📜

अभिसम्बोधिदीपनीगाथा

१४२.

पुरतो गच्छति चन्दो रजतचक्कं व अम्बरे,

सहस्सरंसि सुरियो पच्छिमेनुपगच्छति.

१४३.

मज्झे बोधिदुमच्छत्ते पल्लङ्के अप्पराजिते,

पल्लङ्केन निसीदित्वा धम्मं सम्मसते मुनि.

१४४.

सक्को तस्मिं खणे सङ्खं धमन्तो अभिधावति,

ब्रह्मा तियोजनं छत्तं धारेति मुनिमुद्धनि.

१४५.

मणितालवण्टं तुसीतो सुयामो वाळबीजनिं,

नानामङ्गलभण्डानि गहितो सेसदेवता.

१४६.

एवं दससहस्सम्हि सक्को ब्रह्मा च देवता,

सङ्खादीनी धमन्ता च चक्कवाळम्हि पूरयुं.

१४७.

मङ्गलानि गहेत्वान तिट्ठन्ति काचि देवता,

धजमाल गहेत्वान तथा पुण्णघटादयो.

१४८.

तत्थ नच्चन्ति गायन्ति सेळेन्ति वादयन्ति च,

देवा दससहस्सम्हि तुट्ठहट्ठा पमोदिता.

१४९.

धम्मामतरसस्सादं लभिस्सामस्स सन्तिके,

नयनामतरसस्सादं पाटिहारियञ्च पस्सितुं.

१५०.

जारमरणकन्तारा सोकोपायाससल्लतो,

मोचेसि कामपासम्हा देसेन्तो अमतं पदं.

१५१.

इति तुट्ठेहि देवेहि पूजियन्तो नरासभो,

किञ्चि पूजं अचिन्तेन्तो चिन्तेन्तो धम्ममुत्तमं.

१५२.

सब्बत्थसाधितो सन्तो सिद्धत्थो अप्पराजितो,

चक्कवाळसिलासाणिपाकारेहि मनोरमे.

१५३.

तारामणिखचिताकासविताने चन्ददीपके,

मानारतमपज्जोते मालागन्धादिपूजिते.

१५४.

दिब्बेहि छणभेरीहि घुट्ठे मङ्गलगीतिया,

चक्कवाळे सुप्पासादे बोधिमण्डमहातले.

१५५.

बोधिरुक्खमणिच्छत्ते पल्लङ्के अप्पराजिते,

निस्सिन्नो पठमे यामे पुरिमं जातिमनुस्सरि.

१५६.

नमरूपामनुप्पत्ति सुदिट्ठा होति तेनिधा,

सक्कातदिट्ठि तेनस्स पहीना होति सब्बसो.

१५७.

ततो हि दुतिये यामे यथायम्मुपगे सरि,

सुदिट्ठं होति तेनस्स कम्मक्लेसेहि सम्भवं.

१५८.

कङ्खावितरणी नाम ञाणन्तं समुपागतं,

तेनसेस पहीयित्थ कङ्खा सोळसधा ठिता.

१५९.

ततो सो ततिये यामे द्वादसङ्गे असेसतो,

सो पटिच्चसमुप्पादे ञाणमोतारयी मुनि.

१६०.

अविज्जवाद्यानुलोमेन जरादिपटिलोमतो,

सम्मसन्तो यथाभूतं ञाणदस्सनमागमि.

१६१.

कप्पकोटिसतेनापि अप्पमेय्येसु जातिसु,

लोभं असेसदानेन विनासेन्तो पुनप्पुनं.

१६२.

सीलेन खन्तिमेत्ताय कोखदोसं निवारेसि,

पञ्ञाय मोहं छेत्वान मिच्छादिट्ठि तथेव च.

१६३.

गरूपसेवनादीहि विचिकिच्छं विनोदयं,

मानुद्धच्चं विनोदेन्तो कुले जेट्ठोपचायिना.

१६४.

नेक्खम्मेन विनासेन्तो कामरागं पुनप्पुनं,

सच्चेन विसंवादं कोसज्जं वीरियेन च.

१६५.

एवं दानादिना तं तं किलेसङ्गं विनोदयं,

सुवड्ढिता महापञ्ञा कथं सन्तिं न रूहति.

१६६.

सुदुक्करं करित्वान दानादिपच्चयं पुरे,

न किञ्चि भवसम्पत्तिं पत्थेसि बोधिमुत्तमं.

१६७.

पणिधानम्हा पट्ठाय कतं पुञ्ञञ्च पत्थनं,

एक्कत्थ दानि सम्पत्तिं देति बोधिं असंसयं.

१६८.

ततो सो सब्बसङ्खारे अनिच्चदुक्खनत्ततो,

सम्मसन्तोनुलोमेन निब्बानं समुपागमि.

१६९.

सवासने किलेसे सो झापेन्तोनुमत्तं पि च,

अरहत्तप्पत्तिया सुद्धो बुद्धो बोधितले अहु.

१७०.

पत्तो विमेत्तिं वरसेतछत्तं,

सो पीतिवेगेन उदानुदीरयि;

छेत्वान मारे विजितारिसङ्घो,

तिबुद्धखेत्तेकदिवाकरो अहु.

१७१.

राजाधिराजा वरमेवमासि,

तिछत्तधारि वरधम्मराजा;

महासहस्सं पि च लोकधातुं,

सरेन विञ्ञापयितुं समत्थो.

१७२.

बुद्धो लोकालोके लोके,

जातो सत्तो कोनुम्मत्तो;

सुद्धं बुद्धं ओघा तिण्णं,

सद्धो पञ्ञो को नो वन्दे.

१७३.

भजितं चजितं पवनं भवनं,

जहितं गहितं समलं अमलं;

सुगतं अगतं सुगतिं अगतिं,

नमितं अमितं नमतिं सुमतिं.