📜

द्विपादब्यासयमकगाथा

८७.

यसोधरं पीणपयोधराधरं,

अनङ्गरङ्गद्धजभूतमङ्गं;

देवच्छरावुज्जलितं पतिब्बतं,

हित्वा गतो सो सुगतो व नून.

८८.

सभावनिच्छन्दमतिं पभावतिं,

भत्तो कुसो संहरि भत्तकाजं;

तायाभिरूपं पि यसोधरं वरं,

हित्वा गतो सो सुगतो व नून.

८९.

पुरे पुरे सञ्चरि खग्गहत्थो,

वरं परित्थीनं अनित्थिगन्धो;

सिरिञ्च रिञ्चापि न रिञ्चि नारिं,

हित्वानिमन्दानि गतो तथागतो.

९०.

हरित्तचो रागबलेन देविया,

अवत्थलिङ्गेन न लिङ्गनुस्सरि;

असेवि कामं तमिदानि कामं,

हित्वा गतो सो सुगतो व नून.

९१.

अपमेय्यकप्पेसु विवेकसेवी,

हित्वा गतो रज्जसिरिं वरित्थिं;

अणुं कलिं वण्णयि तं पुराणं,

वत्थम्हि छिद्दं विय तुन्नकारो.

९२.

तथाति मन्त्वान इदानिनङ्गो,

यसोधरं पग्गहितो धजं व;

मत्तो जितोम्ही ति पमत्तबन्धु,

न पस्सि ञाणासनिपातमन्तरं.

९३.

दिस्वान दुक्खानलसम्भवंभवं,

कत्वा तदुप्पादकनङ्गभङ्गं;

यसोधरं पीणपयोधराधरं,

हित्वा गतो बुद्धबलप्पदं पदं.

९४.

अनन्तसत्तानमनन्तकाले,

मनङ्गहेत्वान जितो अनङ्गो;

पराजितो नून हि एककस्स,

तथागतो सो न पुनागतो व.

९५.

दिस्वान ञाणासनिपातमन्तरं,

तथागतो सो न पुनागतो व;

तथागतो सो न पुनागतो व,

दिस्वानञाणासनिपातमन्तरं.