📜
मारपराजयदीपनीगाथा
तिबुद्धखेत्तम्हि तिसेतछत्तं,
लद्धान लोकाधिपती भवेय्य;
गन्त्वान बोधिम्हिपराजितासने,
युद्धाय मारेनचलो निसीदि.
दत्वान मंसं रज्जं पिता सुद्धोदनो तदा,
नमस्समानो सिरसा सेतछत्तेन पूजयि.
सयं नारायनबलो अभिञ्ञाबलपारगू,
जेतुं सब्बस्स लोकस्स बोधिमण्डंउपागमि.
तदा वसवत्तीराजा छकामवचरिस्सरो,
ससेनावाहनो बोधिमण्डं युद्धायुपागमि.
एथ गण्हथ बन्धथ छट्टेथ चेटकं इमं,
मनुस्सकलले जातो किमिहन्ति न मञ्ञति.
जलन्तं नवविधं वस्सं वस्सापेति अनप्पकं,
धूमन्धकारं कत्वान पातेसि असिनं बहुं.
चक्कावुधं खिपेन्तो पि नासक्खि किञ्चि कातवे,
गहेतब्बं हि गहणं अपस्सन्तो इतिब्रवि.
सिद्धत्थ कस्मा आसि नु आसने मम सन्तके,
उट्ठेहि आसना नो चे फालेमि हदयं तव.
सपादमूले कीळन्तं पस्सन्तो तरुणं सुतं,
पिता वुदिक्खि तं मारं मेत्तायन्तो दयपरो.
तदा सो असम्भिवाचं सीहनादं नदी मुनि,
न जानाति सयं मय्हं दासभावपियं खळो.
येन केनचि कम्मेन जातो देवपुरे वरे,
सकं गतिं अजानन्तो लोकजेट्ठोति मञ्ञति.
अनन्तलोकखातुम्हि सत्तानं हि कतं सुभं,
मय्हेकपारमिया पि कलं नग्घति सोळसिं.
तिरच्छानो ससो हुत्वा दिस्वा याचकमागतं,
पचित्वान सकं मंसं पतिइओग्गिम्हि दातवे.
एवं अनन्तकालेसु कतं दुक्करकारिकं,
को हि नाम करेय्यञ्ञो अनुम्मत्तो सचेतनो.
एवं अनन्तपुञ्ञेहि सिद्धं देहमिमं पन,
यथाभुतं अजानन्तो मनुस्सोसी ति मञ्ञति.
नाहं मनुस्सोमनुस्सो न ब्रह्मा न च देवता,
जरामरणं लोकस्स दस्सेतुं पनिधागतो.
अनुपलित्तो लोकेन जातोनन्तजिनो अहं,
बुद्धो बोधितले हुत्वा तारेमि जनतं बहुं.
समन्ता धजिनं दिस्वा युद्धं मारं सवाहनं,
युद्धाय पच्चुगच्छामि मा मं ठाना अचावयि.
यन्ते तं नप्पसहति सेनं लोको सदेवको,
तन्ते पञ्ञाय गच्छामि आमं पत्तं व अस्मना.
इच्छन्तो सासपे गब्भे चङ्कमामि इतो चितो,
इच्छन्तो लोकधातुम्हि अत्तभावेन छादयि.
एते सब्बे गहेत्वान चुण्णेतुं अच्छरायपि,
अत्थि थामं बलं मय्हं पाणघातो न वट्टति.
इमस्स गण्डुप्पादस्स आयुधेन बलेन किं,
मय्हं हि तेन पापेन सल्लापो पि न युज्जति.
पल्लङ्कं मम भावाय किमत्थञ्ञेन सक्खिना,
कम्पिता मद्दिया दाना सक्खि होति अयं मही.
इति वत्वा दक्खिणं बाहुं पथविया पणमयि,
तदा कम्पित्थ पथवी महाघोसो अजायथ.
पथवीघोसेन आकासे गज्जन्तो असनि फलि,
तस्मिं मज्झे गतो मारो सपरिसो भयतज्जितो.
महावातसमुद्धतभस्मं व विकिरिय्यथ,
महाघोसो अजायित्थ सिद्धतस्स जयो इति.