📜
पूजानिधानदीपनीगाथा
तसमा हि जातोवरकम्हि तस्स,
आयत्तके मङ्गलचक्कवाळे;
भूतेहि वत्थूहि मनोरमेहि,
पूजेमि तं पूजित्पूजितं पुरे.
सोहं अज्ज पनेतस्मिं चक्कवाळम्हि पुप्फिते,
थलजे जलजे वापि सुगन्धे च अगन्धके.
मनुस्सेसु अनेकत्थ तळाकुय्यानवापिसु,
पवने हिमवन्तस्मिं तत्थ सत्त महासरे.
परित्तदीपे द्विसहस्से महादीपे सुपुप्फिते,
सत्तपरिभण्डसेलेसु सिनेरुपब्बतुत्तमे.
कुमुदुप्पलकादीनि नागानं भवनेसुपि,
पाटलादीनि पुप्फानि असुरानं हि आलये.
कोविळारादिकानि तु देवतानं हि आलये,
एवमादी अनेकत्थ पुप्फिते धरणीरुहे.
चम्पका सलला निम्बा नागपुन्नागकेतका,
वस्सिका मल्लिका साला कोविळारा च पाटलि.
इन्दीवरा असोका च कणिकारा च मकुला,
पदुमा पुण्डरिका च सोगन्धिकुमुदुप्पला.
एते चञ्ञे च रुक्खा च वल्लियो चापि पुप्फिता,
सुगन्धा सुखसम्फस्सा नानावण्णनिभा सुभा.
विचित्रा नीलानेकानि पीता लोहितकानि च,
काळा सेता च मञ्जट्ठ नेकवण्णा सुपुप्फिता.
सोभते पब्बते हेट्ठा सरेहि वनराजिहि,
सन्दमानाहि गङ्गाहि हिमवा रतनाकरो.
पत्तकिञ्जक्खरेणूहि ओकिण्णं होति तं वनं,
भमरा पुप्फगन्धेहि समन्ता अभिनादिता.
अथेत्त सकुणा सन्ति दिजा मञ्जुस्सरा सुभा,
कूजन्तमुपकूजन्ति उतुसम्पुप्फिते दुमे.
निच्छरानं निपातेन पब्बता अभिनादिता,
पञ्चङ्गिकानि तूरियानि दिब्बानि विय सुय्यरे.
तत्थ नच्चन्ति तस्मिं जलन्तग्गिसिखूपमा,
तस्मिं हि किन्नरा किच्चं पदीपेन करीयति.
मुत्ताजालाव दिस्सन्ति निच्छरानं हि पातका,
पज्जलन्ता व तिट्ठन्ति मणिवेळुरियादयो.
काळानुसारि तग्गरं कप्पूरं हरिचन्दनं,
सकुणानं हि सद्देन मयूरानं हि केकया.
भमरानं हि निन्नादा कोञ्चनादेन हत्थिनं,
विजम्भितेन वाळानं किन्नरानं हि गीतिया;
पब्बतानं हि ओभासा मणीनं जोतियापि च,
विचित्रब्भवितानेहि दुमानं पुप्फधूपिया;
एवं सब्बङ्गसम्पन्नं किं सिया नन्दनं वनं.
एवं सुसम्फुल्लवनं हि यं यं,
तहिं तहिं पुप्फितपुप्फितं सुभं;
मालं सुसद्दञ्च मनुञ्ञगन्धं,
पूजेमि तं पूजितपूजितं पुरा.
नागलोके मनुस्से च देवे ब्रह्मे च यं सिया,
सामुद्दिकं भूमिगतं आकासट्ठञ्च यं धमं.
रजतं जातरूपञ्च मुत्ता वेळुरिया मणि,
मसारगल्लं फलिकं लोहितङ्गं पवाळकं.
यो सो अनन्तकप्पेसु पूरेत्वा दसपारमी,
बुद्धो बोधेसि सत्तानं तस्स पूजेमि तं धनं.
खोमं कोसेय्यं कप्पासं साणं भङ्गञ्च कम्बलं,
दुकूलानि च दिब्बानि दुस्सानि विविधानि ते.
अनन्तवत्थदानेन हिरोत्तप्पादिसंवरं,
यस्स सिद्धं सिया तस्स दुस्सानि पुजयामहं.
