धजभूसितानि,

हित्वा व तानि हिमबिन्दुसमानि तानि.

८६.

नानाविधेहि रतनेहि समुज्जलेहि,

नारीहि निच्चमुपगायितहम्मियेहि;

रज्जेहि चक्करतनादिविभूसितेहि,

यातो ततो हि महितो पुरिसस्सरेहि.