📜
द्विपादब्यासयमकगाथा
यसोधरं पीणपयोधराधरं,
अनङ्गरङ्गद्धजभूतमङ्गं;
देवच्छरावुज्जलितं पतिब्बतं,
हित्वा गतो सो सुगतो व नून.
सभावनिच्छन्दमतिं पभावतिं,
भत्तो कुसो संहरि भत्तकाजं;
तायाभिरूपं पि यसोधरं वरं,
हित्वा गतो सो सुगतो व नून.
पुरे पुरे सञ्चरि खग्गहत्थो,
वरं परित्थीनं अनित्थिगन्धो;
सिरिञ्च रिञ्चापि न रिञ्चि नारिं,
हित्वानिमन्दानि गतो तथागतो.
हरित्तचो रागबलेन देविया,
अवत्थलिङ्गेन न लिङ्गनुस्सरि;
असेवि कामं तमिदानि कामं,
हित्वा गतो सो सुगतो व नून.
अपमेय्यकप्पेसु विवेकसेवी,
हित्वा गतो रज्जसिरिं वरित्थिं;
अणुं कलिं वण्णयि तं पुराणं,
वत्थम्हि छिद्दं विय तुन्नकारो.
तथाति मन्त्वान इदानिनङ्गो,
यसोधरं पग्गहितो धजं व;
मत्तो जितोम्ही ति पमत्तबन्धु,
न पस्सि ञाणासनिपातमन्तरं.
दिस्वान दुक्खानलसम्भवंभवं,
कत्वा तदुप्पादकनङ्गभङ्गं;
यसोधरं पीणपयोधराधरं,
हित्वा गतो बुद्धबलप्पदं पदं.
अनन्तसत्तानमनन्तकाले,
मनङ्गहेत्वान जितो अनङ्गो;
पराजितो नून हि एककस्स,
तथागतो सो न पुनागतो व.
दिस्वान ञाणासनिपातमन्तरं,
तथागतो सो न पुनागतो व;
तथागतो सो न पुनागतो व,
दिस्वानञाणासनिपातमन्तरं.