📜
नवगुणदीपनीगाथा
एवं हि बुद्धत्तमुपागतो सो,
देसेसि धम्मं सनरामरानं;
नानानयेहीभिसमेसि सत्ते,
तस्मा हि झातो तिभवेसु नाथो.
अद्धा लद्धा धम्मालोकं,
दिट्ठा पत्ता ञाता सच्चं;
तिञ्ञारागादोसमोहा,
थोमेसुं ते देवा ब्रह्मा.
मुनिराजवरो नरराजवरो,
दिविदेववरो सुचिब्रह्मवरो;
सकपापहरो परपापहरो,
सकवुड्ढिकरो परवुड्ढिकरो.
सनरामरुब्रह्मगणेभि रुता,
अरहादिगुणा विपुला विमला;
नवधा वसुधागगणे,
सकले तिदिवे तिभवे विसटा.
ये पिस्स ते भगवतो च अचिन्तियादी,
सुद्धातिसुद्धतरबुद्धगुणा हि सब्बे;
सङ्खेपतो नवविधेसु पदेसु खित्ता,
वक्खामि दानि अरहादिगुणे अहं पि.
यो चीध जातो अरहं निरासो,
सम्माभिसम्बुद्धसमन्तचक्खु;
सम्पन्नविज्जाचरणोघतिण्णो,
सम्मागतो सो सुगतो गतो व.
अवेदि सो लोकमिमं परञ्च,
अमुत्तरो सारथिदम्मसत्ते;
सदेवकानं वरसत्थुकिच्चं,
अकासि बुद्धो भगवा विसुद्धो.