📜

गुणदीपनीगाथा

१८४.

न तस्स अदिट्ठनमिधत्थि किञ्चि,

अतो अविञ्ञातमजानितब्बं;

सब्बं अभिञ्ञासि यदत्थि ञेय्यं,

तथागतो तेन समन्तचक्खु.

१८५.

इति महितमनन्ताकित्तिसम्भारसारं,

सकलदससहस्सीलोकधातुम्हि निच्चं;

उपचितसुभहेतुपयुतानन्तकालं,

तदिह सुगतबोधिसाधुकं चिन्तनीयं;

१८६.

तक्कब्याकरणञ्च धम्मविनयं सुत्वा पि यो पञ्ञवा,

तेनायं सुचिसारभूतवचनं विञ्ञायते केवलं;

हेतुञ्चापि फलेन तेन सफलं सम्पस्समानो ततो बोधिं सद्दहतेव तस्स महतावायमतो सम्भवं.

१८७.

यो सद्दहन्तो पन तस्स बोधिं,

वुत्तानुसारेन गुणेरहादी;

कथेति चिन्तेन्ति च सो मुहुत्तं,

ओहाय पापानि उपेति सन्तिं.

१८८.

सद्धेय्या ते चिन्तेय्या ते,

वन्देय्या ते पूजेय्याते;

बुद्धोलोकालोके लोके,

जाते नेतं पत्थेन्तेन.