📜
गुणदीपनीगाथा
न तस्स अदिट्ठनमिधत्थि किञ्चि,
अतो अविञ्ञातमजानितब्बं;
सब्बं अभिञ्ञासि यदत्थि ञेय्यं,
तथागतो तेन समन्तचक्खु.
इति महितमनन्ताकित्तिसम्भारसारं,
सकलदससहस्सीलोकधातुम्हि निच्चं;
उपचितसुभहेतुपयुतानन्तकालं,
तदिह सुगतबोधिसाधुकं चिन्तनीयं;
तक्कब्याकरणञ्च धम्मविनयं सुत्वा पि यो पञ्ञवा,
तेनायं सुचिसारभूतवचनं विञ्ञायते केवलं;
हेतुञ्चापि फलेन तेन सफलं सम्पस्समानो ततो बोधिं सद्दहतेव तस्स महतावायमतो सम्भवं.
यो सद्दहन्तो पन तस्स बोधिं,
वुत्तानुसारेन गुणेरहादी;
कथेति चिन्तेन्ति च सो मुहुत्तं,
ओहाय पापानि उपेति सन्तिं.
सद्धेय्या ते चिन्तेय्या ते,
वन्देय्या ते पूजेय्याते;
बुद्धोलोकालोके लोके,
जाते नेतं पत्थेन्तेन.