पवने जातरुक्खानं नानाफलरसुत्तमं,
अम्बा कपिट्ठा पन्सा चोचमोचादिनप्पका.
तस्मिं गन्धरसं ओजं बुद्धसेट्ठस्स पूजितं,
वन्दामि सिरसा निच्चं विप्पसन्नेन चेतसा.
पूजेमि पठमं तस्स पणिधानं अचिन्तियं,
चक्कवाळम्हि सब्बेहि विज्जमानेहि वत्थुहि.
दसन्नं पारमीनन्तु पूरितट्ठानमुत्तमं,
ततो सालवने रम्मे जातट्ठानं चरिमकं.
छब्बसानि पधानस्मिं करणं दुक्करकारिकं,
अप्पराजितपल्लङ्कं बुद्धं बुद्धगुणं नमे.
चुद्दस बुद्धञाणानि अट्ठर्स आवेणिकं,
पूजेमि दसबलञाणं चतुवेसारज्जमुत्तमं.
आसयानुसयञाणं इन्द्रियानं परोपरं,
यमकपाटिहीरञ्च ञाणं सब्बञ्ञुतं पि च.
महाकरुणापत्तिञाणं अनावरण्मिति च,
छ असाधारणानेते ञत्वान पूजयामहं.
ततो च सत्तसत्ताहे धम्मसम्मसितं नमे,
ब्रह्मुना याचितट्ठानं धम्मं देसयितुं वरं.
इसिपतने मिगदाये धम्मचक्कपवत्तनं,
ततो वेळुवनारामे वसितठानञ्च पूजये.
ततो जेतवनं रम्मं चिरवुत्थं महेसिना,
असाधारणमञ्ञेसं यमकपाटिहरियं.
पारिच्छत्तकमूलम्हि अभिधम्मञ्च देसनं,
सङ्कस्सनगरद्वारे देवोरोहणकं पि च.
ततो च हिमवन्तस्मिं महासमयदेसनं,
वुत्तानेतानि ठानानि नत्वान पुजयामहं.
चतुरासीतिसहस्सेहि धम्मक्खन्धेहि सङ्गहं,
पिटकत्तयं यथावुत्तविधिना पूजयामहं.
मारस्स अत्तनो आयुसङ्खारोसज्जनं नमे,
कुसिनाराय मल्लानं यमकसालमन्तरे.
पणिधानम्हि पट्ठाय कतं किच्चं असेसतो,
निट्ठपेत्वान सो सब्बं परिनिब्बायिनासवो.
एवं निब्बायमानस्स कतकिच्चस्स तादिनो,
चिरगता महाकरुणा न निब्बायित्थ किञ्चिपि.
स्वायं धम्मो विनयो च देसितो साधुकं मया,
ममच्चयेन सो सत्था धातु चापि सरीरजा.
अप्पराजितपल्लङ्कं बोधिरुक्खञ्च उत्तमं,
ममच्चयेन सत्था ति अनुजानि महामुनि.
मम ठने ठपेत्वान धातुबोधिञ्च पूजितं,
अनुजानामि तुम्हाकं साधनत्थं सिवञ्जसं.
तस्मा हि तस्स सद्धम्मं उग्गण्हित्वा यथातथं,
यो देसेति सम्बुद्धो ति नत्वान पूजयामहं.
तस्मा सासपमत्तं पि जिनधातुं असेसिय,
वित्थिन्नचक्कवाळम्हि नत्वान पूजयामहं.
परम्पराभतानं हि इमम्हा बोद्धिरुक्खतो,
सब्बेसं बोधिरुक्खानं नत्वान पूजयामहं.
यं यं परिभुञ्जि भगवा पत्तचीवरमादिकं,
सब्बं परिभोगधातुं नत्वान पूजयामहं.
यत्थ कत्थचि सयितो आसिन्नो चङ्कमेपि वा,
पादलञ्छन्कं कत्वा ठितो नत्वान पूजये.
न सञ्जानन्ति ये बुद्धं एवरूपो ति ञात्वे,
कतं तं पटिमं सब्बं नत्वान पूजयामहं.
एवं बुद्धञ्च धम्मञ्च सङ्घञ्च अनुत्तरं,
चक्कवाळम्हि सब्बेहि वत्थूहि पूजयामहं.